SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ दिविषपरममन्त्ररूपाणि महास्तोत्राणि पठति, एतानि च तुल्यान्येव प्रायशः, अन्यथा योगव्याघातः, का तदज्ञस्य तदपरश्रवणं, एवमेव शुभचित्तलाभः, “यथेत्यादि” यथाभावं-यथायोग्यं “स्थानवालम्बनगतचितः” स्थान-योगमुद्रादि, वर्णाः-चैत्यवन्दनसूत्रगताः, अर्थः-तस्यैवाभिधेयम् आलम्बन-जिनप्रतिमादि तेषु गतम्-आरूढं चित्तं यस्य स तथा, यो हि यत्स्थानवालम्बनेषु || || मध्ये मनसाऽवलम्बितुं समर्थः तद्गतचित्तः सन्नित्यर्थः॥ 2 तद्व्याघातोऽन्यथेति योगाचार्याः, योगसिद्धिरेव अत्र ज्ञापकं, द्विविधमुक्तं-शब्दोक्तमर्थोक्तं च, तदेतदर्थोक्तं वर्त्तते, शुभचित्तलाभार्थत्वाद्वन्दनाया इति, एवं च सति तन्न किञ्चिद् यदुच्यते परैरुप-lel हासबुद्धया प्रस्तुतस्यासारतापादनाय, तद्यथा-"अलमनेन क्षपणकवन्दनाकोलाहलकल्पेन अभाकविताभिधानेन”, उक्तवदभाविताभिधानायोगात् , स्थानादिगर्भतया भावसारत्वात् , तदपरस्याऽऽगम-10 |बाह्यत्वात्. पुरुषप्रवृत्त्या तु तहाधाऽयोगात , अन्यथाऽतिप्रसङ्गादिति न किञ्चिदेव । एवंभः = 1 त्रैर्वक्ष्यमाणप्रतिज्ञोचितं चेतोभावमापाद्य पञ्चाङ्गप्रणिपातपूर्वकं प्रमोदवृद्धिजनकानभिवन्द्याचार्यादीन् । १०चार्यादीनां प्र. 0000000000000000 00000000000000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy