________________
ललितवि०
एवंभूतश्चायमाशय इति, तदाऽपरागत हर्षादिलिङ्गसिद्धेर्भावभावकस्य विज्ञेय इति एवमात्मनि
॥ ७० ॥ गुरुषु च बहुवचनमित्यपि सफलं वेदितव्यं तत्तुल्या परगुणसमावेशेन तत्तुल्यानां परमार्थेन तत्त्वात्, | कुशलप्रवृत्तेश्च सूक्ष्माभोगपूर्वकत्वात्, अतिनिपुणबुद्धिगम्यमेतदिति पर्याप्तं प्रसङ्गेन । नमो जिनेभ्यो । | जितभयेभ्य इति । सर्वज्ञ सर्वदर्शिनामेव शिवाचलादिस्थान संप्राप्तेर्जितभयत्वाभिधानेन प्रधानगुणाप| रिक्षयप्रधानफलाये भय सम्पदुक्तेति ९ ॥ इह चादौ प्रेक्षापूर्वकारिणां प्रवृत्त्यङ्गत्वात् अन्यथा तेषां
१०००००
"एवंभूतश्च” व्यापकश्च "अयं" सङ्घदिपूजाविषय आशयः, कुत इत्याह "इति" एवं यथा एकस्मिन् पूज्यमाने तथा |" तदा " एक पूजाकाले “अपरागतहर्षादिलिङ्गसिद्धेः" अपरेष्वपूज्यमानेषु सङ्घादिदेशेष्वागतेषु - तत्कालमेव प्राप्तेषु तेषु विषये आगतस्य - आरूढस्य हर्षपूजाभिलाषादिलिङ्गस्य सिद्धेर्भावश्रावकस्य विज्ञेयो न त्वन्यथा, तथाविधविवेकाभावेन पूज्य| मानव्यतिरेकेणान्येषु हर्षादिलिङ्गाभावात्, “कुशलप्रवृत्तेरिति" कुशलानां - बुद्धिमतां प्रवृत्तेः - ' एगंमि पूइयंमी' त्यादिकायाः प्रवृत्त्यसिद्धेः प्रेक्षापूर्व कारित्वविरोधात् स्तोतव्यसम्पदुपन्यासः, तदुपलब्धावस्या एव प्रधानासा धारणासाधारणरूपां हेतुसम्पदं प्रति भवति विदुषां जिज्ञासा तद्भाजनमेते इति तदुपन्यासः, तद्१ लाप्यु० प्र० । २ नेदम् प्र० ।
Jain Education International
For Private & Personal Use Only
पं० युता
॥ ७० ॥
www.jainelibrary.org