________________
भिधानहेतुदोषदूषितं, कुत इत्याह 'प्रकृष्टे त्यादि' अयमत्र भावो-लोकोत्तरकुशलपरिणामहेतुश्चैत्यवन्दनं, स च परिणामो|
यथासम्भव ज्ञानावरणीयादिस्वभावकर्मक्षयक्षयोपशमोपशमफलः, कर्मादानाध्यवसायविरुद्धत्वात्तस्य, ततः कृत्स्नकर्मक्षय-16 IX लक्षणपरमपुरुषार्थमोक्षफलतया चैत्यवन्दनस्य निष्फलव्याख्येयार्थविषयतया तव्याख्यानस्यानारम्भाऽऽसञ्जनमयुक्तमितिका का आह-नायमेकान्तो, यदुत-ततः शुभ एव भावो भवति, अनाभोगमातृस्थानादेविपर्ययस्यापि दर्श-12
नादिति, अत्रोच्यते--तम्यकरणे विपर्ययाभावात् , तत्सम्पादनार्थमेव च नो व्याख्यारम्भप्रयास | इति, न ह्यविदिततदर्थाः प्रायस्तत्सम्यकरणे प्रभविष्णव इति । आह-लब्ध्यादिनिमित्तं मातृस्थानतः सम्यकरणेऽपि शुभभावानुपपत्तिरिति, न, तस्य सम्यकरणत्वासिद्धेः॥ __'एकान्त' इति एकनिश्चयः, 'अनाभोगेत्यादि' अनाभोगः-सम्मूढचित्ततया व्यक्तोपयोगाभावो, दोषाच्छादकत्वासांसारि(क)जन्महेतुत्वाद्वा मातेव माता माया तस्याः स्थानं-विशेषो मातृस्थानं, आदिशब्दाचलचित्ततया प्रकृतस्थानवणा
लम्बनोपयोगादन्योपयोगग्रहस्तस्माद 'विपर्ययस्यापि' अशुभभावस्यापि, शुभभावस्तायत्ततो दृश्यत एवेति सूचकोऽपिशब्दः, 'दर्शनाद' उपलम्माद् , 'अन' शुभभावानेकान्तप्रेरणायां 'उच्यते' नायमेकान्त इत्युत्तरमभिधीयते, कथं ? 'स-13
म्यकरणे विपर्ययाभावात्' यत्र तु 'सम्यक्करणे विपर्ययाभाव' इतिपाठस्तत्र प्रथमैव हेतो, अस्तु सम्यक्करणे शुभाध्यवसा-1 61 १ इत्येवं चैत्यवन्दनस्य साक्षात्कलबत्त्वात्सफलोऽस्मत्परिश्रमः. २ अशुभभावोत्पत्तेरभावे. ३ जन्महेतुकत्वाद्वा ५० ४ ततोऽवश्यंतयेति प्र०
BODG00000000000000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org