SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ RT "तदालम्बनचित्तवृत्तेरिति” भगवदालम्बनचित्तवृत्तेर्नमस्काररूपायाः, तत्फलमिति सम्बध्यते, नन्वेवं तर्हि भगव-11 लद्भ्य इत्याशङ्कयाहमतदाधिपत्यतः तत एव तद्भावात्,चिन्तामणिरत्नादौ तथा र्दशनादिति वक्ष्यामः,कथमेकपूजया सर्वपूजा भिधानं?,तथा चागमः 'एगम्मि पूइयंमी,सवे ते पूइया होति”अस्ति एतद्,विशेषविषयं तु तुल्यगुणत्व-18 ज्ञापनेनैषामनुदारचित्तप्रवर्त्तनार्थं तदन्येषां सर्वसम्पत्परिग्रहार्थ सङ्घपूजादावाशयव्याप्तिप्रदर्शनार्थं च ॥ ____ "तदाधिपत्यतो" भगवदाधिपत्यतो, भगवन्त एव तच्चित्तवृत्तेस्तजनकेषु हेतुषु प्रधानत्वेनाधिपतयस्ततः "तत" एव | भगवद्भ्य एव "तद्भावात्" क्रियाफलभावात् , कथमित्याह-"चिन्तामणिरत्नादौ तथा दर्शनात्" चिन्तामण्यादौ प्रणिधानादेर्भवत् फलं चिन्तामणिरत्नादेर्भवतीति लोके प्रतीतिदर्शनाद्, “अनुदारे"त्यादि, "अनुदारचित्तप्रवर्तनार्थम्" अनु| दारचित्तो हि कार्पण्यात्सर्वपूजां कर्तुमशक्नुवन्नैकमपि पूजयेद्, अतस्तत्प्रवर्त्तनार्थमुच्यते एगमीत्यादि, द्वितीयं कारणमाह-"तदन्येषां पूज्यमानादन्येषां भगवतां, "सर्वसम्पत्परिग्रहार्थं च" सर्वा-निरवशेषाः सम्पदः-स्तोतव्यहेतुसम्पदादय उक्तरूपास्तासामवबोधनार्थ च, तेऽपि परिपूर्णसम्पद एवेति भावः, “सङ्घपूजादौ" सङ्घचैत्यसाधुपूजादौ आशयव्याप्तिप्रदर्शनार्थ चेति तृतीयं कारणमिति ॥ १ तद्भग० प्र० 000000000000000000000000 అంతంతంంంంంంంంంంంంంంం en Education For Private Personal Use Only
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy