SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ पं० युता. ललितवि० नाशुद्धमपि जात्यरत्नं समानमजात्यरत्नेन, न चेतरदितरेण, तथा संस्कारयोगे सत्युत्तरकालमपि ॥२२॥ तद्भेदोपपत्तेः, न हि काचः पद्मरागीभवति, जात्यनुच्छेदेन गुणप्रकर्षाभावाद्, इत्थं चैतदेवं | "न" नैव "अशुद्धमपि” मलग्रस्तमपि"जात्यरत्न"पद्मरागादि “समान" तुल्यम् “अजात्यरत्नेन" काचादिना, शुद्धं तत्स मानं न भवत्येवेत्यपिशब्दार्थः,"न घेतरद्” अजात्यरत्नं इतरण"जात्यरत्नेन, कुत इत्याह-"तथा” अशुद्धावस्थायामसमान | तायां सत्यां, "संस्कारयोगे" शुद्ध्युपायक्षारमृत्पुटपाकसंयोगे, उत्तरकालमपि, किं पुनः पूर्वकाल मित्यपेरर्थः “त दोपपत्तेः' तयोर्जात्याजात्यरत्नयोरसादृश्यघटना दोपपत्तिः,तामेव भावयति-"नहि काचः पद्मरागीभवति” संस्कारयोगेऽपीति गम्यते हेतुमाह-"जात्यनुच्छेदेन" काचादिस्वभावानुल्लङ्घनेन “गुणप्रकर्षाभावात्" गुणानां-कान्त्यादीनां वृद्ध्यभावात्, इदमेव |तन्त्रयुक्त्या साधयितुमाह-"इत्थं च" इत्थमेव जात्यनुच्छेदेनैव, चकारस्यावधारणार्थत्वात् "एतत्" गुणप्रकर्षभवनलक्षणं | वस्तु, कुत इत्याह-"एवम्" अनेन जात्यनुच्छेदेन गुणप्रकर्षभावलक्षणप्रकारेण । II प्रत्येकबुद्धादिवचनप्रामाण्यात् , तद्भेदानुपपत्तेः, न तुल्यभाजनतायां तद्भेदो न्याय्य इति, न चात एव मुक्तावपि विशेषः, कृत्स्नकर्मक्षयकार्यत्वात् , तस्य चाविशिष्टत्वात् ।। | "प्रत्येकबुद्धादिवचनप्रामाण्यात्" प्रत्येकबुद्धबुद्धवोधितरूयंबुद्धादीनां पृथगभिन्नस्वरूपाणां वचनानि-निरूपका ध्वनयस्तेषां प्रामाण्यं-आप्तोपदिष्टत्वेनाभिधेयार्थाव्यभिचारिभावस्तस्मात्, अस्यैव व्यतिरेकेण समर्थनार्थमाह-"तद्भेदानुपपत्तेः" -000000000000000000000 ॥२२॥ Jan Education Internal For Private Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy