SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ललितवि० "कृत्स्नं" समस्तं "प्रतीत्य" आश्रित्य "त" वस्तुस्वभावं “भूतिभावत्वाद्" भवनस्वभावत्वाद्, आद्यस्यैव कार्यस्य दृष्टान्त॥७५ ॥ माह-"तत्स्वरूपवद्” यथा स्वभावस्य हेतुभूतस्याधिकृतककार्यगतस्वभावस्य वा स्वरूपं स्वभावकात्याश्रयेणैव भवति, तथा प्रथममपि कार्यमिति पराभिप्रायमाशङ्कयाह-"अन्यच्च" द्वितीयं च, कार्यमिति गम्यते, “एवंविधं च” त तुजन्यं च "इति" एतद् "यदि स्याद्" यदि भवेत् किं विरुध्यते?, न किञ्चित्, तदपि भवत्विति भावः, अत्रोत्तरं-"तत्स्वभावस्य"वस्तुगतरूपरसादिरूपस्य “कार्येन" सर्वात्मना “हेतुत्वं" निमित्तत्वं "प्रथमं प्रति" आदिकार्यमाश्रित्य विरुध्यते, इदमुक्तं भवति-सर्वात्मनोपयुक्तत्वादाद्यकार्य एवं कुतस्ततः कार्यान्तरसम्भवः, तत्सम्भवे च न प्रथमकार्ये तस्य कात्योपयोगः, का इति बलादनेकरूपवस्तुसिद्धिरिति, आदिशब्दादन्यकारिकाग्रन्थो दृश्यः, ___ तदेतदसौ साधुः श्रावको वा यथोदितं पठन् पञ्चाङ्गप्रणिपातं करोति, भूयश्च पादपुञ्छनादि-12 ॐ निषण्णो यथाभावं स्थानवालम्बनगतचित्तः सर्वसाराणि यथाभूतान्यसाधारणगुणसङ्गतानि भगवतां दुष्टालङ्कारविरहेण प्रकृष्टशब्दानि भाववृद्धयेऽपरयोगव्याघातवर्जनेन परिशुद्धामापादयन्योगमन्येषां सद्विधानतः सर्वज्ञप्रणीतप्रवचनोन्नतिकराणि भावसार परिशुद्धगम्भीरेण ध्वनिना सनि " राना सान भताङ्गः सम्यगनभिभवन् गुरुध्वनि, तत्प्रवेशात् , अगणयन् देशमशकादीन् देहे योगमुद्रया रागा१ स्वरूपं स्वरूपं प्र० ३ यथाभव्यं ३ ०णीतवचनो० प्र०॥ 000000000000000 ॥ ७५ ।। Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy