SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ललितवि० ॥१७॥ 000000000000000000000 थास्वभावापेक्षित्वात्, अन्यथा कल्पनाविरोधात् , न्यायानुपपत्तेः, न हि कर्माण्वादेस्तथाकल्पनाया-8 पं० युता. मप्यलोकाकाशेन सम्बन्धः, __ "नच" नैव तत् यदुत-तत्तत्काण्वादेरेवोक्तरूपस्य “तत्स्वभावतया" स आत्मना सह सम्बन्धयोग्यतालक्षणः स्वभावो । यस्य तत्तथा तद्भावस्तत्ता तया, आत्मनो-जीवस्य "तथा" सम्बन्धयोग्यतायामिवास्मदभ्युपगतायां "सम्बन्धसिद्धिः" काण्वादिनेति, कुत इत्याह-"द्विष्ठत्वेन" व्याश्रयत्वेनास्य-सम्बन्धस्योभयोः-आत्मनः काण्वादेश्च तथास्वभावापेक्षित्वात् ,विपक्षे बाधकमाह-"अन्यथा" आत्मनः सम्बन्धयोग्यस्वभावाभावे "कल्पनाविरोधात्" काण्वादेरेव स्वसम्बन्धयोग्यस्वभावेन आत्मना सम्बन्धसिद्धिरितिकल्पनाया व्याघातात्, कुत इत्याह-"न्यायानुपपत्तेः"न्यायस्य-शास्त्रसिद्धदृष्टान्तस्यानुपपत्तेः, नच तथासम्बन्धसिद्धिरितियोज्यं(ग्य), न्यायानुपपत्तिमेव भावयन्नाह-"न"नैव "हिः" यस्मात् |"कम्मोण्वादेः” उक्तरूपस्य "तथाकल्पनायामपि" अलोकाका सम्बन्धयोग्यस्वभावकल्पनायामपि, किं पुनस्तदभाव इ त्यपिशब्दार्थः, किमित्याह-"अलोकाकाशेन" प्रतीतेन "सम्बन्धः" अवगाह्यावगाहकलक्षणः, कुत एवं इत्याह9 तस्य तत्सम्बन्धस्वभावत्वायोगात, अतत्स्वभावे चालोकाकाशे विरुध्यते काण्वादेस्तत्स्वभा-| का वताकल्पनेतिन्यायानुपपत्तिः, तत्स्वभावताङ्गीकरणे. चास्यास्मदभ्युपगतापत्तिः, "तस्य तत्सम्बन्धस्वभावत्वायोगात्" तस्य-अलोकाकाशस्य तेन-काण्वादिना सम्बन्धस्वभावत्वं तस्यायोगात् , भवतु | 400000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy