________________
@
पं० युता.
@
@
@
@
@
@
ललितवि० तीनां स्वयमेव पक्कभव्यत्वानां तथाश्रवणात्-शब्दरूपवचनानपेक्षयैव सर्वदर्शित्वश्रवणात् , अथ 'तप्पुखिया अरहय'तिवचनं
समर्थयन्नाह-"वचनार्थप्रतिपत्तित एव" वचनसाध्यसामायिकाद्यर्थस्य ज्ञानानुष्ठानलक्षणस्य प्रतिपत्तित एव-अङ्गीकर॥१०॥
णादेव, नान्यथा, "तेषामपि" मरुदेव्यादीनाम् , अपिशब्दादृषभादीनां च “तथात्वसिद्धेः” सर्वदर्शित्वसिद्धेः “तत्वतो" निश्चयवृत्त्या नतु व्यवहारतोऽपि, “तत्पूर्वकत्वं" वचनपूर्वकत्वमिति, एतदेव भावयति-"भवति च विशिष्टक्षयोपशमादितो" विशिष्टाद्दर्शनमोहनीयादिगोचरात् क्षयक्षयोपशमोपशमात् “माग्र्गानुसारिबुद्धेः सम्यग्दर्शनादिमोक्षमार्गानुयायिप्रज्ञस्य "वचनम्" उक्तलक्षणमन्तरेणापि-विनापि “तदर्थप्रतिपत्तिः" वचनार्थप्रतिपत्तिः, कुत इत्याह-"क्वचित्" प्रज्ञापनीये "तथादर्शनात्” वचनार्थप्रतिपत्तिदर्शनात् , कुत इदमित्याह-"संवादसिद्धेः" यदिदं त्वयोक्तं तन्मया स्वत एव | ज्ञातमनुष्ठितं वेत्येवं प्रकृतार्थाव्यभिचारसिद्धेः ॥ क एवं च व्यक्त्यपेक्षया नानादिशुद्धवादापत्तिः, सर्वस्य तथा तत्पूर्वकत्वात् ,प्रवाहतस्त्विष्यत एवेति,
न ममापि तत्वतोऽपौरुषेयमेव वचनमिति प्रपञ्चितमेतदन्यत्रेति नेह प्रयासः । तदेवं श्रुतधर्मादिक
राणां स्तुतिमभिधायाधुना श्रुतधर्मस्याभिधित्सुराह-"तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमलाहिअस्स । सीमाधरस्स वंदे पप्फोडिअमोहजालस्स ॥२॥” अस्य व्याख्या-तमः-अज्ञानं तदेव तिमिरं कि तमस्तिमिरं, अथवा तमः-बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं
@
00000000000000000
@
@
॥१०॥
@
@
@
@
@
Jain Education inayaka
For Private & Personel Use Only
www.jainelibrary.org