SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ “सहजभवभावव्यर्वाच्छत्तौ तु” सहजस्य -ब्रह्मविचटनादेः कुतोऽप्यप्रवृत्तस्य जीवतुल्यकालभाविनो भवभावस्य - संसारपर्यायस्य व्यवच्छित्तौ-क्षये, पुनः किमित्याह - “ तत्तत्स्वभावतया” तस्याः - सहजभवभावव्यवच्छित्तेर्जितभयत्वस्वभावतया भवत्येतदित्युत्तरेण सह सम्बन्धः कीदृशमित्याह - “निरुपचरितं तत्त्विकं कुत इत्याह- " उक्तवत्" प्रागुतशिवाचलादिस्थानप्राप्तिन्यायेन “ शक्तिरूपेणापि” भययोग्यस्वभावेनापि किं पुनः साक्षाद्भयभावेन, अत एवाह"सर्वथा " सर्वप्रकारैः 150093 भयपरिक्षय इति निरुपचरितमेतत्, न सकृद्विचटनस्वभावत्वकल्पनयाऽद्वै तेऽप्येवमेवादोष इति न्याय्यं वचः, अनेकदोषोपपत्तेः, तथाहि तहिचटनं शुद्धादशुद्धाद्वा ब्रह्मण इति निरूपणीयमेतत् "भयपरिक्षयो” भयनिवृत्तिः "इति" अस्माद्धेतोः "एतत् " जितभयत्वमिति । अत्रैव परमतमाशङ्क्य परिहरन्नाह - "न" | नैव "सकृद्विचटनस्वभावत्वकल्पनया" एकवारं परमब्रह्मणः सकाशाद्विभक्तिभावस्वभावत्वकल्पनया " अद्वैतेऽपि " परमॐ ब्रह्मलक्षणे किं पुनः द्वैते, “एवमेव” भवदभ्युपगमन्यायेनैव "अदोषः " उपचरितं जितभयत्वमेवलक्षणदोषाभावः "इति” एवंरूपं "न्याय्यं” न्यायानुगतं "वचो” वचनं, कुत इत्याह- अनेकदोषोपपत्तेः, तामेव भावयति, " तथाहीति" पूर्वोतभावनार्थः " तत्” सकृद्विचटनं विभागो ब्रह्मणः सकाशात् क्षेत्रविदामिति गम्यते, "शुद्धात्" सकलदोपरहिताद् १ स्वाभाविकभव भावव्यवच्छित्तौ हि स्वतन्त्र मोक्षत्वेन भूयोभवभवनस्य योग्यतायाः सर्वथा नष्टत्वात् । २ लक्षणदोषाभाव इत्येवं क० प्र० । Jain Education International For Private & Personal Use Only 300000000000000 000000 www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy