SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ललितवि० साक्षिद्यतगतवाक्यानुक्रमः। ७७-२ ®®000000000000000000 नानिवृत्ताधिकारायां प्रकृती धृतिःश्रद्धा (इत्यादि)४५-२ अलमनेन क्षपकवन्दनाकोलाहलकल्पेन तत्त्वमिष्टं तु पश्यतु ५३-१ अभाविताभिधानेन, तीर्थनिकारदर्शनादागच्छन्तीति ५५-१ वर्णदृढादिलक्षणे प्वत्रि (पा०५-१-१२३) ७७-१ असहजाऽविद्या ५५-२ तो कसिणसंजमविऊ पुष्फाईयं न इच्छन्ति भ्रान्तिमात्रमसदविद्या ५६-१ जिणपूआविभवबुद्धित्ति ७७-२ काल एव कृत्स्नं जगदावर्तयति ५७-२ इक्षुरसगुडखण्डशक्करोपमाश्चित्तधर्माः अप्रत्यक्षा च नो बुद्धिः, प्रत्यक्षोऽर्थः ५८-२ उत्प्राबल्योर्ध्वगमनोच्छेदनेषु ९३ ब्रह्मवब्रह्मसंगतानां स्थितिः अप्पुवनाणगहणे बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते ६१-१ सर्वे जीवा न हन्तव्याः॥ समितिगुप्तिशुद्धा क्रिया गुणपर्यायवद्व्यं द्रव्याश्रया निर्गुणा गुणाः ___ असपत्नो योगः॥ उत्पादव्ययध्रौव्ययुक्तं सत् ॥ (पं) (त० अ०५ सू० ३७४०) ६२ एक द्रव्यमनन्तपर्यायमर्थः विभुर्नित्य आत्मा ६४-२ जिणंतरे साहुवोच्छेओ सर्वे भावा आत्मभावे तिष्ठन्ति यापनीयतन्त्रे 00000000000 Jain Education Inte! For Private & Personel Use Only Mw.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy