SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ललितवि० ख्यापक इति भावः, अहितयोगात् सचेतने कस्मिंश्चिक्रियाफलस्यापायस्यापि भावात्, ननु यद्यचेतनेषु क्रियाफलम- पं० युता. पायो न समस्ति, कथं तथालम्बनप्रवृत्ताहितयोगाक्षिप्तं तेषां कर्मत्वमित्याह॥३३॥ ___ कर्तृव्यापारापेक्षमेव तत्र कर्मत्वं, न पुनः स्वविकारापेक्षं, कङ्कटुकपक़्तावित्थमपि दर्शनादिति लोकहिताः १२ ॥ तथा 'लोकप्रदीपेभ्यः' अत्र लोकशब्देन विशिष्ट एव तद्देशनाद्यंशुभिर्मिथ्यात्वतमो-| |ऽपनयनेन यथार्ह प्रकाशितज्ञेयभावः संज्ञिलोकः परिगृह्यते, यस्तु नैवंभूतः तत्र तत्त्वतः प्रदीपत्वालायोगाद्, अन्धप्रदीपदृष्टान्तेन, यथा ह्यन्धस्य प्रदीपस्तत्त्वतः अप्रदीप एव, तं प्रति स्वकार्याकरणात्, 81 तत्कार्यकृत एव च प्रदीपत्वोपपत्तेः, अन्यथाऽतिप्रसङ्गात्, अन्धकल्पश्च यथोदितलोकव्यतिरिक्त1 स्तदन्यलोकः, तद्देशनाद्येशुभ्योऽपि तत्त्वोपलम्भाभावात्, समवसरणेऽपि सर्वेषां प्रबोधाश्रवणात् ___ "कर्तृव्यापारापेक्षमेव" मिथ्यादर्शनादिक्रियाकृतमेव "तत्र" अचेतनेषु कर्मत्वम् , अवधारणफलमाह-"न पुनः स्ववि कारापेक्षं” न स्वगतापायापेक्षं, ननु कथमित्थं कर्मभाव इत्याशङ्कयाह-“कङ्कटुकपक्तावित्थमपि दर्शनादिति” कङ्कटुका कानां-पाकानर्हाणां मुद्गादीनां पक्तौ पचने इत्यमपि स्वविकाराभावेऽपि दर्शनात्-कर्मत्वस्य कङ्कटुकान्पचतीति प्रयोग१ असम्यग्दर्शनाद्याश्रित्य प्रवृत्तम् २ तदाल०प्र० ३ काटुक० प्र०४ सम्प्राप्यधर्मसंज्ञो भव्यलोकः ५ यथा अन्धस्य प्र०६ मिथ्यानिदर्श प्र० 00000000000000000000€ ॐ0000000000000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy