________________
ENG
ललितवि०
पं० युता.
॥१४॥
00000000000000000000
न चैतदेवं यत्तस्मात्प्रातिभज्ञानसङ्गतः । सामर्थ्ययोगोऽवाच्योऽस्ति, सर्वज्ञत्वादिसाधनम् ॥ ६॥ द्विधाऽयं धर्मसंन्यासयोगसंन्याससंज्ञितः । क्षायोपशमिका धर्मा, योगाः कायादिकर्म तु ॥७॥ स्यादेतत् , अस्त्वेवमपि का नो बाधेत्यत्राह-"नचैतदेवं” अनन्तरोदितं, शास्त्रादयोगिकेवलित्वावगमेऽपि सिद्ध्यसिद्धेः,8 यस्मादेवं तस्मात् “प्रातिभज्ञानसङ्गतो” मार्गानुसारिप्रकृष्टोहज्ञानयुक्तः,किमित्याह-“सामर्थ्ययोगः"सामर्थ्यप्रधानो योगः सामर्थ्ययोगः, प्रक्रमाद्धर्मव्यापार एव क्षपकश्रेणिगतो गृह्यते, अयमवाच्योऽस्ति तद्योगिस्वसंवेदनसिद्धः, “सर्वज्ञत्वादिसाधन" अक्षेपणातः सर्वज्ञत्वसिद्धेः॥ ६॥ सामर्थ्ययोगभेदाभिधानायाह-"द्विधा" द्विप्रकारोऽयं-सामर्थ्ययोगः, कथमित्याह-"धर्मसंन्यासयोगसंन्याससंज्ञितः” संन्यासो निवृत्तिरुपरम इत्येकोऽर्थः, ततो धर्मसंन्याससंज्ञा सञ्जाताऽस्येतिधर्मसंन्याससंज्ञितस्तारकादिभ्य इत (तदस्य संजातं तारकादिभ्य इतच पा०५-२-३६ ) एवं योगसंन्याससंज्ञासञ्जाताऽस्येति योगसंन्याससंज्ञितः, क एते धर्माः ? के वा योगा इत्याह-"क्षायोपशमिका धर्मा" क्षयोपशमनिर्वृत्ताः क्षान्त्यादयो, योगाः पुनः कायादिव्यापाराः कायोत्सर्गकरणादयः, एवमेव द्विधा सामर्थ्ययोग इति ॥७॥ द्वितीयापूर्वकरणे, प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूचं, द्वितीय इति तद्विदः ॥ ८॥ यो यदा भवति तं तदाऽभिधातुमाह-"द्वितीयापूर्वकरण इति" ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थ द्विती१ स्यादेव तत् प्र०
T
OGE
॥१४॥
For Private Personal Use Only
www.jainelibrary.org
Jan Education Internal