________________
ललितवि०
॥ ४९ ॥
दिनीपद्मासद्मभूतं पद्मिनीखेटं नाम नगरं तत्राभ्यस्तजिनधम्मों जिनधर्म्मनामधेयः श्रेष्ठः श्रीसञ्चयसमाश्रयः श्रेष्ठी वसति | स्म, तथाऽपरः सागरदत्ताभिधानः प्रभूतधननिधानं निखिलजनप्रधानं जिनधर्म्मश्रावकपरममित्रं दीनानाथादिदयादान| परायणस्तस्मिन्नेव पुरे श्रेष्ठी तिष्ठति स्म, स च प्रतिदिनं जिनधर्म्मश्रावकसमेतो याति जिनालयं, पर्युपास्ते पञ्चप्रकाराचारधारिणः श्रमणान् । अन्यदा तच्चरणान्तिके धर्म्ममाकर्णयन्निमां गाथामाकर्णयाञ्चकार, यथा - " जो कारवेइ पडिमं, | जिणाण जियरागदोसमोहाणं । सो पावइ अन्नभवे भवमहणं धम्मवररयणं ॥ १ ॥” अवगतश्चानेनास्या भावार्थो, भवि तव्यतानियोगतः समारोपितश्चेतसि, गृहीतः परमार्थबुद्ध्या, निवेदितः स्वाभिप्रायः श्रावकाय, कृता तेनापि तदभिप्राय| पुष्टिः, तदनु कारितवानसौ सकलकल्याणकारिणीं कल्याणमयीं जिनपतिप्रतिमां, प्रतिष्ठापयामास स महता विभवेन । तेन च सागरदत्त श्रेष्ठिना पूर्वमेव नगरबहिष्कारितं रुद्रायतनम्, अन्यदा तत्र पवित्रकारोपणदिने जटाधारिणः प्रव्रजिताः | पशुपति लिङ्गपूरणनिमित्तं शठप्रकृतयो मठेभ्यो घृतादिपूर्णकुम्भान्निष्कासयामासुः, तदधोभागे च भूयस्यो घृतपिपीलिकाः पिण्डीभूता भूतवत्यः, तेषु च निष्कास्यमानेषु भूतले ता निपेतुः, ते च ताः पथि पतिता निर्दयतया मर्दयन्तः सञ्चरन्ति स्म, सोऽपि करुणा चेतास्तच्चरणचूर्यमाणा वस्त्रप्रान्तेनोत्सारयाञ्चकार, तं चोत्सारयन्तं दृष्ट्वा एकेन जटाधारिणा धर्म| मत्सरिणा घृतपिपीलिकापुञ्जं पादेनाक्रम्योपहसितः सागरदत्तः श्रेष्ठी - अहो श्रेष्ठिन् ! श्वेताम्बर इव दयापरः संवृत्तोऽसि, ॐ ततोऽसौ वणिक विलक्षीभूतः किमयमेवमाहेत्यभिधाय तदाचार्यमुखमवालोकत, तेनापि तद्वचनमपकर्णितं, ततश्चिन्तितं
59000609699000000000
Jain Education International
For Private & Personal Use Only
पं० युता.
11 89 11
www.jainelibrary.org