________________
ललितवि० प्रणीतधर्मचक्रापेक्षया वा त्रिकोटिपरिशुद्धतया चत्वारो-गतिविशेषाः नारकतिर्यग्नरामरलक्षणाः पं० युता. ॥५२॥ तदुच्छेदेन तदन्तहेतुत्वाच्चतुरन्तं, चतुर्भिर्वाऽन्तो यस्मिंस्तच्चतुरन्तं, कैश्चतुर्भिः ?-दानशीलतपोभाव-18|
नाख्यैर्द्धम्मैः, अन्तः प्रक्रमाद्भवान्तोऽभिगृह्यते, चक्रमिव चक्रमतिरौद्रमहामिथ्यात्वादिलक्षणभावशत्रुकालवनात् , तथा च लूयन्त एवानेन भावशत्रवो मिथ्यात्वादय इति प्रतीतं, दानाद्यभ्यासादाग्रहनिवृत्त्या
दिसिद्धेः, महात्मनां खोनुभवसिद्धमेतत् । एतेन च वर्तन्ते भगवन्तः तथाभव्यत्वनियोगतो वरबोकाधिलाभादारभ्य तथातथौचित्येन आसिद्धिप्राप्तेः, एवमेव वर्तनादिति।। ___ "सुसंवृतेत्यादि" सुसंवृतः-सर्वथाऽनुद्घाटितः काञ्चनस्य रत्नानां च यः करण्डको-भाजनविशेषः तत्प्राप्तितुल्या हिः–यस्मात्प्रथमधर्मस्थानप्राप्तिः-धर्मप्रशंसादिरूपा, यथा हि कश्चित्क्वचिदनुद्घाटितं काञ्चनरत्नकरण्डकमवाप्नुवंस्तदन्तर्गतं काञ्चनादि वस्तु विशेषतोऽनवबुध्यमानोऽपि लभते, एवं भगवन्तोऽपि प्रथमधर्मस्थानावाप्तौ मोक्षावसानां कल्याणसम्पदं तदाऽनवबोधेऽपि लभन्ते एव, तदवन्ध्यहेतुकत्वात्तस्याः, "इति" इत्येवम् “अन्यैरपि" बौद्धैरैभ्युपगमात्, | १ धने मूच्छितो न ददाति कुटुम्बे मूछितो न शीलं कुरुते न प्रवजितुं दत्ते देहे मूछितस्तपो न तपति न विरतिं करोतीति, मूर्छा|निवृत्तौ तु सर्व भवतीत्यादि ज्ञेयं । २ महात्मनामनु० प्र० । ३ तथाहि प्र०। १ वुद्धैः ।
dan teman
For Private
Personal use only
www.jainelibrary.org