________________
ललितवि०
॥३॥
0000000
900000001
यभावेन विवक्षितफलं चैत्यवन्दनं, परमकिञ्चित्करं तद्व्याख्यानमित्याशङ्कयाह — 'तत्सम्पादनेत्यादि' तत्सम्पादनार्थ-चैत्यवन्दन सम्यक्करण सम्पादनार्थ |
| तथाहि-- प्रायोऽधिकृतसूत्रोक्तेनैव विधिनोपयुक्तस्याऽऽशंसादोषरहितस्य सम्यग्दृष्टेर्भक्तिमत एव | सम्यक्करणं, नान्यस्य, अनधिकारित्वाद्, अनधिकारिणः सर्वत्रैव कृत्ये सम्यक्करणाभावात्, श्रावणेऽपि तर्ह्यस्याधिकारिणो भृग्याः ? को वा किमाह ? एवमेवैतत्, न केवलं श्रावणे, किं तर्हि ? पाठेऽपि, अनधिकारिप्रयोगे प्रत्युतानर्थसम्भवात्, 'अहितं पथ्यमप्यातुरे' इति वचनप्रामाण्यात्, तथा 'अर्थी | समर्थः शास्त्रेणापर्युदस्तो धर्मेऽधिक्रियते' इति विद्वत्प्रवादः, धर्मश्चैतत्पाठादि, कारणे कार्योपचा रात् यद्येवमुच्यतां के पुनरस्याधिकारिण इति, उच्यते ॥
'प्रायोऽधिकृतसूत्रोक्तेनैव विधिनेति' अधिकृतसूत्रं - चैत्यवन्दनसूत्रमेव, तत्र साक्षादनुक्तोऽपि तद्व्याख्यानोक्तो विधिस्तदुक्त इत्युपचर्यते, सूत्रार्थप्रपञ्चरूपत्वाद्व्याख्यानस्य, प्रायोग्रहणान्मार्गानुसारितीन्रक्षयोपशमवतः कस्यचिदन्यथापि १ चैत्यवन्दनविधेर्यत्सम्यक्करणत्त्वसम्पादनं ज्ञानरूपतया प्रापणं तदर्थं. २ सूत्रगर्भगतार्थविस्ताररूपत्वाद्वयाख्यानस्य. ३ सूत्रोक्तविधेरज्ञानेऽपि शुभभावोत्पत्तिः स्यात् ॥
Jain Education International
For Private & Personal Use Only
900
पं० युता.
॥३॥
www.jainelibrary.org