SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ललितवि० ॥१०१॥ | सालसुहावहस्स । को देवदानवनरिंदगणञ्चिअसस्स, धम्मस्स सारमुवलब्भ करे पमायं ॥३॥" अस्य | व्याख्या - जातिः - उत्पत्तिः जरा-वयोहानिलक्षणा मरणं - प्राणनाशः शोकः - मानसो दुःखविशेषः, जातिश्च | ॐ जरा च मरणं च शोकश्चेति द्वन्द्वः, जातिजरामरणशोकान् प्रणाशयति- अपनयति जातिजरामरण| शोकप्रणाशनस्तस्य, तथा च श्रुतधम्र्मोक्तानुष्ठानाज्जात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघा - तित्वमाह, कल्यम् - आरोग्यं कल्यमणतीति कल्याणं, कल्यं शब्दयतीत्यर्थः, पुष्कलं - सम्पूर्ण न च तदल्पं, | किन्तु ? विशालं विस्तीर्णं सुखं प्रतीतं, कल्याणं पुष्कलं विशालं सुखमावहति - प्रापयति कल्याण| पुष्कलविशालसुखावहः तस्य, तथा च श्रुतधम्र्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन | चास्य विशिष्टार्थप्रसाधकत्वमाह, कः प्राणी देवदानवनरेन्द्रगणार्चितस्य श्रुतधर्म्मस्य सारं - सामर्थ्यं | उपलभ्य - दृष्ट्वा विज्ञाय कुर्यात्प्रमादं सेवेत ?, सचेतसश्चारित्रधर्मे प्रमादः कर्त्तुं न युक्त इति हृदयं, | आह-सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवनरेन्द्रगणार्चितस्येति किमर्थम् ?, उच्यते, प्रस्तुत| भावान्वयफलतन्निगमनत्वाददोषः, तस्यैवंगुणस्य धर्मस्य सारं - सामर्थ्यमुपलभ्य कः सकर्णः प्रमादी 33000ভड Jain Education International For Private & Personal Use Only 30000000000000000000 पं० युता. ॥१०१॥ www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy