Book Title: Bruhad Sanskrit Hindi Shabda Kosh Part 03
Author(s): Udaychandra Jain
Publisher: New Bharatiya Book Corporation
Catalog link: https://jainqq.org/explore/020131/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mahAkavi A0 jJAna sAgara bRhad saMskRta-hindI zabda koSa udayacanda jaina For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mahAkavi A0 jJAna sAgara bRhad saMskRta-hindI zabda koSa bhAga-3 (ya se ha) pro0 udayacandra jaina nyU bhAratIya buka kaoNrporezana dillI (bhArata) For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir isa pustaka kA koI bhI bhAga kisI bhI rUpa meM yA kisI bhI artha meM prakAzaka kI anumati ke binA prakAzita nahIM kiyA jA sktaa| sarvAdhikAra prakAzaka ke adhIna haiN| prakAzaka : nyU bhAratIya buka kaoNrporezana 5824, (samIpa ziva maMdira) nyU candrAvala, javAhara nagara, dillI-110007 phona : 23851294, 23850437 55195809 E-mail : newbbe@indiatimes.com. prathama saMskaraNa : 2006 AI.esa.bI.ena. : 81-8315-048-9 (set) mudraka : jaina amara priMTiMga presa dillI-7 For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viSaya sUcI Atma kathya (v) (xi) saMkSepikA 1-1250 varNa ase ha taka 1251-1258 pAribhASika zabda 1259-1263 bhaugolika zabda 1264-1283 nAmavAcaka zabda 1284-1296 viziSTa zabda For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atma kathya paMcavidhamAcAraM cAraMti cArayantItyAcAryAH caturdazavidyAsthAnapAragAH ekaadshaanggdhraa| pAMca prakAra ke AcAra kA jo AcaraNa karate haiM, unake anusAra calate haiM, ve AcArya haiN| ve caudaha vidyA sthAnoM meM pAragAmI evaM gyAraha aMgoM ke dhArI hote haiN| ve jJAna, darzana, cAritra, tapa aura vIrya se paripUrNa bauddhika evaM AdhyAtmika vicAradhArA se yukta sUtra kA vyAkhyAna karate haiN| svayaM svAdhyAya meM lIna dUsaroM ko bhI svAdhyAya kI ora lagAte haiN| unake zruta se prathamAnuyoga, karaNAnuyoga, caraNAnuyoga aura dravyAnuyoga ke viSaya prakAza meM Ate haiM, jo zruta kahalAte haiN| ve zruta jinheM Agama. jinavANI. sarasvatI. Apta vacana. AjJA. prajJApanA, pravacana, samaya, siddhAMta Adi kahA jAtA zruta ke dhAraNa karane vAle zrutadharAcArya kahalAte haiN| ve prabuddha hone se prabuddhAcArya, uttama artha ke jJAtA hone se sArassvatAcArya Adi kahalAte haiN| unakI racanAyeM tIrtha bana jAtI haiN| kyoMki ve tIrthaMkara kI vANI haiM jinheM AcArya guNadhara, AcArya dharasena, AcArya puSpa danta, AcArya bhUtavali, AcArya maMchU, AcArya nAgahastI, AcArya vajrayasa, AcArya kundakunda, 6 vaTTakera, zivArya, svAmI kArtikeya Adi prAkRta manISiyoM ke sAtha-sAtha saMskRta ke sUtrakAra, kAvyakAra, kathAkAra, purANa kAvya praNetA Adi ne sArasvata mUlyoM kI sthApanA kii| tAvArthasUtra ke sUtrakartA umAsvAmI ne dasa adhyAyoM meM vItarAga vANI ke samagra pakSa ko prastuta kara diyaa| AcArya samantabhadra kI bhadratA ke AcAra vicAra Adi ke sAtha-sAtha dArzanika mUlyoM kI sthApanA ke lie AptamImAMsA jaise graMtha ko likhakara saMskRta dArzanika sAhitya ko puSTa kiyaa| unhoMne svayaMbhUstrota, stutividyA, yuktyAnuzAsana, ratnakaraNDazrAvakAcAra jaise sAragarbhita granthoM kI racanA kii| ve kavi hRdaya sArasvatAcArya haiM jinhoMne I0 san dvitIya zatAbdI meM jIvasiddhi, pramANasiddhi, tAvavicAra, karma Adi para paryApta prakAza ddaalaa| AcArya siddhAsena ne anekAntasiddhi ke lie sanmatisUtra graMtha kI racanA kI aura unhIM ne kalyANa maMdira strota kAvya kI racanA kii| ve naya aura pramANa kI vyApaka dRSTi ko lie hue ukta graMthoM ko mUlyavAn banAte haiN| AcArya pUjyapAda ko AcArya devanaMdI bhI kahA gayA ve eka kuzala vyAkaraNakAra haiN| unhoMne jainendra vyAkaraNa kI sUtrabaddha racanA kii| unakI tAvArtha sUtra para likhI gaI vRtti sarvArthasiddhi ke nAma se prasiddha hai ve yoga, samAdhi, Adi ke viSaya ko AdhAra banAkara samAdhitantra evaM iSTopadeza kI racanA karate haiN| pAtra kezarI kA pAtra kezarI strota bhAvapUrNa hai| AcArya joindu prAkRta, saMskRta aura apabhraMza ke kAvyakAra haiM, unakA paramAtma prakAza (apabhraMza) yogasAra, zrAvakAcAra, AdhyAtmasaMdoha, suhAsitataMtra jaise saMskRta racanAeM bhI prasiddha haiN| AcArya mAnatuMga kA bhaktAmara strota jana-jana meM priya hai| AcArya vimala sUri kA prAkRta kA kAvya paumacariyaM rAmAyaNa ke vikAsa meM yogadAna pradAna karatA hai| AcArya ravisena ne bhI rAma se saMbaMdhita padma caritra nAmaka graMtha kI racanA kI, jo saMskRta meM sarvabaddha hai| AcArya jahAnadInA varAMgacaritra bhI caritrakAvya kI paraMparA kA sundaratam alaMkRta grantha haiN| For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (vi) AcArya akalaMkadeva nyAyazAstra ke vizeSajJa mAne jAte haiN| jinhoMne jaina nyAya kI yathArthatA ko saMskRta meM prastuta kiyaa| unake prasiddha graMtha isa bAta ke pramANa haiN| laghIyastraya (svopajJavRttisahita) nyAyavinizcaya (svopajJavRttiyukta) siddhivinizcayasavRtti, pramANa saMgrahasavRtti, tattvArthavArtika sabhASya, aSTazatI (devAgama-vivRtti) AcArya vIrasena kI dha valA TIkA, jaya dhavalA TIkA, sabhI dRSTiyoM se mahatvapUrNa hai| AcArya jinasena ne bhagavAna RSabhadeva se saMbaMdhita jo racanA kI hai vaha Adi purANa ke nAma se prasiddha hai| unhoMne saMskRta meM pArvAbhyudaya nAmaka mahAkAvya kI racanA kI hai yaha navIM zatAbdI kA AcArya vidyAnaMda parIkSA pradhAnI AcArya mAne jAte haiM jinhoMne darzana ke kSetra meM mahatvapUrNa kArya kiyaa| AptaparIkSA, pramANa parIkSA, patra parIkSA, satyazAsanaparIkSA vidyAnaMda mahodaya, zrIpura pArzvanAtha strota, tAvArtha zloka vArtika aSTasahastrI yuktyanuzAsanAlaMkAra Adi jaise dArzanika graMthoM kA mahatvapUrNa sthAna hai| AcArya devasena kA darzanasAra bhAvasaMgraha, ArAdhanAsAra, tAvasAra, laghunayacaka, AlApapaddhati Adi graMtha saMskRta sAhitya ke vikAsa meM mahatvapUrNa yogadAna dete haiN| jaina saMskRta kAvya paramparA saMskRta kAvya paramparA rASTrIya mAnavIya aura sAMskRtika mUlyoM se jur3I huI paramparA hai| jisameM vaidika paraMparA aura zravaNa paraMparA ina donoM hI paraMparAoM kA mahatvapUrNa sthAna hai| veda upaniSad Adi ke uparAnta, rAmAyaNa, mahAbhArata Adi mahAprabaMdhoM kI racanA haI. jinhoMne viSaya. bhASA. bhAva. chanda, rasa. alaMkAra Adi ke sAtha-sAtha mala kathA ko gatizIla ga, mahAbhArata Adi ke mahAprabaMdha ko jo kAvya zailI pradAna kI use kavi bhASa azvaghoSa, kAlidAsa, bhAratI, mAgha, rAjazekhara Adi ne kAvya-zailI ko gati pradAna kii| unake prabaMdha mahAprabaMdha bne| saMskRta kAvya paraMparA kA saMkSipta vibhAjana 1. AdikAla-I0 pU0 se 5 I0 prathama zatI tk| 2. vikAsakAla-I0 san kI dvitIya zatI se sAtavIM zatI tk| 3. hAsonmukhakAla-I0 san kI AThavIM zatI se bArahavIM zatI tk| saMskRta kAvya paraMparA ke vividha caraNoM meM mAgha, harSavardhana, vANabhaTTa, mallinAtha, Adi kaviyoM ke kAvyoM ne prakRti kA sarvasva pradAna kiyaa| unake kaviyoM ne aneka mahAprabaMdha likhe, tathA mahAkAvya bhI aneka likhe haiN| isI taraha carita kAvya, khaNDa kAvya, kathA-kAvya, campUkAvya Adi ne kAvya guNoM ko jIvanta bnaayaa| jaina saMskRta kAvya paramparA mahAvIra ke pazcAt sarvaprathama jaina manISiyoM ne Agama graMthoM kI racanA kI jo prAkRta meM hai| prAkRta ke sAtha jainAcAryoM ne saMskRta meM bhI aneka racanAyeM kI haiN| jo kavi prAkRta meM racanA karate the ve saMskRta ke bhI jAnakAra the paraMtu unhoMne saMskRta meM racanAyeM prAya: nahIM kI, paraMtu jo saMskRta kavi the unhoMne prAyaH saMskRta meM hI racanAyeM kI, aura kucheeka racanAyeM prAkRta meM kI, prAraMbhika meM bAraha aMga, upAMga, caudaha pUrva, jaisI racanAeM prasiddha huI isake anaMtara saMskRta ke prathama sUtrakAra AcArya umA svAmI ne saMskRta kI sUtra paraMparA ko gati pradAna kI jo kAvya jagat meM kaviyoM ke mukhArabinda kI anupama zobhA bnii| AcArya samantabhadra jaise sArasvatAcArya ne saMskRta meM nyAya, stuti aura zrAvakoM ke AcAra yogya kAvyoM kI racanA kii| isake anantara saMskRta meM hI AcArya pUjyapAda, AcArya yogendra, AcArya mAnatuMga, AcArya jinasena, AcArya vidyAnanda, AcArya devasena, AcArya amitagati, AcArya amaracandra, AcArya narendrasena Adi ne jo dhArA pravAhita kI vaha For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (vii) kAvya paramparA ko gatizIla banAne meM sahAyaka huii| purANakAvya aura mahAkAvya donoM hI jahAM vikAsa ko prApta huye vahI aneka carita kAvya bhI kAvya kI ramaNIyatA se yukta paurANika aura aitihAsika kveicana ko karane meM samartha huye| DaoN0 nemIcandra zAstrI ne kAvya-vikAsa yAtrA ke tIna caraNa pratipAdita kiye haiN| (ka) caritanAmAMta mahAkAvya (kha) caritanAmAMta ekAnta kAvya (ga) caritanAmAMta laghu kAvya caritranAmAMta nAma se yukta aneka kAvya racanAyeM huI, jaTAsiMha nandI kA varAMgacarita, raviseNa kA padmacarita, vIranaMdI kA candraprabhucarita, asaga kavi kA zAntinAtha carita, vardhamAna carita, mahAkavi vAdirAja kA pArzvanAtha carita, mahAkavi mahAsena kA pradyumnacarita, AcArya hemacandra kA kumArapAla carita, guNabhadra kA dhanyakumAra carita, uttara jinadatta carita, nemisena kA dhanyakumAra carita, dharmakumAra kA zAbhadracarita, jinapAla upAdhyAya kA sanata kumAra carita, maladhArI devaprabha kA pAMDavacarita, mRgAvatIcarita, mANaka candasUri kA pArzvanAtha carita, zAntinAtha carita, sarvAnaMda kA caMdraprabhucarita, pArzvanAtha carita, vinayacaMdra kA ajitanAtha carita, pArzvacarita, munisuvratacarita Adi kaI aise mahAkAvya haiM jo carita pradhAna vikrama kI caudahavIM zatAbdI meM maladhArI hemacaMdra ne aneka carita graMthoM kI racanA kii| jinameM neminAtha carita pramukha hai| isI taraha bhaTTAraka vardhamAna kA varAMgacarita, kamalapabha kA puMDarIkacarita, bhAvadevasUri kA pArzvanAthacarita, munibhadra kA zAMtipathacarita evaM candra tilaka kA abhayakumAra carita, zAstrIya mahAkAvya ke lakSaNoM se yukta haiM jo purANa kathA se paripUrNa prabaMdha kI kAvyagata vizeSatAoM ko liye hue hai| saMskRta kAvya kI paraMparA meM akalaMka, guNabhadra, samantabhadra, mimaracaMda, kAvya mahAbhArata ke kavi kA kAvyatva anupama hai| isake atirikta bhI aneka kAvya mahAkAvya likhe gye| mahAkavi harizcaMdra kA dharmazarmAbhyudaya vaidika paraMparA ke saMskRta kAvya raghuvaMza, kumArasaMbhava evaM kirAt Adi usa samaya kA pratinidhitva karate haiN| kavi haricaMdra kA jIvaMdhara caMpU mahAkavi asaga kA vardhamAna carita bhI mahattvapUrNa hai| vAdIbhasiMhasUri kI kSatracUNAmaNi sUkti zailI kA kAvya haiN| jinasena kA AdipurANa, harivaMza purANa Adi bhI mahatvapUrNa hai| zizupAlavadha kI zailI para AdhArita jayaMtavijaya kA bhI mahatvapUrNa sthAna hai| vastupAla ne stuti kAvyoM kI vizeSa rUpa se racanA kI AdinAtha strota, aMbikA strota, neminAtha strota, ArAdhanA gAthA Adi bhakti pradhAna racanAyeM haiN| isameM kavi bhAratI ke nirAta Ajuneya kI kAvya zailI bhI hai| saMdhAna aitihAsika aura stuti abhilekha Adi kAvya bhI lena paramparA meM likhe| dvisaMdhAna meM kavi dhanaMjara ne kathA aura kAvya donoM kA samAveza kiyA jo mahAkAvya kI dRSTi se bhI mahatvapUrNa hai| saptasaMdhAna ke racanAkAra megha vilayamaNi hai unakI anya racanAe~ bhI hai, jinameM devananda mahAkAvya, zAMtinAtha carita, digvijaya mahAkAvya, hastasaMjIvana ke sAtha-saMskRta yukti prabodha nATaka milate haiN| nemidUta samasyApUrti kAvya hai| jaina meghadUta kavi merugupta kI prasiddha racanA hai| isI taraha zIladUta caritragaNi kI racanA hai| prabaMdha dUta ke racanAkAra vAdisUrI haiN| jaina kAvya paramparA meM dvitIya, tRtIya zatAbdI se lekara aba taka aneka racanAeM likhI jA rahI hai| bIsavIM zatAbdI ke uttarArddha meM jaina jagat ke prasiddha mahAkavi jJAnasAgar ne aneka prakAra kI racanAeM kii| unameM jayodaya, vIrodaya, sudarzanodaya, bhadrodaya jaise mahAkAvya dayodayacampU, samyaktvasArazataka, muni manoraMjanAzIti, bhaktisaMgraha, hitasampAdaka Adi kaI kAvya haiN| For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (viii) mahAkavi jJAnasAgara siddhAMtavedatA ke sAtha-sAtha prabaMdha kAvya meM nipuNa evaM sulajhe hue mahAkavi haiM unake kAvyoM kI saMskRta sAhitya ke vikAsa meM mahatvapUrNa bhUmikA mAnI jAtI hai kyoMki unameM saMskRta kAvya kalA ke pakSa Adi vidyamAna haiN| unakI jJAna-sAdhanA meM siddhAMta evaM prabaMdha kA mahatvapUrNa sthAna hai| saMskRta kAvya ke Aloka meM saMskRta nATakoM kA bhI mahatvapUrNa yogadAna hai| jaina jagata meM vikrAMta kaurava jaisA nATaka prasiddha hai| usI saMskRta meM bhAsa, kAlidAsa kA zAkuntalam, candrodaya, avimAraka, uttararAmacarita, pratimAnATakam Adi aneka nATaka saMskRta aura prAkRta kA pratinidhitva karate haiN| kAvya kI ramaNIyatA meM unake zabda kyA hai unakA artha kyA hai evaM unake kyA mahatva hai yaha to jJAna-saMskRta hindI koSa se hI jJAta ho skegaa| isa jJAna-saMskRta zabda-koSa meM jaina saMskRta kAvyoM evaM vaidika saMskRta kAvyoM ke kucha eka uddharaNa bhI diye gaye haiN| yaha mahAkavi A0 jJAna sAgara saMskRta hindI zabda-koSa sabhI dRSTiyoM se mahatvapUrNa banAyA gayA hai| isameM adhika se adhika jJAna ke AdhArabhUta zabdoM ko sammalita kiyA gayA hai| yaha vaidika evaM jaina donoM hI vidyAoM ke zabdoM se saMbaMdhita koza graMtha hai| ise sAhitya ke aneka viSayoM ke sAtha jor3ane kA prayAsa kiyA gayA parantu yaha sImita zabdoM kA zabda koza kevala zabda koSa nahIM hai apitu vividha zabdArtha kA zabda-koSa bhI hai| kucha sthAnoM para zabda cayana ke sAtha-sAtha vyutpatti, paribhASA, zabda vizleSaNa, artha gAmbhIrya Adi ko bhI ucita sthAna diyA gayA, jisase isakI upAdeyatA avazya hI zabda ke artha meM sahAyaka bnegii| isa koza meM sAmAnya zabda ke artha ke sAtha-sAtha viziSTa artha bodhaka zabdoM ko bhI mahatva diyA gyaa| zabda saMkalana saMskRta ke svara aura vyaMjana donoM hI ko kramabaddha rakhakara unheM upayogI banAyA gayA hai| isameM sImita zabdoM ke uparAMta bhI zabda yojanA ko viziSTata arthoM ke sAtha uddharaNa zabda, paryAyavAcI zabda Adi bhI saMkhyAkrama ke anusAra diye gaye hai| yadyapi saMskRta meM kaI koza graMtha prakAzita hue haiN| unakA apanA mahatvapUrNa sthAna hai| unake kama yukta zabda meM AcArya ke voM kAvya ke zabda saMskRta hindI zabda koza meM samAhita ho gaye haiN| ise Avazyaka evaM adhika upayogI banAne ke lie vaidika aura jaina donoM hI saMskRtiyoM ke zabdoM ko sthAna diyA gayA hai| yahAM yaha dhyAna dene yogya vicAra hai ki isameM vistAra kI apekSA saMkSipta meM hI viSaya vivaraNa ko diyA gayA hai| isake zabda saMgraha meM prAyaH pracalita zabdoM ko sthAna diyA gyaa| koza kA zabda pravaSTiyAM evaM bhASAgata vizeSatAeM bhI kucheka saMketa ke sAtha hI diye gaye haiN| saMjJA, sarvanAma, kriyA, kRdanta, vizeSaNa, taddhita Adi kitane hI prayoga koza ko mahatvapUrNa banAte haiN| isalie AvazyakatAnusAra kucha hI sthAnoM para zabda aura artha ke cayana meM unakI sahAyatA dI gaI hai| ___ jJAna saMskRta-hindI zabda koza meM AcArya jJAnasAgara ke parama ziSya AcArya vidyAsAgara aura AcArya vidyAsAgara ke hI prabuddha vicAraka muni puMgava sudhAsAgara jI, kSullaka gaMbhIra sAgara, kSullaka dhairyasAgara evaM anya prabuddha vicArakoM ke parama AzISa se isa zabda koSa ko gati dI gii| yaha kahate hue mujhe atyaMta gaurava kA anubhava ho rahA hai ki jina zabda kozakAroM ke zabda aura artha ke cayana karane meM sahayoga milA vaha atyaMta hI upakArI hai| jainendra siddhAMta koza, jaina lakSaNAvalI, saMskRta-hindI zabda koza, rAjapAla hindI zabdakoza, prAkRta hindI zabda koza Adi ke saMpAdakoM kA maiM atyaMta AbhArI huuN| isake taiyAra karane meM mohanalAla sukhAr3iyA vizvavidyAlaya udayapura ke darzana vibhAga ke prophesara ke0 sI0 sogAnI, jaina vidyA evaM prAkRta vibhAga meM prophesara prema sumana jaina, saha AcArya hukumacandra jaina evaM anya vibhAgIya For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (ix) sahayoga se ise isa rUpa meM prastuta kiyA gyaa| jinhoMne pratyakSa aura apratyakSa rUpa meM ise gatizIla banAyA unakA maiM hRdaya se AbhArI huuN| ___ saMskRta jagat ke ve sabhI kAvyakAra pUjya haiM jinakI vividha kRtiyoM ko dekhane kA avasara prApta huaa| maiM unake zabda sAgara meM praveza nahIM kara paayaa| paraMtu yadA kadA jo kucha bhI unase grahaNa kiyA yA una graMtha kartAoM yA una saMpAdakoM ke pAThoM ko sthAna diyaa| isalie maiM isa sahAyatA ke lie hRdaya se AbhAra vyakta karatA huuN| ___AbhArI hUM hitaiSiyoM kA, sahayogiyoM kA aura atyaMta AzISa ko prApta huA maiM AcArya vidyAnaMda ke caraNoM meM bAraMbAra namostu karatA hUM aura yahI bhAvanA vyakta karatA hUM ki unakA AzISa tathA muni puMgava sudhAsAgara kI sudhAmayI vANI isa mahAkavi A0 jJAna sAgara saMskRta hindI zabda koza kI jJAna gaMgA ko gatizIla banAye rkhegii| vizeSa AbhAra hai una vyaktiyoM kA jinhoMne mujhe bahuta sammAna diyA aura uttama sujhAva bhI diye| isa zabda meM gAgara se sAgara taka kI yAtrA gRha AMgana meM hI huI jisameM sahayogI bane ghara ke sadasya hii| zrImatI DaoN0 mAyA jaina ne gRhaNI ke uttaradAyitva ke sAtha-sAtha ise upayogI banAne meM bhI sahayoga kiyaa| putrI piU jaina ema- esa. sI0, bI0 eDa0, evaM prAcI jaina ke akSara vinyAsa ne bhI gati pradAna kii| maiM isa zabda-koza ke prakAzaka zrI subhASa jaina, nyU bhAratIya buka kAraporezana, dillI kA bhI AbhAra vyakta karatA huuN| jinhoMne ise chApakara janopayogI bnaayaa| maiM, sAhitya manISiyoM se nivedana karatA hUM ki ve apane sujhAvoM se ise upayogI banAne kA prayatna kareMge tAki Age Ane vAle saMskaraNa meM yadi unako samAveza kiyA gayA to atyaMta prasannatA kA anubhava kruuNgaa| 2 apraila, 2005 -DaoN0 udayacaMdra jaina For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMkSepikA amara0 jayo jayo0 ma0 tattvA0 ta0vA0 ta0vA0 zloka dayo0 dhava0pu0 nyA0 prame0 bha0 saM mU0 mUlA0 amarakoSa jayodaya mahAkAvyam jayodaya mahAkAvyam tattvArthasUtra tattvArtha rAjavArtika tattvArtha zlokavArtika dayodhyam dhavalA pustaka 1 se 16 nyAyadIpikA prameyaratnamAlA bhaktisaMgraha bhagavatI ArAdhanA muniraJjanAsIti mUlAcAra vizvalocana koSa vIrodayam sudarzanodaya samudradatta caritra samyaktvazatakam sarvArthasiddhi hitasaMpAdaka muni mU0/mUlA0 vi0 locana vIro suda0 samu0 samya0 sa0si0 hi0saM0 mUla zabda napuM0 strI0 kri0vi0 vi0 avya0 puliMga napaMsukaliMga strIliGga kriyA vizeSaNa vizeSaNa avyaya akarmaka sakarmaka aka0 saka0 For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 865 yajJamaMtraM yaH (puM0) antastha sthaan| ykaar| (suda01 jayo0 1/66) yaH (puM0) [yA+Da] gAr3I, yaan| 0vAyu, hvaa| ysh| jauv| yo vAtayazasoH puMsi iti ca vishvlocnH| yazaH kIrti, prem| (jayo0 ) yakan (napuM0) jigr| yakRt (napuM0) [yaM saMyamaM karoti kR kvip tuk ca] jigr| yakRtakoSaH (puM0) jigara ko Dhakane vAlI jhillii| yakRtAtmikA (strI0) eka kITa vishess| yakRtodaraM (napuM0) jigarakI vRddhi| yakSaH (puM0) [yakSyate-yakSa+ghaJa] 0deva jAti, deva prkaar| (vIro0 13/20) vyantadevoM kA eka bheda, vyantarA kinnara kiM puruSa mahoragaH gaaNdhrvykss-raaksss-bhuut-pishaacaaH| (ta0sU0 4/11) lobha kI pracuratA vaale| lobhabhUyiSThAH bhANDAgAre niyuktAH ykssaaH| (dhava0 13/391) yakSakardamaH (puM0) kapUra, lep| yakSagrahaH (puM0) yakSa baadhaa| yakSadhUpaH (puM0) gUgala, lobaan| yakSarasaH (puM0) mAdaka pey| yakSarAj (puM0) kuber| yakSarAtriH (strI0) diipaavlii| yakSavittaH (puM0) kubera sadRza dhn| yakSiNI (strI0) [yakSa+ini+GIp] yakSa jAti kI strii| 0kubera kI ptnii| eka apsraa| yakSI (strI0) ykssinnii| yakSendraH (puM0) indr| (jayo0 26/64) 0devaadhipti| yakSmaH (puM0) [yakSa man] kSayaroga rAjaruka, raajrog| (jayo0vR06/75) yakSman dekho uupr| rAjayakSa rog| 0kssyrog| yakSmagrahaH (puM0) kSaya roga kA aakrmnn| yakSmagrasta (vi0) kssyrogii| yakSmaNaM (napuM0) rAjaruk, raajrog| (jayo0 6/75) yakSmaruj (napuM0) kssyrog| yakSmin (vi0) [yakSma ini] kSayaroga se piidd'it| yaj (aka0) pUjA karanA, sammAna krnaa| AhUti denaa| acarnA karanA, yajJa krnaa| yajaH (puM0) yAma, yAga, yajJa, puujaa| 'yaja' iti vyatpayena viparyayeNAthavA kRtvApi sa 'yaja' ityeva bhavati tasmAt sA yjnettpraabhuuditi| (jayo0 22/58) yajatraH (puM0) [yaja+atra] agnihotrii| purohit| yajanaM (napuM0) [yaj+lyuT] yajJa, yAga, pUjA, arcnaa| (jayo0 11/31) yajJa bhUmi, puujaasthl| yajamAna (puM0) [yaj+zAnac] kratukI, yajJakartA, AtitheyI, sNrkssk| (jayo0 12/72) yajiH (strI0) [yaj+ini] yajJakartA, yjnykriyaa| yajus (napuM0) [yaj+usi] mntrpaatth| yajurvid (vi0) yajJa jJAtA, yajJa kI paddhati jAnane vaalaa| yajurvedaH (puM0) cAra vedoM meM dvitIya ved| (dayo0 24) (jayo0 29) yajarvedAdhyAyaH (puM0) yajurveda kA adhyaay| (dayo0 29) yajJaH (puM0) [yaj bhAve naG] yAga, mkh| 0hvn| (dayo0 29) pUjA kaary| (vIro0 22/16) yajJakartR (vi0) iSTa samAgama kartA issttimaan| (jayo0 3/14) yajJakarman (vi0) yajJakArya vaalaa| yajJakalpa (vi0) yajJa kI prkRti| yajJakIlakaH (puM0) yajJa kI khuuttii| yajJakuNDaM (napuM0) hvnkunndd| (jayo0vR0 16/82) yajJakRt (vi0) yajJakartA, anuSThAna karane vaalaa| yajJakratu (vi0) yajJakArya vaalaa| yajJaghnaH (puM0) yajJa meM baadhaa| yajJadakSiNA (strI0) pUjaka ke lie uphaar/bheNtt| yajJadIkSA (strI0) yajJa kA anusstthaan| yajJadravyaM (napuM0) yajJa kI vstu| yajJapati (puM0) yajamAna, pUjana karAne vaalaa| yajJabhAgaH (puM0) yjnyophaar| yajJabhuj (puM0) deva, devtaa| yajJabhUmiH (strI0) yajJa sthaan| yaagvni| (jayo0vR0 12/25) yajJabhRt (puM0) vissnnu| yajJabhoktR (puM0) vissnnu| yajJamaMtraM (napuM0) havanamantra, yaagsuutr| For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yajJayaSTiH 866 yatkiJcit 0ttpshcaat| (suda0 100) jo ki, jo bhI, jaisaa| (samu0 1/20) yatAtman (puM0) sNytaatmaa| (vIro0 18) yatiH (puM0) sAdhu, shrmnn| (muni0 91) durbhAvaM prayateta rohumiti yo raudraM tathArtaM yti| (muni0 33) 0saMyata (jayo0 1/80) sNymii| (jayo0 27/53) yate prayatne saMyama-yogeSu yatamAnaH prayatnavAn yti| (jaina0 94) yatiryatinipuMsi strI pATha bheda vikaaryoriti| (jayo0 6/25) yajJayaSTiH (strI0) pavitra ysstti| yajJavalliH (strI0) soma ko ltaa| yajJazAlA (strI0) havanasthAna, puujaasthl| yajJasiddhiH (strI0) yajJapUrti, pUjA kI pUrti, pUjana smaapti| yajJasUtraM (napuM0) pvitrsuutr| (suda0 3/13) yjnyopviit| (vIro0 18/40) yajJasthalaH (napuM0) pUjana sthAna assttvttbhuuvi| (jayo02/25) yajJAjhaM (napuM0) yajJa bhaag| yajJArtha (vi0) yajJa ke nimitt| (vIro0 1/30) yajJAnuSThAna (napuM0) yajJa kriyaa| (jayo0 8/2) yajJAnuSThAyin (vi0) yajJa krtaa| (vIro0 14/3) yajJikA (vi0) yajJa sambaMdhI, yjnyprk| yajJikaH (puM0) dev| yajJikadezaH (puM0) yjnysthaan| yajJIya (vi0) yajJa smbNdhii| yajJopakaraNaM (napuM0) yajJapAtra, pUjA kI thaalii| yajJopavItaM (napuM0) janeU (samu0 3/42) yjnysuutr| yajJopavIte'pi sati, vrataM pAlyaM mumukssunnaa| (hita0 29) yajvan (vi0) [yaj+kvanip] yajJa karane vAlA, pUjA karane vAlA, arcanA karane vAlA, anuSThAtA, anuSThAna krtaa| yat (aka0) yatna karanA, prayatna krnaa| yatate (jayo011/68) 0prayAsa karanA, udyoga krnaa| Atura honaa| 0 zrama karanA, udyoga krnaa| yat (saka0) satAnA, du:kha denA, parezAna krnaa| 0lauTAnA, phera denaa| yata (bhU0ka0kR0) [yam+kta] 0damana kiyA huA, niyaMtrita, praabhuut| 0sImita, saMyata, mryaadit| yataM (napuM0) er3a lgaanaa| yatanaM (napuM0) [yat+ lyuT] ceSTA, prytn| yataM (napuM0) jo| yatara (vi0) jo| yatas (avya0) [yad tasil] 0 jahAM se, jo ki, jisa jagaha yatiH (strI0) prabaMdha, roka, niyNtrnn| rokanA, ThaharanA, aaraam| digdarzana, vishraam| (jayo0 1/94) yaticaritraM (napuM0) eka devaaly| (jayo0 9/52) yatita (vi0) [yat+kta] ceSTA kI gaI, yatna kiyA gyaa| (suda0 1/22) yatitva dekho uupr| prayatna kiyA gyaa| yatisthitiH (strI0) munyaacaarpaalk| (jayo0 21/7) zramaNocita sthiti| yatidoSaH (puM0) vizrAnti vicched| yatidharmaH (puM0) Agama nirdiSTa anusstthaan| yatinAyakaH (puM0) yogiishvr| (suda0 126) 0aacaary| yatipati (puM0) muninAyaka, munirAja, (jayo0 1/951) yatervizrAmasya patiH kriyaarhitH| (jayo0 1/94) yatirADa (puM0) aacaary| yogIzvara, 0ytiishvr| yatirAj (puM0) muniraaj| (bhakti06) yatIndraH (puM0) munindra, Rssivr| RtIzaH (suda0 115) (jayo0 18/10) yatIndrabhUpaH (puM0) munraaj| (suda0 120) 0aacaary| yatIzvaraH (puM0) AcArya muniraaj| (suda0 45) yato'tra (avya0) kyoNki| (suda0 130) yat (sarva0) yaH, strI, yA, napuM yaM devI ca yaM dhiiycym| (suda0 68) 'ye ye raNannUpurasArarasA' (vIro0 ) sudamano'pi yasya vo jaatu| (suda0 132) yasyA mukhe kausumasaMvikAsa (suda0 2/8) yA nAma paatrii| (suda0 2/10) yasmin (suda0 1/26) yayA (suda0 3/20) yeSAM (suda0 117) yatkiJcit (avya0) jo kucha bhii| (suda0 83) (vIro0 4/26. samu0 3/39) cAhe jahAM se| ki (samu0 3/32) kyoMki, cUMki, islie| (suda0 81) sahajA sphurati yataH samunastA (vIro0 15/58) For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yatkila 867 yathAmukhIna yatkila (avya0) jo ki| (dayo0 35) (jayo0 1/22) yattu (avya0) jo bhii| (jayo0 2/10) yatnaH (puM0) [yat bhAve naG] prayatna (suda0 3/49, suda08/18) 0ceSTA pryaas| asambhavo'pi sambhAvya satA yatnena jaayte| (dayo0 46) manoyAga, dattacitta, mehnt| 0zrama, parizrama, udyog| 0pIr3A. ksstt| yatnagata (vi0) prayatna ko prApta huaa| yatnajAti (vi0) pIDA janaka utptti| yatnatApas (vi0) udyogazIla tpsvii| 0tapasyArata saadhk| yatnavatI (vi0) prtytnshiil| (jayo0 21/46) udymshiil| yatnavAn (vi0) udyamazIla, zrama yukt| (vIro0 7/4) yatprayuktiH (strI0) udymshiiltaa| (vIro0 22/13) yatra (avya0) [yad+tral] jahAM, jisa sthAna para, jisa jgh| 'yatra gIyate gItaM prAyaH' (suda0 138) yatra gaMdhodasaMsiktA (jayo0 3/83) 0jaba, jaisA ki-yatra manAGna klaa| (suda0 76) cUMki, kyoNki| 'yatrodayaM yAti kilAyemAyaH' (bhakti025) yatrattha (vi0) [yatra tyap] jisa sthAna kA, jisa sthAna para rahatA huaa| yatra tatra tu (avya0) jahAM tahAM bhii| (suda0 94) yatra na (avya0) jisa sthAna para nhiiN| (suda0 19) yatrAtha (avya0) jahAM isa taraha se| (jayo08/27) yatrApi (avya0) jahAM bhIH (vIro018/43) yatraitAdRk yatrApi (avya0) jahAM vaisA hii| yatraiva (avya0) jahAM bhI, jisa sthAna para hii| (suda0 117) yathA (avya0) [yad prakAre thAla] jaisA ki-jaise (suda0 2/49) jisa bhAMti kaa| jisa taraha kaa| jaisI, jisa taraha kI-bandho yathA syAtsthiti bhaagmNc| (samya0 100) udAharaNa, dRSTAnta rUpa meM prayukta hone vAlA avyy| yauvanenAdbhutaM tasyAH syAtkAreNa yathA giraaH| (jayo0 3/43) yathAkadApi (avya0) jaba kabhI bhii| (samu0 3/21) yathAkAlaH (puM0) ThIka samaya, ucita smy| yathAkRta (vi0) jaisA mAna liyA gyaa| yathAkramaM (avya0) ThIka krama, paramparAnusAra se, anukrama se| (samu0 6/35) yathAkrameNa (avya0) ucita niyama se| yathAkhyAtacaritaM (napuM0) chadma astha jina kA critr| (samya0 131) yathAkSama (avya0) apanI zakti ke anusAra, jitanA sNbhv| yathAjAta (vi0) tadpa utpanna huaa| ajJAnI, jaDa, digmbr| (samu0 3/1) yathAjAtapadaH (puM0) digambara veza (samu0 6/36) 'yathAjAto bAhyabhyantaraparigraha cintAvyAvRtaH' (jaina0 940) yathAjJAnaM (avya0) buddhi ke anusaar| yathAjyeSThaM (avya0) pada ke anusAra, variSThatA ke anusaar| yathAtatha (vi0) satya, sahI, parizuddha, kharA, samyak, smiiciin| yathAtathaM (napuM0) vyAkhyAna, vivaraNa, sUkSma kthn| yathAtithiH (strI0) mrnnaasnn| (jayo07/16) yathAdik (avya0) sabhI dizAoM meN| yathAnirdiSTa (vi0) vAstavika nirdeza yukt| yathAnyAyaM (avya0) ucita paddhati se, yathArtha nIti se| yathApada (avya0) ythaasthaan| (jayo0 2/85) yathApUraM (avya0) jaisA ki pahale thA, jaisA ki pUrva avasaroM para thaa| yathApAka (vi0) yathA bhAva vipaak| (jayo0 28/70) yathApUrva (vi0) pahale jaisaa| yathApUrvakaM (avya0) krama se, paramparA se| yathApratIti (vi0) vAstavika pratIti, yathAsamaya, ___ ythaasmbhv| (jayo0 2/120) yathApradezaM (avya0) upayukta sthAna meM, ucita sthAna meN| yathApradhAna (avya0) sthiti ke anusaar| yathAprApta (vi0) anurUpa, parasthiti ke anukuul| yathAprArthitaM (avya0) prArthanA ke anukuul| yathAbalaM (napuM0) atyadhika zakti ke sAtha/zakti ke anuruup| yathAbhAgaM (avya0) pratyeka aMza meM, samasta pradezoM meN| yathAbhAgyavipAka (vi0) ythaapaakli| (jayo0 28/70) yathAbhiruciH (strI0) svecchAnusAra, apanI icchA ke anuruup| yathAbhUtaM (avya0) jo kucha ho cukA usake anusaar| satyataH ythaarthtH| yathAmukhIna (vi0) ThIka sAmane vaalaa| For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yathAyathaM 868 yad yathAyathaM (avya0) yathA yogya, jaisA ki yathocita, niyamita, krama se| yathAyuktaM (avya0) yathAyogya, yathocita, zakti ke anusaar| yathAyoga (avya0) yathocita, niyamita, ucita, shii| yathAruk (avya0) ruci ke anusaar| yathArucaM (avya0) ruci ke anukuul| (suda0 21) yathArUci (avya0) svecchaanusaar| yathArUpaM (avya0) rUpa ke anusAra, darzana ke anuruup| yathArtha (vi0) vAstavika, svaabhaavik| (jayo0 16/42) yathArthataH (avya0) svaabhaaviktH| 'saMpadyeta yathArthato januSi satyevaM mudA mdhyte| (muni0 31) yathAvat (avya0) ThIka ThIka, jyoM kA tyoM, ythocit| (vIro0 22/8) vidhi, niyama ke anusaar| samyak prakAreNa (jayo0 1/44) zrIvigraha snigdhatanorya thAvatso 'nta : sthsmygvlino'nubhaavH| (suda0 2/43) yathAvasara (avya0) ythaanuruup| (jayo0 2/100) yathAvidhi (avya0) vidhi ke anusAra, ThIka ThIka, ythocit| (suda0 114) yathAvibhavaM (avya0) apanI Aya ke anupAta se| yathAvRtta (vi0) jaisA ki ho cukaa| kiyA gyaa| yathAzakyaM (avya0) ythaasNbhv| (dayo0 1/25) yathAzakti (avya0) zakti ke anusAra, ythaasNbhv| (dayo0 48) 'nirIhatvamanudhyAyedyathAzaktyartihAnaye' (suda0 125) paropakaraNaM puNyAya punarna kimiti yathAzakti snycrtu| (suda0 100) yathAzaktyA (avya0) zakti ke anusaar| yathA zAstraM (avya0) 0dharmazAstroM ke anusAra, jaisA ki dha rmazAstroM meM kahA gyaa| yathAzrutaM (avya0) jaisA sunA gyaa| yathAzruti (avya0) zruti ke anusAra, prmpraanusaar| yathAsaMkhyaM (avya0) 0sNkhyaanusaar| 0(napuM0) alaMkAra vishess| (jayo0vR0 3/1) yathAsaMkhyena (avya0) saMkhyA ke anuruup| yathAsaMbhava (vi0) zamya, samartha, ythaaprtiiti| (samya0 135, jayo010 2/120) yathAsamaya (avya0) ucita samaya para, smyaanusaar| (dayo061) yathAsukhaM (avya0) icchAnusAra, ArAma se, sukhapUrvaka, paristhitiyoM ke anukuul| yathAsthAnaM (avya0) sahI, ucita sthaan| yathAsthita (vi0) vAstavikatA ko prApta huaa| yathAsyAt (avya0) jaisA ho| (jayo070 15/49) yathAsvaM (avya0) apane apane krama se| yathAsvazakti (avya0) zakti ke anuruup| (samu0 1/10) yatheccha (avya0) icchAnusAra, cAhA gayA ho jaisaa| yathecchA (avya0) kAmanA ke anusAra, cAhA gayA ho| (jayo0 1/20) icchAnusAra (vIro0 5/21) 0iSTaM, priya, mnojny| (jayo010 3/16) abhiprAya shit| (dayo0 95) jitanI AvazyakatA ho utnaa| (jayo0 1/66) 0mana bharakara, abhipret| yatheSTa (avya0) paryApta bahuta saa| (samu0 9/25) yatheSTavastu (vi0) paryApta saamgrii| (jayo0 1/17) yathaiva (avya0) jaisA ki-jisa prkaar| (suda0 1/9) yathokta (vi0) pUrvokta, jaisA ki kahA gyaa| yathoktakAla (vi0) kAla ke anusAra prtipaadit| (dayo0 22) yathojjhita (vi0) vidhivat tyAgA gyaa| (muni0 17) yathocitaM (avya0) upayukta, ucita, yogya, ThIka ThIka, upayukta, 0yathAzamya (jayo0 2/91) nyaayopaarjit| (jayo0 2/91) yathottaraM (avya0) uttrottr| (suda0 2/46) yathottaraM pIvarasatkucoraH sthlm| (suda0 2/46) niyamita krama se, yathAkrama se| (suda0 11/80) (vIro0 2/46) agre'na, Age aage| (jayo0 5/93) yathottaraM zaktatayA vicitraM (bhakti0 10) namAmi tatpaJcavidhaM critrm| (bhakti0 10) yathotsAhaM (avya0) apanI zakti ke anusAra, pUrI zakti se| yathodaya (aka0) samudya kAla, pUrvokta smy| (jayola 15/2) ythocit| (jayo02/77) yathoddezyaM (avya0) saMketita paddhati se, vizeSa rIti se| yathopajoSaM (avya0) mana ke anusAra, icchaanusaar| yathopayogaM (avya0) kArya kI dRSTi se| yad (sarva0) jo, jo kuch| jaisA ki, jo koii| pazcAt, tdnNtr| 0 cUMki, kyoMki, isalie, lekin| For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yad tadA 869 yamaH jisa kAraNa, jisa hetu| yantra (saka0) niyaMtraNa karanA, roknaa| phira bhii| 0bAMdhanA, ksnaa| (jayo0 11/58) yad tadA (avya0) svecchyaa| (jayo0 9/68) 0damana karanA, jkdd'naa| yadakiJcit (avya0) jo kucha bhI nhiiN| (jayo0 23/38) | yantra (napuM0) [yantra+aca] 0thUNI, khaMbhA, stmbh| yadantika (avya0) pArzva bhAga meM (jayo0 24/9) 0peTI, belTa, kmrbnd| yadapi (avya0) jo bhI, jo kucha bhii| (jayo0 1/98) caTakanI, kuMDI, taalaa| phira bhii| (jayo0 9/13) niyaMtraNa, bl| yadvA (avya0) kalpanAntare, athavA, yA tthaa| (jayo0 11/36) yantrakaH (puM0) [yantra+Nvul] yAMtrika, yantra meM kushl| jaisA ki| (suda0 111) yantrakaM (napuM0) pttttii| 0jo ki, islie| (suda089) yantrakasthiti (strI0) mntraakssr| (vIro0 6/30) yadA (avya0) jaba, usa smy| (jayo0 22/40) jabaki | yantraNa (napuM0) niyNtrnn| (suda0 3/40) 'navayauvanabhUSitA yadA' (samu0 2/114) 0damana, rokthaam| yadAkila (avya0) jo ki cUMki, kyoMki, jbki| pratibandha, kasanA, baaNdhnaa| sudarzanabhujAzliSTA yadA kila dhraatle| (suda0 85) 0bala, nigraha, kaSTa, piidd'aa| yadi (avya0) [yad+Nic in] agara, jo, aisaa| (suda0 0abhirkssaa| 2/22) 'pratyayamatyayakaraviddhi yadi vRddhi nrtvm| jAla, ddhaaNcaa| (jayo0 25/20) (jayo0 2/154) yantraNI (strI0) [yantraNa+GIp] choTI saalii| 0cAhe, to bhii| yantrabhramaM (napuM0) cI ghumAnA, pataMga kI ddorii| (vIro0 12/25) yadiGgaNaM (napuM0) smudgmn| (jayo0 13/24) uchalate hue yantrin (vi0) niyntrik| 0satAne vaalaa| yadiGgavazI (vi0) usake vaza meM hone vaalaa| kAmo'pi | yantrika (vi0) niyntrik| (jayo0 10/40) nAmAstu ydinggvshyH| (suda0 2/4) yam (saka0) niyaMtraNa karanA, damana karanA, bAMdhanA, ksnaa| yadIdRk ( avya0) aisA hI hai| (dayo069) 0tthhraanaa| yadIyas (avya0) jisakA yaha hai, aisA jo hai| 'yasya pradAna karanA, denA arpaNa krnaa| sambaMdhI yadIyaH' (jayo0 1/19, vIro0 1/1) 0thAmanA, dbaanaa| yadIyasevA (strI0) jisakI aisI sevaa| yasyeyaM yadIyA sA 0uThAnA, unnata krnaa| cAsau sevA ceti| (vIro0 1/1) 0prayAsa karanA, ghernaa| yadIyA (avya0) jiskii| (jayo0 1/30) 0zAsana karanA, prabandha krnaa| yaduH (puM0) eka adhipati, yAdava vaMza kA prvrtk| 0pakar3anA, grahaNa krnaa| yadutkRt (vi0) aparAdha karane vaalaa| he sudarzana mayA yadutkRtaM roknaa| kSamyatAmiti vimtyupaarjitm| (suda0 110) yamaH (puM0) [yam+ghaJ] saMyata karanA, niyaMtrita krnaa| yadekadA (avya0) eka baar| (samu0 4/14) niyaMtraNa, sNym| (suda0 37) yadRcchA (avya0) [yad+Rccha+a+TAp] 0manapasaMda karanA, jIvana paryanta kA niym| yAvajjIvaM yamo dhriyate-'yamastatra svecchA, mnbhaavii| (samya0 70) yathA yAvajjIvanaM pratipAlanam' (jaina0la0945) saMbhoga, ghttnaa| 'tadaGganA'ho dhriyate yamena tRNavaNAlIva samIraNena' yantu (puM0) [yam+tRc] nidezaka, shaask| (dayo0 38) 0raajypaal| 0ymraaj| (jayo0vR0 6/47) 0cAlaka. kocavAna, saarthi| uSTradeza kA raajaa| (vIro0 15/29) gmn| For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yamakaH 870 yavani yamakaH (puM0) [yam svArthe kan] pratibandha, roka, niyNtrnn| | yamabhAginI (strI0) yamunA ndii| . yamaka alNkaar| artha parivartana zabda punarAvRtti ke saath| yamabhAginI (strI0) yama kI ptnii| (vIro0 9/40) samudaGgaH samudgAd mArgalaM mArgalakSaNam' nararAT pararADvairI na yAminIyaM ymbhaaminiiti| (vIro0 9/40) satvaraM sttvrnycitH|| (jayo0 3/109) yamabhUpatiH (puM0) yamarAjA (samu0 7/2) yugala, do| madhyAdi dAnIM yamakasnubhAjoH sIteva samyak yamayAtanA (strI0) bhISaNa ksstt| pripuuritaajo|| (jayo0 11/39) yamarAT (puM0) ymraaj| (samu0 7/5) yamakaM (napuM0) yugala pttttii| yamarAj (puM0) dekho uupr| yamakAlaGkAraH (puM0) yamaka alNkaar| (jayo070 3/109) yamala (vi0) jur3avA, yugala utpanna huaa| (jayo0 25/41, 24/80) syAtpAdapadavarNAnAmAvRttiH yamasabhA (strI0) yamarAja kI sbhaa| sNyutaayutaa| yamasAt (avya0) yama kI zakti meN| yamakaM bhinnvaacyaanaamaadimdhyaantgocrm|| (vAgbhaTTala0 yamasUryaM (napuM0) bhavana kI AkRti, jinameM do kamare ho eka 4/28) jahAM bhinna artha vAle pAda, pada aura varNa kI kA muMha pazcima kI ora aura dUsare kA mukha uttara kI saMyukta yA asaMyukta rUpa se AvRtti ho vahAM yamaka hotA or| hai| yaha zloka ke Adi madhya yA anta meM bhI ho | yamasthalI (vi0) yamabhUmi, pIr3A janaka bhuumi| aho pazUnAM sakatA hai| dhriyate yato baliH zmasAnatAmaJcati devtaasthlii| pAda-zloka kA caturthAMza yamasthalI vA'tularaktaraJjitA vibhAti, pada-vibhaktiyukta shbd| yasyAH satataM hi dehlii|| (vIro0 9/13) varNa- akssr| yamArAtaH (puM0) kAlazatru, yama ke zatru, mRtyu| (jayo07/35) saMyukta aura asNyukt| yamAzAyugma (vi0) yamapura ko praapt| (vIro0 21/3) Adi madhya anta Adi madhya anta, yamita (vi0) 0saMyamita, niyNtrit| yama, dhyAna kI vidhi| pada saMyukta asNyukt| (jayo0 28/31) Adi madhya anta Adi madhya, anta yamI (vi0) saMyamadhara, sNymii| (jayo0 26/37) sNyt| varNagata saMyukta asNyukt| ___(muni02) Adi madhya anta Adi madhya ant| yamunA (strI0) kaalindii| (jayo0vR0 6/43) antastale svAmanubhAva yantastruTiM bahirbhAvukatAM nyntaaH| ___ jamunA ndii| (jayo0 6/106) tasthuH sazalyAghridazAM vahantaH hRdaarttimetaamnucintyntH|| yamunAbhidhAnaM (napuM0) yamunA nadI naam| (jayo08/40) (vIro0 14/14) yayAtiH (puM0) eka vaMza vishess| yamakiGkaraH (puM0) yama kA sevk| yayAvaraH (puM0) vaMzA yamakIlaH (puM0) vissnnu| yayuH (puM0) prApta hue| (vIro0 5/13) yamaja (vi0) yugala utpatti, judd'vaa| yarhi (avya0) [yad+hil] jaba, jbki| yamadUtaH (puM0) ymraaj| (samu0 7/1) yavaH (puM0) [yu+ac] jau|| kAka, kauvaa| samudAya (suda0 1/37) bhuvi varaM purametadiyaM matiH pravitatA yamadvitIyA (strI0) 0kArtika zuklA dUja, bhAI dUja, khalu yava satAM ttiH|| (suda0 1/37) __0bhaatRdvitiiyaa| 0mApa, nApa, lambAI kA eka paimaanaa| yamadhAmaH (puM0) yama kA sthaan| yavakSAraH (puM0) javAkhAra, zorA, sjjii| yamana (vi0) saMyata, sNymii| yavanaH (puM0) yuvana jAti, musalima jaati| yamanumA (vi0) yama nAma vaalaa| (samu0 7/11) yavanAnI (vi0) yavana lipi, urdU, phaarsii| yagapAzaH (puM0) caannddaal| (vIro0 17/39) yavani (strI0) pardA, aavrnn| (samu08/3) For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yavanikA 871 yAc yavanikA (strI0) paradA, sNvRtikaa| (jayo0 24/37) yavanI (strI0) [yu-lyuT+GIp] yavana strii| yavasam (napuM0) [yu+asac] ghAMsa, caaraa| yavAgu (strI0) [yUyate mizrayate yu-Agu] khicdd'ii| (dayo0 93) kAMjI, cAvaloM kA maaNdd| yavAnikA (strI0) [duSTo yavo yavAnI yavaGISa] ajvaayn| yaviSTa (vi0) [yuvan+iSThan] kaniSTha, sabase chottaa| yavIyas (vi0) [yuvan+Iyasun] choTA bccaa| yazas (napuM0) [az stutau asun dhAtoH yuT c] 0yaza, pratiSThA, kIti, prsiddhi| (jayo0 2/21) / prshsti| (jayo0vR0 1/15) gaurIkRtaM kintu yshomyen| vizruta, khyaati| (samya0 154) 'parikalitaH kila yazasA rAzi:( (suda0 1/44) yazasA vidhumAtmatejasA'rkamapAkartumutAsthito rsaat| (samu0 2/11) yaza:kiNaH (puM0) kIrti se pripuurnn| atha janmani sanmanIkSiNa prasasArApyabhito yazaH kinnH| (vIro0 7/1) yazaHprayas (napuM0) dhavala duudh| (suda0 3/18) kIrti kA vistAra-abhito'pi bhavastalaM yazaH payasA'laGkRtavAnnijena sH| yazaHprakAzita (vi0) kIrti se mNddit| (suda0 3/11) yazaHprazastiH (strI0) kIrti lAbha, (vIro0 18/31) prazasti __ kI praapti| (jayo0 6/66) yazaHprasAraH (puM0) kIrtikalApa-'garbhArbhakasyeva yazaH prasAraiH' (vIro06/3) yazaHzarIraM (napuM0) prazastadeha, ujjvalazarIra, kAntimAna deh| (jayo0 1/33) yazaHsphUrtiH (strI0) kIrti kA vistAra, pratiSThA gaan| yazasaH sphUrtirud bhuuti| (jayo0 6/65) yazaskara (vi0) yazasvI, kIrti prdaataa| yazaskAma (vi0) prasiddhi kI kAmanA karane vaalaa| yazaskAyaM (napuM0) kAnti yukta zarIra, prabhAvAn deha, dedIpyamAna shriir| yazastilakaH (puM0) somadeva racita eka jaina saMskRta cmpuukaavy| ___yazastilakacampU (jayo0 22/85) yazasya (vi0) kIrti sthApata karane vaalaa| yazasvina (vi0) [yazasa+vini] prasiddha. vikhyAta. vishrt| sahajakIrtimAn (jayo0 23/69) yazoda (vi0) kiirtikr| yazodA (strI0) nanda kI patnI, kRSNa ko pAlana vaalii| (dayo0 58) yazodhana (vi0) prasiddhi prApta, kIrti ke dhana ko prApta huaa| __'yaza evaM dhanaM yasyAH sA yazodhanAH' (jayo0 17/39) yazodharA (strI0) alakApurI ke rAjA darzaka evaM rAnI zrIdharA kI putrii| (samu0 5/21) rAjA sUryAvarta kI raanii| (samu05/21) yazonirupiNI (vi0) kIrti sthApana karane vaalii| yazasaH kiirteniruppinnii,prruupnnaakaarinnii| (jayo0 13/61) yazopaTahaH (puM0) kIrti ninaad| yazobhirAmaH (puM0) kIrti praapt| (vIro0 13/12) yazolAbhaH (puM0) kiirtilaabh| (jayo010 3/13) yazovitAnaM (napuM0) yaza mNddp| (vIro0 13/10) yazoviziSTa (vi0) prakhyAta, kiirtiyut| (jayo03/23) yazovRSa (vi.) kiirtiyukt| (samu0 3/34) yaSTiH (strI0) lakar3I, lAThI, chdd'ii| 0soTA, gdaa| 0khaMbhA, stambha, tnaa| (jayo0 14/33) 0DaMThala, vRnt| 0zAkhA, tthnii| yaSTigrahaH (puM0) gdaadhr| yaSTinivAsaH (puM0) myuurvaas| yaSTiprANaH (puM0) shktihiin| yas (aka0) prayAsa karanA, prayatna krnaa| yA (saka0) jAnA, prApta honaa| yAmi gacchAmi (jayo0 16/72) prayANa krnaa| yAma eva sadasIha (jayo0 4/28) yAnti (suda0 90) yAtu, yAti (suda088) yAsyAmi-jAUMgA- (samu0 3/9) yA (aka0) calanA-yAsyatIva hi bhavAn (jayo0 4/10) yAmi yAta yadivazcidudedi bhUpavittu janatAvazageti yaatum| (jayo0 4/11) yAsyasi (suda0 4/27) naSTa hona, ojhala honaa| yA (sarva strI0) yasyA sA kaashii| rucirA purii| (jayo0 3/30) yAgaH (puM0) [yaj+ghaJ] yajJa, AhUti, upahAra, hvn| (jayo0 16/25) prArthanA karanA, anurodha krnaa| (jayo0 6/77) anunaya vinaya krnaa| For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAcakaH 872 yAnajaH yAcakaH (puM0) [yAc+Nvula] bhikSuka, bhikhArI, aavedk| / yAtanA (strI0) vedanA, pIDA, kaSTa, du:kh| diintaa| (vIro0 12/41) pratizodha, ksstipuurti| yAgagururAT (puM0) purohit| (jayo0 12/27) 0saMtApa, sNpiiddn| yAgaguNAbhiSekaH (puM0) vipravara, purohita, yjnykrtaa| 'yAgasya yAtanta (vi0) prakaraNAnta, maargaant| (jayo0 3/84) havanasya guNe vRddhikaraNe'bhiSeko dIkSAprayogo yasya yajJakartA | yAtuH (puM0) yAtrI, bttohii| vipravara! (jayo0 16/25) 0havA, pvn| yAgavibhUti (strI0) suvRtta, golAkAra kuNDa, yjnykunndd| 0bhUtapreta, pizAca, raaksss| (jayo0vR0 10/80) yAt (strI0) [yat+kan] jeThAnI, devraanii| yAgAvani (strI0) yajJa bhuumi| (jayo0 12/25) yAtrA (strI0) [yA+STn+TAp] gati, jAnA, prayANa, gmn| yAcanaM (strI0) [yAc+lyuTa] 0mAMganA, nivedana krnaa| (jayo0 3/91) 'mlAyanti tadvadhUnAM mukhAraviMdAni yAtrAsu' prArthanA, anurodh| (jayo0 6/53) yAcanakaH (puM0) [yAcan kan] bhikhArI, bhikSuka, abhiyoktA, tIrthATana, bhrmnn| (jayo0 3/86) aavedk| yAcanA (strI0) mAMganA, prArthanA krnaa| utsava, parva, sNskaar| 0anunaya krnaa| rIti, paddhati, upaay| 0abhyarthanA (jayo0 12/144) 0prathA, prcln| yAcita (bhU0ka0kR0) [yAc+kta] nivedana kiyA gayA, mAMgA yAtrika (vi0) yAtrA karatA huaa| gyaa| pracalita, prthaanukuul| yAcitakaM (napuM0) [yAcita+kan] mAMgI gaI vstu| yAtrikaH (puM0) yAtrI, bttohii| yAcivAn (vi0) mAMgI gaI vstu| (jayo0 1/92) yAtrikaM (napuM0) prayANa, abhiyAna, car3hAI, prsthaan| yAJcA (strI0) [yAc+na+TAp] prArthanA, anarodha, nivedn| | yAtrI (puM0) yAtrI, baTohI, deshaattnii| (jayo0 18/60) (jayo0 1/72) yAthAtathyaM (napuM0) [yathAtatha+SyaJ] vAstavikatA, saccAI, yaacnaa| (jayo0 14/35) ythaarthtaa| maaNgnaa| aucity| yAjakaH (puM0) [yaj+Nic+Nvul] purohita, yajJa karAne vaalaa| yAthArthyaM (napuM0) sahI prakRti, saccA critr| yAjanaM (napuM0) [yaj+Nic+ lyuT] yajJa kA saMcAlana, anusstthaan| yAdavaH (puM0) [yadorapatyaM-aNa] yduvNshii| yAjJasenI (strI0) [yajJasena+aNa+GIpa] draupatI kA pitRparaka yAdas (napuM0) [yAnti vegena-yA asuna] samudrI jantu, vizAla naam| jantu, daanv| yAjJika (vi0) [yajJAya hitaM, yajJaH prayojanasya vA Thak] yajJa yAdRk (vi0) jisa prakAra kA, jaisaaki| smbndhii| yAdRkSa (vi0) jisa prakAra kA, jisake smaan| (samya0 7/8) 0vedaanuyaayii| (vIro0 22/16) (jayo0 16/32) yAjJikaH (puM0) purohit| yAdRcchika (vi.) aicchik-aaksmik| yAjya (va0) [yaj+Nyat] tyAga karane yogy| yAdRz (vi0) jaisA hI, jisa taraha kaa| yAta (bhU0ka0kR0) gayA huA, prayAta, duurgt| (jayo0 11/44) yAtaM (napuM0) gati, caal| yAdRzI (vi0) jaisI-yAdRzI bhvtaamicchaa| (dayo0 74) 0bItatA, calA gyaa| (suda0 108) yAnaM (napuM0) [yA bhAve lyuT] jAnA, clnaa| prayANa, gmn| 0abhiyAna, gmn| yAtanaM (napuM0) [yat+Nic lyuT] 0pratihiMsA, pratirodha, bdlaa| 0yAtrA pryaann| kaSTa, pIr3A, duHkha denaa| 0vAhana, savArI, gaadd'ii| yAnajaH (puM0) nihAra, gmn| (suda0 86) For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAnabandhaM 873 yuktapaddhati yAnabandhaM (napuM0) gati bandha, chanda kI vishesstaa| (vIro0 22/38) yAnapAtraM (napuM0) nAva, naukA, jhaaj| yAnabhaGag (puM0) jahAja ttuuttnaa| yAni (avya0) jabaki, jo ki| (suda0 99) yAnamukhaM (napuM0) gAr3I kA agalA bhaag| yAnavAhakaH (puM0) cAlaka, saarthii| (jayo0 6/63) yAnta (vi0) Atmavarga, svpkssiiy| (jayo0 13/82) yAnyajanaH (puM0) zivikA vAhaka, khaar| (jayo06/26) yApanaM (napuM0) jAne denA, nikaalnaa| niSkAsana, httaanaa| sahArA, Azraya, aadhaar| pracalana, abhyaas| yApita (vi0) vytiit| (jayo0 18/32) yApya (vi0) haTAe jAne yogya nikAlane yogy| yApyayAnaM (napuM0) zivikA, paalkii| yAmaH (puM0) niyaMtraNa, virodh| dhairy| prahara, dina kA AThavAM bhaag| yAmaghoSa (puM0) murgaa| yAmalaM (napuM0) [yamala+aN] jor3I, mithun| yAmavRttiH (strI0) paharA denaa| yAmavatI (strI0) raat| yAmi (strI0) bhn| yAmikaH (puM0) paharedAra, caukiidaar| yAmikA (strI0) rAtri, rjnii| yAmikApatiH (strI0) rjnii| yAmikApatiH (strI0) cndrmaa| 0kpuur| yAmuna (vi0) yamunA se smbndhit| yAmuneSTakaM (napuM0) [yamunA+iSTakam] sIsA, raaNgaa| yAmya (vi0) dkssinnii| yAmyA (strI0) dkssinniidishaa| yAyAvaraH (puM0) saMta, sAdhaka, parivrajyAzIla saadhu| yAvaH (puM0) [yu+ac+aNa] jau se| taiyAra pdaarth| 0laakh| lAla raMga, mhaavr| (jayo0 16/42) yAvakaH (puM0) 0lAkha, 0mahAvara, rktvrnn| yAvakAlaH (puM0) prbhaatkaal| (suda0 104) yAvaccharIraM (napuM0) vistRta deh| (suda0 130) yAvat (vi0) [yad+vatupa] jitanA, jitne| 'yAvaccAvacca sAkalye'vadhau mAnavadhAraNe' itymrH| (jayo0 14/33) 'yAvadAgamayate'tha narendrAn' (jayo0 4/1) jaise jaise| (suda0 101) saba, samasta, smpuurnn| jitanA bar3A, jitanA vistRt| 0jabaki, usI samaya tk| (suda0 2/44) (samya0 41) yAvattAvat (vi0) jitanA utnaa| (dayo0 95) / yAvattu (vi0) jaise jaise (suda0 101) jisa taraha se. jaise hii| (jayo0vR0 12/119) / yAvaddina (vi0) jitane dina tk| (dayo0 41) dinmnaapi| (jayo0vR0 15/14) (jayo0vR0 5/16) yAvabalaM (avya0) apanI zakti ke anusaar| yAvamAtraM (avya0) itanA bar3A, itanA vistRt| nagaNya, tucch| yAvazakyaM (avya0) jahAM taka saMbhava ho| yAvasaH (puM0) ghAsa kA ddher| 0caaraa| 0khAdya saamgrii| yAzikA (strI0) abhilaassaa| (jayo00 7/63) yASTIka (vi0) lAThI se susjjit| yASTIkaH (puM0) yaSTi yoddhaa| lAThI se ldd'naa| yAskaH (puM0) niruktaar| yuH (aka0) sammilita honA, milnaa| yu (saka0) bAMdhanA, jkdd'naa| yukta (bhU0ka0kR0) [yuj+kta] 0sammilita, milA huA, sNyukt| (vIro0 5) suvyavasthita, sahinA 0anycit| (jayovR0 2/6) yogya, ucita, ThIka, upyukt| 0bharA huA, tarka sNgt| (suda0 1/27) yuktaM (napuM0) yugala jodd'ii| yuktakarman (vi0) karttavya meM niyukta kiyA gyaa| yuktadaNDa (vi0) ucita daNDa dene vaalaa| yuktanyAya (vi0) samucita nyAya vaalaa| yuktapaddhati (strI0) vyavasthita riiti| For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org yuktapAThaka yuktapAThaka (vi0) vAcaka / (jayo0 18 / 1 ) yuktamanas (vi0) sAvadhAna mana vaalaa| yuktamanuja (vi0) manujatA sahita / yuktarIti (strI0) saMyukta paddhati / yuktArthadhara (vi0) yuktiyukta vANI vAlA / yuktiH (strI0 ) [ yuj + ktin] 0upAya, yojnaa| (suda0 2/42) sAmaMjasya / (samya0 12) saMgati, 0 vyavahAra, pracalana / 0 aucitya, yogyatA, upayuktatA / 0 kramabaddhatA, rcnaa| 0 saMbhAvanA, paristhiti / 0 tarkazakti, tarkanA, dalIla / 'yuktyAgamAbhyAmaviruddhakoSa !' (jayo0 26 / 99 ) 0 anumAna, nigamana, hetu, kAraNa / ziro gurutvAnnatimApabhaktitulAsthitaM cetyucitaika yukti: / (vIro0 5/25) yuktikathanaM (napuM0) hetuoM kA varNana / yuktikara (vi0) upayukta, yogya / yuktigata ( vi0) tarka sNgt| (dayo0 22 / 13) yuktijJa (vi0) AviSkAra, kuzala / yuktibalaM (napuM0) upAya kI zakti / yuktiyukta (vi0) upayukta, yogya, yukti gt| (vIro0 22/13) yuktisaMgata (vi0) tarka saMgata, yogya, upayuktA (vIro0 22/13) yug (vi0 ) [ yunaktIti yug etAdRgapi lasati] yukt| (jayo0 1/96) yugaM (napuM0) [yuj+ghaJ ] juAM khaccara, ghor3A Adi ke kAMdhe para rakhA jAne vaalaa| gAr3I yA hala kA bhaag| yuga: (puM0) jor3A, yugala, saMyukta, yugma / (jayo0vR0 1 / 33 ) 0 zlokArtha, jisameM do caraNa hote haiN| 0 mitha, smbndh| (jayo0 8/45) bhujayorbAhudaNDayoH yuga-yugalaM (jayo0 5/47) vAcya vAcakayoryugaM dvitIyaM dharati (jayo0 5/45) kucyugm| (jayo0vR0 5/45) 0 kAlavizeSa, pAMca varSoM kA eka yuga / paMcehiM varisehiM jugaM ( ti0pa04 / 290 ) yugata ( vi0) sama saMkhyA / 874 yugatAtireka (vi0) sama saMkhyA kA atireka / (jayo0 1 / 19) yugadoSa: (puM0) yuga/jUA se pIr3ita / kAyotsarga kA eka doSa, yuga se pIr3ita baila ke samAna jo gardana ko phailAkara kAyotsarga meM sthita hotA hai| vaha kAyotsarga ke yugadoSa se dUSita hotA hai| Acharya Shri Kailassagarsuri Gyanmandir yuganaddha ( vi0 ) [ yugami naddho yuganaddhaH ] 'yugaM vRSabhaskaMdha yorAropitaM vartate tadvat, yogo'pi yaH pratibhAti sa yuganaddha ityucyate / (jaina0la0 948 ) yugandharaH (puM0) gAr3I kI jor3I, juAM kA bhaag| yugapad / (avya0 ) [ yug+pad+kvip] eka sAtha, eka hI samaya | yugalaM (napuM0) [yuj + kalac] 0mithuna, jor3A, dampatti / (jayo0 12/74) yugalakaM (napuM0) jor3A, yugma, do zloka | yugAdibhartR (puM0) RSabhanAtha tIrthaMkara / * prathama tIrthaMkara / 'yugAdibhartuH zrI RSabhanAthatIrthaGkarasya sadasaH sabhAyAH sadasyaH' (jayo0 1/43 ) yugAdibhAskaraH (puM0 ) 0 AdIzvarasUrya 0 prathama tIrthaMkara * AdinAtharUpI suury| 0 AdIzvara bhagavAna / (jayo0 26/58) 0yuga ke prathama sUrya / prathama sUryavaMzI / yugAntasthAyin (vi0) anantakAla vyApI / (jayo0 7/5) yugma (vi0 ) [ yuj + mak] yugala, mithuna, jodd'aa| (suda0 4 / 31) dhriyate drutameva pANisattalayugme sma hitaiSiNo hi saH / (suda0 3/24) 0sama, samAna, sadRza, eka saa| 'jummaM samamidi eyaTTho' ( dhava0 10 / 22) 0 saMgama, milApa / yuj yugmadhArA ( strI0) saMyukta pravAha, sama pravAha / yugmanirUpaH (napuM0) yugala vivecn| yugmaM tasya nirUpo niruupnnmiv| (jayo0vR0 5 / 47) yugmanIti (strI0) samAna nIti, sadRza paddhati, eka sI niyama paddhati / yugmapAdaH (puM0) yugala caraNa / yugmabhAva: (puM0) saMyukta bhAva / yugmamanujaH (puM0) dmptti| yugmazlokaH (puM0) do zloka, eka artha ke lie do zloka denaa| yugya ( vi0 ) [ yugAya hitaH yat] jotane ke yogya / yugyaH (puM0) jutA huaa| yuj (aka0 ) sammilita honA, milanA, anurakta honA / 0 saMbaddha honA, jur3anA / yuj (saka0 ) jotanA, niyukta karanA / 0 rakhanA, sthira karanA / 0 sthApita karanA (yujyate0 suda0 4 / 38 ) For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuja 875 yuvatipAzaH pUchanA, prazna krnaa| 0kahanA, bolnaa| taiyAra krnaa| 0cakhanA, upabhoga krnaa| yuj (vi0) jur3A huA, sNbddh| (samya0 47) yujjAnaH (puM0) [yuj+zAnac] rathavAna, sArathi, vAhaka, caalk| yuta (bhU0ka0kR0) [yuta+kta] sammilita, jur3A huaa| yutakaM (napuM0) [yuta kan] saMyukta, milApa, miln| yugl| saMgamA mitratA, maitrii| yutiH (strI0) [yuktin] saMgama, milana, milApa, bheNtt| jor3a, yog| samIpatA, sNyog| sAmIpyaM saMyogo vA yutiH| (dhava0 13/348) saMyukti, spaSTa yog| yuddhaM (napuM0) [yudh+kta] saMgrAma, samara, ldd'aaii| (samya065) saMgharSa, dvndv| (samya0 76) bhiDanta, ApasI sNghrss| yuddhakArin (vi0) saMgrAmazIla, lar3AI karane vaalaa| yuddhakArya (napuM0) saMgrAma kA kaary| (jayo0vR08/2) yuddhagata (vi0) saMgrAma ko praat| yuddhaghoSaH (0) saMgrAma kI ghossnnaa| yuddhajanita (vi0) yuddha meM sNlgn| (jayo08/13) yuddhaTaMkAraH (puM0) saMgrAma kI gUMja yuddhadaNDaH (puM0) saMgrAma pddhti| yuddhapaTahaH (puM0) yuddha ghoss| (jayo0 822) yuddhabhaya (vi0) lar3AI se Darane vAlA, saMSargha se ddr| yuddhabhIti (strI0) saMgharSa se ddr| yuddhabhU (strI0) raNakSetra, saMgrAma sthl| yuddhabhUmi (strI0) yuddhasthala, saMgrAma kssetr| yuddharaGgaH (puM0) raNakSetra, lar3AI kA maidaan| yuddhavIraH (puM0) yoddhA, zUravIra, jAMbAz2a, rnnbaaNkur| yuddhasaMlagna (vi0) yuddha meM lIna, saMgrAma meM ttpr| (jayo0 8/13) yuddhasUcaka (vi0) yuddha ghoSa karane vAlA, saMgrAma kI ghoSaNA/raNa kI sUcanA dene vaalaa| (jayo0va08/3) yuddhasthalaM (napuM0) saMgrAma sthAna, raNasthAna, rnnbhuumi| (jayo0 8/4) raNAMgaNa yuddhabhU, yuddhdhraa| (vIro0 2/41) adya yuddhasthale dhairya dRzyate'muSya tejsH| mama vA yamavAk sndhaakaaryaa''yudhdhaaryaa|| (jayo0 7/27) yuddhAgata (vi0) yuddha meM AyA huaa| yuddhAcaraNaM (napuM0) yuddha kA aacrnn| (jayo0 12/107) yuddhAbhilASin (vi0) yuddhArthin, yuddha kI icchA karane vaalaa| (jayovR0 3/100) yuddhAbhyAsaH (puM0) saMgrAma kI zikSA, saMgrAma kA adhyyn| yuddhArthin (vi0) yuddhAbhilASI, yuddha kA icchuk| yuddhecchuka (vi0) yuddha cAhane vaalaa| yudh (aka0) lar3anA. saMgharSa karanA, yuddha karanA, dvandva krnaa| (jayo0vR0 1/18) yudhAnaH (puM0) [yudh+Anac] yoddhA, bahAdura, raNavIra, rnnbaaNkure| yudhiSThiraH (puM0) pANDuputra, pANDu kI agraja sntaan| ___(jayo0 1/18) yudhiSThira (vi0) yuddha meM sthira rahane vaalaa| yun (saka0) grahaNa karanA lenA, yunakti, gRhnnaati| (jayo0 2/7) yupa (saka0) miTA denA, naSTa krnaa| yuyuH (puM0) ghor3A, ashv| yuyutsA (vi0) [yudh+san+aG+TAp] lar3ane kI icchA, virodhI iraadaa| yuyutsu (vi0) lar3ane kI icchA vaalaa| yuvakaH (puM0) kumAra, trunn| (jayo05/11) yuvagaNaH (puM0) taruNa smuuh| (jayo0 5/25) IdRze yuvagaNe'tha vidagdhe kA kSatI ratipatAvapi dugdhe| (jayo0 5/25) yuvatiH (strI0) trunnii| [yuvat+ti+GIp] 0talunI/taruNI (jayo0vR0 3/82) (suda0 7/34) 0aMganA, strii| naayikaa| (jayo0vR0 4/55) 0mahilA (suda0 88) kAThinyamevaM kucayoryuvatyAH kaNThe ThakatvaM na punrjgtyaam| (suda0 1/34) yoSA-jo manuSya ko duHkha se yojita karatI hai| 'naraM duHkhena yojatIti yuvatiryoSA c| (bha0A0TI0 979) yuvatikAlaH (puM0) taruNI kAla, taruNAI kA smy| yuvatigatiH (strI0) maMthana gati, taruNI kI taraha manda manda gti| yuvatinayanaM (napuM0) capala nayana, taruNI ke netr| yuvatipAza: (puM0) trunniipaash| (jayo0 2/157) For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yuvatibhujaH 876 yogakSemaH taraha se| (sara ] DorI : (puM0) yuvatibhujaH (puM0) strI kA bhujA, mAMsala baahu| (jayo0 2/157) sAkSAtkurute hanta yuvatibhujapAzanivaddhakiJcAGgAti-gamohanigaDavartitamapi na svaMvetti vikaarii| (jayo0 2/157) yuvatiralaM (napuM0) strI rtn| yuvati ratnamayatnamavApyate tadadhi ___ kaM tu zamAya smaapyte| yuvatIrthaH (puM0) yuvaavsthaa| (vIro0 8/76) (jayo0 9/23) yuvanRpaH (puM0) yuvraaj| (jayo0 9/11) yuvabhAvaH (puM0) 0trunnbhaav| capala vicaar| yuvamanasI (strI0) taruNa bhaavo| (jayo0 5/74) yuvaamnsvinii| (jayo0 5/74) yuvabhAvaH (puM0) taruNa bhaav| (suda0 3/33) yuvarAj (puM0) yuvanRpa, raajkumaar| (samu0 4/17) yuvA (vi0) yauvana prApta, yuvAvasthA ko prApta vykti| (jayo0 5/4) yuvAdhirAjaH (puM0) raajkumaar| (vIro0 11/13) yuvAnta (vi0) trunnaant| (jayo0 12/132) yuSmad (sarva0) tU, tum| tvam (suda0 1/16) (samya0 15) tasmAd (suda0 91) tvadIyAm (suda0 4/17) varisyati tvaM tu satIti (jayo0 3/88) tasya (samya0 3/38) 'tava sammukhamasyahaM pipAsuH' (jayo0 12/119) yuvAbhyAm (suda0 4/45) tvayi (suda0 4/38) yuSmatpadaprayogeNa, sambhaveduttamaH pumaan| AdezazobhavatAmasti, na prprtyvaaykRt|| (samu0 7/33) yuSmad pada kA prayoga madhyama puruSa ke lie hotA hai| yusmAdRz (vi0) tumhArI trh| yusmAkam (vi0) tumhAre ke lie| yUtiH (strI0) mizraNa, mela, milaap| yUthaM (napuM0) [yu+thak] bhIr3a, TolI, samudAya, jhunndd| ___revar3a, lhNddaa| yUthikA (strI0) jUhI, belaa| yUn (puM0) kAmI yuvk| (suda0 101) yuvaka (jayo0 1/59) yUnA (puM0) taruNa, yuvaka, yuvaa| (jayo0 11/26) taruNAnAM yUnAnAmapi hRdaye (jayo0 5/29) yUnuH (puM0) putra, sut| (jayo0 ) yUpaH (puM0) yajJa kI lkdd'ii| yUSaH (puM0) [yUS+ka] rasA, jhola, rasa, suup| yena (avya0) jisase, jisake dvArA, jisalie, jisa kAraNa se| cUMki, kyoNki| yena kena prakAreNa (avya0) jisa kisI taraha se| (suda0104) yoktraM (napuM0) [yuj+STran] DorI, rassI, dhAgA, rjjuu| yogaH (puM0) [yuj bhAvAdau ghaJ] 0jor3anA, milaanaa| saMyukta, saMyoga, milaan| 0saMparka, sprsh| milaan| yoga eka iha mAnavatAyAmevamudvaritumastu apaayt| bhogato gamayataH punaretAM kiM bhavedanubhaved dRddh'cetaa|| (samu05/5) zarIra nigrh| (jayo0 27/11) AtmaparispaMda-manovacaH kAyakRtAtmaceSTAtmakaM tu yogaM sa kilopdessttaa| zubhAzubhaprAyatayA jagAda, dvedhA jino yasya vdo'bhivaad:|| (samu08/25) prayoga (suda0 133) svarNatvaM rasayogato'tra labhate lohasya lekhA ytH| (suda0 133) kAraNa, nimitt| hetu| vadAdya kA dazA te syAnmadIyakara yogtH| (suda0 134) 0vyavahAra-tvamimAM zocanIyAsthAmApto naisstthyyogtH|| (suda0 134) yoga nAma ekaagrcintaanirodhkm| (jayo0 28/14) smbndh| (suda0 1/30) 'svato'dharaM pUrNamidaM suyogaiH' (suda0 1/30) tlliintaa| (suda0 70) yoga-bhogayorantara khalu nAsA dRzA samasyA ekatA, samudAya, saamnyjsy| (samya0 84) smy| varSAyoga hisArasya shriismaajaanurodhtH| (samya0 156) snniktttaa| (yoga Atmani sampanno dazamAdguNataH prm| (samya0 142) niyama, vidhi| upAya, yojnaa| 0vyavasAya, kaarypddhti| aucitya, yogytaa| koziza, utsaah| 0phala, prinnaam| paddhati, rIti, krm| yogakSemaH (puM0) samIcIna surakSA, ucita upaay| (jayo0vR0 2/2) 0sampatti kI surkssaa| durghaTanAoM se sampatti ko surakSita rakhane kA shulk| For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yogakSemArtha 877 yogIzvaraH 0biimaakrnn| kuzalakSema, kalyANa, sampatti laabh| yogakSemArtha (vi0) kalyANArtha-sampUrNa prabandha ke lie| prjopyogivstuunaamaam-vyy-nibndhnaam| vidhAya yoga-kSemArthaM, yatizca mssiritysau|| (hita0 saM09) yogacUrNaM (napuM0) vazIkaraNa cuurnn| yogachAyA (strI0) dhyAna kI chaayaa| (jayo0 28/33) yogatArakA (strI0) nakSatroM kA yog| yogatraya (vi0) mana, vacana, aura kAma kA yog| (bhakti014) yogadAnaM (napuM0) siddhAnta kA sNcaarnn| yogadRSTiH (strI0) nigrhdRsstti| (vIro0 20/10) yogadhAraNA (strI0) satata ciNtn| yoganidrA (strI0) sacetanatA, jAgaraNa, ardhnidraa| yoganimittaM (napuM0) yoga kA kaarnn| yogapadaM (napuM0) ucita sthaan| yogaphalaM (napuM0) niyama pAlana kA phl| yogabhaktiH (strI0) indriya nirodha kI bhakti, mana, vacana aura kAya kI bhkti| yathaiti dUrekSaNayantrazaktyA candrAdiloka kima yogbhktyaa|| (vIro09) samasta vikalpoM kA abhaav| nirvikalpa smaadhi| yojita kaarnn| yogabalaM (napuM0) trividha yoga kI shkti| yogamAyA (strI0) sammohana kriyA, jAduI shkti| yogaraGgaH (puM0) naarNgii| yogaruDha (vi0) nirvacanamUlaka artha vAle shbd| yogavartikA (strI0) snigdha bttii| yogavakratA (vi.) mana, vacana aura kAya kI kuttiltaa| yogavAhI (strI0) reha, sjjii| 0mdhu| paaraa| yogavikrayaH (puM0) chala se bikrii| yogazAstraM (napuM0) hemacandracArya viracita eka grnth| yogasatyaM (napuM0) mana, vacana aura kAya kI yAtharthatA kA naam| yogasaMkrAntiH (strI0) upayukta dhyAna kA sNcaar| yogasamAdhiH (strI0) Atma tlliintaa| yogasAraH (puM0) eka graMtha vizeSa, apAra nAma paramAtma prkaash| yogasevA (strI0) dhyAnArAdhanA, yogendra devkRt| yogikalaH (puM0) yati smuuh| (vIro0 2/49) yogin (vi0) [yoga+ini] nyukta, saMyukta, saMlagna, yoga se shit| yogin (puM0) yogI, sNnyaasii| munIndra, nirmala svabhAvI muni| yogi tadanyabhedena dvedhA bhavati sAdhakaH' (hita0 3) yti| (vIro0 9/19) parivrAjaka, tpsvii| (dayo0 24) sNymii| 'rahasyamaGgIkurute'tra yogI' (jayo0 27/6) 0snyaas-aashrm| (jayo0 2/17) yogibhaktiH (strI0) eka bhakti pada, muktiyoM kI dhyAnArAdha naa| AcArya kundakunda, pUjyapAda jaise purAvida racita bhkti| AcArya jJAnasAgara ne yogibhakti se sambaMdhita pAMca zloka saMskRta meM likhe haiN| jo bhaktisaMgraha meM saMkalita hai| (bhakti0 saM0 14) yogikaraH (puM0) yogiraaj| (suda0 2/22) yogibhUpaH (puM0) munirAja, yogiraaj| (bhakti0 29) yogirAT (puM0) muniraaj| (muni0 12) 'vizvasya kintu sAmrAjyamadhigacchati yogirAT' (vIro0 16229) yogirAja (puM0) munirAja, munIndra, aacaary| (samu0 3/30, 9/25) yogihRdayAnandaH (puM0) munirAja ke hRdaya kA ArambhA (muni0 25) yogI (puM0) muni, tapasvI, sAdhaka, yoga dhAraka vrtii| yogaM yaH paramAtmanA'bhilaSate yogItyasau sNmtH| (muni0 33) jo paramAtmA ke sAtha sambandha kI abhilASA rakhate haiM ve yogI haiN| yogItaraH (puM0) saadhk| (hita0 3) tpsvii| yogIndraH (puM0) muniraaj| yogIndrasya samantato'pi tu punrbhedo'ymetaadRshH| (vIro0 16/28) yogiindrpd| munipada (vIro0 11/23) yogIya (aka0) AcaraNa karanA, nigraha krnaa| yogIyate _ 'yogIvAcarati yogIva nizceSTatayA' (jayo0 18/53) yogIzvaraH (puM0) yatinAyaka, muniraaj| (suda0 126) aacaary| For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yogeSTaM 878 yaugika yogeSTaM (napuM0) sIsA, raaNgaa| yogya (vi0) [yogamarhati yat, yaja+Nyat vA] ucita, samucita, lAyaka, upyukt| (suda0 111) 0sakSama, upyogii| sevA karane yogy| arhan, smrth| (jayo010 4/40) * shky| (jayo070 2/16) yogyaH (puM0) yukti, upaay| yogyaM (napuM0) yAna, vAhana, svaarii| yogyatA (strI0) [yogya+tan+TAp] 0sAmarthya, skssmtaa| anurUpatA, smiiciintaa| (jayo0 2/101) dAnamujjhatu bhavArNavasetu yogyataiva sukRtAya tu hetuH| (jayo0 2/101) 0aucitya, upyukttaa| yogyatva (vi0) ucitatva, saamrthytaa| (suda0 76) yogyadezaH (puM0) ucita sthAna, samIcIna prdesh| (suda0 130) kRto'pi kuryAnna manaH pravRttimayogyadeze prshmaikvRttiH| / (suda0 130) yogyadhanaM (napuM0) ucita dhana, samucita smptti| yogyadhArA (strI0) ucita prvaah| yogyapadaM (napuM0) ucita sthAna, acchA pd| yogyaphalaM (napuM0) upayogI phl| yogyabhAvaH (puM0) samucita bhaav| yogyabhedaH (puM0) upayukta vivrnn| yogyayogaH (puM0) yoga kI upyukttaa| (vIro0 22/13) yogyavaraH (puM0) zreSTha duulhaa| (jayo070 3/66) yogyasaGgamaH (puM0) yogya smbndh| (jayo0 3/88) yogyasamAgamaH (puM0) ucita smaagm| (jayo0 5/87) yoja (vi0) niyojita karanA, niyukta krnaa| (jayo00 / 1/99) yojanaM (napuM0) [yuj bhAvAdau lyuT] 0vidhaan| (jayo0 8/38) jor3anA, milAnA, jotnaa| prayoga, milAnA, sthira krnaa| taiyArI, vyavasthA (jayo0 2/34) lekhana, prtipaadn| | 'yojanaM hi jinanAmataH punaH svoktakarmaNi samastu vastunaH' (jayo0 2/34) cAra kosa kI dUrI kA maap| 'catuH kozAtmakapramANa' (jayo0 28/10) caturgavyUtaM yojnm| (ta0vA0 3/38) 'aTThahiM daNDasahassehi joyaNaM' (dhava0 13/339) yojanapRthakatva (vi0) yojana ko ATha se guNA krnaa| yotraM (napuM0) rajjU, rssii| yodhaH (puM0) [yudha+ac] sainika, yoddhA, zUravIra, jAbAz2a, rnnbaaNkure| (jayo0 8/8) saMgrAma, lar3AI, yuddh| yodhagarbhaH (puM0) sainika dharma, sainya krttvy| yodhanaM (napuM0) [yudha bhAve lyuT] yuddha, saMgrAma, ldd'aaii| yodhin (puM0) [yudh+Nini] yoddhA, sainika, bhaadur| yoniH (puM0/strI0) sthAna, sthala, jgh| (jayo0 19/4) garbhAzaya, bccaadaanii| 0janmasthAna, muulsthaan| AvAsa, ghara, aadhaar| kula, gotra, vNsh| utpatti-jIva utpatti sthaan| 'yonayo jIvotpattisthAnAni' (mUlA0 TI0 12/3) 'yUyate bhavapariNata AtmA yasmAmiti yonirbhavAdhAraH' (mUlAnTI0 12/58) yopanaM (napuM0) [yup+lyuT] miTAnA, vilupta karanA, naSTa krnaa| 0 utpIr3ana, atyAcAra, dhvaMsa, naash| yoSA (strI0) taruNI, strI, baalikaa| (jayo0 17/129) yoSAjanaH (puM0) striijn| (jayo0 18/7) 'yoSAjanasya parivartitanAbhidadhne' (jayo0 18/27) yoSAsyat (napuM0) striimukh| 'yoSAyA AsyataH strImukhAt' (jayo0 2/144) yoSita (vi0) ceSTita, ceSTA yukt| (jayo0 2/131) yoSit (strI0) strI, naarii| yoSitA (strI0) strI, nArI, mhilaa| 'yoSitAM tu jaghanaM bhavettathA hyAmapAtramiva toyato ythaa| (jayo0 2/42) yauktika (vi0) [yuktita AgataH-] 0upayukta, yogya, ucit| tarkasaMgata, samIcIna, tarka para kendrit| tayaM, anumey| pracalita, prthaanukuul| yauktikaH (puM0) rAjA kA Amodapriya saathii| yogaH (puM0) yoga darzana kA anuyaayii| yaugika (vi0) [yoga+Thak] ucita, samIcIna, upyukt| trksNgt| 0pracalita, vyutpnn| upacAra prk| yoga smbNdhii| For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yautaka 879 raktajihvaH yautaka (vi0) [yute vivAhakAle adhigataM vaNa] kisI eka vyakti kI smptti| yautakaM (napuM0) nijI sampatti, apanA vaibhv| strIdhanA yautavaM (napuM0) [yotu+aN] eka mApa vishess| yaudha (vi0) lar3ane vAlA, saMgrAma karane vaalaa| yauna (vi0) [yonitaH yoni sambandhAt vA AgataH aNa] sodr| vaivAhika yaunaM (napuM0) vivAha, mithun| yauvataM (napuM0) [yuvatInAM samUha-aN] yuvatInAM samUho yoktaM tasmin (jayo0 16/56) taruNI samudAya, yuvati smuuh| (jayo0 14/6) yauvati (strI0) yauvanaM (napuM0) [yUno bhAvaH aNa] tAruNya, javAnI, trunnaaii| (jayo0 3/43) nava yauvana rUpa-yauvanAdimasaridbhavaH (jayo0 4/19) vayaskatA, smpnntaa| kramAcca sA vAlyamatItya 'yauvanamavApa zApAdiva punnymaatmnH| (samu0 4/26) nidhAnakumbhAviva yauvanasya pariplavo kaamsudhaarssy| (suda0 100) yauvanagata (vi0) yuvAvasthA ko praapt| yauvanapAdapaH (puM0) sampannatA yukta vRkSa, kopalAdi se samRddha vRkSA (samu0 6/23) samRddha vRkss| 0harita vRkSA yauvanavatI (strI0) taruNI, yuvA strI, tAruNyayukta strii| (vIro03/32, jayo0 3/42) yauvanavayaH (puM0) yuvAvasthA (vIro0 22/8) yauvanahAniH (strI0) yuvAvasthA kI kssti| (dayo0 54) yauvanArambhaH (puM0) taruNa avasthA kA praarmbh| (jayo0 3/55) yauvnruup| (jayo0vR0 11/10) yauvanArAmaH (puM0) taruNimodyAna, taruNa udyAna, puSpoM se samRddha bgiicaa| (suda0 86) (jayo0 11/98) yauvanAzvaH (puM0) yuvanAzva kA putra maandhaataa| yauvarAjyaM (napuM0) [yujarAja+SyaJ] yuvarAja pada, yuvarAja kA adhikaar| yauSmAka (vi0) tumhArA, aapkaa| vAcaka hai| hrIkAra madhye yo rakAraH sa raktavarNaH (jayo0vR0 19/51) kAmAnala, vahni-'rastu kAmAnala vahrau' iti vishvlocnH| (jayo015/54) 'rakAreNa kAmAnalena sahitaH' (jayo070 15/54) rAnta, suraa| (jayo0vR0 16/49) garmI, ussnntaa| 0prema, icchA, vAJchA, kaamnaa| gati, caal| raMha (aka0) jaldI karanA, vega se clnaa| raMh (aka0) 0bahAnA, jaanaa| 0bolnaa| raMhatiH (strI0) [raMha+ztip] vega, gti| raMhas (puM0) [raMha+asun] gati, veg| 0AturatA, pracaNDatA, utkaTatA, ugrtaa| gRhsthaashraamjnij| (jayo024/144) rakta (bhU0ka0kR0) [rA karaNe ktaH] raMgA huA, rAgimA yukta, lAlimA sahita, lipta, sanA huaa| 0anurakta, anurAga, saanuraag| premAsakta, snihil| priya, vallabha, sraag| (samya0 123) suhAvanA, AkarSaka, madhura, sukhd| raktaH (puM0) lAla varNa, lAla rNg| 0kusumbh| raktaM (napuM0) rudhira, khuun| lohita varNa (jayo0 15/2) 0tAMbA, kesr| raktaka (vi0) laal| 0anurAga yukt| raktakaNTha (vi0) madhura kaNTha vaalaa| raktakaNThin (vi0) mAdhuryapUrNa kaNTha vaalaa| raktakaMdaH (puM0) mUMgA, prvaal| raktakaMdalaH (puM0) pravAla, muuNgaa| raktakamalaM (napuM0) lAla kamala, arviNd| (jayo0vR0 15/1) raktacaMdanaM (napuM0) lAla cndn| 0kesr| raktacUrNaM (napuM0) sinduur| raktachardi (strI0) rudhira yukta vamana, khUna kI ulttii| raktajihvaH (puM0) siNh| ra: (puM0) khara pratRyAhAra kA eka varNa, isakA uccAraNa sthAna mUrdhA hai| ise antastha meM ginA jAtA hai| raH (puM0) rkaar| raH (puM0) [rA+Da] 0Aga, agni| 0lAla raMga-hIMkAra meM jo 'ra' hai vaha rakta lAla raMga kA For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir raktatuNDaH 880 rakSaNatAtiH raktatuNDaH (puM0) zuka, totaa| raktazIrSakaH (puM0) saars| raktadRz (puM0) kbuutr| raktasandhyakaM (napuM0) lAla kml| raktadhAtuH (puM0) geru, haratAla, taaNbaa| raktasAraM (napuM0) lAla cNdn| raktapaH (puM0) pizAca, bhUta pret| raktA (strI0) 0laakh| raktapallavaH (puM0) azoka tru| ___0guMjA kA paudhaa| raktapA (strI0) pyaasaa| (samu0 1/19) raktAkSaH (puM0) bhaiNsaa| 0joNk| 0kbuutr| raktapAtaH (puM0) nrhtyaa| raktAkSikA (puM0) bhaiNs| (suda0 4/28) raktapAda (vi0) rakta pairoM vaalaa| anurAga yukta netrvaalii| (jayo0vR0 11/82) raktapAdaH (puM0) totaa| 0zuka, kiir| raktAMgaH (puM0) khttml| 0yuddhasthA mNglgrh| 0hsti| raktAdhimaMthaH (puM0) AMkhoM kI suujn| raktapAyin (puM0) khttml| raktAMbaraH (puM0) lAla vstrdhaarii| raktapAyinI (strI0) joNk| raktAmbaraM (napuM0) lAla vstr| raktapiNDaM (napuM0) lAla phusii| raktAMbaratA (strI0) AkAza kI laalimaa| (jayo0 18/59) raktaprakopaH (puM0) kopadeza, krodha sthaan| (jayo0 18/22) 'nAnAprasaktiriti yajjaDeSu tena rktaambrtvmitmrkmhodyen| raktaprabhA (strI0) gairikaalii| (jayo00 18/63) gerukI (jayo0 18/59) raktAmbaratvamAkAzasyAruNatvamuta dhUli, laalprbhaa| cArkamahAzayena raktAMbaratvaM rktvstrdhaarksmprdaayitvm| raktapramehaH (puM0) mUtra meM rakta aanaa| (jayo0vR0 18/59) raktapramokSaNaM (napuM0) khUna bhaanaa| (vIro0 16/3) raktArbudaH (0) rsaulii| raktabhavaM (napuM0) maaNs| raktAzokaH (puM0) lAla phUloM vAlA ashok| raktamocanaM (napuM0) rudhira aanaa| raktAzayaH (puM0) rakta ke AdhAra yukt| raktamRttikA (vi0) gairika mittttii| (vIro0 16/3) raktikA (puM0) guNjaa| raktayukta (vi0) anurakta, 0anurAga sahita, snehil| raktiman (puM0) raag| (jayovR0 16/40) llaaii| anurAga, (jayo0vR0 6/93) prsnntaa| (jayo0 5/13) [rakta imanica] raktarahita (vi0) anurAga rhit| (jayo0 16/93) 0lAlimA | rakSa (aka0) rakSA karanA, poSaNa karanA, rAjya krnaa| rakSatAsi vihiin| 0kSINa kAnti vaalaa| (samu0 4/22) rakSata (4/41) raktavaTI (strI0) ceck| rakSa (saka0) bcaanaa| Apadarte dhanaM rakSeddArAn rakSeddhanairapi raktavat (vi0) anurakta, (jayo0 vR05/93) rAga shit| / (dayo0 2/4) raktavargaH (puM0) 0laakh| rakSaka (vi0) [rakSa+Nvula] rakSA karane vAlA, caukasI karane 0anAra kA vRkSA vAlA, pAlana-poSaNa karane vaalaa| (dayo0 1/21) raktavarNaH (puM0) lAla rNg| rakSakaH (puM0) saMrakSaka, pAlaka, abhibhaavk| raktavarNam (napuM0) svarNa, sonaa| paharedAra, caukIdAra, saMdhAraka (jayo0 8/104) raktavarNA (vi0) divaanuraaginnii| (jayo0 10/116) rakSaNa (napuM0) [ra+lyuT] saMdhAraNa, abhirakSA, surakSA, bacAva, raktavasana (vi0) gerue vastra vAlA, lAla vastra dhAraNa cauksii| (jayo0 11/95) 'koH pRthivyA rakSaNe udyante' karane vaalaa| (jayo0 1/45) raktavasanaM (napuM0) lAla vstr| gerika vstr| rakSaNatAtiH (strI0) saMrakSaNa paramparA, saMdhAraNa riiti| raktazAsanaM (napuM0) sinduur| (jayo0 13/102) For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rakSas 881 racanaM rakSas (strI0) [rakSa bhAve a+TAp] 0surakSA, abhirkssaa| 0caukasI, phraa| rakSAsUtra, rkssaabndhn| 0bhasma, raakh| 0dnnddnaayk| rakSAkaraNaM (napuM0) surakSA krnaa| (vIro0 14/37) rakSAgRhaM (napuM0) prasUti gRh| rakSAdhikRtaH (puM0) adhIkSaka, shaask| rakSApekSakaH (puM0) dvArapAla, phredaar| rakSApAtraH (puM0) bhojptr| rakSApAlaH (puM0) paharedAra, caukIdAra, rakSaka, dvaarpaal| rakSAbhUSaNaM (napuM0) taabiij| rakSAmaNi (strI0) taabiij| rakSAhAraH (0) taabiij| rakSita (vi0) bacAne vaalaa| rakSya (vi0) rakSA karane vaalaa| rakSyarakSakaH (pu0) pizAca se rakSA karane vaalaa| (jayo0vR0 15/63) raghuH (puM0) [laMghati, jJAnasImAna prApnaMti-laMgha+ku] eka sUryavaMzI nRpa, dilIpa, putra, aja kA pitaa| raghukulaH (puM0) suuryvNsh| raghunaMdanaH (puM0) raam| raghupatiH (puM0) raam| raGaH (vi0) [ramate tuSyati-rama-kA adhama. niic| garIba, nirdhn| (jayo0 2/131) abhAgA, becArA, ashyy| (jayo0 2/157) 0dyniiy| mnthr| raGkaH (puM0) bhUkhA, vyaakul| raGkaH (puM0) hariNa, kuraMga, kRSNasAra, mRg| raGga (puM0) [raJ bhAve ghaJ] 0varNa, lepa, rogn| raaNgaa| (jayo0 15/81) maNDapa (jayo012/76) raMgamaMca, nATyazAlA, nATyagRha, aamodsthl| (jayo0; su0 128) 0sabhA bhvn| surata sthl| (jayo00 6/68) raGgaM (napuM0) rAMgA, ttin| raGgakAraH (puM0) citrkaar| raGgakarmI (puM0) citrakAra, citeraa| raGgajIvakaH (puM0) citrakAra, rNgvepk| raGgacuraH (puM0) abhinetA, nATaka kA paatr| raGgajaM (napuM0) sinduur| ratattvaM (napuM0) raatrivRtt| (jayo0 17/115) raagtttv| raGgadvAraM (napuM0) raMgazAlA kA dvAra, nATaka kI prastAvanA, mNglgiit| raGgadharaH (puM0) citrkaar| raGgadhara (vi0) rAgadhAraNa karane vaalaa| 'raGga zarIragata-raGgadharaM cakAra' raGgapra (vi0) rUpa raMga prtisstthaayukt| (vIro0 17/28) raGgaprAsAdaH (puM0) ucca bhavana, saudhA (jayo0vR0 11/49) (suda0 136) raGgabhU (strI0) nATyagRha, nATakaghara, raMgabhUmi, rNgmNc| (suda0 4/9) raGgabhUmiH (strI0) raMgamaMca, nATyazAlA, abhinaya kendr| (dayo08) (jayo0 5/60) 0raNakSetra, raNasthalA raGgamaNDapaH (puM0) raMgazAlA, naattyshaalaa| raGgamAtR (strI0) mhaavr| kuTanI, duutii| raGgaya (saka0) AliMgana karanA, sjaanaa| (jayo0 14/89) raGgavATaH (puM0) akhAr3A, rNgmNc| raGgazAlA (strI0) rNgmNc| kalA mNddp| raGgasthalaM (napuM0) suratasthala, prema sthaan| (jayo0vR0 6/68) raMgamaMca, raMgazAlA, rNgbhuumi| (suda0 122) 'namastu raGgasthalam' (samu0 8/3) raGgiNI (strI0) mnornyjikaa| (jayo0vR0 9/67) rac (saka0) susajjita karanA, vibhUSita karanA, vyavasthita krnaa| banAnA, nirmANa krnaa| (racita (jayo0 5/23) racayituM-sampAdayitum (jayo0vR0 5/23) 0sampAdana karanA, grahaNa krnaa| likhanA, racanA krnaa| alaMkRta karanA, sjaanaa| rakhanA, sthira krnaa| racanaM (napuM0) vinyAsa, taiyaarii| 0sanniveza, sarjana karanA, utpanna krnaa| 0sampannatA, pUrti, nissptti| sRjana, nirmANa, sNrcnaa| For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir racanA 882 raJjanavratI racanA (strI0) [rac+yuca striyAM TAp] sRjana, nirmANa, saMracanA, 0hRdy| kRti| 0aatmaa| snnivesh| (jayo0vR0 1/11) rajaH samUhaH (puM0) dhUli kA ddher| (vIro0 16/5) sampannatA, pUrti, nissptti| rajasputraH (puM0) lolupatA, laalc| utpanna karanA, bnaanaa| rajasbaMdha: (puM0) rajodharma banda honaa| racanApATavaH (puM0) sRjana kalA, saMracanA vishesstaa| | rajasvala (vi0) [rajas+valaca] mailA, 0dhUla se bharA huA, (jayo0 111) dhUla dhuusrit| racanAnurakta (vi0) manonurakta, prsnn| (jayo0vR0 16/64) rajasvalA (strI0) reNubahulA, dhUli kI prmukhtaa| (jayo0 racita (vi0) sannivezita, (samya0 156) sRjit| 13/92) (jayo0 11/10) 0abhinirmita, sNrcit| 0mAsikadharmavatI, mAsikadharmayuktA, rjodhrmyuktaa| rajakaH (puM0) dhobii| (jayo0 8/10) (jayo010 21/9) (dayo0 2/6) rajakA (strI0) dhobana, dhobin| (suda0 4/28) rajAMsi (vi0) dhUlikaNa yukta, parAga pripuurnn| (jayo0 1/53) rajakI (strI0) 0dhobina, 0dhobI kI bhaaryaa| rajoguNakaH (puM0) rjdhonaa| dhobii| (jayo0 25/52) rajata (vi0) ujjvala, sapheda raMga kA, dhavalatA yukt| durvnn| (jayo0 3/7) rajjuH (strI0) rassI, DorI, dhAgA, suut| rajataM (napuM0) caaNdii| rajjuguNaM (napuM0) 0sUtra, rassI, dhaagaa| (jayo0 12/13) (samya073) 0maalaa| rajjUvat (vi0) rassI kI trh| yathAvalaM buddhirudetijantorajjU rudhir| vadasyodvalituM smntoH| (samya073) 0hAthI daaNt| raMj (aka0) camakanA, raMganA, lAla honaa| 0tArA smuuh| 0mugdha honA, premAsakta honaa| rajatAcalaH (puM0) rjtprvt| (vIro0 11/25) prasanna honA, saMtuSTa honaa| rajani (strI0) rAtri, raat| (suda099) camakAne vAlI, piilii| suzobhita honaa| (jayo0 3/109) (dayo0 1/17) raJjakaH (puM0) [raMjayati-raMj+Nica-Nvula] citrakAra, rNgrej| rajanI (strI0) nizA, zazitA, tmsvinii| uttejaka, uddIpaka, rock| (jayovR0 12/128) rajanIkaraH (puM0) candra, shshi| raJjaka (vi0) raMja karane vAlA, zoka karane vaalaa| rajanIcaraH (puM0) pizAca, betaal| raJjakaM (vi0) lAla cndn| rajanIjalaM (napuM0) osa, betaal| sinduur| rajanIjanaM (napuM0) osa, himakaNa, dhuNdh| raJjanaH (puM0) rNgrej| (samu0 9/18) rajanIpatiH (puM0) candra, shshi| raJjanaM (napuM0) [rajyate'nena raJja karaNe lyuT] raMga karanA, rajanIprabandhaH (puM0) nishaasttv| (jayo0 18/3) halkA karanA, lepa karanA, rgnaa| rajanImukhaM (napuM0) sandhyA, prdoss| (jayo0 15/8) 0varNa, rNg| rajanIzaH (puM0) cndr| himAMzu, nishaashu| 0prasanna, khuza, saMtuSTa, tRpt| rajanIzakalA (strI0) cndrkirnn| (jayo0 5/67) raJjanakRt (vi0) raMjana karane vAlA, manoraMjana karane vaalaa| rajas (puM0) [raJja+asun] dhUlI, raja, reNu, grd| (samu0 janakasutAdikavRttavacastu jnrnyjnkRtkevlmstu| (suda0 3/16) (suda0 125) 88) 0andhakAra, tms| raJjanavratI (vi0) prasanna karane vAlA, khuza karane vaalaa| na guNa vishess| kSalametyapi samarI yAvajjana raJjanavratI smriin| rajasAnu (puM0) megha, baadl| (jayo06/93) sa0 For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir raJjanArtha 883 ratatAlin raJjanArtha (vi0) raagaarth| (jayo0vR0 12/135) sutRpti ke raNamukhaM (napuM0) yuddha kA agrbhaag| lie| prsnntaarth| raNamUrdhan (puM0) lar3AI kA mukhya kSetra, senA kA muulsthaan| raJjanI (strI0) [raJjan+GIp] nIla, kA paudhaa| raNaraMkaH (puM0) hasti daMta ke madhya kI duurii| 0madirA rocnii| raNaraMgaH (puM0) mcchr| raJjita (vi0) sushobhit| (jayo0 3/107) raNaraNakaH (puM0) cintA, becainI, kheda, vyaakultaa| raJjanI nIlikA zuNDA maJjiSThA ropa nISvapi iti vishlo| raNareNu (strI0) saMgrAma rajA (jayo0 6/38) (jayo0 16/76) raNavAdyaM (napuM0) yuddha vigul| rajyamAna (vi0) rAjya karane vaalaa| (suda0 4/8) raNazikSA (strI0) yuddha kI zikSA, sainyavijJAna kA abhyaas| raT (vi0) raTanA, cillaanaa| raNasaMkulaM (napuM0) ghora yuddha, ghamAsAna yuddh| dahAr3anA, cIkhanA, cItkAra krnaa| raNasajjA (strI0) yuddha saamgrii| 0krandana krnaa| raNasahAyaH (puM0) yuddha kA shbhaagii| udghoSaNA karanA, pukaarnaa| raNasiddhi-ziGgaH (puM0) raNasiddhi meM unmtt| (jayo08/15) uccAraNa karanA-punaH punruccaarnn| (jayo0 23/61) raNastambhaH (puM0) vijaya stambha, vijysmaark| raTanaM (napuM0) [raT+lyuT] cillAnA, uccAraNa karanA, cItkAra raNasthalaM (napuM0) yuddha kssetr| 0sNgraamsthl| krnaa| raNasthalI (strI0) yuddha bhuumi| (jayo0 11/27) ghoghakanA, smaraNa krnaa| raNAGgaNaM (napuM0) yuddha sthl| (jayo0 8/10) raTanakAraka (vi0) raTa lagAne vaalaa| (dayo034) raNAgraM (napuM0) yuddha sthAna kA agrbhaag| raNa (aka0) dhvani karanA, jhunajhunAnA, TanaTanAnA, zabda krnaa| raNAtodyaM (napuM0) yuddhavAdya, saMgrAma vigul| raNaH (puM0) [raNa+ap] yuddha, saMgrAma, ldd'aaii| raNApeta (vi0) bhagor3A, yuddha se bhAgane vaalaa| 0zabda, zora, kolaahl| raNArambhaparA (vi0) yuddhArambhArtha snnddh| prtiyogitaa| (jayo0 11/96) mRkSaNaM mradimalakSaNe raNe raNij (vi0) khnkhnaahtt| (jayo0 8/53) kAdraveyamapi vkrimkssnne| (jayo0 91/96) bhUmikoNa-raNaH raNecchu (vi0) yuddha kI icchA karane vaalaa| (jayo0 7/51) koNe kvaNe yuddh|' iti vizvalocanaH' (jayo070 23/40) raNotthazarma (vi0) yuddhajanita sukha, yuddha karane vAle kA (16/30) josh| (jayo0 8/13) 0kalaha, iirssyaa| (jayovR0 16/30) raNotsuka (vi0) yuddhaabhilaassii| (jayo0 3/100) raNakI (vi0) kalaha karane vaalii| (jayo0vR0 1/7) raMDaH (puM0) bNjr| raNakSitiH (strI0) yuddhsthl| raNasthala, saMgrAma bhuu-bhaag| rata (bhU0ka00) [ram+kta] nimgn| (jayo0 3/3) raNakSetraM (napuM0) yuddhbhuumi| 0lIna, tallIna, pravRtti (jayo0vR0 12/115) raNatulaM (napuM0) yuddhaghoSa, saMgrAma bigul| (vIro0 4/63) ttpr| (jayo0 2/48) (jayo01/40) raNatUryaM (napuM0) yuddha dundubhi, yuddha ghoss| 0khuza, prasanna, tRpt| (suda0 88) raNatkAraH (puM0) raNa raNa ke shbd| nirt| (suda0 135) raNaduMdubhiH (strI0) yuddha ghoSa, yuddha vigul| 0vyasta, saMlagna |(jyo0vR0 1/22) raNadhurA (vi0) yuddha meM agrnnii| cirpricit| (jayo0 23/68) raNannUpuraH (puM0) raNa raNa jhunajhuna karane vAle nuupur| ye ye | rataM (napuM0) saMbhoga, mithuna, rtikriidd'aa| saheta vidvAnapade kuto raNannUpurasArarAsA yUnAM tu cetaH patatAM subhaasaaH| ratam (jayo0 2/140) (vIro0 9/38) ratakUji (napuM0) kAmAsakta kI siitkaar| raNabhUmiH (strI0) Aji, raNakSetra, yuddha sthaan| (jayo0vR06/80) ratajvaraH (puM0) kAka, kauvaa| raNamattaH (puM0) hasti, haathii| ratatAlin (puM0) kAmAsakta, svecchaacaarii| For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ratanArIcaH 884 ratnatrayasaMsUcaka ratanArIcaH (puM0) kAmadeva, mdn| 0zvAna, kuttaa| ratabandhaH (puM0) maithuna, sNbhog| ratahiMDakaH (puM0) balAtkArI, kAmuka, vilaasii| ratA (strI0) ratikrIr3A, kaamkriidd'aa| anurkti| ratAGgI (strI0) komlaanggii| ltaavtsukomlshriiraa| (jayo0 11/94) ratiH (strI0) [ram+ktin] 0AnaMda, harSa, khuzI, sNtoss| maithuna, saMbhoga, sahavAsa, ratikrIr3A, surt| prema, sneh| rati-kAmadeva strI, rtidevii| (suda01/41) kucau svakIyo vivRto tayA'ta: raterivAkrIDadharo sma bhaatH|| (suda0 100) 'anaGgasya strI rati' (jayo0 3/88) zarmapAtrI rtiH| (jayo070 3/87) ratikara (vi0) prItikara, rAga smpaadk| (jayo0vR0 3/12) ratikA (strI0) latikA kaamltaa| ratiketanaM (napuM0) rtigRh| (muni0 2, jayo0 22/46) kAmakeli sthala, surata-rati mNddl| rati kautuka (vi0) nAma kI utsuktaa| ratikautukaH (puM0) rati aura kaamdev| (suda0 2/26) ratigRhaM (napuM0) krIr3AgRha, ratikrIr3A bhvn| ratitaskaraH (puM0) vyabhicArI puruSa, kaamaaskt| ratitulita (vi0) ratitulya ruup| (jayo0 6/16) ratidUtI (strI0) prema sNdeshinii| ratinAthaH (puM0) mhaadev| ____0kaamdev| (jayo0 5/24) ratipatiH (puM0) kaamdev| (jayo0vR0 1/78) (jayo0vR0 3/21) smara (jayo0vR0 3/49) 'IdRze yuvagaNe'tha vidagdha kA kSati ratipatAvapi dgdhe| (jayo0 6/25) ratipratimA (strI0) kaammuurti| (jayo0 6/73) 0rtibimb| ratiprabhaH (puM0) ratiprabha nAmaka sarpa, naagraaj| (jayo0vR0 2/158) ratipriyaH (puM0) kaamdev| ratiramaNaH (puM0) kaamdev| ratirasaprasaraH (puM0) ratikrIr3A smuuh| (jayo0 18/25) ratirAD (puM0) kAmadeva, smr| (jayo0 2/157) 'ratirAT cApAllAlitagAtraH' (jayo0 2/157) ratirAsaH (puM0) surtkriidd'aa| (jayo0 18/10) ratilapaTa (vi0) kAmAsakta, kAmI, vinaashii| rativaraH (puM0) rativara nAmaka kbuutr| rativaraH kpotH| (jayo0 23/45) ratiSeNA (strI0) ratiSeNA nAmaka kapoti, kbtrii| (jayo0 23/45) ratIndraH (puM0) kaamdev| (jayo0 6/50) ratIndravaraH (puM0) rtivr| 0kAmadeva, mdn| ratIzaH (puM0) kAmadeva, smr| (jayo0 1/61) (jayo0 16/47) ratIzaketuH (strI0) kAmadeva kI ptaakaa| (suda0 101) ratIzamatiH (strI0) kAmadeva kI buddhi| 'ratIzasya kAmadevasya ____ matiriva' (jayo0 6/73) ratIzayajJaH (puM0) kaamyjny| (jayo023/6) ratIzazAsanapravartaka (vi0) smraadeshkr| (jayo0vR0 16/47) ratIzvaraH (puM0) kAmadeva, smr| (jayo0 16/5) rAjAdhi rAjasya ratIzvarasya ratiryathAprItikarIha tsy| (samu0 6/11) ratnaM (napuM0) [ramate'tra, ram+na tAntAdeza:] maNi, muktA, aabhuussnn| mUlyavAn padArtha, zreSThatama vstu| jinoktatattvAdhyayane prayatnaM kuryAdyadiSTapravidhAyi rtnm| (samya0 72) 0atyadhika priy| bhoga uttamatamo bhuvi dArAsteSa ratnamiyameva ssaaraa| (jayo0 5/16) ratnakaMdalaH (puM0) muuNgaa| ratnakhacita (vi0) rtnjttit| (jayo0 15/81) ratnagarbhaH (puM0) ratnAkara, smudr| ratnagulikA (strI0) ratnapoTalI, rtnpittk| (samu0 3/43) ratnajUTaH (puM0) rtnsmuuh| (vIro0 2/18) ratnatrayaM (napuM0) tIna rtn| (bhakti0 29) darzana, jJAna aura caaritr| (samya0 30) 0khnij| (hIrA pannA) jlj| (sIpa-motI) praannij| (gajamuktA ) (suda0pR0 43) ratnatrayamArgI (vi0) mokSamArgI, mokSamArga ke samyagdarzana, samyagjJAna aura samyakcAritra kA anusaraNa karane vaalaa| ratnatrayasaMsUcaka (vi0) mokSamArga ke tIna guNoM kA suuck| (jayo0 6/130) yatpAdayoH patitvA'nyabhUpakarakuDmalaM vrajati baale| ratnatrayasaMsUcakacitrikarucimavanitala bhaale|| (jayo0 6/30) For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ratnatrayArAdhanakArin rathasthiti. ralatrayArAdhanakArin (vi0) tIna mahAratnoM ke dhAraNa karane vaale| samyagdarzana, samyagjJAna aura samyakcAritra kI ArAdhanA karane vaale| ratnatrayArAdhanakAriNA vA praspaSTa muktocitvRttbhaavaa| (suda0 2/30) ratnadIpaH (puM0) ratnajaTita diipk|| ratnapradIpaH (puM0) pradIpta dIpaka, prajvalita diipk| ratnadvIpaH (puM0) eka samudrI dviip| (samu0 3/17) ratnanikaraH (puM0) vasumAra, rtnsmuuh| (jayo0vR0 12/66) / ratnaparIkSakaH (puM0) maNikAra, jauhrii| (jayo0 7/8) ralabhUpaH (puM0) pramukha raajaa| (suda0 2/39) ralamAlA (strI0) tilakanagara ke rAjA ativega kI rAnI priyakAriNI kI putrii| (samu06/25) ratnamukhyaM (napuM0) hiiraa| ratnarAziH (strI0) rtnsmuuh| suguNairamalairguNito ratnairiva ratnarAziriha rmyH|| (vIro0 4/55) ratnavRSTiH (strI0) ratnavarSA (dayo09) ratnasamarpaka (vi0) ratna prdaataa| (jayo0 12/54) ratnasAnu (puM0) meruprvt| ratnasU (strI0) pRthvI, dharA, bhU, bhuumi| ralasUti (strI0) bhU, bhUmi, 0dharaNI, dhrtrii| ratnAkAraH (puM0) smudr| ratnAkaraH (puM0) 0ratnoM kI khaan| 0smudr| ratnAJcita (vi0) rtnkhcit| ralAnveSaNakAri (vi0) ratnatraya kA anusaMdhAna karane vaalaa| (muni0 8) ratnAyudhaH (puM0) nAma vizeSa, vajrAyudha kumAra kI bhAryA ratnamAlA kA putr| (samu0 6/29) ratnAlokaH (puM0) maNi kaanti| ratnAvalI (strI0) rtnsmuuh| ratnAMzakaH (puM0) rtnnirmit| ratnoM se bnaa| (vIro0 19/5) raliH (strI0) kohnii| 24 aMgula kA eka haath| ratnocitadvIpaH (puM0) rtndviip| vyApArakAryArthamacintya dhAma, ratnocita dvIpa mato vrjaam:| (samu0 1/32) ratyAdayiNI (vi0) rati kI taraha Adara vaalii| (jayo0 17/35) rathaH (puM0) yAna, vAhana, gaadd'ii| (dayo0 28) gamanacihna, gti| (jayo06/28) vega, gti| (jayo0 6/98) vets| (jayo0 13/74) 'rathastu syandane kArya vetase caraNe'pi ceti' vizvalocana: (jayo0vR0 13/74) 0avayava, bhAga, aMza, hissaa| naayk| 0crnn| syandana! (jayo0vR013/74) rathakaTyA (strI0) ratha smuuh| rathakAraH (napuM0) bar3haI, sudhaar| rathakuTumbin (puM0) sArathi, vaahk| rathakUbaraH (puM0) gAr3I kI shhtiirii| rathakUbaraM (napuM0) dekho uupr| rathaketuH (napuM0) ratha kI dhvjaa| rathakSobhaH (puM0) ratha kA hilanA, hicakole lenaa| rathagarbhakaH (puM0) pAlakI, ddolii| rathaguptiH (strI0) ratha kA rakSA kvc| rathacaraNaH (puM0) pahiyA, ckr| rathacaryA (strI0) ratha kA saMcaraNa, ratha kA ghuumnaa| rathadhur (strI0) ratha kI dhurii| rathadhurI (strI0) yaandhurii| (jayo0 6/12) 0vaahk| (jayo06/12) rathanAbhiH (strI0) rthdhurii| rathanIDaH (puM0) ratha kA bhItarI bhaag| rathabandhaH (puM0) ratha kA saaj-smaan| rathamaNDalaM (napuM0) ratha smuuh| (jayo0 13/35) 'rathAnAM maNDalaM smuuhH|' rathamaNDalanisvanaH (puM0) ratha samUha kI dhvni| rathAnAM maNDalaM samUhastasya nisvanaizcItkAraiH' (jayo0 13/35) rathamahotsavaH (puM0) rthotsv| rthyaatraa| rathayAtrA (strI0) rthotsv| rathayuddhaM (napuM0) ratha meM baiThe hue yuddha krnaa| rathareNu (strI0) ATha trasareNu kA eka rthrennu| rathavarman (napuM0) rAjamArga; mukhypth| rathavAhakaH (puM0) sArathi, caalk| (dayo0 79) rathavIthiH (strI0) raajmaarg| rathazaktiH (strI0) yAna shkti| rathazAlA (strI0) gAr3Ighara, yaanshaalaa| rathasthalaM (napuM0) yaansthaan| (jayo010 1/18) rathasthitiH (strI0) yAna kI sthiti, vAhana kI sthiti| (jayo0 21/20) For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rathAkSaH 886 ramaNIka rathAkSaH (puM0) ratha kI dhurii| 0balahIna sthl| rathAgraNI (puM0) sArathi, vaahk| (jayo0 13/5) truTi, doSa, kmii| rathAGgaM (napuM0) rathacakra, ratha kA phiyaa| (jayo0 8/58, dayo0 randhravadhu (strI0) mUSaka, cuuhaa| 1/19) randhravaMzaH (puM0) polA baaNs| rathAGgin (vi0) cakrI yukta, cakravartI, ckrdhaarii| (jayo0 rabh (saka0) prAraMbha karanA zurU karanA, varNana, krnaa| 9/56) rathAGginaM bAhubaliH sa ekaH jigAya pazcAtta (jayo0 8/74) (jayo0 6/102) sAMzriye kH| (vIro0 18/3) rabhas (napuM0) [nabh+asun] 0pracaNDatA, utsaah| rathAnivaddha (vi0) cakrI yukt| (vIro0 13/6) 0bala, saamrthy| rathika (vi0) ratha kI savArI karane vaalaa| rabhasa (vi0) [rabh+asac] 0vega, gati, prvaah| (jayo0 rathin (vi0) [ratha-ini] ratha meM savArI karane vaalaa| rathena 26/50) ___gamanazIlA rthgaamii| (jayo0 13/12) prabala, gahana, utkaTa, zaktizAlI, tIkSNa, tiivr| rathin (puM0) ratha kA nAyaka, ratha kA svaamii| pracaNDatA, bhISaNatA, ugrtaa| rthaaruddh| (jayo0 ) saahsiktaa| rathyaH (puM0) [rathaM vahati-yat] rathAzva. ratha kA ghodd'aa| krodha, aavesh| rathyA (strI0) mArga, raajpth| rathyA rajAMsIha kirana-samIra- 0kheda, zoka, khinntaa| unmattakalpo bhrmtiitydhiirH| (vIro0 12/22) 0harSa, Ananda, khushii| rad (saka0) khuracanA, sApha krnaa| rabhasAt (avya0) shiighrmev| (jayo0 26/30) ___0phAr3anA, vidIrNa krnaa| rabhasodayI (vi0) atishiighr| radaH (puM0) dAMta, khuracanA, dnt| (jayo05/88) ram (aka0) khuza honA, prasanna honaa| (vIro0 8/17) radakhaNDanaM (napuM0) dAMta se kaattnaa| 0khelanA, krIr3A krnaa| radacakra (napuM0) dNtmnnddl| (jayo0vR0 13/36) 0rahanA, tthhrnaa| radachadaH (puM0) oSTha, hoNtth| ram (saka0) santuSTa karanA, prasanna krnaa| radanaH (puM0) [rad+lyuT] dAMta, dnt| rama (vi0) [ram+ac] suhAvanA, Anandaprada, saMtoSa jnk| radanakhaNDita (vi0) danta khaNDita, dAMta se TUTane vaalaa| ramaH (puM0) prema, prIti, sneha, kAmadeva, pti| __ (jayo0 7/96) ramaNa (vi0) suhAvanA, priya, mnohr| radarociSA (strI0) dantaprabhA, dAMtoM kI cmk| 'radAnAM dantAnAM ramaNaH (puM0) kAnta, premI, pti| (jayo0 2/148) rociSA kiraNena dantakAntiH' (jayo0 17/129) 0kAmadeva, madana, smr| radavAsas (puM0) adhara, osstth| (jayo0 12/78, 11/99) gdhaa| radAliH (strI0) daMta pNkti| (vIro0 5/20) annddkoss| radAMzapuSpAJjaliH (strI0) dantakiraNa kA smrpnn| (suda0 / ramaNaM (napuM0) krIr3A karanA, premaaliNgn| 2/12) rati, maithun| radAMzu (napuM0) dntprbhaa| harSa, ullaas| radha (saka0) coTa pahuMcAnA, mAra DAlanA, naSTa krnaa| 0kUlhA, putttthaa| 0saMtApa denA, kaSTa denaa| ramaNA (strI0) [ramaNa+TAp] suMdara strii| rantu (strI0) [ram+tun] rAstA, maarg| ramaNI (strI0) kaaminii| (jayo0 3/36) 0ndii| 0kAntA, priyA, trunnii| (jayovR0 6/35) randhanaM (napuM0) [radh+lyuTa] kSati pahuMcAnA, santApa denaa| ramaNIka (vi0) suMdara, mnohr| 'ramaNyA imaM ramaNIkamadharaM' randhaM (napuM0) vivara, chidra, cheda, garta, gaDDhA , khAI, draar| (jayo0 17/118) For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ramaNIdhAma 887 raviprabhaH ramaNIdhAmaM (napuM0) taruNI teja, kaantaasthaan| (jayo0 10/119) | ramyaphalaM (napuM0) acche phl| ramaNImaNi (strI0) striirtn| (jayo0 3/64) ramyabhAvaH (puM0) manohara prinnaam| ramante (varta0) ramaNa karate haiN| ramyazAlA (strI0) suMdara krIr3A sthl| ramamANa (ram+zAnac) krIr3A karane vaale| kAlakSepaM cakArAsau ray (saka0) jAnA, phuNcnaa| ramamANo nijecchyaa| (vIro0 8/13) rayaH (puM0) nadI prvaah| ramA (strI0) [ramayati-ram+aca+TAp] 0patnI, strI, svaaminii| 0bala, sainy| lkssmii| (dayo0 27) (suda0 3/38) / gati, veg| (jayo0 6/106) (jayo0 6/22) zobhA, kAnti, prabhA, aabhaa| (jayo0 11/59) ry| varNana, vivecana (jayo0 4/65) kauzarasya samupetya 0dhn-smptti| zucitvaM zAradodayaraye'stu kvitvm| ramAkAntaH (puM0) vissnnu| utsAha, utknntthaa| ramAnAthaH (puM0) vissnnu| rayAt (avya0) shiighrmev| (jayo0 9/62) ramAratI (vi0) artha kAma purussaarthii| 'ramA ca ratizca ramAratI rallakaH (puM0) [ramaNaM rat-icchA tAM lAti lA+ka-ralla+kan] ____ arthakAmapuruSArthoM' (jayo0 2/10) / kambaka, UnI vstr| ramAsamAjaH (puM0) strI smuuh| (jayo0 1/63) ravaH (puM0) (ru+ap) krandana, cIkha, cItkAra, ciNghaadd'| ramituM (ram+tumun) ramaNa karane ke lie| (suda0 113) 0zabda, kolAhala, jhnjhnaahtt| rambhA (strI0) kadalI, kelaa| (suda0 72) (suda0 71) ghaMTA, bhUSaNa, caap| (jayo0 10/93, 12/25) 'jitApi rambhA vidhujanmadAtrI' ravaNa (vi0) krandana karane vAlA, ciMghAr3ane vaalaa| (jayo0 5/81) dhvanyAtmaka, shbdaaymaan| svarga apsraa| tIkSNa, tpt| rambhAjitA (vi0) rambhA nAmaka apsarA ko jItane vaalii| caMcala, asthir| 'taruNI rambhA taruNavayaskA rambhA nAma svarvezyApi jitA ravaNa: (puM0) uuNtt| parAjitA' (jayo0vR0 11/21) ravaNaM (napuM0) pItala, kaaNsaa| rambhAtaru (puM0) kdliivRkss| (jayo0 11/21) raviH (puM0) [ru+i] sUrya, dinakara, bhaanu| (suda0 3/1) rambhAvyaJjanaM (napuM0) kadalI shaak| (jayo0 12/30) * arka (jayo0 4/25) 'sumaho'bhikalitaloko raviriva ramya (vi0) [ramyate'tra yat] sukhada, ramaNIya, luhaavnaa| vA kevalAlokaH' (vIro0 4/42) aanndprd| (suda0 87) arkakIrti rAjA, ravikIrti raajaa| (jayo0 4/25) sundara, priya, mnohr| ravikaraH (puM0) suurykirnn| (jayo0 5/22) ramyaH (puM0) campaka vRkss| ravikalaH (puM0) sUryakiraNa, bhaanuklaa| (suda0) ramyakaH (puM0) jambUdvIpa sthita cauthA kssetr| ravikAntaH (puM0) suurykaantmnni| ramyagata (vi0) ramaNIyatA ko praapt| ravikIrti (puM0) arkakIrti rAjA, akaMpana deza kA raajaa| ramyajAtiH (strI0) suMdara utptti| ravijaH (puM0) shnigrh| ramyataru (puM0) luhAvane vRkss| ravitanayaH (puM0) shnigrh| ramyadarzana (napuM0) sudarzanI, dekhane meM atyanta priy| (jayo0 ravidinaM (napuM0) rvivaar| 13/66) ravidhAmaM (napuM0) sUrya kA sthaan| ramyadhArA (strI0) suramya prvaah| raviputraH (puM0) shnigrh| ramyanArI (strI0) suMdara strii| raviprasAdaH (puM0) sUrya rUpI diipk| (suda0 117) ramyapada (napuM0) ucita sthaan| raviprabhaH (puM0) eka deva, saudharma sabhA kA eka dev| (jayo0 ramyapAdapaH (puM0) suMdara vRkssaavlii| 24/101) For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir raviprabhavyomayAnaM 888 rasaparityAgaH raviprabhavyomayAnaM (napuM0) rviprbhvimaan| (samu0 4/36) ravibhAsaH (pu0) sUryaprabhA, suurykaant| (samu0 5/10) ravirItiH (puM0) arkakIrti raajaa| (jayo0 4/5) ravivAraH (puM0) ravivAra, aadityvaar| ravivAsaraH (puM0) dekho uupr| suuryvaar| ravisaMkrAntiH (strI0) sUrya kI eka raashi| razanA (strI0) rassI, DorI, dhaagaa| 0rAsa, lgaam| kaTibaMdha, kaMdaurA, kamarabaMdha karadhaunI, krdhaanii| razmiH (strI0) Dora, DorI, rssii| lagAma, raas| kiraNa, candrakalA, prakAza, aabhaa| 0kAnti, prbhaa| razmivezaH (puM0) rAjA sUryAvarta kA putra, yazodharA rAnI kA ___ nNdn| (samu0 5/23) ras (saka0) bhojana karanA, cakhanA, svAda lenA, khaanaa| 'rasati-bhojanaM bhuJjAne' (vIro0 4/24) 0dekhanA, avalokana krnaa| rasati-pazyati, premNAvalokayati (jayo0 10/119) rasaH (puM0) saar| phaloM kA rs| (suda0 4/39) 0shRNgaar| (jayo0 3/40) (jayo0 1/4) prasAda, jala, vAri, niir| (jayo0 11/33) 0tarala dravya, tarala padArtha, drava, bhaav| (jayo0vR0 1 2/7) mdiraa| 'rasaM rasitvA bhramato vasitvA' (vIro0 4/24) rsaayn| (vIro01/11) gndhrs| (jayo0 12/7) 0paMca rs| khaTTA, mITha, kaDuvA, caraparA aura ksaulaa| sneha, prem| AnaMda, prasannatA, khushii| 0lAvaNya, abhiruci, sauNdry| 0dhaatu| (jayo0vR0 12/7) (jayo0vR0 12/7) shriir| (jayovR0 12/7) viss| (jayo0vR0 12/7) kAvya ke nava rs| svAdiSTa pdaarth| rasakaH (puM0) crmpaatr| (jayo0 2/5) kUpale ca rasako'pyupekSateH' (jayo0 2/16) rasakUpikA (strI0) rasabharI baavdd'ii| 'rasasya kUpikeva rasakUpikA' (jayo0 3/47) rasakeli (strI0) rasakrIr3A, rsodveln| (jayo0 22/71) (jayo0 20/42) rasasya kelirApi (jayovR0 22/71) rasakesaraM (napuM0) kpuur| rasagandhaH (puM0) lobAna, khuzabUdAra goNd| rasagullulA (strI0) rsgullaa| 'adharalatA rasagulguleti' rasagulgulA nAma khAdyaM sarasatvAdevaM kRtvA smitarUpeNa' (jayo0 3/60) rasagraha (vi0) rasa jJAtA, prasannatA vyakta karane vaalaa| rasajaH (puM0) rAba, shiiraa| rasa (napuM0) rudhir| rasajJa (vi0) rasa kA pArakhI, rasAyana zAstra kA jnyaataa| rasajJaH (puM0) bhAvuka, kvi| rasajJA (strI0) jihvA, jIbha, rsnendriy| (vIro0 5/20) (jayo0vR0 24/87) 0rsnaa| rasatAratamyaphAli (strI0) gur3a, miSTamadhuraguNa vAlA gudd| rasatejas (napuM0) rudhira, rkt| rasadaH (puM0) vaidya, cikitsk| rasadhAtu (napuM0) paaraa| rasanaM (napuM0) [ras+lyuT] 0svAda, rs| aasvaadn| (vIro0 1/1) kolAhala karanA, TanaTana krnaa| 0krandana karanA, zora mcaanaa| gar3agar3AhaTa, grjn| rasanA (strI0) kAJcI, mekhlaa| rasanayA kaanycyaa| (jayo0106/46) 0aasvaadn| (jayo06/46) jihvA, jIbha, rsnendriy| (suda086) (jayo0 1/7) rsbhrii| (suda0 86) evaM rasanayA rAjyAzcitte rsnyaattyaa| (suda086) rasanAkalApacchala (napuM0) kAJcIdAmamiSa, karadhanI ke bhaane| (jayo0 11/23) rasanAgravartiH (strI0) jIbha ke agrabhAgavartI. jihvaagrvrtii| (samu0 1/11) rasanAlikA (strI0) kAvya rasa, vivAha varNanAtmaka kaavyrs| (jayo0 10/2) rasaparityAgaH (puM0) vividha rasoM kA tyaag| For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasaprabandhaH 889 rasika rasaprabandhaH (puM0) rasa se paripUrNa kaavy| rasAtmaka (vi0) rasa se pripuurnn| rasaprasannA (vi0) zrRMgAra se prsnn| AhlAdakAriNa-'rasena | rasAdita (vi0) rasa kriyA yukta, sarasatA se pripuurnn| (suda0 zRMgAreNa prasannA' (jayo0 14/47) 123) rasaphalaH (puM0) nArikela tru| rasAdhikA (puM0) prabhUtajalavatI ndii| rasabhaGgaH (puM0) rsaavrodh| rasAdhikAraH (puM0) navarasa vivecn| (jayo0 1/4) (jayo0 rasabhavaM (napuM0) rudhir| 20/47) rasamaya (vi0) Ananda ke vega se yukta. zRMgAra se pripuurnn| | rasAbhAsaH (puM0) rasa kI prtiiti| (suda0 72) (jayo0 9/66) rasAyanaM (napuM0) rasa vijJAna, rasa pddhti| (jayo010 26/53) rasayogaH (puM0) rasAyana pryog| (suda0 133) zreSThasya vastuno rasAyanasya yogataH prasaGgato garaM viSam' rasarAjaH (puM0) zrRMgAra rs| (jayo0 5/77) saMsAre rasarAja (jayo010 26/53) 'rasAyanaM kAvyamidaM zrayAmaH' (vIro0 etyatithi sAnnityaM prtisstthaapn| (vIro0 1/37) 1/22) 'rasAnAM zRGgArAdInAmayanaM sthAnam' (vIro0vR0 1/22) 0paaraa| rasAyanAdhIT (puM0) cikitsaka, bhiSaga, vaidy| rasalIna (vi0) rsaaskt| (samya0 152) rasAyanAdhIzvaraH (puM0) cikitsaka, vaidya, vaidyraaj| (jayo0 rasavatI (strI0) rasoI, bhojnsaamgrii| 'rasavatyapi pAyasasmitA 16/18) 'rasAyanAdhIzvara vaidya iva bhaati| tathAhi-rasasya vA ghRtavad-vyaJjanazAlinI svbhaavaat| (jayo0 12/123) jalasyAyanaM pravartanaM, pakSe rasasya pAradAkhya dhAtorayanaM rasavatI (vi0) zRMgAra rUpa yuktaa| smitapayasA madhureNa rasavatIya upayogakaraNaM tsyaadhiishvro'dhikaarii| (vIro0vR04/4) bahugamyA' (jayo0 3/60) 'rsvtii| zRMgArarasayuktA' rasAlaH (puM0) Amra, aam| (dayo053) 'sadrasAlasahito'munA (jayo0vR0 3/60) pathA rAjate' (jayo0vR0 21/31) rasavatIkaraH (puM0) sUpakAra, rsoiyaa| (jayo0 2080) rasAla (vi0) zRMgAra rasa se alasAe hue| (jayo070 21/31) rasavaza (vi0) premayukta, premabhAva se pripuurnn| (jayo0 5/18( zRMgAra rasa se pripuurnn| (jayo0 3/30) sumanA manujo yasyAM rasavazin (vi0) zRgAMrAkhya abhilaassii| 0 zrRMgAra rasa kA mhilaasaarsaalyaa| (jayo0 3/30) 'rasAlayA icchuk| (jayo0 6/99) 'rasaH zRGgArAkhyo jalAtmakazca' zRMgArarasaparipUrNA' (jayo0vR0 3/30) (jayo070 6/99) sarasa, rasa shit| (vIro0 1/12) 'upadruto'payeSa tarurasAlaM rasavikrayaH (puM0) madyavikraya, zarAba bikriikendr| phalaM zraNatyaGgabhRte trikaalm| (vIro0 1/12) rasazAstra (napuM0) rsaaynshaastr| 0kAvya rasa grnth| rasAlakoTakaH (puM0) Ama ke baur| (dayo0 53) rasasAraH (puM0) anurAga kA saar| (jayo014/89) rasAlatA (vi0) Amraphala tulytaa| (vIro0 3/28) aanndsaar| (jayo0 10/19) rasAladalaM (vi0) aamrpllv| (vIro0 6/30) rasasiddha (vi0) kAvya sampanna, rsvettaa| rasAla-rasika (vi0) Amra ke rasa ke rsik| rasAlAnAmamrANaM rasasiddhiH (strI0) rasAyana kI siddhi, rasakalA kI prviinntaa| rsikaaH| (jayo0vR0 6/69) adhara-svAdiSTa, adhara ke rasasthalaM (napuM0) jlsthaan| 'rasasya sthalaM-jalasthAnam' (jayo0 pAna kA icchuk| (jayo0 6/69) 11/30) rasAlA (strI0) jihvA, rasanA, jiibh| rasasthitiH (strI0) sarasatA kI prinnti| (vIro0 1) 0rasaparipUrNa baalaa| (jayo0vR0 17/6) rasA (strI0) [ras+ac+TApa] jihvA, jIbhA (samu07/4) rsbhrii| imAM rasAlAM sarasAM vAcA' (jayo0vR0 4/6) (jayo0 1/32) rasika (vi0) [raso'styasya Than] svAdiSTa rasa se pripuurnn| 0rsnaa| (jayo0 3/22) aasvaadnshiil| (jayo0 6/69) nimnatara, rasAtala, nimnasthala, nrk| svAdayukta, gunngraahii| nATakIya prvesh| vivecakA rasAtalaM (napuM0) paataallok| (samu0 2/4) naraka, adhobhaag| sundara, lalita, priy| (jayo0 3/9) (jayo0 5/90) Ananda dene vAlA, prasannatA anubhava karane vaalaa| For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasikaH 890 rAgaH rasikaH (puM0) rasiyA, premii| gunngraahii| rasikA (strI0) premvtii| (jayo0 6/11) 0Ikha rasa, ikssurs| 0rAva jihvA, rasanA, jiibhaa| rasita (bhU0ka0kR0) [ras+kta] 0lalita, prema yukt| AsvAdita, svAda ko cakhA gyaa| manogata, iSTa, priyA rasitaM (napuM0) mdy| 0madhu, shhd| 0kraMdana, ciitkaar| rasitA (vi0) aasvaaditaa| (jayo010 3/29) rasiti (avya0) zIghra, turanta, jldii| 'vai riSan rasiti vairisaMgramavyathe'kathi' zatru samUha rasiti zIghraM riSan-mArayan' (jayo070 3/6) rasituM (ras+tumun) dekhane yogy| avlokyitum| (jayo030 12/131) rasin (puM0) rasika pti-priitikr| kaThinastanasthale vanitAyAH siktaM rasinA dgdhumthaayaat| (jayo0 14/73) raseSTita (vi0) rasa se priya-rasaH zarIraM tasyeSTau rasaH svAde'pi tiktAdau zRGgArAdau drave vissN| pArade dhAtuvIryAmburAge gandharase tnau|| iti vi0| (jayo0vR0 12/7) rasotkariNI (vi0) saundrydhaarinnii| (jayo0 11/97) rasodakaM (napuM0) rasa se paripUrNa jala, rasa evaM jlyukt| (suda0) rasodayaH (puM0) zRMgAra kA abhyudy| rasodvelanaM (napuM0) rskeli| (jayo0 12/72) rasonaH (puM0) [rasenaikena UnaH] lhsun| rasollasita (vi0) rasa se prsnncitt| (suda0 3/46) rasaughadAtrI (vi0) rasa samUha ko pradAna karane vaalii| (vIro0 4/10) rasya (vi0) rasa vAlA, svAdiSTa, rucikr| raha (saka0) 0chor3a denA, tyAganA tilAMjali denaa| rahaNaM (napuM0) [raha lyuT] tyAganA, chor3akara bhAganA, alaga __ ho jaanaa| rahas (napuM0) [rahalyuT] tyAganA, chor3akara bhAganA, alaga ____ ho jaanaa| rahas (napuM0) [raha lyuTa] nirjanatA, ekAntatA. akelaapn| (samya0 153) 0bheda kI bAta, rhsy| 0maithuna, sNbhog| *cupacApa, mauna, gupt| 0ekaant| (suda0 2/47) rhsy| (jayo06/31) rahasya (vi0) [rahasi bhava: yat] 0gupta, prcchnn| bheda pUrNa, rhsyyukt| rahasyaM (napuM0) bheda, kautuka, utsuktaa| guhya, gopniiy| rahasyabhAvaH (puM0) kautuka bhaav| (suda0 2/21) rahasyavAdaH (puM0) gupta kathana, prcchnnvaad| (jayo0 26/60) rahasyavRtti (strI0) rahasyapUrNa vRtti| (jayo0 26/60) rahasyaphuTi (strI0) rahasyapUrNa abhivykti| (suda0 116) rahaHkRta (vi0) striismprk| (jayo0 17/2) rahita (vi0) abhAva, chor3A gyaa| 0parityakta, viyukta, mukt| 0hIna, vNcit| (samya0 135) akelA, ekaakii| (jayo0vR0 1/22) rahonItiH (strI0) rhsyvaad| (jayo0 26/60) rhsyvRtti| rA (saka0) denA, samaparNa karanA, pradAna krnaa| anudAna denaa| (jayo0 2/114) rAkA (strI0) [rA+ka+TAp] puurnnimaa| rAkSasa (vi0) [rakSasa idaM aNa] daitya, pizAca, bhUtapreta, betaal| 'rAkSasAzana-madya-mAMsAdirUpabhojanam' (jayo0 2/109) 0dAnava, bhISaNa-rUpavikaraNapriyAH rAkSasAH' 0deva jaati| jyotiSa viSayaka yog| rAgaH (puM0) aaskti| (jayo0 12/79) anurAga, prIti, sneha, prema vyatnena yo'mbhojadRzAM mahIyAna rAgo dazoH prItatama prtiiyaan| (jayo0 16/40) 0deha sevaa| 'rAgaH kiyAnasti sa deha-sevaH' (vIro05/30) 0kAma-vAsanA, vissyaaskti| (samya0 147) vibhAga pariNati, vikaar| (samyaH 41) 0ruci| (samya0 108) For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAgakarman 891 rAjagRhaM varNa, raMga, raMjaka vstu| rAgAyAsvAdita (vi0) rAga ko prakaTa karane vAlA, lAlimA 0lAlimA, lAla rNg| yA sneha vyakta karane vaalaa| (jayo0 12/135) prema, prnnyaannd| rAgArtha (vi0) anurnyjnaarth| (jayo0 8/27) 0harSa, aannd| rAgiSi (vi0) raktavarNA, raagyuktaa| (jayo0 6/64) svairiNI, krodha, ross| puNshclii| priyatA, saundry| rAgitvaM (vi0) rAga se paripUrNa, anurAga shit| (samya0 110) 0kheda, zoka rAgin (vi0) [raga+ini] raMgIna, raMgA huaa| 0lAlaca, iirssyaa| premapUrNa, snehilA mAyA-lobha-hassa-radi-tivedANaM davvakammodayajaNidapariNAmo 0kAmAsakta, svecchaacaarii| rAgo (dhava0 12/283) premI, snehii| prItilakSaNo raagH| (jaina0la0 357) snehazIla, abhilaassii| lohitattva, laalimaa| (jayovR0 11/57) rAghavaH (puM0) [raghorgotrApatyam] raghuvaMzI, raghu kI sNtaan| gAndhAra raag| (jayo0 11/57) rAj (aka0) camakanA, zobhita honA, (suda0 124) jagamagAnA 0 bhairavI malhAra Adi raag| (vIro0 16/12) rarAja (jayo0 3/19) dedIpyamAna honaa| svayamvarIbhUtatamA rAgakarman (vi0) Asaktijanya karma vaalaa| rarAja muktishriy:shriijindevraaj| (vIro0 12/39) 'rarAja rAgakArin (vi0) anurAga shiil| mAturutsaGge mahodAraviceSTita' (vIro0 8/8) 'varSeNa rAgakhaNDaM (napuM0) premaaNsh| 0anurAga, aaskti| pUrNoddAriNI rarAja' (vIro06/2) rAjate (jayo0 3/37) rAgacUrNaH (puM0) khairavRkSA rAj (puM0) rAjA, nRpa, yuvraaj| rAgaja (vi0) rAga ko utpanna karane vaalaa| rAjakaH (puM0) [rAjan+kan] rANA, rAjA, nRp| rAgataru (puM0) rAga rUpI vRkSA (samya0 147) 0khair| rAjakaM (napuM0) rAjAoM kA smuuh| rAgada (vi0) rAgotpatti vaalaa| (vIro0 6/33) rAjakaraH (puM0) raajshulk| rAgadravyaM (napu0) raMga, lep| rAjakArya (napuM0) rAjya kA kaam| (dayo0 65) rAga-dveSa (vi0) rAga aura dveSa yukt| rAjakanyA (strI0) rAjakumArI, raajputrii| (dayo0 110) rAga-dveSarahita (vi0) rAga-dveSa se rhit| (suda070) rAjakumAraH (puM0) yuvarAja, raajputr| rAganivAhinI (puM0) rAga sNdhaarinnii| (jayo0 8/33) rAjakumArI (strI0) raajputrii| (dayo0 108) rAgapAdaH (puM0) raktavarNa vAle crnn| rAjakIya (vi0) rAjakArya sambaMdhI, rAjaparivAra se smbNdhit| rAgapAdapaH (puM0) rktimvRkss| (jayo0 28/2) rAgabandhaH (puM0) rAga se bndh| prazAsakIya, zAsakIya, rAjasattA se smbNdhit| rAgabhAvaH (puM0) rAga prinnaam| (jayo0 vR0 28/1) rAgamaMda (vi0) rAga kI mNdtaa| rAjakIyasadanaM (napuM0) rAjabhavana, raajpraasaad| (jayo04/26) rAgayuj (puM0) laal| rAjakulaH (puM0) rAjavaMza, ksstriykul| rAgayogaH (puM0) anurAga kA sNyog| rAjakalocitaH (0) rAjavaMza ke ankl| (vIro0 6/5) rAgaraJjita (vi0) rAga se anurkt| (dayo0 18) rAjagaNaH (puM0) cndkuttumb| (jayo0 11/91) rAgaruSa (vi0) prnnyvidvess| (jayo0 24/25) rAjagAmin (vi0) raajyaadhiin| rAgasampAdaka (vi0) prItikara, rtikr| (jayo00 3/12) | rAjagopAlaH (puM0) raajgopaalaacaary| (jayo0 18483) rAgasabhAgaH (paM0) prItibhAva-'gAndhArAdigItasya prItibhAvasya | rAjagahaM (napaM0) zAsakIya nivAsa. raajbhvn| ca subhaagsy| (jayo0 11/57) rAjagRha nAmaka, kSatriya kula ke prasiddha zAsaka siddhArtha rAgasUtraM (napuM0) raMgIna suutr| kula kA eka gnnraajy| For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAjagRhAdhirAjaH 892 rAjalakSaNa rAjagRhAdhirAjaH (puM0) rAjagRha kA adhipti| (vIro0 15/16) rAjaghaH (puM0) rAjAdhirAja-'rAjJa eva samarthAnevAnItivartino hantIti rAjaghaH' (jayo0 23/4) rAjacihna (napuM0) rAjazakti, rAjakula kA prtiik| rAjatattvaM (napuM0) raajsbhaa| (jayo0vR0 3/7) rAjatattvaH (puM0) pRthiviipaalk| (jayo0vR0 28/1) rAjatattva (vi0) gadI yukt| (vIro0 13/6) rAjatattvavizAradaH (puM0) raajniitijny| (jayo0 3/7) rAjatuk (puM0) rAjaputra, svaamiiputr| (jayo0 9/3, bhuuptibaalk| (jayo0 6/13) kiM rAjatuktodvAhena prajAyAH sevayA tu sA' (vIro08/43) rAjatuj (puM0) rAjakumAra, raajputr| rAjatAlaH (puM0) supArI kA pedd'| rAjadaNDaH (puM0) rAjazAsana, raajsttaa| rAjadantaH (puM0) Age kA daaNt| rAjatA (vi0) shobhtaa| (jayo0 4/36) rAjaduhitu (strI0) rAjaputrI, raajknyaa| (dayo0 110) rAjadUtaH (puM0) rAjA kA prtinidhi| rAjadrohaH (puM0) rAjA ke prati vidroha, rAjA ke prati vishvaasghaat| rAjadvAraM (strI0) raajmhl| rAjadvAraM (napuM0) rAjaprAsAda kA pradhAna tornn| (jayo0 10/84) rAjadvArikaH (puM0) rAja paharedAra, ddyoddh'iivaan| rAjadharmaH (puM0) rAjakartavya, raajniym| rAjadhAnaM (napuM0) raajpraasaad| rAjadhurA (strI0) zAsana kA uttrdaayitv| rAjanayaH (puM0) raajniiti| rAjanIti (puM0) rAjanaya, zAsana niym| rAjanetR (puM0) rAjanetA, raajnaayk| (jayo0 19/81) rAjanetrI (strI0) sarojinI nAyaDU jaise raajaadhikaarinnii| (jayo0 18/23) rAjan (puM0) nRpa, rAjA, adhipti| (jayo0vR0 1/3) (suda0 1/43) raajnye| nAyaka, pradhAna puruSa, bhUpati, cndr| rAjA prabhau naye candra yUkSe kSatriya zakrayoH iti vi (jayo00 15/48) uccaadhikaarii| mediniirmnn| (jayo0vR0 18/11) pRthiviipaalk| (jayo070 28/5) shobhnshriir| (jayo07028/5) sadAcAravihIno'pi sdaacaarpraaynnH| sa rAjApi tapasvI san smksso'pykssrodhkH|| (jayo0vR0 28/5) rAjanya (vi0) [rAjan+yat] zAhI, raajkiiy| rAjanyaH (puM0) rAjakIya yakti rAjanvatiSattanaM (napuM0) narapani ngr| (jayo0 12485) rAjapathaH (napuM0) raajmaarg| ( jayo0 10/58) rAjapaNDitaH (puM0) rAjA kA vidvaan| (dayo0 31) rAjapaddhatiH (strI0) rAjanIti, raajvidhi| rAjapaTTaH (puM0) raajyaadhikaar| rAjaputrI (strI0) raajkumaarii| rAjapuruSaH (puM0) sipAhI, sainika mntrii| rAjapriyA (strI0) rAjarAnI, mhaaraanii| (jayo0 2/151) rAjapreSyaH (puM0) raajsevk| rAjabhRtaH (puM0) sipAhI, sainik| rAjabhRtyaH (puM0) rAjasevaka, saciva, mntrii| rAjamatiH (strI0) rAjula, eka raajkumaarii| (suda0 136) bhojavaMzIya rAjA ugrasena kI putrii| rAjamAna (rAj+zAnac) shobhaaymaan| (jayo0 5/27) rAjamArgaH (puM0) raajpth| rAjamudrA (strI0) rAjA kI mohr| rAjamuni (puM0) pramukha muni| (vIro0 17/38) rAjayakSmam (strI0) kSayaroga, tapedika, TI0 bI0 rog| (jayo 26/26) rAjayAnaM (napuM0) rAjavAhana, rth| rAjayogaH (puM0) rAjasattA kA yog| rAjaraGga (napuM0) rajata, caaNdii| rAjarAjaH (puM0) rAjAdhirAja, ckrvrtii| (jayo0 25/1) 0cndrmaa| rAjarAjiH (strI0) rAjAoM kI pNkti| rAjAoM kI bhultaa| (jayo0 4/36) rAjaruk (puM0) rAjJazcandrasya ruciM kAntiM vijayate praharatIti rAjarugvijayI kssyrogH| tapedika, kssyrog| (jayo0 18/22) rAjaruj rAjakao yakSmaNa, tpedik| (jayo0 6/75) rAjaruma (puM0) cndrruci| (jayo0vR0 6/75) rAjarSi (puM0) rAja Rssi| rAjalakSaNaM (napuM0) raajcihn| For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAjalakSmI 893 rAjyadhurA rAjalakSmI (strI0) rAjasamRddhi, rAjavaibhava, raajsmptti| rAjavaMzaH (puM0) raajkul| (jayo0 5/1) rAjavaMzAvalI (strI0) rAjakula kI prmpraa| rAjavargaH (puM0) raajvNsh| (vIro0 15/50) rAjavarmana (napuM0) raajmaarg| prdhaanmaarg| (jayo0 5/9) rAjavArtikaM (napuM0) tattvArthasUtra kI ttiikaa| (jayo0 18 / 83) rAjavidyA (strI0) raajniiti| rAjavihAraH (puM0) rAjakIya shikssaaly| rAjazreSThI (puM0) rAjaseTha, pramukha setth| (dayo0 1/14) rAjazAsanaM (napuM0) rAjA kA anushaasn| rAjasa (vi0) raajaajnyaa| tamoguNa, rjogunn| (jayo0 28/15) rAjasaMsad (strI0) rAjakIya daNDa vyavasthA kA sthaan| raajsbhaa| rAjasattvaH (puM0) rjogunn| (jayo0 28/15) rAjasatra (napuM0) cndrchl| 'rAjJazcandramasaH satraM chadma' (jayo0 15/59) rAjasadanaM (napuM0) rAja prAsAda, raajbhvn| (jayo07010/15) rAjasarSapaH (puM0) kAlI srsoN| rAjasAyujyaM (napuM0) prbhusttaa| rAjasArasaH (puM0) mayUra, mor| rAjasiMhAsana (napuM0) napAsana, raajpiitth| (jayo0 3/19) rAjasutA (strI0) rAjaputrI, raajknyaa| (jayo0 6/102) rAjasurAjaH (puM0) nRpa shresstth| (jayo0 9/63) rAjaskaMdhaH (puM0) ghor3A, ashv| rAjasthAnaM (napuM0) rAjasthAna pradeza, rAjapUtoM kA praant| (dayo0 105) rAjasvaM (napuM0) rAjakIya smptti| rAjahaMsaH (puM0) zveta haMsa, mraal| (bhakti0 6) bhuupvr| (jayo070 3/8) 'rAjAn eva haMsAstairniSevyam' (jayo0vR0 3/76) rAjahaMsI (strI0) marAlI, hNsii| (vIro0 3/7) ___rAjakumArI, rAjaputrI, raajknyaa| (jayo0 1/74) rAjahastin (puM0) rAjahastI, rAjakIya savArI vAlA haathii| rAjAgra (vi0) rAjAoM meM agrnnii| rAjAgrazabdaH (puM0) rAjAgra zabda, rAjAoM ke pramukha shbd| (vIro0 11/26) rAjAnaM (napuM0) rAja darabAra kA vyakti, raajyaadhikaarii| rAjAdhikArin (puM0) rAjyAdhikArI, rAjakIya vyakti, mantrI, sciv| rAjAdhikRtaH (puM0) rAjakIya vyakti, rAjA dvArA niyukta kiyA gayA vykti| rAjAdhirAjaH (puM0) pramukha rAjA, pradhAna adhipati, raajraaj| rAjAdhyarodhI (vi0) rAjamArga ke prtikuul| (jayo0 18/4) (jayo0 20/1) rAjAnakaH (puM0) laghu rAjA, choTe rAjya kA shaask| rAjApasadaH (puM0) ayogya rAjA, tucchapravRtti vAlA raajaa| rAjAbhiSekaH (puM0) rAjA kA abhissek| rAjAha (napuM0) caMdana, agr| kaNThIkRtAmodamayanajAntu staneSu raajaahpriplvaanaam| (vIro0 12/29) rAjAhaNaM (napuM0) rAjakIya smmaan| rAjiH (strI0) paMkti, rekhaa| rAjita (vica0) suzobhita, prshNsit| (jayo0 3/81) rAjikA (strI0) [rAji+kan+TApa] 0paMkti, rekhA, ktaar| 0khet| pIlI srsoN| rAjilaH (puM0) [rAj+ilac] sarpa jAti vishess| rAjIvaH (puM0) hariNa, saars| 0hasti / rAjIva (napuM0) nIla kml| rAjIvakulaH (puM0) kmlsmuuh| (jayo0 6/17) rAjIvahak (napuM0) kmlnyn| (jayo0 1/84) rAjIvamadhurA (strI0) kmlinii| (jayo0 16/59) rAjIvinI (strI0) kmlvllii| (jayo0 15/19) rAjendraprasAdaH (puM0) bhArata ke prathama rASTrapati (jayo018/5) rAjJI (vi0) raanii| rAjJI mAtA mhym| (suda0 110) [rAjan+GIp] mhaaraanii| evaM rasanayA rAjyAzcitte rasanayAttayA' (suda086) sannizamya vaco rAjJayAH paNDitA khaNDitA hRdi| (suda0 104) rAjyaM (napuM0) [rAjJo bhAvaH, karma vA rAjan+yat] rAjya, (jayo0 1/5) sAmrAjya, prabhusattA, praant| (jayo0 1/19) 0adhikAra, shaasn| hattu mohatamasA samAvRtaM tvaM hi gaccha kuru raajympytH| (suda0 110) rAjyakaraH (puM0) zAsakIya shulk| rAjyakAlaH (puM0) shaasnkaal| (vIro0 29/11) rAjyacyuta (vi0) rAjasattA se ptit| rAjatantraM (napuM0) zAsanavijJAna, prazAsana pddhti| rAjyadhurA (strI0) zAsana bhaar| For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAjyabhaGgaH 894 rAmadattA rAjyabhaGgaH (puM0) rAjasattA kA vinaash| rAddha (bhU0ka0kR0) [rAdh kartari karmaNi vA kta] aaraadhit| rAjyabhAraH (puM0) zAsana kA uttrdaayitv| kAryAnvita, sampanna, nisspnn| rAjyabhitaH (puM0) rAjyazAsana, zAsana kA uttrdaayitv| (dayo08) prsaadit| rAjyamodaH (puM0) rAjyasattA kA prytn|| 0anusstthit| rAjya vyavahAraH (puM0) prazAsana, zAsakIya kaary| saphala, saubhAgyazAlI, prsnn| rAjyasammataH (puM0) zAsana se maany| (dayo0 17) 0pakAyA huA, rAMdhA huaa| rAjyasiMhAsanaM (napuM0) 0zAsanAsana, rAjasattA kA pd| | rAdh (saka0) prasanna karanA, khuza krnaa| (dayo08) 0anuSThAna karanA, niSpanna krnaa| rAjyAGgaM (napuM0) prabhusattA kA adhikaar| 0prastuta karanA, taiyAra krnaa| rAjyApaharaNaM (napuM0) rAjya chiinnaa| naSTa karanA, samApta krnaa| rAjyArdha (vi0) ardha raajy| (dayo0 108) 0kSaya karanA, vighAta krnaa| rADhA (strI0) aabhaa| 0ukhAr3anA, unmUlana krnaa| rAT (puM0) raajaa| (suda0 78) 'nRrADAstAM vilambena' (suda078) rAdh (aka0) saphala honA, samRddha honA, taiyAra honaa| rAtriH (strI0) [rAtiM sukhaM bhayaM vA, rA+trip] rajanI, rAtri 0ArAdhanA krnaa| (jayo0 2/41) rAdhA (strI0) 0samRddhi, saphalatA, gopikaa| rAja nAma rAta, puross| (samya0 1/1) vishess| nizA-'rAtriH svato ghoratamo vidhAtrI' (bhakti0 25) rAdhAkRSNaH (puM0) rAdhA aura kRssnn| (jayo0 6/20) 0prdossbhaav| (jayo0 15/21) rAma (vi0) [ram kartari ghaJ, Na vA] 0priya, iSTa, suhaavnaa| andhakAra pUrNA tmisraa| (jayo0 3/87) (jayo0vR0 2/148) rAtrikaraH (puM0) candra, shshi| suMdara, abhISTa, manorama, rmnniiy| (jayo0 15/66) rAtriMcaraH (puM0) nizAcara, cora, ddaakuu| malina, dhUmila, kaalaa| 0ArakSI, phredaar| rAmaH (puM0) [ram+ghaJ] rAma, dazaratha putr| (jayo0 15/66) pizAca, bhUta-preta, betaal| (samya062) (jayo0 17/59) rAtricaryA (strI0) rAtri meM bhrmnn| 0jamadAgni putra, prshuraam| rAtrijaM (napuM0) tArA, nksstr| 0vasudeva putra blraam| 'satI sIteva rAmasya yayA bhAti rAtrijalaM (napuM0) os| bhavAnamA' (suda0 4/37) rAtrijAgaraH (puM0) rAtri meM jaagnaa| 0zuddhAtmA, kAma kI sampadA se rhit| (jayo0 16/3) rAtritarA (strI0) ardhraatri| prmaatmaa| rAtriMdivaM (napuM0) ahoraatry| (jayo0 18/5) rAmagata (vi0) sauMdarya ko praapt| rAtripuSpaM (napuM0) kumudinii| rAmacandraH (puM0) dazarathaputra rAma, kauzalyA nandana. raghuvaMza kA rAtriyogaH (puM0) nishaagmn| puruSottama puruSa raam| (dayo0 8) rAtrirakSaH (puM0) andhkaar| rAmaThaH (puM0) hiiNg| rAtrivAyas (napuM0) andhkaar| rAmaNIka (vi0) sauNdry| (jayo070 3/86) rAtrivigamaH (puM0) rAtri kI samApti, dina kA praarNbh| pau rAmaNIyaka (vi.) [ram+NIya ThaJ] priya, suMdara, sukhd| phttnaa| (jayo0 3/90) rAtrivedaH (puM0) murgaa| rAmaNIyakaM (napuM0) priyatA, sauNdry| (jayo0 1/90) rAtrivedin (puM0) kukkuTa, murgaa| rAmadattA (strI0) siMhasena kI priyaa| rAjIha nAmrA bhuvi rAmadattA, rAtrisaMcArin (puM0) nishaacr| (vIro0 18/36) nisargata: zIlaguNaika sttaa| (samu0 3/20) siMhapura ke aarkssii| rAjA siMhasena kI priyA raamdttaa| For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAmA 895 ripuH rAmA (strI0) [ramane'nayA ram maraNe ghaJ] suMdara strI, | rASTriyaH (puM0) nRpa, adhipati, shaask| kAminI. trunnii| (jayo0 4/96) gas (aka0) zabda karanA, cillAnA, kila kilaanaa| priyA, patnI, gRhsvaaminii| (jayo0 17/49) gasaH (puM0) [rAs+ghaJ] kolAhala, zabda, dhvni| sinduur| 0eka nRtya vishess| hiiNg| rAsaka (vi0) krIr3A kaark| rAmAjanaH (puM0) striijn| (suda0 83) rAsakaM (napuM0) abhinaya kA choTA aNsh| rAmAbhidhA (strI0) strI smrnn| rAsakara (vi0) krIr3A karane vaalaa| (jayo0 25) 0zuddhAtmA, paramAtmA, kaamsmpdaa| (jayo0vR0 16/3) / rAjakrIr3AkarI (vi0) gocAraka kroDAH rAmAvibhUSita (vi0) strI se suzobhita, priyA ke sauMdarya se rAsabhaH (puM0) [rAse: abhAc] gardabha, gdhaa| pripuurnn| (jayo0 17/113) rAhuH (puM0) [rah+uN] eka graha nksstr| (vIro0 2/29) rAmopayoginI (strI0) vivaahyogy| (vIro08/72) (jayo08/34) rAmbhaH (puM0) [rambhA aN] sanyAsI kI lkdd'ii| raaksss| rAva: (puM0) [ru+ghaJ] krandana, ciitkaar| viprcit| ciMghAr3a, dhaadd'| rAhugrasanaM (napuM0) candra yA sUrya grhnn| zabda, dhvni| (jayo0 5/70) rAhugrahaNaM (napuM0) raahugrsn| rAvaNa (vi0) [rAvayati bhISayIti sarvAn ru+Nic lyuT] rAhudarzanaM (napuM0) raahugrhnn| krandana karane vAlA, cIkhane vaalaa| rAhusUtakaM (napuM0) rAhugrahaNa sUryagrahaNa, cndrgrhnn| rAvaNaH (puM0) laMkAdhipati raavnn| (samya0 62) (dayo0 85) ri (saka0) jAnA, phuNcnaa| rAvaNiH (puM0) indrajita, rAvaNa kA putr| rikta (bhU0ka0kR0) [ric+kta] 0khAlI, zUnya, abhaav| rAziH (strI0) [aznute vyApnoti+aza+iJ] 0Dhera, saMgraha, sApha kiyA gayA, chor3A gyaa| samuccaya, smudaay| riktaM (napuM0) khAlI sthAna, chor3A gayA sthl| 0saMkhyA vishess| riktapANi (strI0) khAlI hAtha vaalaa| (dayo0 20) nAnA smuuh| (suda0 121) riktahasta (puM0) khAlI hAtha vaalaa| 0bhnnddaar| (suda0 1/44) riktA (strI0) candramAsa ke pakSa kI cturthii| rAzicakraM (napuM0) taaraamnnddl| riktArthikA (strI0) riktaatithi| (jayo06/88) rAzivayaM (napuM0) trairAzika gnnit| riktodaraH (puM0) bhUkhe pett| (dayo0 34) rAziphalaM (napuM0) nAma rAzi phl| rikthaM (napuM0) [rica+thak] vaibhava, dhana smptti| rAzibhAgaH (puM0) kisI rAzi kA aNsh| uttarAdhikAra meM prApta smptti| rAzibhogaH (puM0) sUrya, cndr| rikthaharaH (puM0) uttraadhikaarii| rAzimaNDala (napuM0) raashickr| riGga (aka0) reMganA, sarakanA, peTa ke bala calanA, dave pAMva rASTuM (napuM0) [rAj+STran] rAjya, deza, saamraajy| jilA. clnaa| pradeza, mnnddl| riGgaNaM (napuM0) [riGkha+lyuT] reMganA, calanA, gamana, adhivAsI, janatA, prjaa| kriyAzIla, gti| (jayo0 13/24) rASTraH (puM0) sArvajanika ksstt| ric (saka0) nirmala karanA, sApha krnaa| rASTrakaNTavaH (puM0) rASTra kA kaaNttaa| (suda0 105) 0bar3hAnA, vistAra krnaa| rASTranetRparikara (vi0) rASTra ke netAoM kA smuuh| (jayo0 0viyukta karanA, chor3anA, tyaagnaa| 1884) rASTra nAyaka smuuh| riTiH (strI0) [ri+Tin] vAdya vishess| rASTriya (vi0) [rASTrabhavaH] rAjya se smbNdhit| ripuH (puM0) zatru, pratipakSI dushmn| For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ripusampadaH 896 ruca/rucA kamajora, hIna, kssiinn| balahIna, shktirhit| ripusampadaH (puM0) zatru smptti| (jayo0 6/59) ripusAraH (puM0) vairishiromnni| (jayo0 6/24) riph (aka0) kalaMka lgaanaa| riS (saka0) kSati pahuMcAnA, coTa phuNcaanaa| naSTa karanA, mAra ddaalnaa| (riSan-mArayan) (jayo03/6) saMhAra karanA (jayo0 3/5) rissn-sNhrn| riSTa (bhU0ka0kR0) [riSa+kta] kSatigrasta, cottgrst| abhaagaa| (jayo0 6/132) riSTaM (napuM0) utpAta, kSati, tthes| __0durbhAgya, vinAza, haani| 0saubhAgya, smRddhi| riSTiH (puM0) [riS+ktin] asi, tlvaar| rI (aka0) TapakanA, giranA, risanA, bahanA, psiijnaa| rI (strI0) karNa, kaan| (zrotari bhuvi striyAmiti) (jayo0 5/95) rIjyA (strI0) nindA, jhidd'kii| kalaha, iirssyaa| rIDhakaH (puM0) meru daNDa, rIDha kI hddddii| rIDhA (strI0) [rIha+kta+TAp] anAdara, tiraskAra, apmaan| rINa (bhU0ka0kR0) [rI+kta] TapakA huA, risA huA, jharatA huaa| rINA (strI0) udAsInatA, udaasiinaa| 'rINAtyudAsInA satI muhaH' (jayo0 11/47) 'jitA hariNyo drutAzca rINAH' (jayo0 14/50) rItiH (strI0) [rI+ktin] 0paddhati, krm| 0praNAlI, DhaMga, mArga, zailI, vidhA, prkriyaa| niiti| (jayo0 1/21) 0prathA, prcln| (suda0 102) 0vaakyvinyaas| 0ArakaTa, pItala-rItiH syande pracAre ca lohakiTTArakUTayo iti vi0 (jayo0 28/43) haso'bhyavApi kAkasya rItiH sauvarNya bhaagiti| pratilomavicAreNa so'hmitynuvaadinaa|| (jayo070 3/4) 0prakAra-zItirItimapi tacchrutvA' (jayo0 2/60) vicAra-samantAdbhadra vikhyAtA zriyo bhuuraaptpthriitiH| (suda0 83) rItikarI (vi0) vicAra karane vaalii| (jayo0 15/38) rItisRddhiH (strI0) pdriiti| zabda shkti| rItijJa (vi0) rIti jAnane vaalaa| paddhati vicaark| rItidhara (vi0) pittalayuktaM (jayo08/66) ___rIkAra shit| (jayo0vR0 8/66) ru (aka0) bolanA, cillAnA, zabda krnaa| ronA, zora krnaa| ruka (strI0) ruci, zobhA, kaanti| (jayo0 6/75, 5/81) rukkara (vi0) rucikr| (suda089) rukma (vi0) [ruc+man] ujjvala, svaccha, dhvl| rukmaH (puM0) svrnnaabhuussnn| rukma (napuM0) svarNa sonaa| 0lohaa| rukmakArakaH (puM0) sunaar| rukmin (puM0) [rukm ini] rukmiNI kA bhaaii| rukmiNI (strI0) [rukmin+GIpa] vidarbha zAsaka bhISmaka kI putrii| rukSa (vi0) rukhA, baalukaamy| rukSu (aka0) car3hanA, Arur3ha honaa| (arukSat) (jayo08/60) rukhaM (napuM0) nirbhaya honaa| rorbhayasya khaM zUnya nAzarUpaM nirbhayanivAsasthAnaM sambhavati' (jayo0 11/51) dRgvyApAra (jayo0vR0 11/50) sadRza (suda0 102) rug (puM0) rogii| (suda0 101) roga (samya0 46) rugNa (bhU0ka0kR0) [ruj+kta] 0rogI, jvara grasta, vyAdhi piidd'it| 0vyathIkRta, vkiikRt| 0kSatigrasta, TUTA huaa| 'jo bukhAra Adi ke vaza hokara apanA dhandhA na kara paae| (hita0saM0 49) (jayo0 14/85, jayo0 11/52) ruc (aka0) cakamanA, jgmgaanaa| 0pasaMda karanA, suhAvanA krnaa| prasanna honaa| 0rucanA, acchA lgnaa| 'na rocate cedamukAsa cauratuje' (samu0 1/16) ruca/rucA (strI0) kAnti, prabhA, prkaash| (jayo0 10/3) ApaM caiva halatAnAM yathA vaac| nizA dishaa| raMga, chvi| ityukte ruc zabdAdAp prtyy| (jayo0 2 2/14) For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rucaka 897 rud abhiruci, icchaa| (suda0 102) ruciraM (napuM0) kesr| zobhanA (jayo0 1/93) acchA lgnaa| ruciratA (vi0) madhuratA, lalitapanA, mnohrtaa| 'ruciratAmiti rucaka (vi0) rucikara. sukhada, aanNdprd| kokikapitsatAM sarasabhAvabhRtAM madhurAravaiH' (vIro06/35) 0kssudhaavrdhk| rucirucitA (strI0) tallInatA kI vizeSatA, abhiruci kI 0caraparA, tIkSNaH icchaa| (suda0 91) rucakaH (puM0) niiNbuu| rucivedanaM (napuM0) icchaajnyaan| (vIro05/34) 0ucita sNvedn| kabUtara rucihetu (puM0) ruci kA kaarnn| 'jala iva tRDapahAriNIze tu rucaka (napuM0) daaNt| svAdu teva saasiidrucihetuH| (jayo0 22/60) 0hAra, maalaa| rocamAna (ruc+zAnac) priya lagane vaalaa| (suda0 125) 0kAlA nmk| rociSNu (vi0) rucikara lagane vaalaa| (jayo0 27/40) rucAtman (vi0) abhirucipuurnn| (jayo0 14/29) rucya (vi0) ujjvala, sApha, svaccha, priya, suMdara, mnojny| rucAmaya (vi0) kaantimy| (jayo0 10/3) rucyartha (vi0) uttamatA, acchA lagane vaalaa| (suda0 102) ruciH (strI0) [ruc+ki] kAnti, prakAza AbhA, prbhaa| ruj (saka0) naSTa karanA, dhvaMsa krnaa| (suda0 120) 0du:kha denaa| (jayo0 2/70) 0pIr3A denA, rogagrasta honaa| 0 ujjvltaa| chavi, rNg| ruj/rujA (strI0) bhNg| 0pIr3A, saMtApa, yAtanA, vednaa| (jayo0 9/63) svAda, AnaMda, abhiruci| 'rucyA na jAtu tamRte sakalA rog| (jayo0 2/28) smsyaa'| (suda0 26) asvaasthykr| (jayo0 11/43) zobhAmanurakti (jayo0 4/60) bAdhA, vighn| 'zatrusampattInAM madhye rujAM prajAtiH' (jayo0 lavalInatA, tlliintaa| (suda0 5/3) 1/52) 0kAmanA, khushii| 'phalatISTaM satAM ruci|' (suda0 3/43) 0bImArI, vyaadhi| rucikara (vi0) svAdiSTa, rock| (jayo0va012/128) 0thakAvaTa, zrama, prayatna, ksstt| cmkolaa| shobhaaymaan| (samu0 7/1) rujapratikriyA (strI0) roga kI cikitsaa| rucikarI (vi0) iSTakarI, aanNdaayii| (jayo0vR0 3/63) rujabheSajaM (napuM0) aussdh| rucikAraka (vi0) surucipuurnn| (jayo0 1/94) (jayo0 rujasadman (napuM0) viSThA, ml| 1/17) kaantipuurnn| gunnvtii| (jayo0 3/61) ruji (strI0) vedanA, rog| (samya051) rucita (vi0) sauMdaryapUrNa, abhiruci yukt| (jayo0 2/155) ruNDaH (puM0) [ruND+ac] kabandha, dhar3a, sira rahita shriir| rucidA (vi0) rucikr| (samu0 1/14) rutaM (napuM0) [ru+kta] krandana vipalana, vilaap| (jayo0 rucidhurI (vi0) yshsvii| (samu05/22) 9/20) rucibhartR (puM0) sUrya, dinkr| 0kilakilAnA, dhaadd'naa| 0cndr| 0sUjanA, zabda krnaa| rucimalla (vi0) zobhA yukt| (samu0 2/1) rutajJaH (puM0) bhaviSyavaktA, jyotissii| rucira (vi0) [ruciM rAti dadAti-ruc+kirac] manojJA / rutavyAjaH (puM0) kuTa krandana, svaaNg| (jayo0 6/94) rud (aka0) ronA, vilApa karanA, kraMdana krnaa| (suda0 0 ujjvala, kAntimaya, rucikr| 3/26) rauti (jayo0 25/71) rudati (jayo0 9/7) 0madhura, lalitA (suda0 4/10) 0kSudhAvardhaka, bhUkha bar3hAne vaalaa| 0zoka manAnA, AMsU bahAnA, dahAr3anA, cillaanaa| 0puSTidAyaka, blvrdhk| phUTa phUTakara ronaa| For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rudanaM 898 rUpaM rudanaM (napuM0) [rud+lyuT] kaMdana. vilApa, zoka krnaa| ruSAnvita (vi0) saroSa, kopa shit| (jayo0 7/61) (jayo0 3/26) ruSAruNaM (napuM0) krodha se laal| (jayo0 11/15) rudita (vi0) [rud+kta] kradita, vilApita, zokAkula huaa| ruSaHsthalI (strI0) kopvtii| (jayo0 17/103) (suda0 109) ruSTA (vi0) krodhita huA. kupita huaa| (jayA0 2068) ruddha (bhU0ka0kR0) [rudh+kta] avaruddha, bAdhA yukta, rukA ruh (aka0) uganA, phUTanA. aMkurita honaa| (muda0 2.33) huA virodhii| 0upajanA, vikasita honA, bddh'naa| ghirA huaa| (suda0 2/) uThanA, unnata honA, caahnaa| (jayo00 8/60) ruda (vi0) [roditi-rudra k] bhayaMkara, bhayAnaka, DarAvanA, svastha honaa| bhiissnn| ruhU (saka0) rakhanA, uThAnA, nidezita karanA, Aropita krnaa| rudraH (puM0) Adi deva, shiv| niyukta krnaa| rudrapakSaH (puM0) bhISaNa pakSA (jayo0 1/2( (jayo0 1/15) ru/ruha (vi0) aMkurita huA, utpanna huaa| rudrAkSaH (puM0) rudrAkSa nAmaka vRkSA ruddhA (strI0) [ruh+TAp] dUrvA, ghAsa, duubdd'aa| rudrAkSamAlA (strI0) rudraakssmaa| (jayo0 24/83) rukSa (vi0) [rukS+ac] khuradarA, rukhA, ktthor| rudrANI (strI0) pArvatI, gaurii| (dayo01/16) 0ksailaa| rudrAvAsaH (puM0) kailAsa parvata, himaaly| asama, kaThina, krksh| 0shmshaan| dUSita, malina, mailaa| rudh (saka0) avaruddha karanA, rokanA, virodha krnaa| krUra, nirdy| vighna DAlanA, bAdhA ddaalnaa| nIrasa, sUkhA, shussk| 0thAmanA, saMdhAraNa krnaa| rukSaNaM (napuM0) [rukS lyuT] sukhAnA, patalA krnaa| bAMdhanA, banda krnaa| ruDha (bhU0ka0kR0) [ruh+kta] 0aMkurita, ugA huA, upajA 0sImita karanA, ghernaa| chipAnA, ojhala krnaa| vikasita, vRddhi ko praapt| 0gupta krnaa| vistRta, vikIrNa, bRhd| AjJA mAnanA, svIkAra krnaa| 0sthuulkaay| niyaMtraNa krnaa| vidita, jnyaat| rudhiraM (napuM0) [rudh+kirac] 0lahU, khuun| 0vyaapk| mNglgrh| 0aaruddh'| (samya0 126) ruruH (puM0) hrinn| mRg| zabda ruddh'| ruvarNAbhAvaH (puM0) 'ru' varNa kA abhaav| (jayovR0 11/52) / ruDhiH (strI0) [ruha+ktin] 0paramparA, prathA, rivaaj| ruz (saka0) naSTa karanA, mAranA, ghAyala krnaa| prasiddhi, khyaati| ruzat (ruz+zat) ghAyala karane vAlA, coTa pahuMcAne vAlA, uganA, upjnaa| naSTa karane vaalaa| vRddhi, vikAsa, vrdhn| ruSa (aka0) ruSanA, nArAja honaa| pracalita arth| ___0kSubdha honA, roSa krnaa| (jayo0 7/82) rupa (saka0) gar3hanA, bnaanaa| ruSTa honA, krodhita honaa| (suda0 108) vicAra karanA, nizcita krnaa| ruS (strI0) krodha, kopa, gussA, ross| 0DhUMDhanA, khojanA, anveSaNa krnaa| ruSA (strI0) krodha, kopa, gussA, ross| (jayo0 3/5) parIkSA karanA, anusaMdhAna krnaa| ruSAGkita (vi0) krodha se yukta, roSa shit| (jayo0 24/28) | rupaM (napu0) 0AkRti, shkl| huaa| For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rupaka: 899 rekhA 0rUpatA, prkaar| 'nivRttirUpaM caraNaM mude vA' (samya0 rupadAnaM (napuM0) rupaye kA daan| 130) sadvRttirUpaM caraNaM zrutaM c| (samya0 128) rupadAtrI (vi0) svarUpa pratipAdana karane vaalii| 0svarUpa, vastu svbhaav| rupadhurI (strI0) rUpa yukt| (suda0 120) prakAra, bheda, jaati| rupanidhiH (strI0) sauMdarya sindhu| pratibimba, prticchaayaa| rupamAlA (strI0) sauMdarya prmpraa| (jayo0 22/86) (jayo0 sAdRzya smruuptaa| 11/92) ramaNIya srg| 0dhvani, shbd| rupayA (strI0) cmelii| 0 dhAturUpa, zabda ruup| ruparAziH (strI0) sauMdarya smuuh| (jayo0 3/63) rupakaH (puM0) [rUp+Nvula] rupayA, sikkaa| nagara kldaar| ruparekhA (strI0) varNana prkriyaa| (vIro0 1/29) rupakaM (napuM0) zakla, aakRti| rupavat (vi0) manohara, suNdr| cihna, cehraa-mohraa| zArIrika sauMdarya yukt| prakAra, jaati| rupavatI (strI0) sauNdryshaalii| (jayo0 6/41) 0rUpaka nATya vishess| 'dRzyaM tatrAbhineyaM tadrUpAropAttu rUpakam' rupasampadi (strI0) rUpa-ceSTA (jayo0 4/98) (suda0 1/41) (sAhitya darpaNa) sauMdarya bhAva, rmnniiytaa| rUpaka alaMkAra-jisameM upameya ko upamAna ke ThIka | rupasudhAsavitrI (vi0) rUpa sudhA ko janma dene vaalii| samanurUpa varNita kiyA jAtA hai| (jayo0 1/64) 0rUpa sauNdry| rUpakaM yatra sAdhAdarthayorabhidA bhvet| rupAcalaM (napuM0) eka prvt| (bhakti0 36) samstaM vA samastaM vA khaNDaM vAkhaNDameva vaa|| rupAjIvA (strI0) veshyaa| (suda0 119) (vAgbhaTAlaMkAra 4/64) jahAM dharmasAmya ke kAraNa upameya rupAntUpAsakAdhipaH (puM0) zrAvaka shiromnni| (suda0 134) aura upamAna meM bheda hI na raha jAya, vahAM 'rUpaka' rupAbhRta (vi0) rUpa vaalaa| (suda0 3/9) alaMkAra hotA hai| rupiNI (vi0) mnohaarinnii| (jayo0 10/38) 0smaasyukt| rupI (strI0) rUpa, rasAdi yukt| samAsa rhit| rupya (vi0) [rUpa+yat] suMdara, llit| apUrNa aura puurnn| apUrNa ko niraGga aura pUrNa ko rupyaM (napuM0) cAMdI, rupyaa| sAGgarUpaka kahate haiN| (vIro0 5/25, jayo000 25/2) rupyakaH (puM0) naannk| (jayo0 15/42) rupyaa| himAlayollAsi guNa sa eva dvIpAdhipasyeva dhanu vishessH| ruS (saka0) alaMkRta karanA, sajAnA, vibhUSita krnaa| 0rUpakayuktasamAbhaso kti, ruupkyuktaaphRti| 0potanA, cupar3anA, maNDita karanA, liipnaa| (vIro0 2/57) (jayo0 14/69) rUpaka zloSAnuprANita ruSita (bhU0ka0kR0) [ruS+kta] alNkRt| (jayo0vR0 7/64) vArAzivaMzasthitirAtivibhAti bhoH! pAThakA bichAyA huaa| kssaatrysho'nupaatii| (vIro0 2/7) (jayovR0 3/23, jayo0 0khuradarA, sUkhA, ruukss| 21/75, jayo0 26/69, 6/104, 8/9, 8/35, re (avya0) [rA+ke] sambodhanAtmaka avyaya, are, aye. 8/42, 8/58) saMsadIha niyato nRpAsane so'jayajjayanRpaH (suda088) (suda0 135) re smbodhne| (jayo0 13/79) kRpaashne| durmadAcalabhida: sadA svato dhAraka: rekahA (strI0) bhaMkAhara, nIcavRtti prihaark| (jayo0vR021/36) kssnnlsccmtkRtH|| (jayo0 3/19) re reH (avya0) are, aye| (samu03/29) 're re kiyajjalpasi rupakaraNaM (napuM0) ruupodyotn| (jayo0 4/66) ko'si' (samu0 3/29) rupaNaM (napuM0) [rUpa+lyuTa] gaveSaNa, priikssaa| rekhA (strI0) [likh+ac+TAp lasya ra:] 0paMkti, lakIra, AlaMkArika vrnnn| shrennii| rekhaikikA naiva laghurna garvI ladhvyAH parasyA bhavati rupatA (vi0) svruuptaa| (samya0 144) svidurvii| (vIro0 19/5) For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rekhAMkana 900 rocanaM citrAMkana, rekhAMkana, Alekhana. vilekhn| revaTaH (pu0) [reva+aTac] sUkara, sUara, bAMsa kI chdd'ii| aMza, bhaag| 0bvNddr| rekhAMkanaM (napuM0) cihn| pratIka. 0rekhA citra, lekhsNket| | revataH (puM0) [reva+atac] nIMbU vRkSA rekhAGkita (vi0) pNktibddh| (jayo08/66) revatI (strI0) nakSatra vishess| rekhAtrayaM (puM0) tIna rekhaaeN| svargAt suradro salilAnnalasya revA (strI0) revA nadI, narmadA ndii| latApratAnasya bhuvo'pkRssy| sAraM kilAlaGkRta eSa hasto 0rati, ruci| revA nIlI smarastriyo iti vizvalocanA: rekhAtrayeNetyathavA prshstH|| (jayo0 1/50) (jayo0 27/7) rekhAtritrayaM (napuM0) trisuutrii| (jayo010 5/50) revArasaH (puM0) Ananda rs| 'revAyA rate rasa AnandaH' (jayo0 rekhAgaNitaM (napuM0) jyaamiti| rekhAoM se gnnnaa| 2/123) rekhAnubiddha (vi0) rekhaaNkit| (vIro0 8/3) reS (aka0) dahAr3anA, cillaanaa| rekhAparamparA (strI0) aNkpaalii| (jayo070 23/25) reSaNaM (napuM0) [reS+lyuTa] dahAr3anA, cillaanaa| rekhAvyApta (vi0) rekhA kI vyApakatA yukt| (jayo010 rai (puM0) [rAte: Dai:] dhana, sampatti, vaibhv| 6/105) raivataH (puM0) [revatyA adUro deza:) raivataka prvt| recaka (vi0) [recayati rica Nic+Nvula] rikta karane raivatakaH (puM0) raivtkgiri| vaalaa| roka (napuM0) [ru+kan] chidr| recakaH (puM0) zvasana, shvaaNs| 0nAva, naukA, jhaaj| recakaM (napuM0) dasta, virecn| niHsaMkoca-'rokastu rociSI 'ti vizvalocana' (jayo010 recanaM (napuM0) [ric+lyuT] 0rikta krnaa| 1/84) 0ghttaanaa| rokAraH (puM0) roja, prtidin| (jayo0 17/117) zvAsa bAhara nikAlanA, mala bAhara nikaalnaa| rogaH (puM0) [ruj+ghaJ] roga, vyAdhi, pIr3A, ksstt| recita (vi0) [ric+Nic+kta] sApha kiyA gayA, virecit| narakAdi duHkha, saMyuto'pi samaJjasi bhogAnAtmanA'nubhavituM shvsit| kila rogaan| (samu0 5/3) rej (aka0) suzobhita honaa| (jayo0 3/101) rahasya (suda0 107) reNuH (strI0/puM0) dhUla, rajakaNa. retl| dhUlI, paaNshu| (jayo00 rogakarI (vi0) roga yukta, vyAdhi vaalaa| (vIro0 17/4) 1/104) (muni0 22, jayo0 3/11) rogagata (vi0) duHkha se prApta huaa| 0parAga, pussprj| rogagrasta (vi0) du:kha se piidd'it| reNukA (strI0) parazurAma kI maataa| rogasthAnaM (napuM0) vyAdhi se pIr3ita reNugata (vi0) paaNshugt| rogahara (vi0) pIr3A naashk| reNubhAraH (puM0) dhUli punyj| (jayo0 13/103) rogahArin (vi0) cikitsA vissyk| retas (napuM0) vIrya, dhaatu| (suda0 100) rogiNI (strI0) rogagrasta strii| (jayo0 16/18) repa (vi0) tiraskaraNIya, nIca, adhama, nimn| rogI (vi0) rogagrasta vykti| repaH (puM0) kUra, nisstthur| rocaka (vi0) [ruc+Nvula] 0rucikara, raMjaka, sukhd| (jayo0 repha (vi0) [ripha+ac] nimna, adhm| 12/128) nindit| reko nindito' (jayo070 24/139) 0 bhUkha bar3hAne vAlA, uttejk| kssudhottejk| maJjula (jayo0 24/141) bhyNkr| (jayo0 7/25) rocakaM (napuM0) bhuukh| rephaH (puM0) 'ra' vrnn| rocanaM (napuM0) suMdara, priya, isstt| repho 'ra' varNa puMsyevakutsite. 0lAla kamala, rktkml| kUTazAlmalIvRkSA rocano tvabhidheyavat iti vishvlocnH| raktakahalArekUTa zAlmali-zAkhini itivi (jayo0 21/86) (jayo0vR0 24/141) 0 ujjvala, AkAza, antrikss| For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rocanA 901 roSaH rocanA (strI0) [rocana+TAp] suMdara strii| rucikrii| (jayo0 3/63) ujjvala AkAza, svaccha antrikss| rocanakAraka (vi0) rucikr| (jayo01/20) (suda0 127) rocamAna (vi0) [ruc+zAnac] ujjvala, svaccha, saaph| kAntimAna, prbhaavaan| rocita (vi0) rucikara, priy| rociSNu (vi0) [ruc+iSNuc] camakIlA, ujjvala, cmkdaar| dediipymaan| prphullvdn| kssudhaavrdhk| rocis (napuM0) [ruce: isiH] prakAza, AbhA, kAnti, prbhaa| rodanaM (napuM0) [rud+lyuT] ronA, (jayo0 1/11) kraMdana | krnaa| (jayo0 14/61, dayo0 16) rodas (napuM0) [rud+asun] AkAza aura pRthvii| rodita (vi0) klklkrnn| (jayo0 18/45) rodhaH (puM0) [rudh+ghaJ] avarodha, gatirodha, bAdhA, vighn| (muni03) 0dabAnA, pratibandha lagAnA. pakar3anA, roknaa| (suda092) 0banda karanA, ghernaa| rodhanaH (puM0) [rudh+ghaJ] budhgrh| rodhanaM (napuM0) [rudh+lyuT] rokanA, tthhraanaa| nirodha, avarodha, gatirodha, niyaMtraNa, baadhaa| rodhakaraNaM (napuM0) nirodha karanA, roknaa| (suda0 92) rodhavazaH (puM0) rodha kA kAraNa, avrodhvsh| (suda0 133) gatirodhavazenAsAvetasyopari rossnnaa| (suda0 133) rodhas (napuM0) [rudh+asuna] 0bAMdha, pula, tttbndh| kinArA, UMcA gatirodhA rodhaH (puM0) [rudh+ran] lodhrvRkss| rodhaM (napuM0) pApa, aparAdha, kssti| ropaH (puM0) ugAnA, baunA, ropanA! ___ paudha lgaanaa| chidra, ghvr| ropaNaM (napuM0) ropanA, ugaanaa| 0jamAnA, utthaanaa| pauMdha lgaanaa| romakaH (puM0) roma nAmaka ngr| romakUpaH (puM0) camaDI ke Upara chidr| romakezaraM (napuM0) caMvara, murchl| romagartaH (puM0) roma chidr| roman (napuM0) roma, zarIra ke choTe-choTe baal| romanthaH (puM0) jugAlI, crvnn| romapaGktiH (strI0) lomaalii| (jayo0 16/82) romapulakaH (puM0) harSAtireka, roMgaTe khar3A honaa| romabhAra (puM0) romaanycpn| (vIro0 12/45) romabhUmiH (strI0) bAloM kA sthaan| romarandhaM (napuM0) romkuup| romarAjiH (strI0) romaavlii| roma smuuh| romalatA (strI0) roma smuuh| romavikAraH (puM0) pulaka, romaanyc| romavikriyA (strI0) pulaka, romaanyc| romavibhedaH (pu0) pulaka, romAJca, hrss| romaharSaH (puM0) romoM kA khar3A honaa| romaharSaNaH (puM0) baheDA, vibhiitk| (jayo0 21/35) romAGkaH (puM0) 0roma cihn| romANI (vi0) romAJcita, hrssit| (vIro0 15/14) romAJcaH (puM0) harSa, khuzI, pulaka, aanNd| (jayo0 3/83) ___ 'sUcIva romAJcatatIpyaho sakRt' (vIro0 9/20) aJcana (jayo010 3/34) romAJcakAriNI (vi0) romAJca ko utpanna karane vAlI. aanndkaarinnii| 'yatkathA khalu dhIrANAmapi romaanyckaarinnii| romAJcanaM (napuM0) AnaMda, khuzo, pulkbhaav| (jayo0 22/21) romAJcanataH (vi0) romaanyckaarii| (suda0 79) romAJcabhara (vi0) harSa se paripUrNa, Ananda yukt| (jayo01848) romAJcita (vi0 ) harSita, aNkurit| (jayo0 3/93) pulakita utknntthit| (jayo0vR0 1189) romAvalI (strI0) romapaMkti. romraaji| ( vIro0 3/21) romodgama (vi0) pripusstt| (jayo010 10/60) rorudA (strI0) [rud+yaG+a+TApa] pracaNDakradana, atyanta vilaap| rolambaH (puM0) [ro+lamb+ac] bhauMrA, bhrmr| rolambakulaH (puM0) SaTpada samUha, bhrmrsmuuh| rolambaH SaTpado bhRGgazcaJcarIko'lirityApi' iti koSa (jayo0 14/64) roSaH (puM0) [ruS+ghaJ] kopa, krodha, gussaa| (suda0 2/47) janeSu vA roSamite'pi bhuupe| (suda0 107) krodhanasya puMsUktIvraparipaNAmo rossH| (ni0sa0706) For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir roSakara 902 upasarga (suda0133) gatirodhavazenAsAvetasyopari rossnnaa| (suda0 133) tms| (jayo0vR0 4/25) dvess| bhUrAgasya na vA roSasya na, zAntimayI sahajA vaa| (suda074) roSakara (vi0) gussA karane vaalaa| roSakAraka (vi0) kopa ko bar3hAne vaalaa| roSagata (vi0) upasarga ko praapt| roSagAtra (vi0) kupita zarIra vaalaa| roSajanya (vi0) krodhjny| roSatApa (vi0) krodha se piidd'it| roSabhAvaH (puM0) krodha bhaav| roSazIla (vi0) dveSa shiil| roSahara (vi0) krodha ko jItane vaalaa| roSAgni (strI0) krodha rUpI agni| roSArUNaM (napuM0) prabhAtikamarUNimA, prAta:kAlIna laalimaa| (jayo0 18/36) 0kopAsaNa, krodha se tamatamAyA huaa| (jayo0 13/107) rohaH (puM0) [ruh+ac] gaharAI, uuNcaaii| 0buddhi vikaas| 0kalI. baura, aNkur| rohaNaH (puM0) [ruha lyuT] eka parvata naam| rohaNaM (napuM0) ArohaNa, savAra honaa| rohaNadgumaH (pu0) candana tru| rohantaH (puM0) vRkss| rohantI (strI0) ltaa| rohiH (puM0) [ruha ini] hrinn| 0dharmAtmA vykti| 0vRkSA 0biij| rohiNI (strI0) [ruhinan GIS] 0lAla raMga kI gaay| nakSatra vizeSa, caturtha nksstr| eka prasiddha raanii| 0balarAma kI maatushrii| rohiNIpatiH (puM0) cndr| rohiNIpriyaH (puM0) cndr| rohiNIramaNaH (puM0) cndr| rohita (vi0) lAla rNg| rohitaH (puM0) lomar3I, rohita mchlii| (dayo0 14) rohitaM (napuM0) rudhir| kesr| rohitAzvaH (puM0) agni, aag| rohiSaH (puM0) [ruha iSan] rohita mchlii| raukSyaM (napuM0) [rukS Syan] kaThoratA, rukhaapn| karkazatA, kruurtaa| raudra (vi0) cir3acir3A, gusse vaalaa| bhISaNa, barbara, bhyaank| raudraM (napuM0) joza, umaMga, krUra, kop| rudraH krUrAzayaH tasya karma tatra bhavaM vA raudrm| nirantara prANavadhAdika cintn| 0 bhIma, bhyaank| 'rudrAzayabhavaM bhImapi' rodayate prANina iti rudro hiMstro rudrebhavaM raudram' (jaina0la0 964) raudradhyAnaM (napuM0) rudra pariNAmoM se yukta dhyaan| (samu0 4/37) krUramanuSya kA dhyaan| anyeSAM hataye mRSoktikRtye cauryaprayogAya vA. vittAdyarjana hetave ca ya ime cittaanurktistvaaH| (muni0 21) 0mAnasika anuraag| (samu08/36) hiMsAnaMdI, mRSAnandI, mauryAnandI aura parigrahAnandI ye cAra manuSya ke krUrabhAva hai, inakA cintana raudradhyAna hai| (muni0 21) raudrapariNAmaH (puM0) raudrbhaav| (samu0 4/37) raudramAnasaH (napuM0) raudrdhyaan| (samu0 5/34) raupya (vi0) cAMdI se saMbaMdhita, cAdI se nirmit| rauravaH (puM0) barbara, kaThora. duHkhpuurnn| naraka vishess| (vIro0 11/19) (samu0 1/34) raurava (vi0) [ruka+aN] mRga kI khAla se nirmit| rauravanarakaH (puM0) raurava nAmaka nrk| (vIro0 11/19) rauhiNaH (puM0) caMdana taru, vaTavRkSA rauhiNeyaH (puM0) bachar3A, vts| 0budha grh| rauhiNeyaM (napuM0) pannA, mrktmnni| rauhiS (puM0) hrinn| rauhiSaH (puM0) hrinn| rauhiSaM (napuM0) tRNa vishess| laH (puM0) anta:stha varNa isakA uccAraNa sthAna dantya hai| (dayo0 14/84) For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 903 lakSmIH laH (puM0) indr| 0hrsvmaatraa| lak (saka0) svAda lenA, ckhnaa| 0grahaNa karanA, prApta krnaa| lakaH (puM0) [lak+ac] mastaka, sir| lakacaH (puM0) baDahara tru| lakucAJcita (vi0) lIcI vRkSa se yukt| (vIro0 7/25) lakuTaH (puM0) [lak+uTan] mudgara, soMTA, dnndd| laktakaH (puM0) lAkha, mhaavr| cithar3A, lattA, jIrNa vstr| laktikA (strI0) [laktaka+TAp] chipklii| lakSa (saka0) pratyakSa karanA, jAnanA, smjhnaa| 0avalokana karanA, dekhnaa| niraMtara, parakhanA, jJAta krnaa| 0aMkita karanA, cihnita krnaa| prakaTa karanA, manonIta krnaa| lakSaM (napuM0) [lakS+ac] sau hajAra. laakh| (samu0 2/20) cihna, saMketa, nishaan| chdmvesh| lakSaka (vi0) [lakS+Nvula] gauNa rUpa se abhivyakta karane vaalaa| lakSakaM (napu0) laakh| lakSaNaM (napuM0) vivakSita vastu ko bhinnatA kA bodh| parasparavyatikare sati yenAnyatvaM lakSyate tllkssnnm| (ta0vA0 2/8) lakSaNaM (napuM0) [lakSyate' nena lakSa karaNe lyuT] cihna-'maSTe zubhalakSaNaM sutam' (suda0 3/1) vizeSatA, khUbI, aakRti| (jayo0 6/13) zaradaM bhuvi varSaNAt punaHkSaNavallakSaNametya vstunH| (suda0 3/32) svarUpa, paribhASA, yathArtha vrnnn| 'tasmAt samyaktvameka syaadrthaattllkssnn| dapi' (samya0 122) bodhaka cihna, saMketa, nishaan| (samya084) nAma, pada, sthAna, abhidhaan| kAraNa, hetu| cihn| (jayo0 1/53) (jayo0 2/6) 0bhaanaa| lakSaNahIna (vi0) vilkssnn| (jayo070 6/54) 0saMketa rhit| lakSaNA (strI0) uddezya, dhyey| 0zabda kA proksspryog| gauNa saarthktaa| 0 zabda kI eka zakti! mukhyArtha vAdhe tadyoge ruDhito'thaprayojanAt anyo'rtho lakSyate yatsA lakSaNAropita kriyaaH|| (kAvya 5) lakSaNAnvita (vi0) zubhalakSaNoM se yukt| lakSaNAnviti (strI0) zubha lakSaNa kI prtiiti| sadaneka sulakSaNAnvititanayenAtha, lsttmsthitiH| (vIro06/40) lakSaNya (vi0) [lakSaNa+yat] zubha lakSaNa vaalaa| lakSazas (avya0) [lakSa+zas] lAkha lAkha saMkhyA meM, bar3I saMkhyA meN| lakSAdhipaH (puM0) lkhpti| (samya0 100) lakSita (bhU0ka0kR0) [lakS+kta] 0avalokita, drshit| cihnita, aNkit| uddiSTa, pribhaassit| priikssit| lakSIkRt (vi0) pratyakSIkRta, priikssit| (dayo060) lakSmaNa (vi0) zubha lakSaNa yukta, saubhAgyazAlI, smRddhishaalii| lakSmaNaH (puM0) rAma kA anuja lakSmaNa, dazaratha putra, sumitrA tnuj| (samu0 4/10) (samya0 65) eka aussdhi| (jayo0vR0 13/59) saars| lakSmaNA (strI0) hNsinii| lakSman (puM0) [lakS+manin] cihna, nizAna, vishesstaa| aMkana, prilkssnn| sArasa pkssii| lakSmAdharma (vi.) adharma ke svarUpa vaalaa| (suda0 4/12) lakSmIH (strI0) [lakS+I, muT+ca] viSNu ptnii| (suda0 2/11 hari rAmA (jayovR0 14/88) 'tayorekA sutA lakSmIrivAbhUdabdhivelayoH' (dayo0 1/17) saubhAgyavatI, samRddhi, dhanadevI, (jayo0 7) saubhaagy| 0 shrii| (jayo0vR0 12/13) indiraa| (jayo010 5/87) motii| hldii| priyatA, lAvaNya, sauNdry| 0dAnasvabhAvI, tyaaglkssnnaa| 'lakSmIti zabdasya prathamaikavacane For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lakSmIkSaH 904 __ laghu samprAptasya visargAbhAvasya lopo na bhavati, yathA nadyAdizabdasya bhavati' (jayo0 13/35) lakSmIkSaH (puM0) vissnnu| 0Amra tru| 0ahkaar| 0bhAgyazAlI vykti| lakSmIkAntaH (puM0) vissnnu| nRp| lakSmIgata (vi0) dhanakoSa praapt| lakSmIgRhaM (napuM0) rakta kamala, pdm| lakSmInAthaH (puM0) vissnnu| lakSmInivAsaH (puM0) dhanadevI kA vaas| (jayo0 6/129) | (jayo0 1/49) lakSmIpatiH (puM0) vissnnu| ___ supArI kA pedd'| lakSmIputraH (puM0) kAmadeva, dhanika, dhnvaan| lakSmIpuSpaH (puM0) laal| lakSmIpUjanaM (napuM0) dhana kI puujaa| lakSmI arcnaa| lakSmIpUjA (strI0) lakSmI arcnaa| lakSmIphalaH (puM0) bilva tru| lakSmImati (strI0) senApati gaGgarAja kI ptnii| (vIro0 15/50) lakSmIramaNaH (puM0) vissnnu| lakSmIvasati (strI0) lakSmI kA nikAsa, padma nivaas| lakSmIvAraH (puM0) bRhsptivaar| lakSmIveSTaH (puM0) taarpiin| lakSmIsahajaH (puM0) cndr| lakSya (saM0kR0) [lakSa+ Nyat] 0dRzya, pazya, dekhane yogy| / 0jJAtavya, praapt| cihnita, aNkit| saMketita, abhijnyey| lakSyaM (napuM0) uddezya, cihna, nishaanaa| (suda0 135) lakSyakrama (vi0) prtykssjnyey| lakSyabhedaH (puM0) nizAnA lgaanaa| uddezya puurti| lakSyavalanA (strI0) zaraNya paramparA, bANoM kA lkssy| (jayo014/31) lakSyasupta (vi0) uddezyavihIna soyA huA, asatya soyA huaa| nidrA kI bhUmikA vaalaa| lag (aka0) laga jAnA, cipakanA, milanA, sammilita honaa| lagatu (suda 5/3) 0laganA, prApta honaa| (jayo0 10/23) lagaDa (vi0) priya, ramaNIya, mnohr| lagavaNaM (napuM0) vynyjn| (jayo010 28/34) lagadali (puM0) bhramara, bhauNraa| (vIrA0 6/38) lagita (bhU0ka0kR0) [laga+kta] saMbaddha, anusakta, prApta, uplbdh| laguDaH (puM0) mudgara, lAThI, lkdd'ii| (dayo0 97) (samu0 2/31) daNDa, ddnnddaa| (jayo0 25/44) lagna (bhU0ka0kR0) [lag+kta] jar3A huA, cipakA huaa| anuSakta, sNbddh| (samya0 90) lagnaH (puM0) bhATa, caarnn| lagnaM (napuM0) saMparka bindu, zubha dina kA muhuurt| (samya0 90) lagnakuNDalakaH (puM0) lgnsthaan| (jayo0vR0 17/56) lagnadinaH (napuM0) shubhdin| lagnanakSatraM (napuM0) shubhnksstr| lagna gavat (vi0) bhuMgacihna yukt| (suda0 3/16) lagnamaNDalaM (napuM0) raashickr| lagnamAsaH (puM0) zubha mhiinaa| lagnavidhi (vi0) shubhvidhi| (dayo0 69) maMgala prsNg| lagnazuddhiH (strI0) maMgala prsNg| lagnikA (strI0) [lagna kan+TAp] lgnkriyaa| laghiman (puM0) [laghu+imanic] 0hlkaapn| kama karanA, ghaTAnA, dhImA karanA, nyUna krnaa| tiraskAra karanA, ghRNA krnaa| 0laghutA, ngnnytaa| ladhimA (strI0) laghutA, svlpiibhaav| (jayo0 4/61) eka Rddhi vizeSa, jisa Rddhi se vAyu ke samAna atizaya laghu zarIra kiyA jA ske| 'vAyorapi laghutarazarIratA laghimA' (ta0vA0 3/36) laghiSTha (vi0) [ayameSAmatizayena-laghu+iSThan] halake se halakA, bahu lghu| laghIyas (vi0) [ayamanayo atizayena laghuH Iyamuna] atyanta halakA, bahuta hlkaa| laghu (vi0) halkA, alp| 0nyUna, tuccha, km| 0hasva, saMkSipta, saamaasik| 0kSudra, tRNaprAya, nagaNya, mhttvhiin| nIca, adhm| 0azakta, durbala, ochaa| For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir laghukAya 905 laJjaH 0custa, phurtIlA, cpl| priya, manohara, suMdara. rmnniiy| laghukAya (vi0) halake zarIra vaalaa| laghukrama (vi0) jaldI calane vaalaa| laghukhaTvikA (strI0) khttolaa| laghugodhUmaH (puM0) choTI jAti kA gehuuN| laghucitta (vi0) halake mana vaalaa| laghucetas (vi0) halake citta vaalaa| laghujaGgalaH (puM0) lavA pkssii| laghutA/laghutva (vi0) halakApana, laaghv| (jayo0 20/63) alpatva (jayo0 20 / 81) (vIro0 22/32) mamA'mRduguraGko'yaM somtvaadtivrtypi| vikAsayatu pUSeva mano'mbhoja mnsvinaam|| (vIro022/32) nagaNyatA, mahattvahInatA, tirskaar| 0apamAna, niraadr| saMkSepa, sNkssipttaa| sugamatA, suvidhaa| nirarthakatA, svecchaacaaritaa| laghvI (strI0) [laghu+DISa] halakI, alpa, lghutraa| komalAMgI strii| laGkA (strI0) laMkA, rAvaNa kI raajdhaanii| laGkArtha (vi0) vybhicaarinniinaarth| (vIro0 ) lAdhipaH (puM0) raavnn| laGkAdhIzaH (puM0) raavnn| (suda088) laGkApati (dekho uupr)| lakanI (strI0) lagAma kI blgaa| laGgaH (puM0) lNgdd'aapn| laGgalaM (napuM0) lAMgUla jaMgalI pshu| laGga (aka0) uchalanA, mUdanA, chalAMga lgaanaa| (jayo01/73) car3hanA, savArI krnaa| 0AkramaNa karanA, jhapaTTA maarnaa| ullaMghana karanA, atikramaNa krnaa| upavAsa krnaa| 0avajJA krnaa| laGghanaM (napuM0) upavAsa, saMyamA anazana, tapa kA bhed| (jayo0 29/10) chalAMga, uchAla, kuudnaa| 0car3hanA, utthnaa| 0hAni, apmaan| 0aniSTha, kssti| laGganAzaya (vi0) maargaatikrm| (jayo070 3/15) ullaMghana kA abhipraay| lavita (bhU0ka0kR0) [laGgha+kta] 0upvaasit| 0avjnyaat| 0apamAnita, anaaht| ullaMghana kiyA gyaa| 0pAra kiyA gyaa| lar3itavatI (vi0) atikramAvatI (jayo0 22/10) lach (saka0) cihna lagAnA, dekhnaa| laj (saka0) chipAnA, ddhknaa| lajja (aka0) lajjita honA, kalaMkita honA, zarmiMdA honaa| (jayo00 6/120) 'kAmo na tu lajjeti' (jayo0vR0 6/120) lajjA (strI0) [lajj+a+TAp] zarma, trpaa| (jayo06/48) 0lajjA nAmaka strI (jayo0 17/20) zarmIlApana, shrmiNdgii| chuImuI kA paudhaa| lajjAkara (vi0) zarma ko prApta huaa| lajjAdhara (vi0) vinaya dhaark| lajjAyavatI (strI0) ljjaashiilaa| (jayo0 17/92) lajjAlu (vi0) vinayazIla, shrmiilaa| lajAyA huaa| lajjAlutA (vi0) hrINatA, lajjAyukta huaa| (jayo0vR0 17/28) lajjAlubhAvaH (puM0) aptrpaa| (jayo0 24/23) lajjAvihIna (vi0) lajjArahita, vinyhiin| (jayo0 17/20) lajjAsari (strI0) trpaapgaa| (jayo0 17/74) lajjAspadaH (puM0) ljjaayukt| (suda087) lajjita (bhU0ka0kR0) [lajja+kta] vinayazIla, shrmiilaa| 0lajAyA huA, shrmiNdaa| laGga (saka0) kalaMka lagAna, nindA krnaa| 0bhUnanA, tlnaa| mAranA, naSTa krnaa| 0khnaa| 0prahAra krnaa| laJjaH (puM0) [laJja+ac] pAMva, pair| For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra laJjA 0 pUMcha / 0 kacchA, dhotI kI lAMga / laJjA (strI0) [lakha+TAp] 0kacchA (jayo0 7/43) 0dhaar| 0 vyabhicAriNI strI / 0 lkssmii| 0 nindrA | laJjikA (strI0) [laJja+Nvul+TAp] 0 raNDI, vezyA (jayo0 13/40) laT (aka0 ) tutalAnA, kraMdana karanA, ronA / laTaH (puM0) [laT+ac] mUrkha, buddha / 0 truTi, doSa / * luTerA | laTakaH (puM0) [laT + kvun ] 0Thaga, dhUrta, chalI / laTabha (vi0) suMdara strI, taruNI / * lAvaNyamaya manohara, priya laTTa (puM0) duSTa, badamAza / lava (puM0) [laTe: kvan] ghor3A, azva 0ntt| 0 alk| 0 gaireyA | www.kobatirth.org laD (aka0 ) khelanA, krIr3A krnaa| laD (saka0) pheMkanA, uchaalnaa| 0kalaMka lgaanaa| 0jIbha lapalapAnA, dulAranA, pucakAranA, satAnA / laDDuH (puM0) laDDU, modaka (jayo0 6/ 121) (jayo0 4/51) laDDukaH (puM0) dekho uupr| laDDukaM (napuM0) modakAni laDDukAni c| (dayo0 95, jayo0vR0 4/5 ) (jayo0vR0 12 / 113 ) laDDubhaktiH (strI0) modaka bhakSaNa (jayo0 26 / 38 ) laND (saka0 ) Upara uchAlanA, pheNknaa| laNDaM (napuM0 ) [ laND+ghaJ ] viSThA, ml| laNDU (puM0) lNdn| latA (strI0) [lata+ac+TAp] 0ballI, bela, vallarI (jayo0 1 / 91 ) ( suda0 81) 'jayasya vAgvANyeva vallarI latA pallavitA' (jayo0vR0 1 / 9) 0 navapallava yukta vallarI navapallavato yathA latA zuzubhe sA''zu zubhena vA satA / (vIro0 6 / 39 ) 906 Acharya Shri Kailassagarsuri Gyanmandir latAgRhaM (napuM0) latAmaNDapa, latAkuMja / latAgrabuH sthAGghritA (vi0) latA para car3hI huii| latAgre duSTatayA tiSThati sa duHstha sa cAsAryoghratayA (jayo0vR0 14/27) latAGgI (strI0) latA se samAna sukumAra aMgo vAlI (jayo0 21/78) latAjihnaH (puM0) sarpa, saaNp| latAtaru ( puM0) sAla vRkSa, nAMragI kA pedd'| latApanasaH (puM0) tarabUja / latApratAnaM (napuM0) latAtantu, latAvistAra / (jayo0 1/50 ) 0 vallarI saMlagna (vIro0 9/42) * latA jhuramuTa - 'latAnAM pratAne gatA' (jayo0 14/25) latAbhavanaM (napuM0) ltaakuNj| latAmaNi: (strI0) muuNgaa| labdha latAmaNDapa (puM0) latAkuMja, latAgRha / 0latAbhavana, 0 zItagRha / latAmaya (vi0) aMkura / latAvala (napuM0) latA sahita (suda02/25) latAmRga: (puM0) vAnara, bandara / latAyAvakaM (napuM0) latAgRha, ltaakuNj| latAvRkSa: (puM0) nAriyala kA per3a / latAveSTaH (puM0) ratibaMdha, saMbhoga kA eka prakAra / latAveSTanaM (napuM0) AliMgana, saMbhogajanaka sthiti / latAsadanaM (napuM0) latAkuMja / 0 jJAna prApta kiyaa| 0 avazeSa | lati (strI0) Azraya / ( suda0 79 ) latikA ( strI0 ) [ latA + kan+TAp] choTI latA, bela, vllrii| 0 motiyoM kI ldd'ii| lattikA (strI0) chipakalI / lap (napuM0) bolanA, vArtAlApa karanA, kAnAphUsI krnaa| 0dikhalAnA, btlaanaa| ( suda0 136 ) 0 duharAnA, bAra-bAra bolnaa| 0 mukaranA, meMTanA, jhUTha bola jaanaa| , lapanaM (napuM0 ) [ lap + lyuT ] bolanA, kathana, pratipAdana, vArtA / 0 mukha (jayo0 13/5, 13/40) lapanomAnaM (vi0) sukha sAdhana (suda0 1/24) lapita (bhU0ka0kR0 ) [ lap+kta] kahA huA, bolA huaa| labdha (bhU0ka0 kR0 ) [ labh+kta] 0 prApta kiyA, grahaNa kiyaa| 0upalabdha kiyA, svIkAra kiyaa| For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir labdhaghAta 907 lambodarajA labdhaghAta (vi0) praaptghaat| (jayo0 8/29) lamba (aka0) laTakanA, dolAyamAna honA, hilnaa| labdhaphalaM (napuM0) prApta phl| (jayo0 3/91) 0anuSakta honaa| labdhabAhu (vi0) anaavshyk| (vIro0 22/22) 0par3anA, pichdd'naa| labdhaviSaya (vi0) viSaya ko praapt| (jayo0 2/2) lamb (saka0) utthaanaa| 'bahuzaityamitIrayaMllalambe' (jayo0 labdhiH (strI0) jIva samAgama, Rddhi prApti, prApti, zakti 12/120) aashry| (vIro0 ) ekA duritasya tAdRk kSayopazAntiH 0ThaharAnA, Azraya denA, dUra karanA, bar3A krnaa| lalambe labdhi asti| (jayo0 8/14) arthagrahaNa shkti| (samya0 42) 0harAnA, bichaanaa| 0kSapopazamavizeSa lbdhi| 0thAmanA, sNbhaalnaa| lambhanaM labdhi abhigrahaNa, praapti| lamba (vi.) [lamb+ac] diirgh| (jayo0vR0 1/25) tapa vizeSa se prApta Rddhi| 0lambamAna, jhUlatA huA, laTakatA huaa| (suda0 78) labdhisthAnaM (napuM0) samasta cAritrasthAna kI prApti 'savvANi phailA huA, vistRt| (jayo0 1/25) ceva carittaTThANAni laddhiTThaNANi' (kasAya pA0 672) 0bar3A, vistAra yukt| labdhiM (napuM0) prApta, avApta, uplbdh| campU lmb| 0adhyAya, srg| labbA (saM0) prApta kara, phuNckr| (samya0 43) lambakaH (puM0) laMbarekhA akssaaNshrekhaa| (jayo0 18/53) labh (saka0) prApta karanA, grahaNa krnaa| labhyaniSThati | lambakarNaH (paM0) grdbh| prAtavyavastu, albdhvaan| (suda0 101) bkraa| adhikAra karanA, svIkAra krnaa| (suda0 133) 0hsti| jAnanA, siikhnaa| 0bAja, shikraa| upalabdha karanA, avApta krnaa| (samu08/16) pizAca, raaksss| samajhanA, pratyakSa jJAna prApta krnaa| (samya0 89) lambajaThara (vi0) moTe peTa vAlA, lmbodr| 0pahuMcanA, (samya0 43) labdhA padaM taTTati kiJcazasyaiH' lambanaH (puM0) [lamb+lyuT] ziva, shNkr| (vIro05/8) kapha pradhAna prkRti| labhanaM (napuM0) [labha lyuT] prApta karanA, grahaNa, avApta lambanaM (napuM0) jhAlara, lttkn| sviikaar| __utaranA, nIce aanaa| jAnanA, siikhnaa| lambapayodharA (strI0) laTakate stana vaalii| 0phuNcnaa| lambabAhu (puM0) lambI bhujaa| (vIro0 3/11) labhasaH (puM0) dhana, vaibhava, smptti| lambA (strI0) lakSmI, durgaa| labhasaM (napuM0) ghor3e kI rssii| lambikA (strI0) [lamb+Nvul+TAp] komala tAlukA, labhya (vi0) [labha karmaNi yat] 0prApta hone ke yogy| upjihvaa| gala kaNTha kA kauvaa| 0pahuMcane yogya, milane yogy| lambita (bhU0ka0kR0) [lamba+kta] laTakatA huA, jhUlatA huaa| 0yogya, upayukta, ucit| ___ anuSakta, sahArA lie hue| lamakaH (puM0) premii| lambitAlakA (strI0) lambe laTakate hue bAloM vaalii| lampaTaH (puM0) duzcaritta, svecchaacaarii| (jayo0 21/62) lampaTa (vi0) lAlacI, lolupa, laalaayit| lambuSA (strI0) lambA hAra, sAta lar3iyoM kA haar| viSayI, vilAsI, kAmuka, vyasanI, indriypraaynn| lambodara (vi0) sthUlodAra, moTe peTa vAlA, toNdvaalaa| lamphaH (puM0) [lamph-ghaJ] kUda, uchAla, chlaaNg| lambodaraH (puM0) gajAnana, gaNapati, gnnesh| (dayo054) lamphanaM (napuM0) [lampha lyuT] kUdanA, uchlnaa| lambodarajA (vi0) bhayavarjita, pIr3A naashk| (jayo0 19/49) For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lamboSTha 908 lalitApsaras lamboSTha (puM0) UMTa, uussttr| lalanaM (napuM0) [lallyu T] krIr3A, khela, Amoda-pramoda, lambhaH (puM0) [labha+ghaJ+num] siddhi, avaapti| rNgrelii| miln| lalanA (strI0) [lala+Nic+lyuTTApa] kAminI, strI, trunnii| 0punaH praapti| ___(suda0 1/25) (jayo0 6/128) 0laabh| lalanAkalaH (strI0) nArI samUha, lalanaitatkalaM mnohr| (jayo0 lambhanaM (napuM0) [labha+ lyuT+num] prApti, avAhita, grahaNa 13/9) sviikaar| (muni0 14) lalanikA (strI0) [lalanA+kA+TApa] choTI sii| lambhita (bhU0ka0kR0) [labh+kta, num] upArjita, gRhIta, | lalantikA (strI0) [lal+zata GIp+kan+TApa] lambI maalaa| prApta huA, datta, haasil| chipklii| niyukta, prayukta, saMjoyA gyaa| lalAkaH (puM0) [lal+Akan] jnnendriy| sambodhita, kahA gyaa| lalATaM (napuM0) mastaka, maathaa| (jayo0 11/64) lambhitapAra (vi0) paargt| usa pAra gayA huaa| 'lalATaminducitamena tAsAm' (vIro0 5/21) lay (saka0) jAnA, phuNcnaa| lalATataTa (napuM0) maathaa| layaH (puM0) [lI+acj kIrtana klaa| (jayo0 2/60) lalATapaTTikA (strI0) sirmor| cipakanA, milApa, lgaav| lalATalatikA (strI0) mastaka rekhaa| (jayo0 29/82) pracchanna, DhakA huaa| lalATarekhA (strI0) mstkrekhaa| saMgalana, pighalanA, ghol| lalATikA (strI0) [lalATa+kan+TAp] TIkA, siramora, matthe 0adarzana, vighaTana, bujhAnA, vinaash| kA aabhuussnn| mana kI lInatA, gahana ekaagrtaa| lalAnta (vi0) pusspaantr| (jayo0 9/92) saMgIta meM vizrAma, virAma, gti| lalAma (vi0) suMdara, priya, mnohr| (jayo0 16/90) AvAsa, nivaas| (suda0 1/27) 'AsIttadArAma-lalAmamaJcamaho' (jayo0 1/49) abhaav| (jayo0vR0 1/39) vinAza, naash| 0darzanIya, rmnniiy| (jayo0 13/40) surakSAtmaka upaay| (jayo0 15/9) lalAmasAraH (puM0) suMdara uddeshy| (jayo0 17/12) 0bahAnA, car3hAnA-'bArAdhArA visarjanena tu padayojinamudrAyAH' lalita (vi0) [lal+kta] suMdara, priya, zrRMgAra yukta, rmnniiy| layo'stu klngkklaayaaH| (suda0 71) (jayo0 5/46) layakAlaH (puM0) prlykaal| prAMjala, suhAvanA, lAvaNyamaya, rucikr| layakriya (vi0) layakriyA, vinaash| (jayo0 3/23) 0abhISTa, mRdu, komala, aakrssnn| layagata (vi0) vighaTita, pighalA huaa| 0AvAsa yukt| lalitaM (napuM0) krIr3A, raMgarelI, khela, vinoda, priitibhaav| layajanya (vi0) saMgalita huaa| lalitatama (vi0) suNdrtm| (suda0 82) layanaM (napuM0) [lI+lyuT] jur3anA, cipknaa| lalitapada (vi0) zrRMgAra yukta racanA, prAMjala kaavypd| layaputrI (strI0) naTI, abhinetrii| lalitaprahAraH (puM0) mRdu aaghaat| lal (saka0) khelanA, iThalAnA, krIr3A krnaa| lalitA (strI0) [lalita+TApa] suMdara strI, taruNI, kaaminii| premAliMgana krnaa| 0svecchAcAriNI strii| 0lplpaanaa| 0kstuurii| lal (vi0) krIr3Asakta, vinoda priya, lAlasA yukt| lalitAkSaraM (napuM0) komalAkSara, praaNjlaakssr| abhilASI, icchuk|| lalitAbhAvatI (strI0) mRdu akSara se yukta strii| (jayo03/35) lalajihvA (vi0) lapalapAtI jIbha vaalaa| lalitAntaraGga (vi0) suMdara aMtaraMga vAle (samu0 1/28) lalat (vi0) [lal+zatR] khelane vAlA, lapalapAtA huaa| | lalitApsaras (strI0) suMdara apsraa| (dayo0 4) For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org lalitAvartaH lalitAvarta (puM0) bhaMvara, jalAvarta (jayo0 14/53) lalitva (vi0) zRMgAra yukta priyatva, manoharatva (samya0155) laba: (puM0) utpATana, lalluMcana kaTAI, lAvanI / 0 anubhAga, hissA, aNsh| (vIro0 2/14) (jayo0 1 / 92 ) 0grAsa, Tukar3A, khaNDa / 0kaNa, bindu, alpamAtrA, anubhAga (jayo0 6/59) 0 leza, pallava | (jayo0 1/47 ) 0hAni vinAza (sAta zloka kA eka lava) , 0 rAma putra lv| (jayo0 13 / 59 ) lavakuzAkhya (vi0) lava aura kuza sahita putrayogena sahita / / (jayo0 13/59) lavaGgaH (puM0 ) [lU+aGgac] lauMga kA paudhA / lavaGgaM (napuM0) lauNg| lavaGgakaM (napuM0 ) [ lavaGga+kan ] lauMga / lavaGgi (vi0) latAGgi (vIro0 6/32) lavaNa (vi0) 0kSArIya, namakIna / 0suMdara, priya, manohara | lavaNa: (puM0) khArA, namaka kA pAnI, namakIna, lavaNasamudra / lavaNaM (napuM0) namaka, khaaraa| (jayo0 2 / 153) lUNa, non| 0kaTaka, chAvanI (jayo0 12 / 124 ) lavaNapUrNa (vi0) kAntiyukta / lavaNAtigata ( vi0) namakInapane ko prApta, lavaNa vaalaa| (jayo0vR0 12/125) 0 kAntihIna / (jayo0vR0 12 / 125 ) lavaNAtmatA (vi0) khArApana, namakInapanA (vIro0 10/20 ) lavaNAdhika (vi0) lavaNa se paripUrNa kaantiyukt| (jayo0vR0 12 / 128) lavaNApariNAma (vi0) kAnti prasAra yukta, kAnti yukta pariNAma vAlA (jayo0 5 / 26 ) lavaNAbdhi (puM0) lavaNa samudra / lavaNAmburAzi (strI0) lavaNa samudra / lavaNAmbhas (puM0) lavaNodadhi / 909 lavaNAlayaH (puM0) lavaNa sAgara / lavaNimA (vi0) lAvaNya, sauNdry| (jayo0 26 / 5) / lavaNottamaM (napuM0) seMdhA namaka, yavakSAra lavaNodakaH (puM0) kSIra samudra / lavaNodadhiH (puM0) lavaNa samudra / lavanaM (napuM0) [lR bhAve karmaNi ca lyuT ] 0 lunAI, kATanA, lAvanI, kaTAI / (dayo0 36 ) Acharya Shri Kailassagarsuri Gyanmandir laharipriyaH lavanaM (napuM0) darAMtI, haMsiyA, kATane kA sAdhana / lavalI (strI0 ) [ lava+lA+ka + GIS ] latA vizeSa / lavitraM (napuM0) [lUyate'nena+lU itra] darAMtI, haMsiyA lazU (saka0) abhyAsa karanA, kalA siikhnaa| lazunaH (puM0) lhsun| laS (saka0) cAhanA, icchA krnaa| laSita (bhU0ka0 kR0 ) [ laS +kta] vAJchita, icchita, cAhA gyaa| lava (puM0 ) [ laghu-van ] naTa, abhinetaa| laSvaH las (aka0 ) camakanA, damakanA, dedIpyamAna honaa| (jayo 01 / 56) 0 prakaTa honA, ugnaa| (suda0 81 ) 0krIr3A karanA, khelanA, udita honA / 0bana jAnA, honA ( ivairaNDabIjavajjagatilasativai) (samya0 149) lasatprasAda (vi0) suzobhita rAja bhavana (suda0 4 / 25) lasatsuvAsa (vi0) suMdara AbhUSaNa (suda0 2 / 12) lasanta ( las + zatR) zobhAyamAna / ( suda0 1/24) 0 camakatA huaa| 0ugatA huA (suda0 1/22 ) lasannidhAnaM (napuM0) zobhA nidhAna (jayo0 1 / 112) lasA ( strI0) [las+ac-TAp] kesara hldii| lasikA (strI0) [las+ac+kan+TAp] thUka, lAra lasita (bhU0ka0kR0 ) [las+kta] dedIpyamAna huA, sushobhit| lasIkA ( strI0 ) [ las+ GIS + kan+TAp ] thUka 0pIpa / 0 ikSurasa | 0 TIke kA rasa / laj (aka0 ) zarmindA honA, lajjita honA, zarmAnA, ljaanaa| lasta (vi0) [tas+kta] AliMgita, For Private and Personal Use Only 0dakSa, kuzala, nipunn| lastakaH (puM0 ) [lasta+kan ] dhanuSa kA madhyabhAga / lastakin (puM0 ) [ lastaka ini] dhanuSa + lahari: (strI0 ) [ leva indeNa iva hriyate UrdhvagamanAya la+hain ] lahara, jalakallola (jayo0 25/4 ) taraMga | 0 svecchAcAriNI strI / 0 jihvA / laharipriyaH (puM0) kadaMba taru / Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir laharimati 910 lAJcha laharimati (strI0) samutkaNThAvatI, utkaNThita buddhi vaalii| lAguDika (vi0) yaSTi vibhuussit| (jayo0 17/25) lAth (aka0) barAbara honA, paryApta honA, sakSama honaa| lahariyukta (vi0) bhuurivlibddh| (jayo0vR0 20/2) lAghavaM (napuM0) [laghorbhAvaH aN] 0alpatA, kSudratA, lghutaa| laharI (strI0) [la+ha+ina+GISa] taraMga, jlkllol| 0halkApana, ngnnytaa| (vIro07/24) 0anAdara, ghRNA, apamAna, aprtisstthaa| lA (saka0) grahaNa karanA, prApta karanA, lenA, laanaa| | phurtI, custI, veg| (jayo01/7) lAti-gRhNAtIti kriyAzIlatA, dakSatA, ttprtaa| laanti| (jayo01/39) (jayo0 1/72) saMkSepa, alpmaatraa| lagho vo laaghvN-lobhnivRtti| lA (strI0) samAgama, dAna, denaa| gau pumAn vRSabhe svarge 0dakSatA- vysnopnipaat| khnnddvjrhimaaNshussu| lA tu dAne kilAzleSa iti koSAt 0shucitaa-kushltaa| vyAkhyA kaaryaa| (jayo0va00 3/39) lAGgalaM (napuM0) [laGga+kalaca] 0hl| 0laabh| (jayo0vR0 19/36) taaddvRkss| shishn| lAkuTika (vi0) [lakuTaH praharaNa masya Thak] lAThI se suzobhita, daNDa se vibhuussit| liNg| lAkuTikaH (puM0) saMtarI, paharedAra, dvaarpaal| lAGgalagrahaH (puM0) kisAna, kRSaka, haalii| lAkSakI (strI0) siitaa| lAGgaladaNDaH (puM0) halasa, hala kA dnndd| lAkSaNika (vi0) [lakSaNayA bodhayati Thak] viziSTa, saMketita, lAgalapaddhatiH (strI0) khUDa, hala kI rekhaa| cihnit| lAGgalaphAla: (puM0) halkI phaalii| lAGgalin (puM0) [lAGgala+ini] 0blraam| 0pAribhASika, gauNa, nikRsstt| nArikela tru| lAkSaNikaH (puM0) pAribhASika shbd| lAGgalI (strI0) [lAGgala+ac+GIS] nArikela tru| lAkSaNya (vi0) [lakSaNaM vetti-vya] saMketa sambaMdhI, paribhASA lAGgalISA (strI0) halasa, hala kI muutth| smbndhii| lAgulaM (napuM0) puuNch| cihna yukta, lakSaNa aura cihnoM kI vyAkhyA karane yogy| shishn| lAkSA (strI0) [lakSyate'nayA lakS+ac] 0lAkha, jatupariNati liNg| (jayo012/106) lAgRlaM (napuM0) pUMcha, shishn| mahAvara, viirbhuuttii| liNg| lAkSAtaru (puM0) palAsa, ddhaaktru| 0bNdr| (dayo0 16) lAkSAprasAdaH (puM0) lodhravRkSA lAGgulin (puM0) [lAGgala+ini] vAnara, bandara, lNguur| lAkSAprasAdhanaH (puM0) lodhrvRkss| lAlikAphalaM (napuM0) nAlikera, naariyl| (jayo0 25/11) lAkSAraMgaH (puM0) yAvaka, laakssaars| (jayo0 18/99) lAj (saka0) kalaMka lagAnA, nindA krnaa| lAkSArakta (vi0) lAkha se raMgA huaa| 0lAkha se lipaTA bhUnanA, tlnaa| huaa| lAjaH (puM0) [lAja+ac] gIlA dhaan| lAkSArasaH (puM0) lAla raMga, mahAvara, aalkt| (jayo0 16/51) lAjA (strI0) lAje, khIla, dhAnya ke phUle hue laajaa| lAkSAvANijyaM (napuM0) lAkha kA vyaapaar| (jayo0 12/71, suda0 3/15) bhraSTavrIhI (jayo0 13/10) lAkSika (vi0) [lAkSA+Thak] lAkha se sambaMdha rakhane vAlA, dhAnya laavaa| (jayo0 10/103) lAkha se banA huaa| lAji (strI0) rAji, pNkti| (jayo0 3/47) lAkha (aka0) sUkha jAnA, nIrasa honaa| lAJch (saka0) sajAnA, alaMkRta krnaa| 0sakSama honA, paryApta honaa| 0bheda karanA, viziSTa bnaanaa| For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lAJchanaM 911 lAlita lAJchanaM (napuM0) [lAJch karmaNi lyuT] cihna, nishaan| (vIro0 10/7) (jayo0 1/14) 0nAma, abhidhaan| 0dhuum| (jayo0 10/80) dAga, dhabbA, klNk| (jayo0 15/58) lAJchanayukta (vi0) klNkit| (jayo0 15/58) lAJchanezaH (puM0) cNdr| (jayo0 15/68) lAJchita (bhU0ka0kR0) [lAJcha+kta] cihnita, nizAna yukta, antryukt| 0kalaMkita, klNkyukt| (jayo0 3/54) susajjita, vibhuussit| lATaH (puM0) lATa desh| lATAnuprAsaH (puM0) zabda aura zabdoM kI punraavRtti| lATikA (strI0) racanA, eka vizeSa shailii| lAD (saka0) dulAranA, pucakAranA, prema krnaa| kalaMkita karanA, nindA krnaa| 0pheMkanA, uchaalnaa| lANThanI (strI0) vyabhicAriNI, kulTA strii| lAta (bhU0ka0kR0) [lA+kta] liyA, grahaNa kiyaa| lAtvA (saM0kR0) lAkara, grhnnkr| (suda0 71) lAnita (vi0) lAyA, grahaNa kiyA, liyaa| (jayo0 6/47) lAntakaH (puM0) lAntava svrg| (vIro0 ) lApaH (puM0) [lap+ghaJ] bolanA, bAte krnaa| kilakilAnA, tutalAkara bolnaa| 0lapara-lapara karanA, latvI bolanA, baatuunii| lAvaH (puM0) baTera pkssii| [lu+ghaJ] lAvakaH (dekho Upara) lAbuH (puM0) laukI, Ala, alAbu, nuumdd'ii| lAbhaH (puM0) [labha+ghaJ] 0phAyadA, nphaa| prApti, AvApti, upalabdhi, abhilaSitArtha kI prApti, icchita praapti| 0icchA, lolupatA, laalc| lAbhakaH (puM0) phAyadA. munaaphaa| lAbhamAna (labha+zAnac) lAbha hone vaalaa| lAbhAntarAyaH (0) lAbha meM bAdhA, icchA meM rukaavtt/vighn| 'lAbhasya vighnamRdantarAyaH' lAbhAlAbhaH (puM0) laabh-haani| (dayo0 107) lAmaJjakaM (napuM0) sugaMdhita ghaas| lAmpaTya (vi0) [lampaTa+SyaJ] lampaTatA, kAmukatA, bhogaaskti| (suda0 128) 'svArthasyeyaM parAkASThA jihvlaampttypussttye| anyasya jIvanamasau saMharenmAnavo bhvn|| (suda0 128) lAl (saka0) dulAra karanA, pyArA krnaa| 0lAlana krnaa| sneha krnaa| (lAlyate jayo0 12/79) lAlaH (puM0) lAra, thUka, thutkdhaaraa| (jayo0 27/35) nisstthiivn| (jayo0 3/29) lAlanaM (napuM0) [lal lyuT] 0pyAra, lADa, dulAranA, pucakAranA. sneha krnaa| (dayo0 54) AtmaraMjana, manoraMjana, smbhaalnaa| (jayo0 21/19) lAlanIya (vi0) [lal+anIyar] dulAra yogya, 'pyAra yogy| ___ 'lAlanIyaH stanandhapaH abodha bAlakaH' (hita saM011) lAlasa (vi0) lAlasA, icchuka, vAJchA yukta, lAlAyita, * AnaMda dene vaalaa| 0anurakta, bhakta, rAgI, tallIna, tnmytaa| lAlasakara (vi0) icchaavrdhk| (jayo0 16/85) lAlasA (strI0) [las spRhAyA~ yaG luk bhAve a] 0icchA, abhilASA, utsukatA. vaanychaa| (jayo0 15/1) 0yAcanA, nivedana, anunaya, abhyrthnaa| 0kheda, shok| lAlasIka (napuM0) cttnii| lAlA (strI0) [lala+Nic+aca+TApa] lAra, thUka, niSThIvana, thuutkaar| (dayo0 110) lAlATI (vi0) mAthA, mstk| lAlAyita (vi0) icchuka, vAJchAzIla, utknntthit| (jayo016/31) lAlAlAma (vi0) lAra yukt| lAlAvita (vi0) lAra se bharA huaa| (suda0 102) striyAM mukhaM padmarukhaM bruvANA, bhavanti kinnAtha videkshaannaa| lAlAvika zoNitakoNitattvAt, jAtu rucyarthamihaimi tttvaat|| (suda0 102) lAlikaH (pu0) [lAlA+ThaJ] bhaiNsaa| lAlita (bhU0ka0kR0) [lal+Nic+kta] 0sviikRt| (jayo0 2/157) 0paalit| pyAra kiyA gayA, dulAra kiyA gyaa| (suda0 3/23) avasthita, sthit| karapallavalAlite sudhA-latikAyA For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lAlitaka: 912 liGgha avanAvaho budhaaH| (suda0 3/17) lAvaNyavatI (strI0) sauMdaryazAlinI strii| (samu06/13) 0pAlana kriyA gayA, snehit| lAvaNyasumanolatA (strI0) sauMdarya rUpa puSpoM kI ltaa| abhilaSita, icchita, abhiissit| lAvaNyaM sauMdarya tadeva sumanasaH puSpANi teSAM latA vallIrUpaM lAlitakaH (puM0) [lAlita kan] 0lADalA, pyArA, durAlA, (jayo0 3/39) priyA lAvaNyAGkaH (puM0) madhura, laavnnygRh| (jayo0 6/54) 0snehapAtra, vAtsalya bhaajn| lAvaNyasya sauMdaryasyAGko bhvn| (jayo0va06/54) lAlitya (vi0) priyatA, lAvaNya, sauMdarya, AkarSaNa, mAdhurya, lAvaNyAsAraH (puM0) suMdaratA kA sAra 'lAvaNyasya sauMdaryasya ramaNIyatA, abhiisstttaa| AsAraH prasAraH' (jayo0vR0 6/51) lAlin (vi0) [lal+Nic+Nini] bahakAne vAlA, phusalAne lAvanaM (napuM0) ucchedn| (jayo0 24/73) vaalaa| lAvikaH (puM0) [lAv+Thak] bhaiNsaa| lAlinI (strI0) [lAlin+GIpa] svecchAcAriNI strI. kaaminii| lASuka (vi0) [laS+ukaJ] lolupa, lAlacI, lobh| lAlukA (strI0) mAlA, haar| lAsaka (vi0) [laN+Nvul] khelane vAlA, killola karane lAva (vi0) [lU kartari ghaJ] kATane vAlA, dhunAI karane vaalaa| vaalaa| lAsakaH (puM0) nrtk| ullAsaka, 0abhinyk| lAvaH (puM0) kATanA, lunAI karane vaalaa| mayUra, mor| 0lAva pkssii| aaliNgn| lAvakaH (puM0) [lU+Nvula] lavA pakSI, btter| lAsakaM (napuM0) caubArA, burj| lAvaka (vi0) lAvanI, kATane vAlA, ekatra karane vaalaa| lAsakI (strI0) nrtkii| lAvaNa (vi0) [lavaNaM saMskRtaM aNa] 0namakIna, khaaraa| lAsanivAsaH (puM0) nRtya zAlA, rNgmNc| (jayo0 26/65) lAvaNika (vi0) [lavaNe saMskRtaM ThaNa] namakIna, namaka se lAsikA (strI0) [lAsaka GIS] nrtkii| nirmit| lAsya (napuM0) [las+Nyat] nRtya, nAca, naacnaa| (jayo0 priya, suMdara, mnohr| 1/32, 2/29) lAvaNya (vi0) [lavaNa+SyaJ] sauMdarya, salonApana, manoharatA, | likSA (strI0) lhIka, liikh| rmnniiytaa| ('lAvaNya' kA sarala artha sauMdarya hai, para sUkSma likSikA (strI0) [likSA+kan+TAp tvam] liikh| dRSTi se vicAra kiyA jAye to isakA artha zarIra kI vaha likhu (saka0) likhanA, utkIrNa karanA, aMkana krnaa| lilekh| camaka hai, jisameM sAmane sthiti vastu pratibimbati ho| (jayo0 6/123) Alikhat (jayo0 7/83) Alekhana (jayo0 hi0 11/42) karanA, citrita karanA, raGga bhrnaa| (dayo0 76) lAvaNya-sauMdaryam, lAvaNyaM-lavaNabhAvama, lAvaNyaM- 0pIsa DAlanA, khodnaa| kSArabhUtam (jayo0vR0 6/94) likhanaM (napuM0) [likh+lyuTa] likhanA, lekhana, aMkana, lAvaNyakaraH (puM0) sauMdarya ko bahAnA, lAvaNya kA pUra, sauMdarya citrAMkanA kI dhaaraa| 'lAvaNyasya pU jharaH' pUro babhau' (jayo070 lekha, hstaaNkn| citraNa, niruupnn| 12/78) likhita (bhUka0kR0) [likh+kta] likhA huA, citrita, lAvaNyakhacita (vi0) lAvaNyayukta, sauMdarya se paripUrNa-lAvaNyena smngkit| (jayo0 11/58) sauMdaryena khacitaH paripUrNaH likhitaM (napuM0) lekha, lekhana, aNkn| lavaNa bhAva se paripUrNa-lavaNa bhAvena khacitaH pripuurnnH| __0racanA, kAvya rcnaa| (jayo0 6/81) liguH (puM0) [liMga+ku] 0hrinn| lAvaNyamaya (vi0) [lAvaNya+mayaT] sauMdarya yukta, ramaNIyatA se pripuurnn| liGgha (aka0) jAnA, hilnaa-ddulnaa| muurkh| For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir liGga 913 lIlAtAmarasaM liGga (saka0) AliMgana karanA, paribhramaNa karanA, pariramaraNa lipsurasau tvadAjJAM surIgaNaH syAtsaphalo'pi bhaagyaat| karanA, raMga bharanA, citrita krnaa| (vIro0 5/5) liGga (napuM0) (liGga ac] cihna nizAna, saMketa, lkssnn| libiH (strI0) lipi| pratIka. prarUpa, prtibimb| limpa (saka0) lIpanA, potanA muurti| ___ kalaMka lagAnA, malina karanA, kaluSita rhnaa| liGgadhArin (vi0) veSadhArI, lkssnnyukt| limpaH (puM0) lepa, maalish| liGganAzaH (napu0) aaliNgn| limpaTa (vi0) kAmAsakta, vissyaabhilaassii| liGgaparAmarzaH (puM0) cihna vicAranA, lakSaNa socnaa| limpaTaH (puM0) duzcaritra, vybhicaarii| liGgapurANaH (puM0) eka purANa kA naam| limpAkaH (puM0) nIMbU, ckotraa| liGgapratiSThA (strI0) piNDa sthApana, muurtisthaapnaa| limpAkaM (napuM0) niiNbuu| lir3avardhana (vi0) uttejanA paidA karane vaalaa| limpituM (limp+tumun) lIpane ke lie| (jayo0 9/93) liGgavedI (vi0) lakSaNa kA jnyaataa| liliGga (vi0) aalinggitvtii| (jayo0 19/16) liGgin (vi0) [liGgamastyasya iti] vizeSatA yukta, lakSaNa liz (saka0) jAnA, coTa phuNcaanaa| sahita, 0chadmavezI, pAkhaMDI, sUkSma shriirdhaarii| liSTa (bhU0ka0kR0) [liz+kta] nyUna ho gyaa| liGgin (puM0) brhmcaarii| liSvaH (puM0) nartaka, abhinetaa| lipiH (strI0) [lip+ik] lipi vishess| lihU (saka0) cATanA, ckhnaa| 0brAhmI lipi, kharrASTrIlipi-devanAgara lipi| 0cabAnA, khaanaa| likhanA, lekha, likhitavarNa, varNamAlA, likhane kI | lI (saka0) pighalanA, TapakanA, vighaTita honaa| klaa| cipakanA, leTanA, vizrAma krnaa| 0lIpanA potnaa| 0lIna honA, anurakta honaa| lipikaH (puM0) 0lekhaka, lipika, aNkekssk| lIkkA (strI0) lIkha, yuukaaNdd| lipikaraH (puM0) lekhaka, lipika, nakkAzI vaalaa| lIDha (bhU0ka0kR0) [lih+kta] cakhA gayA, cATA gayA, lipikAraH (pu0) lekhaka, lipik| khAyA gyaa| lipijJa (vi0) likhane vaalaa| lIna (bhU0ka0kR0) [lI+kta] cipakA huA, jur3A huA, lipinyAsa (puM0) nakala karane kI klaa| saMyukta, tlliin| lipiphalakaM (napuM0) likhane kA ptttt| pracchanna, AvRtta, aacchaadit| (samya0 152) lipizAlA (strI0) paatthaashaalaa| vidyA kendr| 0saMlagna (samu0 6/12) lupta, ojhl| lipisajjA (strI0) likhane kA upkrnn| lIlA (strI0) [liyaMlAti-lA+ka] khela, krIr3A, vinoda, lip (saka0) lIpanA, potnaa| (jayo0 2/78) manoraMjana, aannd| lipta (bhU0ka0kR0) [lipta vata] saMlagna, Asakta, lagA vilaas| (suda0 1/25) yasmin pumAMsa: murasArthalIlA: huaa| (suda01/25) 0sanA huA, DhakA huA, lIpA huaa| 0keli| (jayo0 16/81) saMyukta, milA huA, jur3A huaa| saundarya, lAvaNya, laality| liptahastakavatI (vi0) saMyukta hAthoM vAlI, lipaTe hue hAthoM chApraveza, DhoMga, bnaavtt| vaalii| (muni0 11) lIlAgRhaM (napuM0) krIr3A sthala, rmnnbhvn| lipsA (strI0) [labh san bhAve a] abhilASA, vAJchA, prApta lIlAgehaM (napuM0) dekho uupr| 0 raMga shaalaa| karane kI icchA / (suda0 4/45) lIlAkamalaM (napuM0) manoraMjana, kelikml| lipsu (vi0) [labha+san+u] prApta karane kA icchuk| 'zakrajJayA lIlAtAmarasaM (napuM0) kelikamala, praag| (jayo0 16/81) For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lIlAmAtraM 914 lulita lIlAmAtraM (napuM0) kriiddaamaatr| lIlArati (strI0) mnovinod| lIlAvat (vi0) krIr3Amaya, khilaadd'ii| lIlAvatI (strI0) lAvaNyamayI strii| luk (avya0) luk prtyy| luJca (saka0) tor3anA, loMcanA, khIMcanA, chIlA, kATanA, ukhaadd'naa| lunycet| (jayo0 27/40) luJcaH (puM0) ukhAr3anA, loMca krnaa| luJcita (bhU0ka0kR0) [luJca+kta] ukhAr3A huA, nikAlA gayA, khIMcA huaa| luT (saka0) mukAbalA karanA, virodha karanA, uThAnA, cmknaa| kaSTa uThAnA, bolnaa| apaharaNa krnaa| luTa (aka0) pachAr3anA, badalanA, dedIpyamAna honA, camakanA (jayo0 3/104) lettnaa| luThan bhuvIha praNanAma daNDavajjinaM yathAsau zaraNAgataH smrH| (jayo0 24/67) luThita (bhU0ka0kR0) [luTh+kta] lauTAyA huA, lur3akatA huaa| luDa (saka0) kSubdha karanA, bilonA AloDita krnaa| 0ddhknaa| luNTa (saka0) curAnA, jaanaa| ___0lUTanA, khasoTanA luNTakaH (puM0) cora, lutteraa| luNTAkaH (puM0) cora, DAkU, lutteraa| (jayo0vR0 1/30, suda0 97) luNTha (saka0) jAnA, gati denA, kSubdha krnaa| 0lUTanA, khsottnaa| luNThakaH (puM0) [luNTh+Nvul] cora, DAkU, lutteraa| luNThanaM (napuM0) [luNTh+ lyuT] lUTanA, curaanaa| luNThA (strI0) [luNTh+a+TAp] lUTa, khsott| ludd'naa| luNThAkaH (puM0) luTerA, cora, ddaakuu| luNThiH (strI0) lUTanA, curAnA, DakaitI ddaalnaa| luND (strI0) lUTanA, curAnA, DakaitI ddaalnaa| luNDikA (strI0) geMda, kaMduka gola pidd| ucita cAla cln| lun (saka0) apaharaNa karanA, chiinnaa| lunIte (jayo0 3/82) (dayo0 98) lunth (saka0) prahAra karanA, mAranA, kaSTa utthaanaa| lup (saka0) vismita karanA, Azcarya karanA, ghabar3A denaa| 0apaharaNa karanA, chInanA, ThaganA, luuttnaa| ullaMghana karanA, apakAra karanA, upekSA krnaa| lupta (bhU0ka0kR0) adRsh| (vIro0) 0bhagna TUTA huA, 0kSatigrasta, naSTa, 0vaJcita, soyA huA, 0ThagA gayA, 0lUTA gyaa| . 0ojhala huA, 0lopa huA, upekSita, 0apryukt| luptakiraNa (vi0) adRza kirnn| luptadhana (vi0) chipA huA dhn| luptadharma (vi0) dharma se vaJcita huaa| luptadhAma (vi0) naSTa sthAna vaalaa| luptapada (vi0) pdvihiin| luptapAdapa (vi0) vanaspati kA abhaav| luptaphala (vi0) phala rhit| lupta bandhu (vi0) bandhuoM kA abhaav| luptabhAva (vi0) bhAva rhit| luptamoha (vi0) kSINa moh| luptayatna (vi0) prayatna se rhit| luptayAna (vi0) naSTa mana vaalaa| luptarAzi (vi0) dhana kI kSINatA vAlA, nirdhn| luptazIla (vi0) shiilmukt| lubdha (bhU0ka0kR0) [lubha+kta] lobha, lAlacI, utsuka, laalaayit| lubdhaH (puM0) lampaTa, zikArI, vyaadh| (jayo0 24/107) lubdhakaH (puM0) lAlacI, 0lampaTa, shikaarii| lubdhakatA (vi0) utsuktaavsh| lubdhakatAbalena kiittaadinaam| (vIro014/27) lubh (aka0) lAlaca karanA, lobha karanA, utsuka honaa| bhaTakanA, llcaanaa| lumb (saka0) satAnA, taMga krnaa| lumbikA (strI0) eka vaadyyNtr| lul (saka0) ghUmanA, lur3akanA, lottnaa| hilAnA, 0kSubdha karanA, 0dabAnA, kuclnaa| (jayo0 3/74) lulita (bhU0ka0kR0) gudgudaayaa| (suda0 103) ohilAyA (jayo0 3/74) luDhakAyA huaa| avyavasthita, chitarAyA huaa| 0dabAyA huA, kucalA huaa| gunA For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lulitA 915 lepyaM lulitA (strI0) caMcalA, cplaa| (jayo0 21/5) luS (saka0) coTa pahuMcAnA, naSTa krnaa| luSabhaH (puM0) unmatta hsti| luhU (aka0) lAlaca karanA, utsuka honA, lobha honaa| lAlAyita honaa| lU (saka0) kATanA, kataranA, viyukta honaa| vidhvaMsa karanA, naSTa krnaa| lUkAkRta (vi0) markaTikArtha, makaDI ke pryojnaarth| (jayo0 20/30) lUtA (strI0) [lU+taka+TAp] mkdd'ii| 0ciiNttii| lUtAtantu (puM0) makar3I kA jaal| lUna (bhU0ka0kR0) kATA gayA, chAMTA gayA, viyukta kiyA gayA, cunA gayA, naSTa kiyA gyaa| lUnaM (napuM0) puuNch| lUmaM (napuM0) [lU+mak] puuNch| lUmazikhA (strI0) jaharIlI puuNch| lUv (saka0) coTa pahuMcAnA, kSatigrasta krnaa| 0lUTanA, curAnA, DakaitI ddaalnaa| lekhaH (puM0) [likha+ghaJ] likhanA, likhaavtt| ___ prshsti| (jayo0vR0 11/32) abhilekha, zilAlekha, kuuttlekh| lekhakaH (puM0) [likh+Nvul] lipika, lipikAra, citerA (dayo0 63, jayo0 2/13) lekhana (vi0) likhane vAlA, citeraa| lekhanaH (puM0) hisAba, lipikaar| (jayo0 2/13) lekhanaM (napuM0) likhanA, pratilipi karanA, khuracanA, chIlanA, patalA krnaa| lekhanapramAdaH (puM0) likhane meM prmaad| (dayo065) lekhanikaH (pu0) [lekhan+Than] ptrvaahk| lekhanI (strI0) klm| 0cmmc| lekhapatraM (napuM0) patra, lekha, likhAvaTa, sNdesh| lekhapatrikA (strI0) ciTThI, patra, sNdesh| lekhalezaH (puM0) tilk| lekhasya lezastilaka ruup| (jayo0 18/35) lekhasaMdezaH (puM0) likhita sNdesh| lekhaharaH (puM0) dUta, sNdeshvaahk| (jayo0 9/62) lekhahAraH (puM0) ptrvaahk| lekhahArin (puM0) ciTThidazA, DAkiyA, ptrvaahk| lekhA (vi0) [likh+a+TAp] rekhA, dhArI, lakIra, zalAkA, slaaii| (suda0 133) rekhAMkana, likhAvaTa, citrAMkana, citrnn| AkRti, chApa, nizAna, goTa, kinArI, aMcala, jhaalr| 0corii| lekhAkRta (vi0) angguliikRt| (jayo0 19/2) lekhAGkita (vi0) rekhAGkita, lekha se aNkit| 'lekhenAGkitaM tathA vyaktAbhilekhAbhirAGkitaM' (jayo0 11/58) lekhAtigaH (puM0) lekhinI, kml| (samu0 6/2) lekhAvitaya (vi0) tIna rekhaae| (jayo0 11/48) / lekhinI (strI0) [lekha+lyuT+GIpa] kml| smullekhkii| (jayo0 12 / 81) lekhya (vi0) [likh+Nyat] aMkita kiye jAne yogya, citrita karane yogy| lekhyaM (napuM0) likhanA, aMkita karanA, pratilipi, citraNa, rekhaaNkn| lekhyakRta (vi0) likhA gyaa| lekhyagata (vi0) citrita, likhita, aNkit| lekhyacUrNikA (strI0) kUcI, tuulikaa| lekhyapatraM (napuM0) lekha, patra, saMdeza ptr| lekhyaprasaGgaH (puM0) dstaavej| lekhyasthAnaM (napuM0) likhane kA sthaan| leNDaM (napuM0) viSTA, malA letaH/letaM (puM0/napuM0) AMsU, ashru| lep (saka0) jAnA, phuNcnaa| lepaH (puM0) [lip+ghaJ] lIpanA, potnaa| upaTana, maalish| lepakaH (puM0) lIpanA, potnaa| svaccha krnaa| saphAI krnaa| lepakaraH (0) potane vAlA, cunAI karane vaalaa| lepanaH (puM0) [lip+ghaJ] dhUpa, lobaan| lepanaM (napuM0) potanA, liiNpnaa| (jayo0 11/4) lepanI (strI0) cUnA, sphedii| lepya (vi0) [lip+Nyat] lIpe jAne yogy| lepyaM (napuM0) lIpanA, potnaa| For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lepyakRt 916 lokatrayahita saaNp| 105) lepyakRt (puM0) pratimAkAra, muurtikaar| 0beldaar| loka (saka0) avalokana karanA. dekhanA, nihAranA, pratyakSa lepyamayI (strI0) [lepya+mayaT+GIp] puttAlikA, gur3iyA, jJAna krnaa| lokayati (jayo0 2/153) putlii| jAnanA, mAnanA, smjhnaa| lelihaH (puM0) [liha+yaG, luk dvitvAdi tataH aca] 0sarpa, abhivAdana karanA, badhAI denaa| lokaH (puM0) loga, manuSya (samu0 2/31) (jayo0 1/51) lelihAnaH (puM0) sarpa, saaNp| vArA vastrANi lokAnAM kSAlayAmAsa yA purA (suda0 4/36) shiv| saMsAra, jagat, vishv| (jayo0 1/11) (samya0 97) lezaH (puM0) alpa, thor3A, aMza, knn| (suda0 1/9) hissA, samudAya, samiti, smuuh| (vIro0 1/20) annu| 0kSetra, sthAna, prAnta, prdesh| (suda0 110) bindu| (jayo0) dRSTi, pracalana, prmpraa| (samya0 61) samaya mApa, gunn| 0dRSTi, drshn| 0leza alaMkAra-jisameM iSTa kA aniSTa ke rUpa meM aura loka jiivn| (suda0 120) aniSTa kA iSTa ke rUpa meM varNana vidyamAna hotA hai| lokakaNTakaH (puM0) duSTa puruSa, durjn| lezamAtraM (napuM0) knnikaamaatr| (jayo0va00 2/133) / lokakhyAti (strI0) laukika prsiddhi| (jayo0 1/89) lezyA (strI0) durbhaavnaa| (suda0 105) rAjA jagAda na hi lokakathA (strI0) jana pracalita kthaa| darzanamasya me syAdetAdRzIha pariNAmavato'sti leshyaaH| (suda0 lokakartR (vi0) saMsAra kA rcyitaa| sRssttikrtaa| lokakRta dekhoM uupr| Akula bhaav| (jayo010 27/32) lokakhyAtaH (puM0) loka prsiddh| (jayo010 1/25) 0prakAza, prabhA, roshnii| lokagAthA (strI0) jana sAmAnya kI pracalita khaanii| lokagAna kaSAya kI raMjanA, kaSAya yog| logoM meM gAyA jAne vAlA gaan| jisase prANI karma se baMdhatA hai| lokacakSus (puM0) sUrya, dinakara, rvi| lezyAgata (vi0) lezyA ko prApta huaa| lokacamatkAraka (vi0) jana-jana ko Azcarya utpanna karane lezyAgehaM (napuM0) lezyA sthaan| vaalaa| (bhakti0 21) lezyApariNati (strI0) lezyA kI sthiti, zubha sthiti, | lokacAritra (napuM0) loka vyvhaar| ashubhsthiti| lokajananI (strI0) 0lakSmI, jagat maataa| lezyAbhAvaH (puM0) lezyA prinnaam| lokajita (puM0) jinadeva, jinprbhu| (jayo0 9/53) / lezyAvAn (vi0) lezyA vaalaa| lokajyeSThaH (puM0) jinadeva, jitendriya puruss| lezyAvalambanaM (napuM0) lezyA kA aadhaar| (samya0 115) lokajJa (vi0) saMsAra ko jAnane vaalaa| lezyAvizuddhiH (strI0) nirAkula bhaav| (jayo0 27/32) lokajJatA (vi0) lokvidtaa| (jayo0vR0 19/44) leSTuH (strI0) miTTI/mRttikA, ddhelaa| lokatattvaM (napuM0) jana-jana kA jnyaan| lesikaH (puM0) hasti para aaruddh| lokatantra (napuM0) jntntr| lehaH (puM0) [liha+ghaJ] cATanA, ckhnaa| lokatilakaH (puM0) jana-jana kA pUjA sthala, devaaly| ___ cATa, caTanI, avleh| jivAlaya (vIro0 15/36) lehanaM (napuM0) cATa, caTanI, caattnaa| lokatuSAraH (puM0) kpuur| lehinaH (puM0) suhaagaa| lokatrayaM (napuM0) tIna loka. urdhvaloka, madhyaloka aura lehya (vi0) cATa, avleh| adholok| (vIro0 6/9) leAM (napuM0) [liGga-ThaNa] kisI cihna se sambandhita, anumit| | lokatrayahita (vi0) tInoM lokoM kA hitkaarii| (jayo0 laiGgikaH (puM0) mUrtikAra, prtimaakaar| 1/97) For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lokatrayI 917 lokAgrahaH lokatrayI (napuM0) tInoM lok| lokatrayItilakaH (vi0) tInoM lokoM kA mukhya sthaan| (suda0 1/36) lokadvAraM (napuM0) svarga sthaan| lokadharmaH (puM0) janatA kA dhrm| (vIro0 22/16) lokadhAtu (puM0) saMsAra kI zreSTha vstu| lokadhAtu (puM0) Adi brahma, ziva, vidhaataa| (vIro0 18/17) lokadhairya (vi0) logoM kI dhiirtaa| lokanAthaH (puM0) Adi prabhu, shiv| loka nirgata (vi0) saMsAra se nikalatA huaa| (jayo0 2/17) lokanetR (puM0) AdIzvara, shiv| lokanindAlayaH (puM0) jnaapvaad| (jayo0vR0 1/67) lokapaH lokapAlaH (puM0) dikpaal| rAja, prbhu| lokapatiH (puM0) brhmaa| rAjA, prbhu| naraziromaNi (jayo070 1/83) lokapathaH (puM0) saMsAra paddhati, vizva kI prmpraa| (samya0 61) lokapaddhatiH (strI0) loka riiti| lokapitAmahaH (puM0) brhmaa| lokaprAntaH (puM0) sarva praapt| (vIro0 14/46) lokaprakAzanaH (puM0) suury| lokaprakhyAna: (puM0) loka prsiddh| (vIro0 15/16) lokapravAdaH (puM0) eka pUrva vishess| sarvasAdhAraNa meM pracalita baat| lokapravAhaH (puM0) jnsmuuh| (dayo0 81) lokabandhu (puM0) sUrya, dinakara, bhaanu| lokabAhya (vi0) samAja se bhisskRt| lokamAtR (strI0) lkssmii| lokamArgaH (puM0) loka sammata prathA, janapracalita pth| (jayo0 1) lokamArgadazina (vi0) jana-jana kI vAstavikatA ko dikhalAne vaalaa| lokamUDhatA (strI0) loka meM andha vishvaas| (jayo0 2/87) lokamUrkhatA dekho uupr| lokayAtrA (strI0) loka vyavahAra, jIvanacaryA, AjIvikA, vRtti| (vIro0 18/40) lokarakSaH (puM0) nRpa, rAjA, prbhu| lokaraJjanaM (napuM0) sarva sAdhAraNa kA anurnyjn| lokaravaH (puM0) janazruti, sarvamAnya crcaa| lokarItiH (strI0) loka pddhti| (jayo0 2/6) lokalocanaM (napuM0) sUrya, rvi| lokalo pin (vi0) lokottara, anu pm| 'lokalopilavaNApariNAma:' (jayo05/26) lokavacanaM (napuM0) kiMvadantI, lokavAtA, jnshruti| lokavarman (napuM0) loka pracalita maarg| (jayo0 2/17) saMsArika maarg| (suda0 132) lokavAdaH (puM0) janacarcA, jnprvaad| lokavidhiH (strI0) loka pracalita kriyaa| lokavitta (vi0) loka kI jaankaarii| (jayo0 19/44) lokaviparIta (vi0) saMsAra se bhinna, logoM kI mAnyatA se pRthk| (jayo0 2/15) lokavRttaM (napuM0) loka vyvhaar| 0loka carcA, jnvaad| lohavyavahAraH (puM0) lokarIti, loka prmpraa| (vIro0 19/21) lokazrutiH (strI0) jnshruti| 0jnprvaad| lokasaMkaraH (puM0) loka kI avyvsthaa| loka ke ekamAtra guru Rssbhdev| (jayo0 2/90) lokasaMgrahaH (puM0) lokklyaann| ziva, brhm| lokasamayaH (puM0) lokshaastr| (jayo0vR0 1/19) loka siddhAntaH (dayo0 1/8) lokasampradAyaH (puM0) jnsmuuh| (dayo0 20) lokasamayakhyAtiH (strI0) lokazAstra meM prsiddh| - (jayovR0 1/5) 0janapravAda, lokbiNdusaar| lokasiddha (vi0) loka prclit| lokasthiti (strI0) saMsAra kA saMcAlana, saMsArika astitv| lokahAsya (vi0) jana prihaas| lokahita (vi0) jana jIvana kA klyaann| lokahitaikalopI (vi0) saMsAra hita kA ekamAtra naashk| ___ (vIro0 18/18) lokAkAzaH (puM0) dharmAdidravya se yukta pradeza, loka se sambaMdhI aakaash| (samya0 19) lokAkhyAnaM (napuM0) loka kA uddeshy| lokAgraH (puM0) loka kA agrbhaag| (bhakti0 2) jahAM taka chaha dravya kA antima bhAga hai| (samya0 58) lokAgrazikhAmaNiH (strI0) siddhshilaa| (bhakti0 34) ___ siddhsthaan| lokAgrahaH (vi.) varNana kA aagrh| (jayo0 10/119) For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lokAcAraH 918 lobhaH lokAcAraH (puM0) vyvhaar| (jayo05/47) jn-vyvhaar| 0lokvidhi| lokAcArakheditva (vi0) vyavahAra ke AcaraNa ke prati khinnatA prakaTa karane vaalaa| (jayo0 19/44) lokAtiga (vi0) asAdhAraNa, atipraakRtik| lokAtizaya (vi0) asAdhAraNa, saMsAra ke lie shresstth| lokAdhipaH (puM0) nRpa, raajaa| lokAdhipatiH (puM0) nRpa, raajaa| lokAnuprekSA (puM0) sNsaaraanuprekssaa| lokAnurAgaH (puM0) lokaruci, jnruci| lokAntaraM (napuM0) logoM ke biic| 0loka ke mdhy| (suda0 2/33) lokAntikaH (puM0) lokAntika dev| lokApavAdaH (puM0) jnaapvaad| 0jana zruti kA apvaad| lokAbhyudayaH (puM0) lokakalyANa, jnklyaann| lokAyitakaH (puM0) lokavAda ko mahattva dene vAlA cArvAka drshn| (dayo0 41) anaatmvaadii| nAstika, 0bhuuttttvvaadii| lokAlokaH (puM0) loka aura alok| lokAkAza aura alokaash| lokAzrayaH (puM0) saMsAra kA aadhaar| (hita0 3) lokottaraH (puM0) anupama, shresstth| (vIro0 3/8) lokottarakAntiH (strI0) anupama sauNdry| (jayo0 14/75) lokottaraguNa: (puM0) unnata guNa, sarvazreSTha gunn| (jayo0 5/53) lokottaramahimA (strI0) mahatI prbhaavnaa| (bhakti0 3) lokottararUpaH (puM0) lokAtizAyI rUpa, anupama sauNdry| | (jayo0 11/85) lokottaravRttiH (strI0) visarga prinnaam| (jayo0 18/55) lokottarasauMdarya (vi0) vizeSa suNdrtaa| (jayo0 1/46) lokopakArI (vi0) jana jana kA upakAra karane vaalaa| | ___(vIro0 18/15) lokopakRta (vi0) jnopkaarii| 0lokhitkaarii| loca (saka0) dekhanA, avalokana krnaa| nirIkSaNa karanA, socanA, vicaarnaa| locaM (napuM0) azru, aaNsu| locakaH (puM0) [loc+Nvula] mUrkha puruSa, dhuurt| loco maurvyA bhrazlatha dharmaNi iti vi (jayo08/51) AMkha kI putlii| keNculii| 0mompinndd| nirIkSaka, 0drshk| locanaH (puM0) nAma viruup| (suda0 1/32) locanaM (napuM0) [loclyu T] netra, nyn| (suda0 137) avalokana, darzana, dekhnaa| (dayo065) locanatA (vi0) nynruuptaa| (jayo0 16/69) locanApathaH (puM0) dRssttikssetr| loT (aka0) mUrkha honA, pAgala honA madahoza honA, unmatta honaa| loThaH (puM0) [luTha+ghaJ] loTanA, ludd'knaa| loD (aka0) pAgala honA, mUrkha honA, mUchita honaa| viloDita krnaa| (jayo0 21/5) loDanaM (napuM0) azAnta karanA, udvigna krnaa| loNAraH (puM0) nmk| lot (puM0) [lU+tan] azru, aaNsuu| cihna, sNket| lotraM (napuM0) curAI gaI sampatti, lUTA gayA dhn| lodha/lodhaH (puM0) lAla, rkt| ___ lodhrvRkss| lopaH (puM0) [lup-bhAve ghaJ] 0lopa, kSati, hAni, abhAva, smaapti| (jayo0vR0 1/62) prakRti pratyayAdi lopa (jayo0vR0 1/31) unmUlana, apAkaraNa, utsAdhana, antardhAna, apracalana, ullaMghana, atikrmnn| 0anupsthiti| adarzana, vrnnlop| lopanaM (napuM0) atikramaNa, ullNghn| 0abhAva, hAni, kSati krnaa| ___0chUTa denaa| lopamita (vi0) vylopi| (jayo0 1/62) lopayati (va0ka0) lopa karatA hai| (jayo0 5/4) lopA (strI0) agastya muni kI ptnii| lopAkaH (puM0) gIdaDa, shRNgaal| lopin (vi0) [lup Nini] hAni pahuMcAne vAlA, lopa karane vaalaa| (samya0 61) lupta hone vaalaa| lobhaH (puM0) [lubh+ghaJ] lAlaca, lolupatA, laalsaa| lobhAtkrodhaH prabhavati, lobhAtkAmA, prjaayte| lobhAnmAnazca mAyA ca lobhaH apasya kaarnnm|| (jayo0 For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lobhagata 919 lohita 82) Asakti, icchA, vAJchA, caah| 0lobhkssaay| bAhya padArtha kI icchaa| 0mamakAra buddhi| utknntthaa| lobhagata (vi0) lobha kaSAya ko praapt| lobhajanya (vi0) lAlasA yukt| lobhadravya (vi0) dravya kA aakaaNkssii| lobhapiNDa (vi0) aahaarlolupii| piNDa icchuk| lobhabhakta (vi0) bhojana kA icchuk| 0aahaaraaskt| __bhojana bhtttt| lobhit (vi0) lobha karane vaalaa| (muni0 18) lomaH (puM0) puuNch| dala, smuuh| (jayo0 26/18) roma, zarIra ke roma smuuh| (jayo0 16/82) mRdul| (jayo0 1/58) lomaka (vi0) romAJcita, harSita, prphullit| (jayo05/21) lomakin (puM0) eka pakSI vishess| lomatati (strI0) romraaji| (jayo011/31) loman (napuM0) roma, zarIragata baal| lomakITaH (puM0) jUM, liikh| lomakUpaH (puM0) roma ke chidr| lomagartaH (puM0) roma chidr| roma rNdhr| lomapaMkti (strI0) romsmuuh| lomarandhaM (napuM0) romchidr| lomarAjiH (strI0) roma smuuh| (jayo0 11/31) lomalAjiH (strI0) roma smuuh| lomasRSTiH (strI0) roma utptti| (jayo0 11/33) romAbhAva (vi0) nilom| (jayo0vR0 11/18) lomAlika (strI0) rompNkti| (jayo0 16/82) lomAlI (strI0) rompNkti| romaavli| lomAvaliH (strI0) roma smuuh| (jayo0 11/32) lomAzaH (puM0) gIdar3a, mRgaal| lola (vi0) [loD+ac usya la lul+ghaJ] kAMpatA huA, hilatA huA, dolaaymaan| vikSubdha, azAnta, vyAkula, becain| 0caMcala, capala, asthira, Atura, utsuk| asthAyI, nshvr| lolatA (vi0) cNcltaa| (jayo0 13/29) lolAkSikA (strI0) caMcala netra vAlI strii| lolAJcatA (strI0) caMcalA strii| lolaM caJcalamaJcalaM yasyAH sA (jayo0 8/36) lolupa (vi0) [lubh+yaG+ac bhasya pa:] utsuka, icchuka lobhvshNgt| (jayo0 16/48) lAla saagt| lAlacI, lobhii| lolapA (strI0) lAlacI, lobhI, lAlasA, utknntthaa| lolubha (vi0) atyanta lAlasA yukta, lAlasAzIla, utknntthaajny| loSTa (saka0) Dhera lagAnA, saMgraha krnaa| loSTaH (puM0) [luS+tan] miTTI kA ddhelaa| loSTaM (napuM0) mRttikA pinndd| loSTuH (strI0) mRttikA pinndd| loSThaH (puM0) patthara, paassaann| (jayo0 9/295) loha (vi0) [lUyate'nena, tU+ha] tAmramaya, tAMbe se yukt| lohaH (puM0) lohA, ayaska, eka dhaatu| (suda0 4/30, samya061) ispAta, dhAtu, astra, hthiyaar| lohakaNTakaH (puM0) vaMzI, bddiraa| (jayovR0 25/77) lohakAraH (puM0) luhaar| lohakiTTa (napuM0) lohe kI jNg| lohakIlakaH (puM0) 0lohe kI kIla, 0shlaakaa| (jayo0vR0 3/17) lohakhaNDaH (puM0) ayaska smuuh| lohacUrNa (napuM0) lohbhsm| lohajaM (napuM0) kaaNsaa| lohajAlaM (napuM0) kvc| lohadaNDaH (puM0) lohe kI chaDa! (samya061) lohadrAvin (puM0) suhaagaa| lohabaddha (vi0) lohe se yukt| lohamuktikA (strI0) lAla motii| loharajas (napuM0) lohe kI jaMga, morcaa| loharAjakaM (napuM0) cAMdI, rjt| lohala (vi0) lohe se nirmit| lohazaMku (strI0) lohe kI kIlA lohikA (strI0) [loha+Than+TAp] lohe kA paatr| lohita (vi0) lAla raMga kA, tAmra nirmit| For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lohitaH 920 vaMzanADikA lohitaH (puM0) eka vRkSa vishess| lAla raMga, maMgala grh| srp| lohitaM (napuM0) taaNbaa| 0rudhir| kesara, jaaphraan| lohitavarNaH (puM0) aarktvrnn| (jayo0 15/2) lohitakalmASa (vi0) lAla dhabboM vaalaa| lohitakSaya (vi0) rudhira naash| lohinI (strI0) raktavarNa vAlI strii| laukAntikaH (puM0) sura Rssi| 0deva vishess| (bhakti0 32) laukika (vi0) [lauke viditaH prasiddho hito vA ThaNa] sAMsArika, bhautika, paarthiv| (jayo0 26/100) sAmAnya, sAdhAraNa, prclit| laukika-kalyANaM (napuM0) sAMsArika hit| (jayo0 27) laukikAcaraNaM (napuM0) sAMsArika hit| (jayo0 2/7) laukikajJa (vi0) loka vyavahAra jAnane vaalaa| laumya (vi0) [lauke bhava:-loka SyaJ] sAMsArika, bhautik| lauD (aka0) pAgala honaa| laulya (vi0) [lolasya bhAvaH SyaJ] caaply| (jayo0 23/28) trltaa| (jayo0 14/76) lauha (vi0) lohe se nirmit| lauhaM (napuM0) lohA, aysk| lauhajaM (napuM0) lohe kI jNg| lauhabandha (puM0) lohe kI ber3I, jNjiir| lauhabhANDaM (napuM0) lohpaatr| lpI (aka0) milanA, sammilita honaa| lvI (saka0) jAnA, phuNcnaa| asmad zabda ke SaSThI ekavacana meM :' vaH yusmAkaM vaH zrIvadhamAno bhuvi devadevaH (vIro06/1) hamArI, hamArA artha nikalatA hai| vaM (napuM0) varuNa, kumbha vaH kumbhe varuNe 'ti' vizvalocana (jayo0vR0 1/15) va (avya0) athavA, yathA, tadaha, jaisA ki| vaMzaH (puM0) [vamati ugirati vm| z tasya netvam] 0bAMsa, veNu (jayo0vR0 84) 0hstikumbhsthl| (jayo0 6/80) maandnndd| (jayo0 6/40) 0kula, parivAra, jAti, kuTumba, prmpraa| vaMzasya jAti kanasya mAtuH pitA (suda0 21) (vIro0 77/6) (suda0 1/42) saMgraha, samUha, samudAya, saMghAta, smuccy| rIr3ha kI haDDI / 0sAlavRkSA yatrApyaho locanamaimi vaMze tatraiva tnmauktikmityshNse| zrIdevakI yattanujApidUne kaMse bhvtyugrhiipsuun|| (vIro0 17/54) vaMzakaThinaH (puM0) bAMsoM kA jhurmutt| vaMzakuTa (vi0) vaMkSa sthApaka, vaMza calAne vAlA, kula prvrtk| vaMzakarpUrarocanA (strI0) vaMzalocana, tvaashiir| vaMzakRt (puM0) kula saMsthApaka, kulprvrtk| vaMzakramaH (puM0) vaMzaparamparA, kula prmpraa| vaMzakSIdI (strI0) vNslocn| vaMzagata (vi0) paramparA ko prApta huaa| vaMzagati (strI0) kularIti, vaMza vyvsthaa| vaMzacaritaM (napuM0) kulpricy| paramparAgata pricy| vaMzacintaka (vi0) vaMza jAnane vAlA, kula paramparA kA cintk| vaMzachettu (vi0) kula kA aMtima vykti| vaMzaja (vi0) pUrvaja, kula paramparA ke| vaMzajaH (puM0) santAna, prajA, pvitrkulotpnn| (jayo0 12/13) vaMzajaM (napuM0) vNshlocnN| vaMzajyoti (strI0) kula paramparA kI prbhaa| vaMzatattvaM (napuM0) bAMsa kA saar| vaMzanartin (puM0) naTa, viduussk| vaMzanADikA (strI0) baaNsurii| va vaH (puM0) isakA sthAna antastha hai| vakAra (jayo010 2/15) Abhyantara ISat spRsstt| vaH (puM0) pavana, vAyu, hvaa| 0bhujA, vrunn| (samu0 1/4) samAdhAna, sambodhana, mAMgalika kaary| nivAsa, aavaas| 0saagr| 0vyaaghr| For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaMzanAtha: 921 vakvendra vaMzanAthaH (puM0) vaMza pramukha, kulnaayk| vaMzanirmAtA (puM0) kulkr| (jayo0vR0 2 / 8) vaMzanetraM (napuM0) bAMsa kA pttaa| vaMzapatrakaH (puM0) nrkul| pauNddraa| vaMzapatraka (napuM0) hrtaal| vaMzaparamparA (strI0) kularIti, vNshaanukrm| (jayo0vR0 2/124) vaMzapUraka (napuM0) ikSumUla, ganne kI jdd'| vaMzabhAgaH (puM0) kulaaNsh| vaMzabhedakara (vi0) gotrbhid| (jayo070 1/41) vaMzabhojya (vi0) aanuvNshik| vaMzabhojya (napuM0) vaMza paramparA kI smptti| vaMzamahIruhaH (puM0) veNuvRkSa, kulpaadp| (jayo0 25/30) vaMzarIti (strI0) kula prmpraa| vaMzalakSmI (strI0) kula kA saubhaagy| vaMzalocanaM (napuM0) auSadhi vishess| (vIro0 17/34) vaMzavAdyaM (napuM0) bAMsurI, vaMze mahare kuto vaMzavAdyasyatu smudbhvH| (dayo0 48) vaMzavitatiH (strI0) parivAra, sNtaan| vaMzazarkarA (strI0) bNslocn| vaMzazalAkA (strI0) bAMsa kI khuuttii| vaMzasthiti (strI0) kula kI dhaaraa| vaMzikA (strI0) baaNsurii| vaMzivaraH (puM0) gRhasthA (jayo0vR0 12/1) vaMzI (strI0) [vaMza+ac+GIS] vAdya vishess| (jayo0 12/77) bAMsurI, murlii| 0vyAdha, shikaarii| (jayo0) vaMzIdharaH (puM0) kRSNa, vaasudev| baMsI bajAne vaalaa| vaMzIdharin (puM0) kRSNa, vAsudeva, murliidhr| vazya (vi0) [vaMze bhavaH yat] kula paramparA se sambaMdhita, merudaNDa se smbndhit| vaMzyaH (puM0) pUrvaja, kulaja, vNshj| parivAra kA sdsy| 0shhtiir| vakuzaH (puM0) vakuzamuni, jo uttaraguNoM ko bhI acchI taraha nahIM samajha paayaa| (samya0 140) vaka (puM0) bgulaa| Thaga, dhuurt| 0eka rAkSasa, bkaasur| vakik (napuM0) vaNikapatha, 0hArasthAna, vikraya kendr| (jayo021/76) vakk (saka0) jAnA, phuNcnaa| vaktavya (saM0kR0) [vac+tavyat] kahe jAne yogya, kahane yogya, prakathana yogy| garhaNIya, nindniiy| dussnniiy| nIca, dusstt| 0kavitvasAmartha-'vaktavyato'laMkRti dUravRtte' (vIro0 1/26) vaktavyaM (napuM0) bhASaNa, kathana, prtipaadn| vidhi, niyama, siddhAnta, vaaky| 'sajjJAnekaviloyana! vaktavyaM zrImatA ca tdbhvtaa| (vIro0 4/36) vaktA (vi0) bolane vaalaa| (samu03/22) vaktu (vi0) vaktA, kahane vaalaa| (samu0 9/31) vakti (vi0) suuck| (jayo0 3/106) vaktR (vi0) [vac+tRc] vaktA, bolane vAlA, kahane vaalaa| vAkpaTu, prvktaa| vaktR (puM0) vidvAn puruSa, adhyApaka, vyaakhyaataa| "satyamasatyaM bravItIti vaktA' (dhava0 9/220) vaktraM (napuM0) [vakti anena vac karaNe STran] 0mukha, muha, bdn| 0thUthana, (jayo08/6) protha, coNc| aarNbh| 0bANa kI noNk| vaktrakhuraH (puM0) danta, daaNt| vaktrajaH (puM0) brAhmaNa, vipr| vaktratAlaM (napuM0) mukha se bajAyA jAne vAlA vaadyyntr| vaktradalaM (napuM0) taalu| vaktrapaTa: (puM0) paradA, aacchaadn| vakArandha (napuM0) mukhachidra, mukha vivr| vaktrabhedina ( ) caraparA, tiikssnn| vaktravAsaH (puM0) saMtarA, mausmii| vaktrazodhanaM (napuM0) mukhA sApha krnaa| nIMbU, ckotcraa| vaktrazodhin (puM0) nIMbU, ckotraa| vakvendra (strI0) mukhendr| (suda0 2/35) For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vakra 922 vakSa vakra (vi0) [va +ran] 0kuTila, tiryg| TeDhA, jhukA huA, ckkrdaar| (suda0 2/46) golamola, mnnddlaakaar| 0kUTa, dhAtaka, nAzaka, vidhvNsk| vakraH (puM0) zanigraha, mNglgrh| varka (napuM0) nadI kA modd'| pratigamana, bhaav| vakrakaNTaH (puM0) bera kA pedd'| vakrakaNTakaH (puM0) khaira tru| vakrakhaGgaH (puM0) kaTAra, tlvaar| vakragati (strI0) Ter3hI cAla, tiryak gti| (suda0 105) darpavataH sarpasyevAsya tu vakragatiH shsaa'vgtaa| (suda0 105) vakragAmin (vi0) kuTila gati vAlA, Ter3hI cAla calane vAlA, jAlasAja, beiimaan| vakragrIvaH (puM0) U~Ta, ussttr| vakracaJca (strI0) totA, shukr| vakratuNDaH (puM0) gaNapati, gnnesh| vakradaMSTraH (puM0) sUkara, suuar| vakradRSTi (strI0) tirachI citavana vAlA, bha~gA, kuTilatA yukta AMkha vaalaa| vakradRSTiH (strI0) tirachI akSi, tiryag netr| vakratA (vi0) kuTilatA, vakrimA (jayo0vR0 11/96) vakratAvasthA (strI0) vakrimakSaNa, kuTila bhAva kI sthiti| (jayo0vR0 11/8) vakratva (vi0) kuTilatA, tiryag gati yukt| (vIro0 2/48) ahInatva kimAdAyi tvayA vkrtvmiiyussaa| (vIro0 10/22) kauttilyk| (jayo0 2/146) vakranakaH (puM0) zuka, totaa| vakranAsikaH (puM0) ulluu| vakrapuccha:/vakrapucchakaH (puM0) zvAna, kuttaa| vakrapuSpaH (puM0) DhAka vRkSA vakrabAladhiH (puM0) zvAna, kuttaa| vakrabhAvaH (puM0) Ter3hApana, kuttilbhaav| vakrabhU (puM0) kuTila bhauNh| (jayo0 22/65) vakralatA (strI0) jhakI haI latA. maNDalAkAra bllrii| vakalAMgUlaH (puM0) kuttA, kukkuTa, shvaan| vakravakraH (puM0) sUkara, suuar| vakravAkyaM (napuM0) kuTilavAkya, ghumAvadAra kthn| (jayo0 16/52) vakrin (vi0) [vakra+ini] kuTila (jayo0 11/96) kuTila gAmI, vkrtaa| (suda0 1/42) cApalateva ca suvaMzajAtA guNayuktaka pi vkrikkhyaataa| (suda0 1/42) vakriman (puM0) [vakra+imanic]0kuTilatA, vakratA, tteddh'aapn| 0cakkara, ghumaav| dhUrtatA, calAkI, ThagI, chlbhaav| vakrimakSaNaM (napuM0) vakratAvasthA, kuTilatA kA smy| (jayo0 11/96) vakrimakalpaH (puM0) kuTila vicaar| 'vakrasya bhAvo vakrimA tasya kalpaH samutyAdaH' (vIro0 1/38) vakroSTiH/vakroSTikA (strI0) [va] oSTho yasyAm] mRdu musakAna, manda-manda haasytaa| vakrokti (strI0) [vakra: ukti yasyAm] 0vakrakathana, kuTila prtipaadn| (jayo0 7/66) 0vakrokti nAmaka alNkaar| jisameM TAlamaTola yukta kathana zleSa ke sAtha kahA jAtA hai| prastutAdaparaM vaacymupaadaayottrprdH| bhaGgazleSamukhenAha yatra vakroktireva saa| (vAgbhaTTAlaMkAra 4/14) kumArAdya yamArAte jAtucinnAtra sNshyH| muktvA kSamAmidAnIM tu jayaM jayasi jitvrH|| (jayo0 7/35) (jayo0 14/30, 26/76, 5/18, 22/70, 22/68, 22/47, vIro0 1/10) vakroktizleSaH (puM0) vakrokti yukta shless| (jayo070 22/10) vakroktirdRSTAntaH (puM0) vakrokti pUrNa dRssttaant| rajo yathA puSpasamAzrayeNa kilA''bilaM madvacanaM ca yen| vIrodayodAravicAracihna satAM galAlAGkaraNAya kinn|| (vIro0 1/10) vakroDupaH (puM0) svakIya mukhacandra mukh| vakroDupe kiMpuruSAGganAbhiH klRptAvalokyAtha ca rAhuNA bhii:| (jayo0 8/34) vakSa (aka0) vRddhi ko prApta honA, bar3hanA, khnaa| (jayo0 3/55) zaktizAlI honaa| 0 kruddha honaa| saMcita honaa| For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vakSas 923 vajra vakSas (napuM0) [vaha+asun+muca ca] chAtI, vakSasthala, hRdaya, duharAnA, pATha karanA, ghossnnaa| siinaa| vakSaso hRdayasya sphurnnN| (jayo0vR0 14/38) vAkya, vANI, niyama, vidhi| (suda0 4/42) vakSajA (strI0) strI kA vksssthl| ekavacana, bhuvcn| vakSaruhA (strI0) dekho uupr| vacanakara (vi0) AjJAkArI, Adeza paalk| updeshk| vakSaNaM (napuM0) smpttikr| pUrNakalaza, mNglklsh| vacanakArin (vi0) AjJAkArI, vacana paalk| (jayo026/1) vacanakramaH (puM0) pravacana, dhArAvAha niruupnn| vakSasthalaM (napuM0) chAtI, ursthl| vacanagrAhni (vi0) AjJAkArI, anuvrtii| vakSasphuraNaM (napuM0) hRdaya sphurnn| (jayo0 14/38) vacanapaTu (vi0) kahane meM atur| vakSAraH (puM0) vkssaarprvt| (bhakti0 36) vacanapracAraH (puM0) divyadhvani (bhakti0 33) vakSAgiri (puM0) vkssaarprvt| (jayo0 24/14) vacanavirodhaH (puM0) pATha virodh| vakh (saka0) jAnA, phuNcnaa| vacanabalaM (napuM0) vacana viSayaka vyaapaar| vagAhaH (puM0) avgaah| vacanAmRtaM (napuM0) amRta rUpa vaannii| (vIro0 13/33) vakaH (puM0) [vaka+aca] nadI kA modd'| vacanIyara (vi0) [vac+anIyar] kathanIya, nirUpaNIya, vaGkA (strI0) [vaGka+TAp] meddh'ii| pravacanIya, kahane yogya, pratipAdita karane yogy| vakilaH (puM0) [va+ilac] kaaNttaa| nindanIya, duussnniiy| viikra (strI0) eka vAdya yntr| vacanIyaM (napuM0) kalaMka, nindaa| vag (saka0) jAnA, lNgdd'aanaa| vacanoccAraNaM (napuM0) vaakyoccaarnn|(jyo070 23/31) vaGgaraH (napuM0) vnggvaasii| vacaraH (puM0) kukkuTa, murgaa| vaGgA (puM0) kapAsa, baiMgana kA paudhaa| nimnvykti| vaGgaM (napuM0) siisaa| raaNgaa| 0Thaga, dhUrta, vAcArala, mukhrii| vaGgAjaH (puM0) 0pItala, sinduur| vacas (vac+asun) bhASaNa, vacana, kathana, vidhi, AjJA, vaGgajIvanaM (napuM0) cAMdI, rjt| upadeza, vivecn| (suda0 78) / vaGgadezaH (puM0) baMgAla kA raajaa| vacasAmpatiH (strI0) [vacasA vAcAM patiH SaSThyA aluk] vaGgadezanRpaH (puM0) baMgAla kA raajaa| (jayo0 6/66) bRhaspati, guru gRh| vaGgAdhipatiH (puM0) vaMga adhipti| (jayo0 6/65) vacastatiH (strI0) vacanamAlA, (suda088) vaakyaavli| vaGgAdhipatiH (puM0) vaMga deza kA raajaa| (jayo0 6/55) vacastambhaH (puM0) vacana kiilit| (jayo0 19/72) vac (saka0) kahanA, bolanA, pratipAdana krnaa| vacodhidevatA (strI0) sarasvatI, bhaartii| (jayo0 12/2) varNana karanA, bakhAna krnaa| (suda0 84) vAcayet vacodhRta (vi0) vacana dhaark| (dayo0 2/7) (dayo076) vajra (saka0) jAnA, phuNcnaa| samAcAra denA, saMdeza denaa| vrajaH (puM0) indra astra, vajrAyudha, hIraka (suda0 1/28) ghoSaNA karanA, pukaarnaa| vajaM (napuM0) mudagara, 0indra astr| (samu0 6/39) vacaH (puM0) [vac+ac] totA, shuk| hIramaNi, vidyut| (samya0 77) sUrya dinkr| vajraH (puM0) sainya vyUha, sainya racanA, sainya surakSA kI pddhti| vacaM (napuM0) kathana, baat| (samya0 121) vNcn| (jayo0 | vajraM (napuM0) abhrk| 7/8) hi0 21) upadeza, sNdesh| (vIro0 10/8) 0ispaat| vacanaM (napuM0) [vac+lyuT] bolanA, khnaa| 0kaThora, ktthin| 0uccAraNa, bAta, prakathana, ukti, udgaar| aaNblk| 0bhASaNa, pravacana, udghoss| (samya0 4/) 0baccA, baalk| For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vajrakaMTakaH 924 vaJcaka vajrakaMTakaH (puM0) vjrkiil| vajrakaGkaraH (puM0) hnumaan| vajrakANDa (napuM0) vjrkaannddsndhaan| (jayo0 8/43) vajrakIlaH (puM0) vajra nirmita kIla, dRddhkiil| bijlii| vajrakSAraM (napuM0) vajra miTTI, zveta kNknn| 0kSetra/kheta kNkr| vajrakhaNDaM (napuM0) hiirkkhnndd| (jayo0 19/7) vajragopaH (puM0) viisvdhuuttii| vajacaJcaH (puM0) giddhpkssii| vanacarman gauNddaa| vajrajit (puM0) garuDa pkssii| vajrajvalanaM (napuM0) vidyuta, bijlii| vajrajvAlA (strI0) bijlii| vajratuNDaH (puM0) giddh| mcchr| vrajanArAcasaMhananaM (napuM0) vajramayI hddddii| vajrarSaSanArAcasaMnanaM (napuM0) abhedya haDDiyoM kA sNcy| DAMsa mcchr| grudd'| vajratulyaM (napuM0) nIlama mnni| vajradaMSTraH (puM0) eka kITa vishess| vajradantaH (pu0) muussk| 0sUkara! vajradazana: (puM0) mUSaka, cuuhaa| vajradeha (vi0) dRDha shriirii| vajadeti (vi0) zakti sampanna, zaktizAlI deh| vajadRr3ha (vi0) vajra kI taraha majabUta, vajra kI taraha shktishaalii| (dayo0 77) vajradharaH (puM0) indr| vajranAbhaH (puM0) kRSNacakra, sudarzana ckr| vagranirghoSaH (puM0) bijalI kI camaka, vidyuttddk| vajrapANi: (puM0) indr| vajrapAtaH (puM0) vidyut patana, bijalI giranA, bijalI kA aaNghaat| (dayo0 43) vajrapuSpaM (napuM0) tila kA pussp| vrajabhRt (30) indr| 'vajramaNiH (strI0) hIraka mnni| 'vajramuSTiH (puM0) indr| vajaradaH (puM0) sUkara, suuar| vajralepaH (puM0) dRr3halepa, sImenTa Adi kA plaastr| vajralohakaH (puM0) cumbk| vajravyUhaH (puM0) sainya vyUha, sainya surakSA vidhi| vajrazalyaH (puM0) sehI jaanvr| vajrasAra (vi0) patthara kI bhAti ktthor| vajrasUci (strI0) hIraka suii| vajraSeNaH (puM0) sAketa nagarI kA raajaa| (vIro0 11/28) vajrasenaH (puM0) mahAkaccha kA eka rAjA, jo atyaMta durAcArI thaa| (samu0 2/28) vajrahRdayaM (napuM0) kaThora hRdaya, dRr3ha hRdy| vajrAkAraH (vi0) vajra tulya AkAra vaalaa| vajrAyudhaH (puM0) cakrAyudha rAjA kA putr| (samu0 6/28) vajin (puM0) indra, zakra, purandara, 0deva indr| (samu0 2/17) 0UlUka, ulluu| vaJc (saMka0) ThaganA, dhokhA denaa| 0jAnA, bhAganA, httnaa| vaJcaka (vi0) [vaJca+Nic+Nvul] 0Thag, dhUrta, cAlAka, mkkaar| 0dhokhebAja, chlii| vaJcakaH (puM0) Thaga, dhuurt| giiddd'| (dayo0 37) 0chchuudr| 0pAlatU nevlaa| vaJcakatA (vi0) ThagIpanA, dhuurttaa| (dayo0 35, suda0 105, 3/22) vaJcatiH (strI0) agni, aag| vaJcathaH (puM0) [vaJca+atha:] ThaganA, dhokhA denA, caalaakii| 0Thaga, dhUrta, badamAza, ucakkA / koyl| vaJcanaM (napuM0) [vaJca lyuT] 0ThagA, dhokhA denA, dhUrta, tthg| vaJcanA (strI0) mAyA, chala, bhrm| (suda0 75) ThagI, cAlAkI, dhuurttaa| (jayo0 2/57) 0kSati, hAni, abhaav| vaJcita (bhU0ka0kR0) [vaJca+kta] 0ThagA gayA, dhokhA khAyA gyaa| kimanyairahamapyasmivaJcito maayyaa'nyaa| (vIro010/6) 0asmrth| (jayo0 9/72) prtaarit| vaJcuka (vi0) chala se paripUrNa, dhokhe se yukt| 0ThagI, dhokhA dene vaalaa| For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaJcukaH 925 vaNT vaDabhaH (puM0) saMkucita hAtha-pAMva vAlA mnussy| vaDavA (strI0) [balaM vAti-bala+vA+ka+TAp] ghodd'ii| 0vezyA, rnnddii| agniA vaDavAgniH (strI0) vaDavAnala, araNya agni| (jayo07/72) smudraagni| vaDavAnalaM (napuM0) araNyAgni, samudra kI agni| vaDavAmukhaH (puM0) samudra ke aMdara rahane vAlI aag| vaDA (strI0) [vaD+ac+TAp] bar3A, dAla kI banI huI baaNttii| vaDizaM (napuM0) [balino matsyAn zyati nAzayati] 0vaMzI 'mIno'sau vaDizasya mAMsamupayanmRtyu smaapdyte| (suda0 127) . vaNa (saka0) zabda karanA, dhvani krnaa| vaNija (puM0) [paNAyate vyavaharati paNa iji pasya vaH] vyApArI, saudaagr| vaNikkarman (napuM0) vyApAra krm| vaNikkarmAryaH (puM0) bahumUlya vastuoM kI bikrI karane vAlA vyaapaarii| vaJcakaH (puM0) gIdar3a! vaJjalaH (puM0) [vaJca+ilac] beMta, nrkul| eka pakSI vishess| 0azoka vRkSa! ramya, suNdr| (jayo0 7/98) vaJjuladruma (puM0) azoka vRkss| vaT (saka0) ghernaa| 0kahanA, bAMTanA, vibhAjana karanA, gherA ddaalnaa| vaTaH (puM0) [vaT+ac] bar3a kA pedd'| (suda0 129, hita0 47) kaudd'ii| golikA. choTI geMda, aMTI, vttikaa| DorI, rssii| vaTakaH (puM0) nmkiin| 0bar3A cumbn| (jayo0 12/124) [vaTa+kan] bATI, eka gola, ATe se nirmita baattii| 0choTA piMDa, geMda, vttikaa| vaTapatraM (napuM0) camelI pussp| vaTaraH (puM0) [vaT+aran] murgA, kukkutt| cttaaii| *pgdd'ii| cora, lutteraa| sugandhita ghAsa vaTAkaraH (pu0) DorI, rssii| vaTikaH (puM0) [vaT+in kan] zataraMja kA mohraa| vaTikA (strI0) [vaTa+in+kan+TAp] TikiyA, golii| vaTin (vi0) [vaT+in] DorIdAra. maMDalAkAra. golaakaar| vaTin (puM0) vaTika, geMda, knduk| vaTI (strI0) [vaT+ac+ GIS] 0DorI, rassI, dhaagaa| vttikaa| vaTIvalanaM (napuM0) rajjusampAdana, rassI baaNttnaa| (jayo0 26/68) vaTuH (puM0) [vaTati alpavastra-vaTa+u] 0lar3akA, baTuka, kishor| brhmcaarii| vaTukaH (puM0) [vaTu+kan] lar3akA, chokarA, kizora, baalk| vaTh (aka0) moTA honA, zaktizAlI honaa| vaThara (vi0) manda buddhi vaalaa| vaTharaH (puM0) mUDha, mUrkha, buddhihiin| 'nibhAlayAmo' vaTharaM / jagajjanam' (vIro0 9/1) vaidya, cikitsk| jlpaatr| vaNikkriyA (strI0) kraya-vikraya vyaapaar| vaNijanaH (puM0) vyApArI, vyavasAyI, vyvhaarii| vaNijanaH (puM0) vyApArI varga, nigm| (jayo0 2/113) vaNiktujaH (puM0) vaizya baalk| (samu0 4/3) vaNikpathaH (puM0) vyApAra, kraya vikraya. vipaNi pradeza, bAjAra (suda0 1/32) vyApAra kendra, vipnnisthaan| (vIro0 2/17) saudAgara, (vIro0 2/26) ApaNikA, dukaan| vaNikavaza (puM0) saudAgara, setth| (suda0 2/4) vaNikavRttiH (strI0) vyApArika kriyA, vyApAra, saudaagr| (vIro0 22/26) vaNiksArthaH (puM0) vyApArI vrg| vaNigIsaH (puM0) vaizyapati, setth| (suda0 3/34) vaNij (puM0) [paNAyate vyavaharati paNa+ija pasya vaH] vyApArI, saudaagr| vaNijaH (puM0) [vaNij+ac] saudAgara, vyaapaarii| ___ tulaaraashi| vaNijakaH (puM0) saudAgara, vyaapaarii| vaNijyaM (napuM0) vyApAra, kraya vikry| vaNTa (saka0) bAMTanA, vibhAjita krnaa| 0banAnA, hissA krnaa| For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaNTa: 926 vadhakriyA vaNTaH (puM0) [vaNT+ghaJ] hissA, bhAga, khaNDa, aNsh| kuMArA vykti| vaNTakaH (puM0) [vaNT+ghaJ svArthe ka] bAMTane vAlA. * vitaraNa karane vaalaa| vibhaajn| vitaraka, hissA, aMza, bhaag| vaNTanaM (napuM0) [vaNTa+ lyuT] vibhAjana, vibhakta karanA, bAMTanA, hissA krnaa| vaNTAlaH (puM0) [vaNT+alac] 0kudAla, khurpaa| 0naav| vaNTh (saka0) ekAkI jaanaa| vaNTha (vi0) [vaNTh+ac] viklaaNg| ___0avivaahit| vaNThaH (puM0) kuArA vyakti, sevaka, tthignaa| vaNTharaH (puM0) [vaND+aran] 0bAMsa kA aavessttn| rssii| 0kuttA, shvaan| vaND (saka0) bAMTanA, hisse karanA, gheranA, AveSTita krnaa| vaNDa (vi0) [vaND+ac] apAMga, vikalAMga apaahij| ___avivAhita, kuNaaraa|| vaNDaH (puM0) jananendriya kI kmii| vaNDaraH (puM0) [vnndd| aran] kNjuus| hijdd'aa| vat (vi0) saMjJA zabdoM ke sAtha lagane vAlA prtyy| vateti kheda (jayo0 9/80) vatAyaM khedo'sti (jayo0 13/88) vateti khede (jayo0 12/141) 'dugdhAbdhivadujjvale tathA kaM' (suda0 98) kaumudaM tu paraM tasmin kalAvati klaavti| (suda0 90) vataMsaH (puM0) [avataMs-ac vA ghaJ] mukuTa (jayo0 11/14) ziromaNi (jayo0 6/112) sira aabhuussnn| 'digambarIbhUya satAM vataMsa: yayo mahAzukrasuvAlayaM sa (vIro0 11/14) vatokA (strI0) [avagata loka yasyAH avasthA akAra lopa:] bAMjha strI, ni:saMtAna strii| vatsaH (puM0) [vad+sa:] bachar3A, gAya kA bccaa| 0lar3akA, putr| (suda0 4/ ) (suda0 3/22) vatsaM (napu0) chAtI, vakSasthala, hRdy| (samya0 96) vatsakavat (vi0) bachar3e kI trh| (jayo0 9/71) vatsarAjaH (puM0) vatsadeza kA raajaa| tatpazAAlA (strI0) gaushaalaa| vatsala (vi0) priya, atisnehI, dayAlu, anuraagii| vatsalaM (napuM0) prema, snehii| vatsalatAbhilASI (vi0) sneha kA icchuk| (suda0 1/21) vatsA (strI0) [vats+TAp] bchiyaa| bhdd'ii| vatsiman (puM0) [vats+imanic] bacapana, kaumArya, jvaanii| vatsIyaH (puM0) gopa, gvaalaa| vad (saka0) bolanA, kahanA, uccAraNa krnaa| avadat (suda0 85) vadAmaH (suda0 2/23) ghoSaNA karanA, samAcAra denA, saMdeza denaa| (vIro0 5/7) 0saMketa karanA, AbhAsa denaa| (samya0 100) udyoga karanA, ceSTA krnaa| 0lubhAnA, phusalAnA, mnaanaa| saMbodhita karanA, pukaarnaa| vaktuM (suda0 2/22) aMkita karanA, nirdhArita krnaa| (suda088) vivAda krnaa| pIyUSa kumbhAviti hanta kAmI vadatyaho samprati kimvdaami|| (suda0 102) vada (vi0) [vad+ac] bolane vAlA, kahane vaalaa| vadanaM (napuM0) [vad+lyuTa] mukha, cehraa| (jayo0 6/48) (suda0 113) chavi, darzana, shriir| (suda0 3/28) vadanaikaviddhi (vi0) saccA vktaa| (samu0 1/35) vadantI (strI0) [vad+jhaca GISa] bhASaNa, prvcn| vadanya (vi0) pravAhI vktaa| vadAlaH (puM0) bavaNDara, bhaMvara, tuuphaan| vadAvada (vi0) [atyaMta vadati-vad+ac] adhika bolane vAlA, vAkpaTu, bAtUnI, vaacaal| vadAnya (vi0) [vad+Anya] pravAhI vktaa| vadAnyaH (puM0) udAra, dAnazIla, dAtA, atyudAra vykti| vadi (avya0) candramAsa, kRssnnpkss| vadya (vi0) [vd| yat] kahane yogy| vadyaM (saka0) mAranA, pravacana, kthn| vadhaH (puM0) mAranA, hatyA, ghAta, vinAza, AghAta, prhaar| prANaviyoga-'AyurindriyabalaprANaviyogakaraNaM vdhH| (sa0si06/11) prANI pIr3A, tADana, hnn| vadhakaH (puM0) jallAda, kAtila, htyaaraa| vadhakarmAdhikArin (vi0) jallAda, phAMsI dene vaalaa| vadhakriyA (strI0) ghAtaka kriyaa| For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vadhakopadezaH 927 vanadhenuH vadhakopadezaH (puM0) saMhAraka vyaktiyoM ke lie updesh| sthaan| (jayo0 15/73) (suda04/2) vadhajIvin (puM0) zikArI, ksaaii| vipin| (jayo0va013/47) kAnanaH (jayo0 3/113) vadhatraM (napuM0) astra, hthiyaar| vanakaNA (strI0) pipplii| vadhadaNDaH (puM0) zArIrika daNDa, daihika yaatnaa| vanakadalI (strI0) jaMgalI kelaa| vadhaparISahajayaH (puM0) vikAroM kA zAntikapUrvaka sahana krnaa| vanakArin (puM0) jaMgalI haathii| mArapITa shnaa| (ta0sU0 146) vanakrIr3A (strI0) jlkriidd'aa| vana vihAra, araNya pribhrmnn| vadhAtivarti (strI0) nitya rUpa-sukArapraNAzaH syAttena vdhaativrti| (jayo010 20189) (jayo0vR0 11/54) vanakuJjaraH (puM0) jaMgalI haathii| vadhitraM (napuM0) kAmonmatta, kaamdev| vanakukkuTaH (puM0) jaMgalI murgaa| vadhuH (strI0) putravadhu, snuSA, yuvati, strii| vanakSetra (napuM0.) vanatAnita, arnnysthl| (jayo0 13/75) vadhUH (strI0) [Dahyate pitRgehAt patigRhaM vaha Udhak] dulahina, vanakhaNDaM (napuM0) jaMgala kA bhaag| patnI, bhaaryaa| vanagajaH (puM0) jaMgalI haathii| mahilA, strI, pariNItA, vivAhitA strii| (jayo0 1481) vanagavaH (puM0) jaMgalI bail| ___'purisaM vadhamuvaNeditti hodi' (bha0A0 977) vanagahanaM (napuM0) jhuramuTa, saghanavana kssetr| vadhUjanaH (puM0) strI smuuh| (jayo0 2/56) vanaguptaH (puM0) bhediyA, jaasuus| vadhUTI (strI0) [vadhU+Ti+GIS] alpavayaskA vdhuuH| putrvdhuu| vanagulmaH (puM0) jaMgalI jhaadd'ii| navoDhA, taruNI strI, navayauvanA, (jayo0 12/114) nvaanggii| vanagocara (vi0) araNya ko jAnane vaalaa| vana kSetra ko 'navaprasaGge parihasTacetA navAM vadhUTImiSa kAmi etAm' samajhane vaalaa| (vIro0 6/20) vanagocaraH (puM0) araNya, jNgl| vadhUdoSaH (puM0) kAyotsarga meM sira nIcA karanA eka doSa hai| / vanacaMdanaM (napuM0) devadAru kA vRkss| vadhavatinI (strI0) vidhavA niymvtii| (jayo0 6/86) vacacandrikA (strI0) cmelii| vadhya (vi0) [vadhamarhati vadh+yat] mAre jAne yogya, hatyA vanacampakaH (puM0) jaMgalI cmpaa| kiye jAne yogy| vanacara (vi0) vanavAsI, arnnycr| vadhyaH (puM0) zikAra, hnn| vanacaryA (strI0) araNyavAsa, jaMgala meM aavaas| vadhyapaTahaH (puM0) mRtyudaNDa kA ghoss| vanachAgaH (puM0) jaMgalI bkraa| vadhyabhUmiH (strI0) mRtyudaNDa kA sthl| vanajaH (puM0) hasti, haathii| vadhyamAlA (strI0) mRtyudaNDa ke samaya pahanAI jAne vAlI eka ghAsa vishess| maalaa| vanajA (strI0) jaMgalI adrk| vadhyasthala (napuM0) mRtyudaNDa kA sthaan| vanajIvin (vi0) vanavAsI, arnnyvaasii| vadhyA (strI0) [vadhya+TAp] vadha, hatyA, kaatil| vanatatiH (strI0) vanarAji, vnsmpdaa| (dayo0 9) vadhaM (napuM0) camar3e kI pttttii| vanatAnitaH (puM0) vana vistAra-vanasya tAnite vistAre-vanakSetraM van (saka0) sammAna karanA, pUjA krnaa| ___(jayo0 3/76) 0yAcanA karanA, prArthanA krnaa| vanadaH (puM0) bAdala, megh| 0anugraha karanA, sahAyatA krnaa| vanadAhaH (puM0) dAvAnala, daavaagni| vinAza karanA, naSTa krnaa| vanadevatA (puM0) vanadevatA, vnrkssk| vanaM (napuM0) [van+ac] jl| (jayo0 14/79) vanadumaH (puM0) jaMgalI vRkSA 0bhuvana, jana-jIvanaM bhuvanaM vanaM ityamaraH (jayo0 14/47) vanadhArA (strI0) vRkSAvali, chAyAdAra maarg| araNya, jaMgala, vRkssdl| vanadhenuH (strI0) gAya, gvy| For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vananivAsakaraH 928 vanitA vananivAsakara: (puM0) daavaiknaath| (jayo0vR0 1/37) vanapajAtaH (puM0) mAliputra, maalaakaartny| (jayo0 6/71) vanapAThaH (puM0) vanarakSaka, (jayo0vR0 1/90) mAlAkAra, maalii| (jayo0 1/78) vanapAMsulaH (puM0) shikaarii| vanapAla (napuM0) vanapradeza, arnnykssetr| vanapuSpaM (napuM0) jaMgalI phuul| vanapravezaH (puM0) tapasvI jIvana meM prvesh| vanaprasthaH (puM0) paThAra, saghana vana kssetr| vanapriyaH (puM0) koyl| ___0dAla cInI kA vRkSA vana bahiNaH (puM0) araNya myuur| vanabhUH/vanabhUmiH (vi0) 0vanabhUmi 0araNyabhU, ghnaavni| | (jayo0 13/42) vanabhUmirupAgata (vi.) araNya kssetrgt| vanamakSikA (strI0) gomakSI, ddaaNs|| vanamallI (strI0) jaMgalI cmelii| vanamAlA (strI0) vRkSAvalI, saghana vRkSa pNktiyaaN| vanamAlin (puM0) kRssnn| vanamAlinI (strI0) dvArikA purii| vacamuc (vi0) jala DAlane vaalaa| vanamUtaH (puM0) megha, baadl| vanamudgaH (puM0) araNya muuNg| vanamoca (strI0) araNya kdlii| vanarakSakaH (puM0) vnpaalk| vanarAjaH (puM0) siNh| vanaruhaM (napuM0) kamala kA phuul| vanalakSmI (strI0) araNya shobhaa| 0kadalI, vnshrii| (dayo070) vanalatA (strI0) jaMgalI bel| vanavahniH (strI0) dAvAnala, daavaagni| vanavAsaH (puM0) vana meM nivaas| vana vAsanaH (puM0) gNdhbilaav| 0vAnaprastha aashrm| (jayo0 2/117) vanavAsina (pu0) vanavAsI (dayo0 46) kml| (jayo0vR0 18/47) vanavicaraNaM (napuM0) vana meM bhrmnn| (suda088) vanavrIhi (strI0) araNya dhaany| vanazobhanaM (napuM0) kml| 0arviNd| vanazvan (puM0) gIdar3a, vyAghra gaMdha bilaav| vanazrI (strI0) vanadevI, vnlkssmii| (dayo0 70) araNya shobhaa| vanasaMkaTaH (puM0) msuur| vanasad (puM0) vnvaasii| vanasarojinI (strI0) jaMgalI kpaas| vanasthaH (puM0) hrinn| 0taaps| (jayo0 1/38) vanasthalI (strI0) vana sampadA smuuh| (vIro0 6/13) Adhunika zikSA kendr| vanaspati (strI0) vana sampadA, sajIva vRkss| (muni0 9) vanaspatikAyikaH (puM0) vanasampadA, jinakA zarIra vanaspati hotA hai| (vIro0 19/31) 'vanaspatiH kAyaH yeSAM te vanaspatikAya: vanaspatikAyA eva vanaspatikAyikAH (dhava0 3/357) vanaspatijIvaH (puM0) vanaspati jIva, jo jIva vanaspatikAya nAmakarma ke udaya se yukta hotA hai| vanAkhuH (puM0) khrgosh| vanAgniH (strI0) daavaanl| vanAjaH (puM0) jaMgalI bkraa| vanAntaH (puM0) araNyapradeza, jaMgalI siimaa| (suda0 4/23) 'hiMsAmahaM projjhitavAnathAnte prANAMzca saMnyAsitayA vanAnte' (vIro0 11223) vanAntaraM (napuM0) upavana, araNya kA pRthak bhaag| vanApagA (strI0) araNyasarita, jaMgalI ndii| vanAriSTA (strI0) jaMgalI hldii| vanAkA (strI0) jaMgalI adrk| vanAlaktaM (napuM0) lAla miTTI, geruk| vanAlikA (strI0) suurjmukhii| vanAvaniH (strI0) kaannbhuumi| (jayo0 3/113) vanAzramaH (puM0) jaMgala meM Azrama, vAnaprastha Azrama, ekAnta vaas| vanAzramin (puM0) vAnaprasthI, saMnyAsI, tpsvii| vanAzrayaH (puM0) vnvaasii| vaniH (strI0) [van+i] kAmanA, icchA, vAJchA, caah| vanikA (strI0) [vanIkan+TApa] upavana, choTA jNgl| vanitA (strI0) [vana+kta+TAp] vniijnii| (vIro0 6/13) For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vanitAkathA 929 vandha strI, mhilaa| ArAdhanA karanA, pUjA karanA, prazaMsA karanA, stuti patnI, gRhiNI, gRhasvAminI, patiparAyaNa strI, kaantaa| krnaa| (jayo0vR0 1/112) (dayo0 1/8) yoSitA (jayo0 3/65) vandakaH (puM0) [vand+Nvula] prazaMsaka, cAraNa, bhATa, stutikrtaa| vanitAkathA (strI0) strI sambaMdhI kathA, striyoM ke viSaya meM 0pUjaka, arcaka, stutikrtaa| crcaa| vandanaM (napuM0) [vand+lyuT] 0namana, praNAma, nmskaar| vanitAkSaNI (pU0) zrI lkssnnaa| (jayo0 3/3) vnitaavilaas| 0abhivAdana, praNAma, stuti| vanitA striyastAsAM kSaNo vilaasvibhrmaadilkssnn| 0ArAdhanA, arcanA, gunnaanuvaad| (jayo0 3/3) prazaMsA, kiirtn| vanitAjanaH (puM0) strI smuuh| vandanamAlA (strI0) vandanavAra, svAgata dvaar| (jayo014/23) vanitAdviS (puM0) strI se ghRNA karane vaalaa| vandana vAraNa, mattavAraNa (jayo0 10/47) vanitAdhAmaM (napuM0) gRhinniikkss| vandanamAlikA dekho uupr| vanitAnanda (vi0) strI sambaMdhI aannd| vandanavAraH (puM0) mttvaarnn| (jayo0 3/81) vanitAnUpuraH (puM0) strI ke nupuur| vandanA (strI0) pUjA, stuti, aaraadhnaa| 'vandanA trizuddhi vanitApAdaH (puM0) strI ke pair| dvayAsanA catu:ziro'vanati, dvaadshaavrtnaa| (ta0vA0 6/24) vanitAmodaH (puM0) striyoM meM aamod| sAdhuoM ke chaha Avazyaka karma meM tIsarA Avazyaka vanitAlAvaNyaH (puM0) striyoM kI chvi| krm| vanitAsnehaH (puM0) striiprem| Avarta pUrvaka sira jhukaanaa| vanitAsaundarya (vi0) striyoM kA sauNdry| 0kAyotsarga pUrvaka nmn| vanin (puM0) [vana+ini] vRkSa, tru| tIrthakara stvn| somltaa| vandanArtha (vi0) puujniiy| (jayo0 1/79) arcnaarth| vAnaprasthA (samu05/31) vaniSNu (vi0) [van+iSNuc] mAMgane vAlA, yAcanA karane | vandanI (strI0) pUjA, arcanA, ArAdhanA, stuti| vaalaa| vandanIya (vi0) prazaMsanIya, praNamya yogya, satkAra yogy| vanI (strI0) [vana GIS] jaMgala, araNya, gulma, jhurmutt| __(hita0 18) vanIjanI (strI0) vanitA, strii| (vIro0 6/13) / vandanIyA (strI0) haratAla, gaurocnaa| vanIyakaH (puM0) [vani yAcanAmicchativani+kyac+Nvula] | vandA (strI0) [vand+ac+TAp] bhikSuNI, sanyAsinI, aaraadhk| bhikSuka, saadhu| (bhakti07) vanekiMzukaH (puM0) jaMgala meM kiNshuk| vandAru (vi0) [vand+Aru] zraddhAlu, vinIta, shisstt| vanecara (vi0) jaMgala meM rahane vaalaa| vandita (bhU0ka0kR0) [vand+kta] aaraadhit| (jayo0 12/1) vanecaraH (puM0) vnvaasii| pUjita, arcita, prshNsit| tapasvI, snyaasii| vanditvA (saM0kR0) [vand+ktvA] pUjakara, stuti krke| 0vnypshu| (vIro0 5/6) 0vanadevatA, vanamAnuSa, pishaac| vandin (puM0) [vand+in] stuti gAyaka, cAraNa, bhaatt| 0araNyajAti, zavara, bhiil| vandI (vi0) [vandi+DIS] bndiigRh| vanejya: (puM0) Ama kI jaati| vandIpAlaH (puM0) kArAdhyakSa, jelr| vand (saka0) pramANa karanA, vandanA karanA, namana krnaa| | vandya (vi0) [vand+Nyat] pUjya, satkAra yogya, mAnanIya, (samya0 58) bhUrA jI zAntaye vanduituM pAdau lagatu virAgabhRtaH sammAnIya, prazaMsanIya, nmskrnniiy| (suda0 5/3) 'vande tameva satatam' (suda0 98) 0stutya, zlAghya, prazaMsA kA paatr| For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vandraH 930 vamathucchalaM vandraH (puM0) [vandu rak] bhakta, pUjA karane vaalaa| vapuSmatI (vi0) divyadeha smpnn| (jayo0 2/44) vandaM (napuM0) smRddhi| vapus (napuM0) [vap+usi] zarIra, deh| (suda0 98) vandhyA (strI0) bAMjha strii| (samya0 116) 0rasa, prakRti, saundarya, chvi| vandhurA (vi0) shobhaaymaan| (jayo0 13/54) 0tanu (jayo01/47, jayo0 2/46) 'na vapuSi azastAH ' vandhyAsutaH (puM0) vandhyAputra, bAMjha kA putra, eka dArzanika (suda0 1/29) dRSTAnta hai, jisameM pUrNa abhAva ke lie aisA kathana kiyA vapusguNaH (puM0) rUpa kI shresstthtaa| zarIra sausstthv| jAtA hai| 'khapuSpaiH kurute mUDhaH sa vndhyaasutshekhrm|' vapustha (vi0) zarIrastha, dehgt| (bhakti0 32) vapuSi tiSThatIti (samya0 116) vapuHstha shriirvrtii| (jayo0 13/99) vanya (vi0) [vane bhavaH yat] jaMgala se sambandha rakhane vaalaa| vapuHstha (vi0) zarIravartI, 0dehjny| vanyaH (puM0) jaMgalI jaanvr| vapta (puM0) [vap+taca] pitAzrI, vaap| vaptA. pitaa| vanyaM (napuM0) jaMgalI upj| (jayo0 3/116) vanyagajaH (puM0) jaMgalI haathii| kvi| vanyagata (vi0) araNya ko prApta huaa| vapta (vi0) bone vAlA, pAdapa lagAne vaalaa| vanyajAtiH (strI0) araNya jnsmuuh| vapraH (vi0) [upyate atra vap+rana] durgaprAcIra, prAkAra, prkottaa| vanyapAdaya (puM0) araNya vana smpdaa| (vIro0 2/24) vanyaprANI (strI0) jaMgalI pshu-pkssii| dIvAra, TIlA, bhitti, tttbndh| vanya bhillaH (puM0) vnvaasii| nadItaTa, pArzva, kinaaraa| vanyavanaspatiH (strI0) jaMgalI vnsptiyaaN| 0bhavana kI mUla niiNv| vanyA (strI0) [vanya+TAp] vana samUha, jhurmutt| 0khAI, khaatikaa| jalarAzi, bAr3ha, jlprly| vaprakriyA (strI0) prahAraka kriyaa| vap (saka0) bonA, bikheranA, lagAnA, ropnaa| (jayo00 | vaprakrIr3A (strI0) taTabandha para bhramaNa kI sthiti| nadI taTa 2/31) para pribhrmnn| 0mUr3hanA, kaaNttnaa| vapracchala (napuM0) parakoTe ke bhaane| (vIro0 13/8) 0taTa vapaH (puM0) bIja bonA, bandha kA bhog| ___ mUMDanA, bunaa| vaprazikhara: (puM0) parakoTA, khatikA kA UparI bhaag| (suda0 vapanaM (napuM0) [vap+lyuT] bonA, mUr3anA, kaaNttnaa| 1/36) 0bunnaa| 0vIrya, zukra, biij| vapri (puM0) [vap+kin] kheta, smudr| vapanI (strI0) nAI kI dukAna kSaura shaalaa| vaprI (strI0) [vapri+GISa] miTTI kA TIlA, pahADI bhAga, __0tantu shaalaa| U~cA bhaag| vapA (strI0) carvI, vsaa| vabhra (saka0) jAnA, pahuMcanA, prApta honaa| chidra, randhra, gt| vam (saka0) vamana karanA, thuuknaa| (jayo0 1482) 0bamI, dImaka kA ttiilaa| 0bAhara nikAlanA, ur3elanA, utsarjana krnaa| vapAkRt (puM0) vasA, mjjaa| asvIkRta karanA, chodd'naa| vapila: (puM0) [vap+ilac] prajApati, vApa, pitaashrii| vamaH (puM0) [vam+apa] vamana karanA, kai karanA, choDanA. vapunaH (puM0) sura, devtaa| visarjana krnaa| vapuSmat (vi0) [vap+usi+matup] vamathuH (puM0) [vam+asuc] thUkanA, vamana karanA, udvamana, 0sundara, manohara thUtkara, phuutkaar| shktishaalii| (samu0 2/18) vamathucchalaM (napuM0) thUtkAra vyAJa, phUtkAra ke chala se| For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vamanaM 931 varadA (jayo0 13/100) mataGgajaistairvama thucchalena tadetadevo dvalitaM blen| (jayo0 3/100) vamanaM (napuM0) [vama lyaTa] kai. ulttii| (jayo0va06/10) 0bAhara nikAlanA, pheNknaa| (jayo070 26/79) vamanaH (0) gaaNjaa| vamanI (strI0) joNk| vamanIyA (strI0) mkkhii| vamiH (strI0) [vam ini] agni, aag| 0bImArI, jI miclaanaa| vamiH (puM0) Thaga, chalI vykti| vamihetu (puM0) vamana kA kaarnn| (vIro0 22/90) vamitavaMta [vam zat] vamana karane vaalaa| (jayo0vR0 1/82) vamI (strI0) [vami GISa] ulaTI krnaa| vaMbhAkhaH (puM0) raMbhAne kI aavaaj| vabhraH (strI0) ciNddttii| vabhrakUTaM (napuM0) baoNbI, bil| vay (saka0) jAnA, phuNcnaa| vayanaM (napuM0) [vi+lyuT] bunnaa| vayanakITaH (puM0) makar3I, uurnnnaam| (jayo0 25/72) vayas (napuM0) Ayu, jIvana, yauvana, baalykaar| 0avasthA, vaya, jvaanii| vayastu yauvane bAlyaprabhRtau vayA iti vi (jayo0 14/16) vayas (puM0) kAka, kauvaa| vayaskara (vi0) svAsthya dene vAlA, Ayu bar3hAne vaalaa| vayasgata (vi0) vayaska, vyovRddh| vayastha (vi0) pripkvaavsthaa| vayasthA (strI0) skhi| sahelI, samAna vyskaa| vayasya (vi0) [vayasA tulyaH yat] samavaska, mitra, saathii| (samu0 3/12) samAna avasthA vaalaa| (suda03/35) vayaH sandhi (strI0) taarunnymuurti| (jayo0vR0 16/2) vayasyavargaH (puM0) mitra smuuh| (samu0 1/31) vayunaM (napuM0) jJAna, viveka, prtykssjnyaanshkti| vayodhas (puM0) [vayo yauvanaM dadhAti-vayas+dhA+asi] yuvA, praur3ha vykti| vayobhiyukta (vi0) pakSiyoM sahita, vayasA navayauvanenAbhivyuktA, vadobhi, pkssibhirbhiryuktaa| vayoraMga (napuM0) [vayaso raMgamiva] sIsA, drpnn| vayovaddhaH (puM0) vaya meM adhik| (jayo0 20681, dayo059) var (saka0) mAMganA, cunAnA, chAMTanA, varaNa karanA, variSyati (jayo0 3/88) vara (vi0) [vR-karmaNi ap] zreSTha, pradhAna, pramukha, uttama, acchaa| (suda0 1/37) dUlhA, pti| (dayo079) varamanveSayedvidvAn kanyAyai sarva smmt| (dayo0 79) yAcanA, anurodha, anunaya, vinatI, praarthnaa| (suda093) jamAtA, jamAI, kuMvara saa| 0kAmuka, kaamaaskt| tiikssnn| (jayo010 5/95) 0kAmanA, icchA, vAJchA, caah| uttama bhaag| 0 bala (jayo0 ) varetyatra ralayorabhedAda balA blvtii| (jayo0) varaM (napuM0) kesara, jaaphraan| varaMga (vi0) uttama aNg| varaMgaH (puM0) hasti, haathii| sira, mastakA varaMganA (strI0) kamanIya strii| varaNaM (napuM0) prAkAra, prkottaa| (jayo0 26/57) koTa (vIro0 2/29) varacaMdanA (napuM0) devadAru, cIr3a kI lkdd'ii| varaNaM (napuM0) grahaNa karanA, lenA, svIkAra krnaa| (jayo0vR 5/95) varaTaH (puM0) hNs| varaTApatiH (puM0) hNs| (jayo0 25/52) varaNArtha (vi0) varaNa karane ke lie| (jayo0vR0 5/95) varatanu (vi0) sundara zarIra vaalaa| varatanu (strI0) sundara strI, kaaminii| varatantu (puM0) eka RSi vishess| varada (vi0) maMgalaprada, abhISTadAyaka, varadAyaka, varadene vaalaa| (jayo0 12/3) varadaraGgaH (puM0) yatheSTa varadAna kA sthaan| varaM dadAtIti varado yo raGgaH sthaanm| (jayo0 7/65) varadarzana (vi0) sudarzana, sundara darzana, varadAyaka, vrdaan| varadA (strI0) putrI, kanyA, kumArI knyaa| 'varaM vallabhaM dadAtIti varadA' (jayo05/14) varaM yatheSTaM dadAtIti yAvat (jayo0 5/14) For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir varadAna 932 varAhamihiraH varadAna (vi0) vara pradAna karane vaalaa| aaNvlaa| varadAyaka (vi0) vara prdaataa| sugaMdhita drvy| varade/varadevaH (puM0) uttama dev| (jayo0 8/87) sudev| 0hldii| varadgumaH (puM0) agara kA vRkSA uttama jAti kA vRkss| varAka (vi0) becArA, dyniiy| vRddho varAko jaDadhI ryenn| varanirvAcanaM (napuM0) vrcyn| (jayo0 3/66) (vIro0 4/23) asahAya, Arta, pIr3Ajanya sthiti vAlA, varapakSaH (puM0) dulhe kA pkss| abhAgA, duHkhI, trasta, vyaakul| (vIro0 4/23) varaprasthAnaM (napuM0) vivAha ke lie dUlhe kA prsthaan| varAkaH (puM0) ziva, sNgraam| varaphalaH (puM0) nArikela tru| yuddh| vara bAhnikaM (napuM0) kesara, jaaphraan| varAkI (strI0) diin| becArI, 0abhaagin| varamAlya (strI0) varamAlA, varaNa karane kI mAlI, svIkArokti | ckvii| (vIro0 4/25) maalaa| (jayo0 6/126) varAGgaM (napuM0) sira, mstk| varAGgamUrdhaguhyayo' ityamara (jayo0 varamAlA (strI0) vrnnmaalaa| 17/40) varAGgamastake yotaiH iti vi (jayo0 17/40) varayAtrA (strI0) vivAha ke lie dulhe kA prsthaan| varAGgin (vi0) suMdara deha vAlI ruupvtii| (vIro0 4/63) varayAtrikara (vi0) barAtI, dUlhe ke sAtha calate vAle vykti| varATaH (puM0) [varamalya maTati-aT+aN] 0kprdikaa| (jayo0vR0 12/28) 0kaur3I, varayAtakasamUhaH (puM0) braatii| (jayo0 10/55) rassI, ddorii| varayAnaM (napuM0) vivAha yogya vaahn| (jayo0 10/55) varATakaH (puM0) kamala, kodd'ii| varayAnasamUhaH (puM0) varayAtrA smuuh| (jayo0 10/55) 0DorI, rssii| vararuciH (puM0) prAkRta vyAkaraNa kA rcnaakaar| varATikA (strI0) [varAT kan+TAp] kaudd'ii| varatu (strI0) zreSTha Rtu, zreSTha kaanti| (jayo0 5/95) varANaH (puM0) indr| varalaH (puM0) brii| varANasI (strI0) banArasa ngrii| varuNA aura assI nadI kA hNsinii| sthaan| varalabdha (vi0) varadAna ko praapt| varArakaM (napuM0) hIraka mnni| varalabdhaH (puM0) campaka vRkss| varArtha (vi0) varaNa yogy| (jayo0 5/95) varavatsalA (strI0) campaka vRkss| varAha (vi0) vara ke yogy| (jayo0 4/40) varavatsalA (strI0) saasuu| varAlaH (puM0) lauMga, lvnn| varavarNaM (napuM0) svarNa, sonaa|| varAziH (strI0) [varaM AvaraNamaznute vara+az+in] [varaiH varavarNazAsikA (vi0) zreSTha rUpadhAriNI, varavarNinI, zreSThaiH asyate kSipyate-vara+as+in] moTA kapar3A, sthUla uttamakAminI (jayo0 2/57) vstr| varavarNinI (strI0) rUpiNI strI, sundara strI, kaaminii| varAsirAT (puM0) shresstthkhddg| (jayo0 7/106) lkssmii| vraah| (puM0) [varAya abhISTAya mustAdilAbhAya Ahanti-bhUmin durgA, srsvtii| A+haDi] suukr| varavezadhAraka (vi0) suMdara rUpa kA dhAraNa karane vaalaa| maiMdA, baila, baadl| (jayo0 9/9) varAhakaMdaH (puM0) varAhIkanda, eka khAdya pdaarth| varasannayaH (puM0) vanayAtrika, braatii| (jayo0 10/55) varAhakarNaH (puM0) eka bANa vishess| varabhrajaH (puM0) varamAlA, dUlhe ke varaNa kI mAlI, paticayana varAhakarNikA (strI0) eka astra vishess| kI maalaa| varAhakalpaH (puM0) varAhAvatAra kA smy| varA (strI0) [vR+ac+TAp] triphalA-harar3a, baher3A aura | varAhamihiraH (puM0) jyotirvettaa| For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir varAhazRMgaH 933 vargazas varAhazRMgaH (0) ziva, shNkr| variman (puM0) zreSThatA, sarvoparitA, prmukhtaa| varivasita (vi0) pUjA gayA, arcita, sammanita, stkRt| varivasyA (strI0) [varivasa: pUjAyAH karaNaM, vari vas+kyap+a+TAp] pUjA, arcanA, prArthanA, sammAna, satkAra, | bhakti / variSTha (vi.) [vr| ururvA uru+iSThana] sarvottamatA. atyanta zreSTha, atyanta puujy| (vIro0 ) 0pUjya, prmukh| atyanta vizAla, atyanta vistRt| variSThaH (puM0) tItara pkssii| saMtare kA vRkSA variSThaM (napuM0) taaNbaa| mirc| varI (strI0) [vR+ac+GISa] sUrya kI patnI chAyA, zatAvarI kA paudhaa| varItum (varI+kumun) varaNa karane ke lie| (jayo0 5/2) varIyas (vi0) [vara: ururSA uru+Iyasun] 0adhika samIcIna, uttmottm| atyuccai (jayo0 13/3) 0atyuttama, bahuta acchA, acche rUpa meM prvrtit| (vIro0 9/35) varIvartina (vi0) uttmottm| acche rUpa meM prvrtit| varIvardaH (puM0) baila, saaNdd| varISuH (puM0) [varaH zreSThaH iSu yasya] kaamdev| varuTaH (puM0) mleccha jaati| varuDaH (puM0) eka jAti vishess| varuNaH (puM0) Aditya, suury| 0vRkSa-sukhAzo rAjatinize varuNe sumanoratha iti vishvlocnH| (jayo0 21/32) antarikSa, smudr| varuNapAzaH (puM0) ghdd'iyaal| varUthaM (napuM0) bakhtara, kvc| varocitaH (vi0) varayogaya, varaNa yogaya, vivAha karane yogy| (dayo070) vareNya (vi.) [+enya] 0vAnchanIya, sarvottama, zreSTha, pramukha, puujymt| varoTaH (puM0) [varANizreSThAni uTAni dalAni yasya] makave kA | paudhaa| varoTaM (napuM0) barra, bhidd'| varkaraH (puM0) [vRk+aran] memnaa| 0bakarA, pAlatU jaanvr| Amoda, krIr3A vihAra, mnorNjn| varkarATaH (puM0) [varkaraM parihAsaM aTati gacchati varkara+aT+aNa] kaTAkSa, tirachI njr| varkuTaH (puM0) kIla, argalA, cttkhnii| vargaH (puM0) [vRJ+ghaJ]0 zreNI, vibhaag| eka rAzi, avibhaagprticched| 0samUha samudAya, samanvaya, eka ruuptaa| (jayo05/20) anubhAga, adhyAya, pariccheda, grantha kA eka anucched/hissaa| karma pradeza ke anubhaag| pravarga, TolI, pakSA bhaag| (jayo0 1/3) kavarga Adi kA smuuh| trivarga bhAvAtpratipattisAra: svayaM caturvarNavidhiM ckaar| jano'pavarga sthitaye bhave'da: sa nA'bhijJatvamamuSya ved|| (vIro0 3/9) 'ka-ca--Ta vargANAM bhAvAtsadbhAvAd jJAnAntaraM yaH svayameva caturthI varNAnAM ta-tha-da-dhAM vidhiM ckaar| (jayo070 3/9) vargaghanaH (paM0) varga kA ghanaphalA vargajAta (vi0) samanvaya ko prApta huaa| vargaNA (strI0) samUha, samudAya, saMkhyA yog| (samya0 34) saba jIvoM ke anantaveM bhAga pramANa vargoM ke samUha-vargasamUhalakSaNAM' vargANAM samaho vargaNA bhnnyte| (jaina0la0 983) 0asaMkhyAta loka pramANa yogAvibhAga praticchedoM kI eka vargaNA hotI hai| vargaNApradezaH (puM0) vargaNA nAma, vargaNA prdesh| varganisargaH (puM0) varga kI rcnaa| (jayo0 1/3) vargapadaM (napuM0) vargamUla, saMkhyA nikAlane kI pddhti| vargaphalaH (puM0) ghnphl| vargabandhaH (puM0) anuccheda meM vibhkt| vargabhAvaH (puM0) anubhAga, adhyaay| vargamaNDita (vi0) trivarga se sushobhit| ku-cu-TunAmeva samUhasevitaH, (jayo070 3/20) apavarga vicaark| (jayo0 3/20) . vargamUlaM (napuM0) vargamUla, vrgpd| vargazas (avya0) smuuhvaar| For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vargazabdaH 934 varNanaM vargazabdaH (puM0) pratyeka varga zabda, kavarga, cavarga, Adi ke shbd| (jayo0vR0 1/24) zabda sNgrh| (jayo0vR0 1/24) 'vargazabdasya jAtyarthakatvAt' (jayo0vR0 1/24) vargaziraH (puM0) samUha meM agrnnii| vargaH samUhastasya zirAMsi mstkaani| (jayo0vR0 1/69) vargIya (vi0) [varga+cha] pravarga se sambandhita, samUha se jur3A huaa| varya (vi0) [varge bhavaH yat] eka hI zreNI kaa| varyaH (puM0) sahayogI, shpaatthii| varc (aka0) camakanA, prakAzita honA, kAntigata honaa| varcas (napuM0) [va+asun] 0zakti, bala, viiry| 0prabhA, kAnti, aabhaa| rUpa, aakRti| viSThA, ml| varcaskaH (puM0) [varcas+kan] prabhA, kAnti, prakAza, AbhA, tej| 0vIrya, balu, shkti| varcasmin (vi0) [varcas+vini] ojasvI, zaktizAlI, skriy| tejasvI, prakAzavAn, ujjvl| varjaH (puM0) [vR+ghaJ] tyAga, parityAga, chodd'naa| varjanaM (napuM0) [vR+lyuT] tyAga, parityAga, chor3anA, visarjana, / primuNcn| tilAMjali, bhisskrnn| 0kSati, hAni, coTa, htyaa| vairaagy| varja (avya0) nikAlakara, tyAgakara, bAhara karake, nisskraant| varjita (bhU0ka0kR0) [vRj+kta] visarjita, ni:srit| 0parityakya, utsRSTa, bhisskRt| vaMcita, virhit| 0hIna, nimn| varNya (vi0) [vRj+Nyat] chor3ane yogya, bahiSkRta kiye jAne yogy| varNa (saka0) varNana karanA, vyAkhyAna karanA, pratipAdita karanA, citrita krnaa| 0kathana karanA, nirUpaNa krnaa| 'varNI varNayate kilAkSa viSayAn' (muni0 33) varNaH (puM0) varNa, zabda, akssr| 0kakAra, kvrg| (jayovR0 1/48) brAhmaNAdivarNa (jayo0vR0 1/48) varNAnAM brAhmaNAdInAm' (jayo0vR0 1/51) 0 zreNI, jAti, vrg| 0vaMza, prakAra, jaatibhed| khyAti, prasiddhi, kIrti, vibhuuti| prazaMsA, ysh| rUpa, AkRti, chvi| (jayo0vR0 11/96) raMga, rogn| 0sauMdarya, laavnny| 0sajAvaTa, veshbhuussaa| akSara, dhvani, kavargAdi vrnn| AvaraNa, cAdara, dupttttaa| 0Dhakkana, cpnii| guNa, dhrm| varNa (napuM0) kesara, jaaphraan| varNaka (vi0) zreNIgata, varga gt| varNakara (vi0) brAhmaNAdi varNa karane vaalaa| varNakAlaH (puM0) vrnnnkaal| prastuti smy| varNakUpikA (strI) dabAta, syaahiipaatr| varNakramaH (puM0) paramparAgata, eka varNa yukta, varNa vyvsthaa| varNavRti (puM0) citrakAra, klaakaar| 0varNamAlA, kavarga krm| varNacArakaH (puM0) citeraa| varNacArin (vi0) varNa ke anusAra vicaraNa karane vAlA, varNa vyavasthA kA anusaraNa karane vaalaa| varNaceSTA (strI0) rUpasampadA kI icchaa| (jayo0 11/96) varNajyeSThaH (puM0) varNa meM prmukh| varNatUliH (strI0) kUcI, tUlikA, raMgakarmI kI kuucii| varNada (vi0) raMga saaj| varNadaM (napuM0) dAru lkdd'ii| varNadAtrI (strI0) haldI, hridraa| varNadUtaH (puM0) patra, sNdesh| varNadharmaH (0) viziSTa krttvy| varNanaM (napaM0) [varNa+lyUTa] varNana. kathana.vivecana, nirUpaNa pratipAdana, vivecn| (jayo0 6/85) rUpaM pravighnamiti tasya ca varNane kaH (suda0 134) citraNa, Alekhana, citraaNkn| For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir varNanapara 935 varNikA prazaMsA, stuti| jAtI hai| 0 vaktavya, ukti, vicaar| sam ardhasama viSama varNanapara (vi0) varNanaparaka, vAcaka, viveck| (suda01/46) indravajrA, bhujaMgaprapAta dezAde patezca varNanaparaH srgo'ymdyo'nkH| (suda0 1/46) yagaNa, magaNa, tagaNa, ragaNa, jagaNa, varNanIya (vi0) prazaMsanIya, akSarAMkana se yukt| (jayovR0 bhagaNa, nagaNa, sagaNa yukta chnd| 1/29) varNa vyavasthitiH (strI0) varNa vyavasthA, vrnnvibhaag| varNapadaM (napuM0) akssrmaalaa| varNazikSA (strI0) varNamAlA, kI zikSA, lipijJAna, akssrjnyaan| varNapAtaH (puM0) akssrlop| varNasaMkaraH (puM0) arntajAtIya vivAha ke kAraNa utpanna vrnn| varNapuSpaM (napuM0) pArijAta kA phuul| (hita0 24) yadi janma saMskArAbhyAM, kaulInyamiti kthyte| varNapuSpakaH (puM0) pArijAta pussp| nAdINAM kila saMskArAbhAvAtaH kA'sya sNgti|| (hita0 varNa prakarSaH (puM0) raMgoM kI mhniiytaa| 232 zloka 72) varNaprasAdanaM (napuM0) agara kI lkdd'ii| 0varNoM kA smmishrnn| varNapremin (vi0) sauMdarya kA icchuk| varNasaMghAtaH (puM0) vrnnmaalaa| varNabhaGgin (vi0) varNabheda vaalaa| (vIro0 17/28) varNasArya (vi0) varNa mishrit| (jayo0 3/80) varNamAtR (strI0) kUcikA, kuucii| varNAGkaH (puM0) lekhanI, klm| 0lekhanI, nirjharaNI, prsaadinii| varNAgamaH (puM0) vargoM kA jodd'naa| 0akSara smaagm| prmaarjnii| sndhi| barNamAtRkA (strI0) bhAratI, srsvtii| vApasadaH (puM0) jaaticyut| varNamAlA (strI0) akssrmaalaa| (jayo0 12/37) varNanAM | varNApeta (vi0) jaatishuuny| mAlA-varNakramA (jayovR0 1/48) varNAzramaH (puM0) vividha Azrama, brahmacaryAzrama, gRhasthAzrAma, varNamAlAkramaH (puM0) akSaramAlA ke varga kA krm| (jayo0 vAnaprasthAzrama aura sNnyaasaashrm| (jayo00 2/118) 1/48) vrnnii-gehi-vnvaasi-yogii| (jayo0vR0 2/118) varNayogaH (puM0) sauMdarya kA sNyog| 0akSara sNyog| 0AryapravRti, sundr| (jayo0vR0 11/6) varNarAziH (strI0) akSara maalaa| varNAzramapaddhatiH (strI0) samAna varNa vyvsthaa| varNavarti (strI0) tUlikA, kuucii| AsAvarNa vivAhazca prbhvtyaarsssmmtH| varNavartikA (strI0) kuucii| tuulikaa| samAcAravicAreddhA'to vrnnaashrmpddhtiH|| varNalopaH (puM0) akssrlop| (jayo0 1/30) (hita0 saM0 19) vistAra ke lie hita sampAdaka hindI varNalopavatI (strI0) varNalopa / pR0 19 / varNavidhiH (strI0) vrnnsthaapnaa| varNikachanda (puM0) varNavRtta, yagaNa, magaNa Adi gaNa yukta nakSatrarItiradhunA nabhaso na bhAti, kAvya rcnaa| jAtyA vRttenApi lasanto. gupto'pyulUkatanasya tathA sjaatiH| sAlaMkAratayA khalu sntau| viprAptavaMsadanato narapAmaratvaM, sArddhavirAmAyacca jampatI, keSAJciduddharati vrnnvidhermhttvm|| (jayo0 18/50) zrIchandasI guNena smprti|| varNa vilAsinI (strI0) haldI, hridraa| (jayo0 22/81) 'vRtteneti mAtrika chando jAtirvarNika varNaviloDaka (vi0) akSaroM kI corI karane vAlA, sAhityaka chandazca vRttmiti| (jayo0vR0 22 / 81) cor| varNikA (strI0) lekhanI, kamala. nirbhrnnii| 1. kacI, varNavizedhinI (strI0) sNshodhktrii| (jayo0 12/96) tuulikaa| rNglep| varNavRttaM (napuM0) varNika chanda, jisameM vargoM kI gaNanA kI syAhI, msi| For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir varNita 936 vartarukaH varNita (bhU0ka0kR0) [varNa+kta] citrita, likhita, racita, | vartanaM (napuM0) vRtti, vyavasAya, jIvikA, jIvana nirvaah| khcit| (hita0 13) brahmacarya yogy| vartanaM kasyacitko'pi, kadAcit krtumrhti| varNana kI gaI, prshNsti| (hita0 13) varNin (vi0) [varNo'styasya ini] citravAlA, lekha yukta, calanA, pravartana, jAnA, gmn| (dayo061) cAla calana, rcit| vyavahAra, aacrnn| 0vyApAra, kry-vikry| 0varNa se sambandhita, jAtigata varNa se yukt| . 0pAtra, bhaanndd| 'vartanAnAM pAtrANAm' (jayo070 24/71) varNin (puM0) [varNa+ini] varNI, brhmcaarii| vartanAdi pariNAmato hitm| (jayo0 2/77) gRhasthavAn, prsthssinaamkaaH| brahmacarya ko praapt| (jayo070 golaka, geNd| 18/45) vartanA (strI0) kAlAzrita vRtti, parivartita honA, kAlAzrayA varNi Azrama, brahmacaryAzrama (jayo0 2/117) vRtti| vANIbhUSaNavarNinaM ghRtavarI devI ca yaM dhIcayam (suda0 punarabhyasana, prinnmn| 'vRterNijantAt karmaNi bhAve vA 1/46) 'varNi varNayate kilAkSaviSayAnsvapnepamA nityataH' yuTi strIliMge vartaneti bhavati, vartyate vartanamAtraM vA vartanA-iti (muni0 33) jo indriya sambandhI viSayoM ko svapna ke (sa0si0 5/22) apanI sattA ko svIkAra karate hue hara samAna varNita karate haiM, batAte haiM ve varNI haiN| eka dravya kI samaya-samaya para hone vAle parivartana ko varNinI (strI0) [varNina GISa] strI, vnitaa| eka varNa kI vartanA kahate haiN| (tattvArtha sUtra0 pR0 78) strii| pravartanA, parAvartana, plttnaa| 0hldii| vartaniH (puM0) [vartante'syAM janAH, vRta+niH] sUkta, prazaMsA, vaNuH (puM0) [vR+NuH nit] dinakara, bhAnu, suury| sUkti, stuti| varNoghaH (puM0) akSara smuuh| (jayo0 3/23) vartaniH (strI0) mArga, patha, raastaa| varNya (vi0) [varNa+Nyata] varNana karane yogya, vivecana karane | vartanI (strI0) patha, rAstA, maarg| yogy| 0pIsanA, cUrNa bnaanaa| vayaM (napuM0) kesara, jaaphraan| jInA, jiivn| varyabhAvaH (puM0) varNanIyatA ke bhAvavarNana karane yogya 0karma, gti| vicaar| (jayo0 5/35) vartamAna (vi0) [vRt+zAnac] vidyamAna, sthit| jIne vAlA, vartaH (puM0) [vRt+ghaJ] vRtti, jiivikaa| Thaharane vaalaa| vartaka (vi0) [vRt+Nvul] vartamAna, vidyamAna, avasthita, 0mur3anA, cakkara kaattnaa| sthita, jiivit| pariNata hone vAlA, parivartana hone vaalaa| saMgha prrvtk| vartamAnaH (puM0) vartamAna kAla, adytnkaal| calane vAlA vartakaH (puM0) baTera, lbaa| kaal| (samya0 137) prtyutpnn| ghor3e kA sum| vartamAnakAlaH (puM0) smprtikaal| (bhakti0 18) vartakaM (napuM0) pittala, kaaNsaa| ___ vartamAna sthiti se sambandhita kaal| vartakA (strI0) baTera, lbaa| vartamAnagatiH (strI0) Adhunika gati, sampratikAla kI kriyaa| vartakI (strI0) baTera, lbaa| vartamAnadRSTiH (strI0) Adhunika dRsstti| pariNata dRsstti| vartana (vi0) [vRt+lyuT] sthira rahane vAlA, vidyamAna rahane vartamAna pathaH (puM0) pravartana kA maarg| vAlA, TikAU rahane vaalaa| vartamAna sthitiH (strI0) Adhunika pristhiti| sthira, vidyamAna, vrtmaan| vartarukaH (puM0) [varta+rA+Uka] 0pokhara, johar3a, garta, gddddhaa| vartanaH (puM0) ThiganA, baunaa| 0jalAvarta, bhNvr| For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vartiH 937 vardhamAnaM vartiH (strI0) [vRt+ina] dshaalocn| (jayo0 10/114) vartmabhU (strI0) mArga sthAna, bhuubhaag| (jayo0 3/115) patrAlI, bhii| vartmavirodhin (vi0) maargvirodhii| (jayo0 13/13) ubaTana, lepa, kjjl| vartmasad (napuM0) sadAcaraNa kA maarg| 'vartma sadAcAramArgo'sti' aMgarAga, mlhm| (jayo0 2 / 8) dIpaka kI btt| vartmasambalaH (puM0) patha kA kalevA, mArga kA paathey| (samu0 0jhAlara, kinaarii| 4/31) pAtheya pathya, pAtheya pinndd| vartita (vi0 bhU0ka0kR0) prvrtit| (jayo0 2/157) varddhamAna (vi0) bar3hate hue, vikAsa karate hue, bRddhi ko praapt| vartin (vi0) pravartita hone vAlA, sthita rahane vaalaa| (samu01/2 dayo0 1/3) udvrdhnshiil| (jayo018/37) gatizIla, privrtnshiil| varddhamAnaH (puM0) siddhArtha putra, trishlaanndn| yukt| (jayo0vR0 1/110) kuNDagrAma kA rAjakumAra, jo vairAgya dhAraNa kara ghora anuSThAtA, abhyAsa karane vaalaa| tapasvI banA aura kevala jJAna ko prApta kara tIrthaMkara 0vyavahArI, vyaapaarii| mahAvIra bhI khlaae| vartiraH (puM0) baTera, lbaa| varddhamAnasvAmin (puM0) dekho uupr| (jayo0 19/21) vartiSNuH (vi0) [vRt+ulac] gatizIla rahane vAlA, parivartana | vardha (saka0) kATanA, chedanA, vibhakta krnaa| karane vAlA, pravartita hone vAlA, calane vAlA, cakkara 0mUMr3anA, baaNttnaa| lagAne vaalaa| 0pUrA krnaa| 0vrtulaakaar| vardhaH (puM0) [vardha+ac] kATanA, baaNdhnaa| vartamAna, vidymaan| 0bar3hAnA, samRddhi krnaa| vartula (vi0) [vRSa ulac] gola, kuNDAlAkAra, mnnddlaakaar| 0vRddhi, bddh'ottrii| vartulaH (napuM0) vRtt| vardhakaH (puM0) [vRdha+Nc+iNvul] bddh'ii| vartulaH (puM0) mttr| vardhana (vi0) [vRdha+Nic+lyuTa] 0bar3hane vAlA, ugane vaalaa| vartulabhaGga vibhaGgAkAraH (puM0) javalevikA, jalebI, jo Avardhana, samRddhi karane vaalaa| golAkAra tIna cAra gheroM se yukta hotI hai| (jayo0 vardhanaH (puM0) shiv| 3/60) vardhanaM (napuM0) uganA, bar3hanA, zikSA denA, ullAsa, unnti| vartulAkRtiH (strI0) suvRtta, atyanta golAkAra aakRti| vardhanI (strI0) buhArI, jhaadduu| (jayo00 24/11) vardhanazIla (vi0) brdhissnnuk| (jayovR0 8/52) vartman (napuM0) [vRt+manin] patha, rAstA, maarg| (suda0 3/10) vardhamAna (vi0) [vRdha+zAnaca] bar3hane vAlA, gatizIla hone mano'pi yasya no jAtu saMsArocita vrtmni| (suda0 132) vAlA, vRddhi kaark| rIti, paddhati, vidhi| zriyA samvardhamAnantamanukSaNamapi prbhum| pracalanakrama, puurvaanukrm| zrIvardhamAnanAmA'yaM tasya cakre vishaamptiH|| (vIro08/6) 0dhAra, kinaaraa| vardhamAnaH (puM0) eka jile kA naam| maryAdA sannivedya ca kunaGkaraiH kulAnyetavAcaraNAmiGgitaM antima tIrthaMkara mahAvIra ke jIvana kA prAraMbhika naam| blaat| Acaret svakula saktimAniyadvartmasadbhirUpatiSThitaM 0 zrIvardhamAnanAmA'yaM tasya cakre vizAmpati' (vIro08/6) hi yt|| (jayo0 2 / 8) vardhamAnasya arhato'bhidhAnatastanAmoccAraNapUrvakaM abhijanaM vartmani (strI0) rAstA, maarg| svajanmasthAnaM smpraataaH| (jayo0 8/23) vartmabandhaH (puM0) palaka rog| arhat vardhamAna, tIrthaMkara vrdhmaan| varddhita (bhU0ka0kR0) saMllalita. paalit| (jayo0 13/22) | vardhamAnaM (napuM0) Dhakkana, tshtrii| nirAdarIkRt (jayo0 21/7) rahasyamaya rekhaacitr| sAza For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vardhamAnakaH 938 varSavaraH vardhamAnakaH (puM0) eka pAtra vizeSa, Dhakkana, cpnii| vardhamAnata (vi0) bar3hate hue, vikAsa karate hue| (suda03/27) vardhaya (aka0) prasAra karanA, vikAsa karanA, phailAnA vistRta honaa| (suda03/13) 'jagadAhlAdako bAlacandramAH samavardhata' (vIro08/7) vardhayat (vi0) bar3hate hue, vikAsa karate hue-iGgitena nijasyAtha - vrdhynmodvaaridhim| (vIro0 8/7) vardhayanta (vardhay+zatR) bar3hate hue, prasAra karate hue| vardhasva (vi0) bdhaaii| (jayo0vR0 26/28) vardhApanaM (napuM0) [vardha chedaM karoti-vRdh-Nic Apa tato bhAve lyuT] 0kATanA, baaNttnaa| . chedana karanA, bhedana krnaa| vardhita (bhU0ka0kR0) [vRdha+Nica+kta] bar3hatA huA, vikAsa karatA huaa| vistRta kiyA huA, phailA huaa| vizAla banAyA huaa| vardhiSNu (vi0) [vRdha+iSNuca] .vardhanazIla. vikaasshiil| phalane phUlane vaalaa| umar3ane vAlA, vRddhishiil| barddhiSNuradhunA''nandavAridhistasya taavtaa| (jayo0vR0 1/102) 'guNa samudro vardhiSNuH vRddhizIlo'bhavat' (jayo0vR0 102) vardhiSNuka (vi0) vardhanazIla, bar3hatI huI, vRddhigt| tejonidhau somasute pratIpA vardhiSNuke mRtyumukhe smiipaat| (jayo0 8/52) va (napuM0) [vRdh+ran] paTTI, beltt| 0sIsA, drpnn| vadhikA (strI0) [vardha+GIS kan+TApa] camar3e kI paTTI, kmrbnd| varman (napuM0) [AvRNeti aMga-vR-manin] 0kvc| 0chAla, vlkl| (jayo08/13) varmaNaH (puM0) nAraMgI tru| varmiH (puM0) vAmI machalI, matsya vishess| varmita (vi0) [varman+itac] kavaca yukta, kvcdhaarii| (jayo0 3/100) varmitaM (varma tamana) kavacita. kavaca karane ke lie| (jayo021/4) varya (vi0) [vR+yat] sarvottama, utkRsstt| mukhya, pradhAna, prmukh| varyAH (puM0) kAmadeva, mdn| varyA (strI0) varaNa karane vAlI knyaa| varvaraH (puM0) varvara jAti, bhIla jaati| buddha, pralApI, muurkh| jAti cyuta, bhisskRt| varvara (vi0) [vR+arac] bala khAtA huA, hakalAne vaalaa| varvarakaM (napuM0) [varvara+kana] candana lkdd'ii| varvaraM (napuM0) pIlA cNdn| siNduur| varvarA (strI0) mkkhii| vntulsii| varvarIkaH (puM0) [vR+Ikan] dhuMgharAle baal| . varSaH (puM0) [vRSa bhAve ghaJ kartari ac vA] dvandasamAse vrssm| varSA, baarish| mumude samudIkSya tatapatirbhuvi varSAmiva cAtakaH satIm (suda0 2/30) chir3akanA, sIMcanA, pheMkanA, utsaraNa, bauchaar| varSaH (puM0) varSa, sAla, varSa (napuM0) bhaartvrss| (jayo0vR0 1/6) vatsara, sNvtsr| 0kSetra, sthaan| (bhakti0 34) (jayo0 1/6) varSaka (vi0) barasane vAlA, girane vaalaa| varSakaraH (puM0) megha, baadl| varSakoSaH (puM0) 0mAsa, mhiinaa| jyotiSI, nimittshaastrii| varSagiri (puM0) varSa parvata, varSadhara prvt| varSaja (vi0) barasAta se utpnn| varSaNaM (napuM0) [vRSa lyuT] varSAkAla vRSTi, vrssaa| (vIro0 12/33) (jayo08/62) (suda0 3/32) siMcana, bauchaar| varSadharaH (puM0) megha, baadl| varSadharagiri (puM0) varSadhara prvt| (ta0sa051) taddhibhAjinaH pUrvAparAyatA himavan mahAhimavanniSadha nIla-rukmi zikhariNo vrssdhrprvtaaH| (ta0sU0 3/11) varSapUgaH (puM0) varSoM kA smuccy| varSapratibandhaH (puM0) anAvRSTi, sUkhA, akaal| vrssaabhaav| varSapriyaH (puM0) cAtaka pakSI, ckrvaak| varSayanta (vRS+zatR) barasate hue| 'akhaNDarUpeNa jagajjanebhyo 'mRtaM samantAdapi vrssyntm| (vIro0 13/24) varSavaraH (puM0) hijar3A, antaHpura rkssk| For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir varSavRddhiH 939 valita valagnaH (puM0) [avalagna ityatra bhAgurimatera akaralopaH] kmr| valagnaM (napuM0) kamara, ktti| valanaM (napuM0) [val bhAve lyuT] 0ghUmanA, cakkara kATanA, mudd'naa| 92 pAsa varSavRddhiH (strI0) jnmdin| varSazataM (napuM0) sau vrss| varSasahasraM (napuM0) eka hajAra vrss| varSA (strI0) [vRS+ac+TAp] vrssaakaal| (vIro0 6/2) 0varSARtu-patrazAkaM ca varSAsu nA''hartavyaM hyaavtaa| (suda0 129) meghavRSTi, varSA, barasAta, varSA honaa| (suda0 2/50) / 'varSAyAM tu na nirbrajet pathi punarvarSayatsumedheSu c| (muni09) varSARtu (strI0) varSA kA samaya, payodakAla (bhakti 14) barasAta kA smy| (bhakti0 14) varSAkAlaH (puM0) payodakAla, varSA kA smy| (vIro06/2) (vIro0 2/15) varSAklezaH (puM0) varSAbhAga kA ksstt| (jayo0 70 22/12) varSAntara (puM0) kSetra ke bIja, sthAna ke mdhy| (bhakti0 34) varSAntara parvataH (puM0) kSetroM ke madhya Ae hue kulaacl| (bhakti0 34) varSoSu varSAntara, nandIzvare yAni ca mndressu| (bhakti034) varSAbhU (puM0) meNddhk| varSAmbu (napuM0) cAturmAsa, varSAkAla kA sNyog| (samya0 156) * zrAvaNa kRSNa pratipadA se kArtika zukla pUrNimA tk| "paJcamyA nabhasaH prakRtyabhavatAdUrjasvinI yA kSamA, tAvaddha sazatAvadhau nivasatAdekatra labdhvA smaaN| etasminbhavati svato'vaniriyaM prANivrajairAkulA, saMjAyeta tato'rhatAM sumano sAvujjajRmbhe tulaa| (muni0 7) varSArcis (puM0) mNgrlgrh| varSAvasarasamayaH (puM0) zarada kaal| (jayo0 4/9) varSAvasAraH (puM0) bauchAra, dRsstti| kali liphl| (vIro0 4/6) varSikA (strI0) vrssaaktrii| (jayo0 15/24) varSitaM (napuM0) [vRS+kta] varSA, vRsstti| varSiSTha (vi0) [atizayena vRddha] atyanta vRddha, bahuta buuddh'aa| varSIyas (vi0) adhika bdd'aa| varSaka (vi0) [vRS+ukaJ] jalamaya, barasane vAlA, deh| varman (napuM0) zarIra, deh| varhaH (puM0) myuur| (samu0 7/25) val (saka0) jAnA, pahuMcanA, ThakanA, ghernaa| val (aka0) muMDanA, AkRSTa honA, anurakta honaa| 0golAkAra, maNDalAkAra, vrtulaakaar| valabhI (strI0) chjjaa| (jayo0 10/61) valabhI (strI0) eka nagarI, sthAna vishess| zvetAmbara jainAgamoM kI eka vAcanA valabhI vAcanA ke rUpa meM prasiddha hai| yaha vAcanA mahAvIra nirvANa ke 980 meM devardhigaNI kI adhyakSatA meM huI thii| valabhItalaM (napuM0) chjjaa| (jayo0 10/61) valayaH (puM0) [val+ayan] kaMgana, kar3A, hAtha ke aabhuussnn| golAkAra kNknn| zrI vIramAturvalayAni tAni maannikymuktaadivinirmitaani| (vIro0 5/15) 0challA, kuNddl| vRtta, paridhi, mnnddl| (jayo0 5/86, 9/69) 0bAr3a, gherA, jhaadd'bndii| galagaNDa rog| valayasvanaM (napuM0) kaMkaNazabda, kNgndhvni| (jayo0 14/25) valayAkAraH (puM0) vrtulaakaar| valayAvArakaMkaNaM (napuM0) gola kNgn| valayAkArakuMDala (napuM0) golAkAra kunnddl| valyAkAragiri (puM0) maNDalakAra prvt| valyAkArapRthivI (strI0) gola bhuubhaag| valayAkula (vi0) kaGkaNasahita vyaakul| (jayo0 17/85) valayAGkita (vi0) kaMganAGgita (jayo0 18/100) valayena kaTakena aGkitaH (jayo0vR0 18/100) valayita (vi0) [valaya+itac] ghirA huA, parivRtta, cAroM ora lapeTA gyaa| valAri (strI0) indrpurii| (jayo0va0 24/29) valAyamaraNaM (napuM0) saMyamahIna mrnn| valAhakaH (puM0) meghA, baadl| (jayo0 53) valiH (strI0) [vala+in] zikana, jharI, sikudd'n| valikaH (puM0) chata kA kinaaraa| valita (bhU0ka0kR0) [val+kta] tirachI, Ter3hI, tiryk| (jayo0 13/26) For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir valitraya 940 vallaraM ghirA huA, lipaTA huaa| jhurriyoM yukta, jhuriiNdaar| gatizIla, prvaahmaan| valitraya (vi0) tIna rekhAoM vaalii| (vIro0 6/7) valin (vi0) jhurIMdAra, aakuNcit| valira (vi0) [vala+kirac] bhaiMgI AMkha vaalaa| valizaM (napuM0) machalI pakar3ane kA kaaNttaa| valIkaM (napuM0) [val+kIkan] olatI, chappara kA kinArA, muNdder| valUkaH (puM0) pakSa vishess| valUkaM (napuM0) kmlnaal| valUla (vi0) [val+lac] balavAna, zaktimAn, hRSTa pusstt| valm (saka0) bolanA, khnaa| valkaH (puM0) vRkSa kI chaal| (samya0 49) valkaM (napuM0) vRkSa kI chaal| 0bhAga, khaNDa, aMza, hissaa| valkataru (puM0) vRkSa, taru, chAla vAlA pedd'| valkalaH (puM0) [val+kalac, kasya netvam] 0valkala, chAla kA vstr| (samya0 149) valkalaM (napuM0) dekho uupr| valkavan (vi0)papaDI yukta mchlii| vakalasaMvItaH (puM0) chAlavastra dhAraNa karane vaalaa| valkilaH (puM0) [valk+ilac] kaaNttaa| valkuTaM (napuM0) chAla, vlkl| valga (saka0) uchalanA, idhara-udhara jaanaa| chalAMga mAranA, kulAMca bharanA, caukaDI bhrnaa| kuudnaa| valganaM (napuM0) [valglyu T] uchalanA, kUdanA, daur3anA, caukar3I bhrnaa| lgaam| (dayo0 40) valgA (strI0) [valga+ac+TAp] 0lagAma, raas| . valgita (bhU0ka0kR0) [valg+kta] 0uchalA huA, kUdA huaa| gatizIla kiyA gayA, nacAyA gyaa| valgitaM (napaM0) dauDa, calanA. nAcanA. kdnaa| valgunna (vi0) [vala saMvaraNe u guk ca] priya, ramaNIya, manamohaka, suMdara, mnojny| AkarSaka, lubhAvanA, madhura, shresstth| muulyvaan| valguH (puM0) bakarA, aj| valguka (vi0) [valgu+kan] priya, manohara, rmnniiy| valgukaM (napuM0) cNdn| 0muuly| 0lkdd'ii| valgulaH (puM0) [valga+ula] giiddd'| valgulikA (strI0) [valgula kan+TAp] taila cor| 0pettii| ddibbaa| valbh (saka0) khAnA, nigalanA, AsvAdana karanA, ckhnaa| valmI (strI0) [val+ac+GISa] ciU~TI, ciiNttii| valmIkaM (napuM0) vaamii| valmIkUTaM (napuM0) vAmI, dImaka nirmita miTTI kA Dhera, kuttii| (dayo0 22/ ) valyul (saka0) kATa ddaalnaa| vall (saka0) ddhknaa| AcchAdita krnaa| vallaH (puM0) cAdara, AvaraNa, Dhakkana, prvaarnn| bhAra vizeSa, tIna guMjAoM kA taul| prtissedh| vallakikA (strI0) 0vINA, eka vAdya vishess| vallakI (strI0) [vall+kvun+GIS] viinnaa| (jayo0 10/8) (suda0 2/12) vallabha (vi0) [vall+abhac] priya, manojJa, pyArA, iSTa, prey| (jayo0 1/96) 0sarvopari, abhilssit| vallabhaH (puM0) premI, snehI, priya. pti| 0kRpApAtra, dyaagt| adhIkSaka, adhyavekSakA vallabhatA (vi0) manojJa, priyatA, rmnniiytaa| (vIro0 21/1) 'zivazriyaM yaH pariNetumiddhaH samAzrito vallabhatAM prasiddhaH' vallabhabhAI paTelaH (puM0) bIsavIM zatAbdI ke netA, jo mRdusvabhASI the| (jayo0 1881) vallabhAcAryaH (puM0) vaiSNava sampradAya ke prvrtk| vallabhAyitaM (napuM0) [vallabha+kya+kta] rati bandha, surata krIr3A kI pddhti| vallaraM (napuM0) [vall+aran] agara kI lkdd'ii| nikuNj| 0jhurmutt| For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vallarI 941 vaSkayaH vazavartin (puM0) sevaka, bhRtya, priyaa| vazavartin (puM0) sevaka, bhRtya, anucr| (sada0 121, jayo0 16/63, suda0 3/42) vazA (strI0) [vaz+ac+TAp] abalA, vanitA, nArI, kanyA, naarii| 'vazAstriyAM sutAyAJceti' vizvalocanaH' (jayo0 13/20) patnI, bhAryA, priyaa| *putrI, nnd| gaay| vallarI (strI0) [vall+ari+GIS] bela, ltaa| mnyjrii| (dayo0 112) vallavaH (puM0) gvAlA, gopaal| valliH (strI0) latA, bela, gulm| ____0bhU, bhUmi, dhraa| vallI (strI0) latA, bel| (jayo0 14/17) gulm| __ (jayo030 3/39) vallIlaM (napuM0) mirc| vallIvRkSaH (puM0) saaltru| valluraM (napuM0) [valla+uran] nikuMja, prnnshaalaa| mNjrii| 0arnny| registaan| sUkhA maaNs| ballU (aka0) pramukha honA, sarvottama honaa| valh (saka0) bolanA, khnaa| 0coTa pahuMcAnA, ddhNknaa| 0mAra DAlanA, naSTa krnaa| vaza (saka0) cAhanA, icchA karanA, abhilASA karanA, lAlasA krnaa| 0anugraha krnaa| 0cmknaa| vaza (vi0) [vaz kartari ac bhAve ap vA] 0AdhIna, . prabhAvagata, niyNtrnngt| (suda0 72) puNyAzayavazAjjAtaM shuddhleshyaavlmbnaat| (samya0 115) abhilASA, vAJchA, cAha, icchaa| (jayo0 6/99) zakti, prabhAva, svAmitva, adhikaar| vazaMkara (vi0) AdhIna yukt| (jayo0 13/99) vazakRta (vi0) vshiigt| (jayo0 4/48) vasaMgata (vi0) vazavartitA ko prApta, adhikAra ko prApta huaa| anekavighnaprakare'tra yena, sanmAnasotsAha vshNgten| (samya0 95) vazaGga (vi0) lolupii| (suda0 127) vazaMvada (vi0) [vaza+vada+khaca] 0AjJAkArI, smjhdaar| (jayo0 2/65) anuvartI, vinIta, AdhIna, prbhaavit| (samu0 3/7) vazakA (vi0) AjJAkAriNI bhAryA, priyaa| vazaga (strI0) vazavartI, aajnyaakaarii| (suda0 112) 0hthini| vaziH (strI0) AdhInatA, smmohn| vazika (vi0) [vaz+Than] zUnya, rhit| vazitAbhRta (vi0) jitendriy| 'vazI sugatazakrayori' ti koSasad bhAvAt' (jayo010 3/29) vazin (vi0) [vazaH astyasya ini] 0zaktizAlI, blshaalii| vijJa, paatthk| (jayo0 7/102) AdhIna, vshiibhuut| 0vinIta, namra, jitendriy| (jayo0 12/1) vazinindita (vi0) sNymdhaarighRnnit| (jayo0 26/23) vazinI (strI0) [vazin+GIp] zamIvRkSA vaziraH (puM0) [vaz+kiraca] eka prakAra kA mirc| vaziraM (napuM0) samudrI nmk| vazIgata (vi0) AdhInatA ko prApta huaa| (jayo0 4/48) vazendriyatva (vi0) jitendriytv| (vIro0 16/15) vazya (vi0) vazIbhUta, AdhInatA yukt| (suda0 1/32) vazyaH (puM0) sevaka, bhRtya, anucr| AdhIna-kuto'sya vazyaH na hi tttvbuddhi| (vIro0 5/31) sAdhaka kA doSa, maMtra-tantra ke upadeza se dAtA ko AdhIna krnaa| vazyakA (strI0) [vazya kan+TAp] AjJAkAriNI patnI, vinamrA, viniitaa| vaS (saka0) mAranA, naSTa karanA, 0kSati pahuMcAnA, vadha krnaa| vaSada (avya0) [vaha uSaTi] AhUti ke samaya uccarita hone vAlA shbd| vaSk (saka0) jAnA, phuNcnaa| vaSkayaH (puM0) [vaSk+ayan] choTA bachar3A, eka varSa kA bchdd'aa| For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaSkayaNI 942 vaSkayaNI (strI0) [vaSkaya+nI+kvip+GISa] cira prasUtA vasantajA (strI0) mAdhavI latA, vsntotsv| gAya, bahuta dinoM se byAhI huI gaay| vasantatilakaH (puM0) vasanta kI zobhA, vasanta Rtu kA vas (aka0) rahanA, ThaharanA, nivAsa krnaa| alNkrnn| sthita honA, khar3e honaa| vasantadUtaH (puM0) kokila, koyala, kuhU kuhU shbd| vidyamAna honaa| caitrmaas| 0avasthita rhnaa| (suda0 98) 'kimuzarkarile vasati vasantadUtI (strI0) zRMgavallI kA pussp| httvaad| (suda098) vasantadgu (puM0) Amra tru| sthira honA, sIdhA honaa| vasantadrumaH (puM0) Amra tru| vasatiH (strI0) [vas+ati vA GISa] 0rahanA, sthita honA, vasantapaMcamI (strI0) Rtu kI pnycmii| tthhrnaa| vasantabandhuH (puM0) kAmadeva, mdn| nagara, pur| (muni0 19) vasantatu (strI0) vasanta kA smy| ghara, AvAsa, nivAsa, sthaan| vasantaRtu (strI0) vsntmaas| (vIro0 6/36) vanyomadho 0AdhAra, Azraya, Azaya, paatr| pANidhRtistaduktaM puskokilairvipravaraistu suuktm| (vIro0 zivira, par3Ava, chAvanI, dderaa| 6/14) vasanaM (napuM0) [vas+lyuT] 0rahanA, ThaharanA, rukanA, nivaas| vasantazrI (strI0) vasaMta shobhaa| veNI vasantazriya eva ramyA'sau ghara, AvAsa, sthl| zrRMkhalA kAmagajendragamyA' (vIro0 6/26) prasAdhana karanA, dhAraNa karanA, phnnaa| vasantasamrATUH (puM0) vasanta rAja, vasanta Rtu, RturAja 0vastra, kapar3A, pridhaan| (jayo0 12/99) 'vasanebhyazca vsnt| (vIro0 4/5) tilAJjalimuktvA ' Ahvayati tu daigmvryntt| (suda0 81) vasantasampadA (strI0) vsntshrii| (samu0 2/14) vess| (suda0 75) vasantasenA (strI0) vasanta senA vezyA, jo AryikA banakara karadhanI, kaMdaurA, kmrbnd| tgdd'ii| tapa pUrvaka svarga ko prApta huii| vasanagata (vi0) vastra shit| eka paNyAGganA (dayo0 69) sarvArthAsiddhiM khalu soma vasanajAta (vi0) paridhAna susjjit| Apa vasantasenA ca viSA niraapt| (dayo0 125) vasanatATaMkaH (puM0) vstraabhuussnn| vasA (strI0) [vas+ac+TAp] meda, carbI, mjjaa| vasanatyakta (vi0) vastra tyAga karane vAlA, nirgantha, digmbr| vasADhyaH (puM0) sUMsA vasanadhara (vi0) vstrdhaark| vasApAyin (puM0) kuttA, shvaan| vasanamukta (vi0) nirgrnth| vasi (napuM0) [vas+in]i vastra, pridhaan| vasanAbharaNaM (napuM0) vstraabhrnn| (jayo0 13/76) nivAsa, aavaas| vastrAbhUSaNa (sada075) vasanAbharaNairAdaraNIyAH santu mUrtayaH | vasita (bhU0ka00) [vas+Nic+kta] sthita, rahatA huA, kintu na hiiyaan| (suda0 75) dhAraNa kie hue| vasantaH (puM0) vasanta Rtu, Rturaaj| (suda0 4/1) (jayo0 nivAsa yukt| 4/4) (jayo0 1/73) 'sa vasantaH svIkriyatAM santaH vasiSThaH (puM0) eka muni, taaps| savasantaH' (suda0 81) sa vasanta Agato he sntH| sa vasuH (puM0) kauzalA purI nivAsI gaNadhara acala ke pitA zrI, vsntH| ___ naveM gaNadhara ke pitaa| vasuH pitA'mbA'sya vabhau ca nandA caitramAsa, vsntotsv| sA kauzalA''khyA ngriitymndaa| (vIro0 14/10) vasanta (vas-zata) rahate hue| (suda0 1/27) kubera, agni, ziva, sarovara, taalaab| vasu raajaa| vasantakAlaH (puM0) vasanta kA smy| vasu (napuM0) [vas+un] dhana, sampatti, vaibhv| vasantaghoSin (puM0) koyl| 0maNi, ratna, svrnn| (samu0 3/30) For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vasukaH 943 vastu jala, vaari| 0vastu drvy| . vhaattk| (jayo0 3/78) vasukaH (puM0) Aka paadp| vasukaM (napuM0) ratna, mnni| bho bho! bhaTTini bhadramitra vasukaM, bhAraM tu me dehi tt| (samu0 3/44) samudrI nmk| zilIbhUta namaka, loDI nmk| vasukasArA (strI0) prakAza, kirnn| ___0amarAvatI, alkaapurii| vasukITaH (puM0) bhikssuk| vasukRmi dekho uupr| vasudA (strI0) bhUmi, bhU, dhraa| vasudevaH (puM0) kRSNa ke pitaa| 0vasudeva raajaa| (vIro0 17/18) vasudevyA (strI0) ghaniSThA nksstr| vasudhA (strI0) bhU, dharA, pRthvii| (jayo0 6/4) bhUtala, bhU bhaag| (jayo0 11/52) vasudhAtivartiH (strI0) svargIya sukh| 0prmaannd| 'yato vasudhAmatItya vartate sudhAtivarti' (jayo0 11/52) vasudhAmaM (napuM0) ratna sthAna, maNimuktAoM kA sthaan| vasUnAM ratnAnAM dhAma sthAnabhUtA' (jayo0 12/5) vasudhAlayaH (puM0) dharAnivAsI 'na sudhA vasudhAlayaistu pItottamamasyAstu havi: kavIndra giitau| (jayo0 12/70) vasudhAvalayaH (puM0) bhuutl| (vIro0 22/8) vasudhAvasu (napuM0) pRthivI ratna, bhuurtn| vasudhAyAH pRthivyAM vasurUpAM ratnatulyAm' (jayo0vR0 5/7) vasudhAsudhAnidhAnaM (napuM0) pRthvI ke sudhaakr| 'vasudhAyAH pRthivyAH sudhAnidhAne candramasIva' (jayo06/50) vasudhaivakuTumbin (puM0) pRthvImAtrasya bandhu, bhU bhAga rUpa vasubhUti (puM0) magadha dezAntargata gobara grAma nivAsI vasubhUti ___brAhmaNa (vIro0 14/4) vasumat (vi0) [vasu+matup] dhanavAna, vaibhvsmpnn| vasumatI (strI0) dharaNI, dharatI, dharA, pRthvii| (jayo0 21/14) vasumatIvalayaH (puM0) mahImaNDala, bhuubhaag| (jayo0 5/27) vasurAjA (strI0) nyAyadhIza vsuraajaa| (vIro0 18/50) (puM0) Aga, agni| vasurvAgvivaza (vi0) vasurAjA ke vacana se vivaza huaa| __ 'nyAyAdhipaH prAha ca pArvatIyaM vaco varsarvAgvivazo mhiiym| (vIro0 18/15) vasulaH (puM0) [vasu+lA+ka] amara, deva, devtaa| vasusAraH (puM0) ratnanikaTa, rtnsmuuh| (jayo0 12/66) pRthvI khanija smpdaa| vasUpayuktabhUti (puM0) vasubhUti brAhmaNa, magadha dezAntargata gobara nivAsI braahmnn| (vIro0 14/4) vasUrA (strI0) [vas+arac+TAp] gaNikA, vezyA, rnnddii| vask (saka0) jAnA, pahuMcanA, prApta honaa| vaskarATikA (strI0) bicchU, vRshcik| vast (saka0) kSati pahuMcanA, nAza krnaa| mAMganA, yAcanA krnaa| vast (napuM0) AvAsa, nivaas| vastaH (puM0) bakarA, aj| vastakaM (napuM0) [vasta+kai+ka] kRtrima lvnn| vastiH (strI0) [vas+ni] AvAsa, nivAsa, rahane kA sthAna, jahAM logoM kA parikara ho| udr| 0pettuu| muutraashy| 0enImA, pickaarii| vastikarman (napuM0) enImA kaary| vastimalaM (napuM0) muutr| vastiziras (napuM0) enImA kI nlii| vastizodhanaM (napuM0) mUtra bar3hAne vAlI dvaa| vastu (napuM0) [vas+tun] padArtha, dravya, vastu, sAmagrI, maamlaa| (suda0 4/5) 'anityataivAsti na vastubhUtA'sau nityatA'pyasti yataH suratam (vIro0 12/42) smutpttisthaan| (jayo0 11/21) 0vAstavikatA, vidyamAna ciij| kuttumbii| vasundharA (strI0) [vasUni dhArayati vasu+dhR+Nic+khac+TAp] 0 nAnA ratnadhAriNI, bhUmi, pRthvI, 0dhariNI, 0dhrtii| (vIro0 4/11) vasupraNAzaH (puM0) ratna har3apanA, ratna le lenaa| *bhUmi ko chiinnaa| * mamartAdInasya vasupraNAzAta, kiM zAmyatA te'padhiyo duraashaa| (samu0 3/36) vasubhAnu (puM0) nrrtn| (jayo0 4/38) nareMdra, nRp| 0sajjanA For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vastujAti 944 vasnasA sAmAnya vizeSAtmaka vstu| purA' (suda0 4/36) 0dhana sampatti-'vastumeNAkSINAM manasyudAre (suda0 88) 0aneka, vstr| jalena kSAlanAdikSAlitamaMzukaM vastramanaka mUlasthiti, dravya kI sthiti| (samya074) malavarjita priptthyte| (jayo0vR0 2 / 80) 'mAmakIna vastraM yojatA, ruuprekhaa| mahyaM na dadAsi tarhi kasyai dAsyasi?' (jayo0 17/131) 0avsthaa| (suda0 3/32) vastrakuTTima (napuM0) tambU, dderaa| 0mAla, ciij| (jayo0 2/113) vastragRhaM (napuM0) tambU, DerA, duussyk| (jayo0vR0 13/71) vastujAti (strI0) padArtha kI utpatti, dravya utptti| vastragranthiH (strI0) dhotI yA sAr3I kI gaaNtth| nIvi, naadd'aa| ___ 'trayAtmikA'taH khalu vastujAtiH' (vIro0 19/3) vasvanirNejakaH (puM0) dhobI, vstrprikssaalk| vastutaH (avya0) svabhAvataH, yathArthataH, tattvataH, vaakii| 'vastustu vastrapagRhaM (napuM0) paTaviracita sthAna, pANDAla tmb| madamAtsaryAdyAH' (suda0 110) (jayo0 6/132) vastutaM (avya0) vAstava meM, anivAryatA, yathArtha meM, vAkaI, vastraparikSAlakaH (puM0) dhobii| muultH| vastraparidhAnaM (napuM0) kapar3e pahananA, vastradhAraNa krnaa| vastutattvaM (napu0) padArtha tattva, dravya kA ruup| vastrapUtaH (puM0) vastra se chnaa| (hita048, suda0 1/43) 'anekazaktyAtmakavastutattvam' (vIro0 19/8) jalAzayasya ke vastrapUtaM kRtvA'tha bhninaa| vastutva (vi0) vastu kA guNa-vastu meM jo sAmAnya aura santapya tadupAdAnaM prshstmbhidhiiyte|| (hita0 1/8) vizeSarUpatA hotI hai yahI vastu kA vastutva hai| vastraputtikA (strI0) putalI, kapar3e kI gudd'iyaa| sAmAnya-vizeSAtmakatvaM vstutvlkssnnm| (aSTazatI0 19) vastrabhedakaH (puM0) darjI, naamdev| vastutvadharmaH (puM0) jo sarvathA sAtha rahatA hai, svbhaavgtdhrm| vastrabhedin (puM0) darjI, naamdev| (vIro0 19/40) samasti vastutvamakATyametannocet vastrayugmaM (napuM0) yugala vstr| (suda0 4/31) kimAzvAsanametu cetH| (vIro0 19/40) vastrayoniH (strI0) kapar3e kI utpatti, kpaas| vastuparicchadaM (napuM0) padArtha saMcaraNa, vastu pribhrmnn| 'bAhya vastraraMjanaM (napuM0) kusuNbh| vastuparicchadaM na tu kanAgapyatra tadvAnasi' (muni0 25) / vastravyapetaH (puM0) nirgrantha, vastratyAgI, digmbr| vastusaMvidaH (puM0) tttvvicaarkvRtti| (jayo0 28/44) zizUpamA ye khalu nirvikArAH, vastusattvaM (napuM0) vastu kA yathArtha rUpa, utpAda, vyaya aura vizvapramodAya kRtprcaaraaH| dhruva ina tIna rUpa vastu kI yathArtha rUpatA hai| vastravyapetottamasampradAyA ste santu, syUtiH parAbhUtiriva dhruvatvaM nityaM guravaH shaayaaH|| (bhakti0 16) paryAyatastasya ydektttvm| vastrasaMkSAlakaH (puM0) rajaka, dhobii| (jayo010 28) notpadyate nazyati nApi vastrAbharaNaM (napuM0) vstraabhuussnn| vastusattvaM sadaita dviddhtsmstu|| (vIro0 19/16) vastrAbhyantaraM (napuM0) ciivraantr| (jayo0 13/27) vastusvabhAvaH (puM0) padArtha kA svbhaav| vasnaM (napuM0) [vas+na] bhAr3A, kirAyA, mjduurii| rekhaikikA naiva laghurnagurvI, 0AvAsa, ghara, nivaassthl| lavyAH parasyA bhavati svidurvii| 0dhana, vaibhava, sampatti, drvy| gurvI samIkSyAtha laghustRtIyAM, vastra, aabhrnn| vastusvabhAvaH sutraamitiiyaan| (vIro0 19/5) 0muuly| vastusthitiH (strI0) padArtha kI sthiti| (muni0 13) mRtyu| vastyaM (napuM0) [vasti+yat] AvAsa, nivAsa, ghara, sthaan| | vasnanaM (napuM0) karadhanI, kaMdaurA, tagar3I, pttkaa| vastraM (napuM0) [vas+STran] paridhAna, pahanAvA, veSabhUSA, poshaak| vasnasA (strI0) [vasnapaM carma sIvyati-siva+Da+TApa] kaNDarA, (suda0 7/94) vArA vastrANi lokAnAM kSAlayAmAsa yA snaayu| For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vasvaukasArA 945 vahnisaMjJakaH vasvaukasArA (strI0) kamalinI-'vasvaukasArA zrIdasya vahaMtaH (puM0) [vah+ac] pvn| nalinyAmalakApuri' iti vizvalocana:' (jayo010 vahabhAraH (puM0) paMkhoM kA bhaar| (jayo0 13/86) 11/117) vahitaM (napuM0) [vaha itra] DoMgI, nAva, kishtii| vaMha (saka0) ujjvala karanA, camakAnA, kAntimaya krnaa| vahirAsthita (vi0) bAhya sthit| (samu0 2/31) vaha (saka0) le jAnA, dhAraNa karanA, grahaNa krnaa| (jayo0 vahiSkaH (vi0) [vahiskan] baahrii| 6/101) digapi gandhavahaM nanu dakSiNA vahati vipriyanizvasanaM vaheDakaH (puM0) vibhItaka taru, baher3A kA vRkss| tvaam| (vIro0 6/37) vaheDukaH (puM0) baheDA kA vRkSA parivahana karanA, vahana krnaa| tasthu sazalyAMghridazAM vhntH| vahniH (puM0) [vah+niH] Aga, agni| (samya07) (vIro0 14/14) teja, jvaalaa| netRtva karanA, niklnaa| (suda0 2/36) vahni deva, laukAntika deva kI eka jaati| 0DhonA, calAnA, dhkelnaa| 0havirAsan (jayo0vR0 18/44) sahArA denA, Azraya denA, thAma lenA, dhAraNa krnaa| pAcanazakti, AmAzaya kA rs| (jayo0 1/64) 0hAjamA, bhUkha lgnaa| 0vahanA, phailnaa| (jayo0 2/93) (jayo0 1/8) vahnikaNaM (napuM0) anggaarkbhaav| (jayo0vR0 16/24) 0hAMkanA, ThelanA, pAragamana krnaa| vahnikAyikaH (pu0) agnikAyika jiiv| nAnyatra chor3anA, tyAganA, tilAJjali denaa| (suda070) sammizraNakRtprazasti rvahnizca snyjiivnbhRtsmsti| (vIro0 ghaTAnA, prayoga karanA, upayoga krnaa| 10/30) saMbhAlanA, U~ce uThAnA, saMdhAraNa krnaa| vahnikASThaM (napuM0) candana kI lakar3I, agara lkdd'ii| upakrama karanA, AraMbha krnaa| (jayo0 2/53) / vahnigaMdhaH (puM0) dhUpa, lobaan| vahaH (puM0) [vaha kartari ac] vahana karane vAlA, le jAne vahnigarbhaH (puM0) baaNs| vAlA, dhAraNa krnaa| zamIvRkSA 0havA, pvn| vahnijvAlA (strI0) ana laarci| (jayo0 12/56) nada, naalaa| vahnidIpakA (strI0) kusaMbha tru| mApa vishess| vahnibhogyaM (napuM0) ghRt| vahataH (puM0) [vaha+atac] 0yaatrii| vahnimitraH (puM0) pavana, havA, vaayu| baila, vRSabha, blivrd| vahniretas (napuM0) shiv| vahatiH (puM0) baila, blivrd| vahnilohaM (napuM0) taaNbaa| pavana, vaayu| vahnivarNa (napuM0) lAla raMga kA kumuda, rktopl| mitr| vahnivallabhaH (puM0) raal| 0parAmarza dAtA, slaahkaar| vahivAdhAnivRtti (strI0) agnibAdhA kI shaanti| (jayo070 vahatI (strI0) nadI, sritaa| 9/73) vahatu (puM0) baila, blivrd| vahnibIja (napuM0) svarNa, sonaa| vahanaM (napuM0) [vaha lyuT] vyAna, vAhana, nAva, ddoNgii| ___ cuunaa| 0le jAnA, dhAraNa krnaa| vahni zikhaM (napuM0) kesara, kusuNbh| 0DhonA, sahArA denaa| vahnizikhA (strI0) agnijvaalaa| aMgAra, lau| 0vahanA, pravahamAna honaa| vahnisakhaH (puM0) pavana, vAyu, anil| vahanakriyA (strI0) sadhAraNa kriyA, pANipIDana kriyaa| (jayo0 vahnisamUhaH (puM0) agnipuNj| (vIro0 4/56) 14/7) vahnisaMjJakaH (puM0) citraka tru| For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vahnisphuliGga 946 vAkyamohinI vahnisphuliGga (puM0) aMgAra, lau, jvaalaa| (jayo0 7/18) zAMta krnaa| vahanyapakalpi (vi0) 0agni pakva, Aga meM pakA huaa| 0sAntvanA denA, ArAma phuNcaanaa| (suda04/34) vAH (puM0) vAri, jl| vAri ke payo'mbho'mbu iti dhanajjaya vAM (napuM0) [va yat] vAhana, yAna, savArI, gAr3I, gamanAgamana naammaalaa| (jayo0 17/94) kA saadhn| vAkaM (napuM0) [vak+aN] sArasa samUha, udd'aan| vA (avya0) [vA+kvip] vikalpa bodhaka avyaya vAk (strI0) vaannii| vAk satkavisamuditA vaannii| (jayo0vR0 athavA- vidhoH kalA vaa| (suda0 2/6) 3/115) vAj nAmaka srnnii| (jayo0 6/27) 0aura, tathA (jayo0vR0 1/5) vAkkadhenuH (strI0) vANI rUpI kAmadhenu gaay| lateva mRddhI mRdupallavA vA, (samu0 1/26) kAdambinI pInapayodharA vaa| vAkcapala (vi0) vaakpttu| samekhalAbhyunnamannitambA, vAkchala (napuM0) golamola kthn| taTI smarottAnagireriyaM vaa|| vAkkauzalaM (napuM0) cAturya-vAcAM vANInAM kauzalaM cAturyam (suda0 2/5) (jayo0 6/143) mAno, kyoM (suda0 3/7)-'sarovare vA hRdi kAmijetuvirejatuH vAkpralApaH (puM0) vcnaalaap| 0pttuvcn| samprasaracchare tu| (suda0 2/45) vAksaritA (strI0) vacana pravAha, vANI rUpI ndii| 0eva, taraha-vA zabdo'trevArtha yo'bhyeti mAlinyamaho (vIro0 (jayo0 9/64) 0dhArAvAhika kthn| 1/20) na jAne kAvye dine vA prtibhaasmaane| (vIro0 vAsugaGgA (strI0) jinvaannii| (bhakti0 4) 1/20) vAkyaM (napuM0) [vac+Nyat tasya kaH] 0kathana, ukti, vicAra, 0arthAt-'pIyUSamIyurvibudhA budhA vA nAdyApyupAyAntya- vktvy| (suda0 2/28) nimessbhaavaat| (vIro0 1/22) 0bAta, vaartaalaap| tathA-tRSNAturAya vA'mRtasiddhiM zraNatIti sNsaare| (vIro0 tarka, anumaan| 4/48) vAkyakhaNDanaM (napuM0) tarka yukta niraakrnn| pAdapUrti avyaya-'kiM duSphalA vA suphalA'phalA vaa| vAkyagata (vi0) vicAragata, vaktavya ko praapt| (suda0 2/35) 'vA' avyaya bahudhA vikalpa ke rUpa meM vAkyagatiH (strI0) kathana pddhti| hotA hai, parantu kahIM sambhAvanA, kahIM vAkyapUrti, kahIM do vAkyagItaH (puM0) ukti yukta giit| vAkyoM ke jor3ane rUpa evaM kahIM praznavAcaka Adi ke rUpa vAkyatattvaM (napuM0) vicAra tttv| meM prayukta hotA hai| 'zasyavRttimabhivIkSya sadA vaa| (jayo0 vAkyatarkaH (puM0) tarkasaMgata kthn| 27/7) yukta paMkti meM 'vA' vizeSatA ko vyakta karatA vAkyadAnaM (napuM0) vicaar-vinimy| vAkyanandaH (puM0) racanA zobhA, kathana kI sukumaartaa| nizo jivRttau sviduSo gataM vA ruSo vidhiM pUrvadizo'vilambAt' vAkyapadaM (napuM0) kathana yukta pd| (jayo0 24/23) ukta paMkti meM 'vA' kA prayoga, para, vAkyapaddhatiH (strI0) kthnpddhti| parantu, kintu ke lie huA hai| aura (jayo0 1/6) yA vAkyapadIyaM (napuM0) bhartRhari dvArA racita eka saMskRta grNth| (jayo0vR0 1/5) vA athavA, tathA, kintu, parantu, iva, vAkyapUraNArtha (vi0) vAkyapUrti ke lie| (jayo0 10/83) eva Adi ke atirikta anyathA kucha-kucha, yadi ke rUpa vAkyaprabandhaH (puM0) vAkya pravAha, vAkya racanA, racanA shailii| meM bhI hotA hai| vAkyaprayogaH (puM0) bhASA upayoga, prabandha, racanAdharmitA, vA (aka0) vahanA, clnaa| (jayo0 2 / 83) vA ApakI kathana kI saarthktaa| (vIro0 19/14) (suda0 2/18) vAkyabhedaH (puM0) ukti bheda, kathana meM bhinntaa| vA (saka0) prahAra karanA, coTa pahuMcAnA, phUMka mAranA, bujhAnA, | vAkyamohinI (strI0) vAcanika cturaaii| hai| For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAkyayogaH 947 vAgyat vAkyayogaH (puM0) vAkya saMyoga, racanA pryog| vAgdaridra (vi0) vacanoM meM kamI, kama bolane vaalaa| vAkyaracanA (strI0) zabda krama, akSara vinyaas| vAgdalaM (napuM0) osstth| vAkyarItiH (strI0) racanA pddhti| vAgdAnaM (napuM0) sagAI, vcndaan| (jayo070 14/9) ApasI vAkyazuddhiH (strI0) vcnshuddhi| (hita0 51) vacana bddhtaa| vAkya vinyAsaH (puM0) zabda yojanA, prabandha yojnaa| vAgduSpraNidhAnaM (napuM0) artha kA bodha na honaa| vAkyazeSaH (puM0) kisI bAta kA avaziSTa bhaag| vAgduSTa (vi0) azlIla bhASA, niNdk| vAksaMyamaH (puM0) vacana smy| vAgdevatA (strI0) srsvtii| (samu0 1/11) vAkyasurabhiH (strI0) zabda saurbh| vAgdoSaH (puM0) vacana doSa, vAkya ashuddhi| vAkyAvalI (strI0) vcnaavlii| (vIro0 18/53) vAgnibandhana (vi0) vacanoM para Azrita rahane vaalaa| vAg (napuM0) vAga denA, AvAja krnaa| (suda0 3/41) vacana vAgbalI (strI0) kathanabala buddhi| (suda0 2/27) vAgmita (vi0) bhaassnnpttu| (jayo0 3/27) vicaarvaan| vAgaraH (puM0) [vAcA iyarti gacchati-vAca+R+aca] RSi, (jayo0 14/72) muni, punnyaatmaa| vAgyuddha (napuM0) vAda vivAda, carcA, ApasI vacanika klNk| vidyaarthii| vAgyogaH (puM0) vacana vargaNA kA aalmbn| zUravIra, yoddhaa| vAgvajaM (napuM0) kaThora zabda, kaThina vyvhaar| 0sAna, sillii| vAgvidagdha (vi0) vAkyapaTu, bolane meM ctur| 0bAdhA, rukaavtt| vAgvidagdhA (strI0) madhura bhaassinnii| vAgalaMkaraNaM (napuM0) vacana shobhaa| (jayo0 2/54) vAk | vAgvibhavaH (puM0) vacana vargaNA, vacanazIla, varNanapaddhati, aabhrnn| vivecana kushltaa| vAgA (strI0) valgA, lgaam| vAgvilAsaH (puM0) prAMjala bhaassaa| 0vacana kaushl| vAgadhiSThAtrI (strI0) srsvtii| (jayo0 2/41) vAgvizuddhiH (strI0) vcnshuddhi| (jayo0 2/25) vAgADambaraH (puM0) vacanasamUha, zabdajAla, vAkcAturya, vaakpttu| vAgvyavahAraH (puM0) vicAra vimrsh| 0ucita vacana vyaapaar| vAgAtman (vi0) vacana yukta, zabda shit| vAgvyayaH (puM0) zabda hraas| 0vacanika trutti| vAgAzrita (vi0) sgaaii| (jayo0 14/9) vaagdaanaatmik| vAgvyApAraH (puM0) vacana pddhti| (jayo0 14/7) vAgurA (strI0) [vA hiMsane urac gan ca] piMjalA, jAla, vAgIzaH (puM0) vAkyapaTu, catura, hoshiyaar| phaMdA, rssii| (jayo0 3/39) bandhanavadhrI (jayo0 3/39) suvktaa| 0baheliyA, shikaarii| 0brhmaa| vAgurikaH (puM0) [vAgurA+Thak] baheliyA, shikaarii| vAgIzvaraH (puM0) vaakypttu| vAgbhaTaH (puM0) vAgbhaTTAcArya, aSTAMgahRdayagranthakAra, Ayurveda ____0brhmaa| shaastrnirmaataa| (samya0 3/16) vAgRSabhaH (puM0) vaakpttu| vAgmin (vi0) [vAc astyarthe gmini: casya kaH] 0vacanacAturya, vAgguptiH (strI0) vacanagupti, asatya vacanoM kA prityaag| vaakpttu| vAgjAla (napuM0) zabdADambara, kathana smuuh| baatuunii| tarkasaMgata vicaar| vAgmin (puM0) pravaktA, suvktaa| vAgjIvI (strI0) vaitAlika, stutipaatthk| vAgya (vi0) [vAcaM yacchati-yam Da] mitbhaassii| vAgDambaraH (puM0) nissAra ukti| . satya bolane vaalaa| (suda0 1/1) vAgdaNDaH (puM0) bhartsanA pUrNa yukti| vAgyaH (puM0) vinaya, nmrtaa| vAgdatta (vi0) pratijJAta, saMbaddha, vacana smmti| vAgyat (vi0) maunii| For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAkaH 948 vAcya vAkaH (puM0) smudr| udci| vAcanA (strI0) nirUpaNa, kathana, vivecana, adhyApana, vyaakhyaan| vAgvallarI (strI0) vacana jAla, vaakpttutaa| (jayo0 1/91) (vIro0 18/56) vAkSa (aka0) abhilASA karanA, icchA krnaa| vAcanika (vi0) [vacanena nirvRttam-vac+Thak] maukhika, vAnizcayaH (puM0) vAgdAna, vcnbddhtaa| vacana se smbndhit| vAGmaya (vi0) [vAc+mayaT] vacana se sambandhita, vANI se | zabdoM kI abhivykti| pripuurnn| (jayo0vR0 6/110) vAcaspatiH (puM0) [vAcaH pati SaSThyaluk] vacana kA adhipati, 0vAkyapaTu, vacana cturaaii| vANI kA svaamii| 0alaMkArapUrNa, vaagvidgdh| - bRhspti| vAGmayaM (napuM0) zAstra, siddhaant| ramayan gamayatveSa vAGmaye vAcaspatyaM (napuM0) [vAcaspati+SyaJ] vaktRtA, vaakpttutaa| samayaM mnH| (vIro0 22/37) vAcA (strI0) [vAk+Ap] bhASaNa, kathana, vacana, vaannii| 0vANI, bhASA, vacana, kthn| 'vAcAM rotimiti prasaGgakaraNe' (suda0 102) 0paraspara vAcya-vAcaka se samanvaya yukta shaastr| 0pATha suutr| vAGmayI (strI0) sarasvatI, bhaartii| shpth| vAGmukhaM (napuM0) prastAvanA, praarmbhikii| vAcAU~ (napuM0) vacana aura aNg| (muni0 17) vAc (strI0) [vac+kvip] 0zabda, vacanAvalI, pdaavlii|| vAcATa (vi0) [vAc+ATaca] mukharI, vyartha kA bolane 0bhASA, vaannii| (suda0 102) vaalaa| 0vacana, bAta, kthn| (suda0 109) 0vaacaal| 0racanA, kaavy| vAcAla (vi0) [vAc+Alac-casyanaka:] 0mukharI, pralApI, 0vaktavya, kahAvata, lokokti| bhavanti vAcaH suta! te / vyartha bolane vaalaa| pvitrH| (samu0 3/10) bakavAsa karane vAlA, baatuunii| pratijJA, bhrosaa| 0vArida, mukhrii| (jayo010 20/72) vAcaH (puM0) [vac+Nic+ac] 0eka machalI vishess| vAgbahulatA (jayo0 8/6) vAcAlAni vAgbahulAni vAcaMyama (vi0) [vAco vAkyAt yacchati viramati (jayo0vR08/6) vAc+yam+khac] jihvA para niyaMtraNa rakhane vAlA, maunI, zabdAyamAna, kolAhala, krndnshiil| zAntacitta saadhk| vAci (strI0) bhASiNI, kthnii| (suda0 2/9) (samya0 155) vAcaka (va0) [vakti abhidhAvatyA bodhayati-vaca+Nvala] vAcika (vi0) [vAcAkRtaM vAc+Thak] vacana sambandhI, zAbdika pravAcaka, prvktaa| dvAdazAGgavid vAcaka: prtivedn| udghoSaka, bhaassk| vAcikaM (napuM0) 0zAbdika prtivedn| maukhika kthn| bolane vAlA, kahane karane vaalaa| 0samAcAra, bAtacIta, vaartaa| abhivyakta karane vAlA, artha batalAne vAlA, samajhAne vAcoyukti (vi0) [vAco yukti yasya]0vAkpaTu, vacana kI vaalaa| kushltaa| vyAkhyAkAra, vRttikAra, vivecnkrtaa| vAcoyuktiH (strI0) abhibhASaNa, prativedana, kathana, vivecn| vAcakaH (puM0) vaktA, pAThaka, adhyaapk| ghoSaNA, udbhaassnn| vAcakatva (vi0) vAcakatA, vacana smbNdhii| (jayo00 vAcya (vi.) [vaca-karmaNi Nyata] kahe jAne yogya, saMbodhita 3/115) kiye jAne laayk| vAcanaM (napuM0) [vac+Nic+lyuTa] 0vAcanA, ghoSaNA, niruupnnaa| abhidhAnIya, guNavAcaka vishessnn| prAkkathana, uccAraNa, prbodhn| abhivyakta, kthit| 0paThana, adhyaapn| prakathana, prvcn| 0dUSaNIya, nindniiy| For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAcyaM 949 vADavaH vAcyaM (napuM0) kalaMka, nindaa| vAjIkaraNa (vi0) zakti vizeSa, kAmakrIr3A se uttejit| abhivyakta artha jo abhidhA dvArA jJAta ho| lakSya, vyNg| zarIra puSTi ke lie prayukta pryog| (vIro08/35) 0vAcyavaicitryapratibhAsAdeva caarutaaprtiitiH| (kAvya prakAza | vAJcha (saka0) cAhanA, abhilASA karanA, icchA krnaa| 10) (jayo0 vIro0 9/71) (suda0 131) vidheya-kriyA kI vaacytaa| vAJchaka (vi0) icchuk| (muni0 24) vAcyatA (strI0) vacana yogytaa| (jayo0vR0 11/83) vAJchanaM (napuM0) cAha, icchA, kAmanA, abhilaassaa| (suda0 4/42) nindA, kalaMka, apmaan| (jayo0vR0 11/83, jayo0 vAJchA (strI0) icchA, caah| (jayo070 4/41) abhilASA, 1/18) kaamnaa| (suda0 126) tRSNA, pipAsA (jayo06/81) 0abhidheya, abhidhAnIya, guNavAcaka vishessnn| nakulasya vAJchikA (strI0) icchA, abhilaassaa| (jayovR0 12/20) vAcyatA abhidheyH| vAJchita (vi0) [vAJcha+kta] abhilaassit| (jayo0 17/27) saarthkaa| (jayo0 11/13) icchita, abhISTa, abhilaSita, Ihita (jayo0 3/63) vAcyatva (vi0) vacana vishesstaa| (samya0 142) (jo0 2/93) vAcya-vAcakaH (puM0) vAcya aura vaack| (jayo05/45) vAJchitaM (napuM0) icchA, caah| sAdhya sAdhana, lkssy-lkssii| vAJchitadAyinI (vi0) kaamdaa| (jayo0 11/94) vAjaH (puM0) [vaj+ghaJ] bAjU, ddainaa| vAJchAkatrI (strI0) tRSA karane vaalii| (jayo0vR0 22/5) 0paMkha, bAja pkssii| vAJchApUrti (strI0) AkAMkSA kI pUrti, kaamnaapuurti| (suda092) vAJchArahita (vi0) kAmanA rhit| (jayo0vR0 16/44) 0bANa kA pNkh| vAJchitArtha (vi0) icchaarth| (vIro0 9/5). yuddha, sNgraam| vAJchitaprApti (strI0) icchaapuurti| (jayo0 19/68) 0dhvni| ___ abhiissttsiddhi| (jayo0vR0 23/35) vAjaM (napuM0) ghRta, strii| vAJchin (vi0) [vAJch+Nini] 0abhilASI, icchuk| ___ jala, vaari| vAJchaikasambhAvanA (strI0) icchA kI advitIya smbhaavnaa| vAjapeyaH (puM0) yajJa mNtr| (jayo0 17/12) vAjasaneyin (puM0) zuklayajurveda kA anuyaayii| vATaH (puM0) [vaT+ghaJ] bAr3I, gherA, vAjin (puM0) [vAja+ini] azva, ghodd'aa| (jayo0 3/114) 0shmshaan| (jayo0 3/27) (dayo0 28) udyAna, upavana, vATikA, bgiicii| 0baann| vATikA (strI0) bagIcI, upavana, pakSI, baajpkssii| udyAna, upavana, ramya bhuukhnndd| vAjikaJcakaH (puM0) thaamnaa| (jayo0 13/38) 0ArAmagRha, phlopvn| vAjipRSThaH (puM0) gola sdaabhaar| vATI (strI0) [vATa GISa] vATikA, bgiicii| (samu05/18) vAJchiniSpatti (strI0) icchaapuurti| upavana, ArAmasthala, vizrAma sthl| vAjibhakSaH (puM0) choTI maTara, btthraa| 0AvAsa, nivAsa bhuu-bhaag| vAjibhojanaH (puM0) lobiyaa| 0sar3aka, raajpth| vAjimedhaH (0) azvamedha yjny| pAnI rokane ke lie bAMdha, vrbndh| vAjiyogyaH (puM0) jItane yogy| (vIro0 17/14) 0moTe ATe se nirmita golAkAra rottii| vAjizAlA (strI0) astabala, ghudd'saal| vAdyA (strI0) ativalA nAmaka paudhaa| vAjirAji (strI0) ghor3oM kA smuuh| (jayo0 13/23) vAD (aka0) snAna karanA, nahAnA, DubakI lgaanaa| vAjIkara (vi0) [vAja+ttvi+kR+ac] kAmakrIr3A se piidd'it| | vADavaH (puM0) [vaDavAyA apatyaM vaDavAnAM samUho vA aN] For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra vADavaM 950 vAtApiH | vddvaanl| vipra, braahmnn| (vIro0 1/22) vADavaM (napuM0) azva smuuh| vADavadhUmaketuH (puM0) vddvaanl| (jayo0 20/27) vADavAgniH (strI0) samudrI jvaalaa| vADavAnilaH (puM0) samudrI aag| vADaveyaH (puM0) [vaDavA+Dhak] 0sAMDa, ghor3A, ashv| vADavyaM (napuM0) [vADava+yan] vipra smuuh| vADhaM (avya0) hAM! vADhamiti satya prtiitikmev| (jayo0 16/32) bar3hatI huii| (muni0 14) vANaM (napuM0) bANa, tiir| vANi: (strI0) [vaNa+iNa] bunanA, julAhe kI khddddii| 0krghaa| vANijaH (puM0) [vaNij+aNa] vyApArI, saudaagr| vANijyaM (napuM0) [vaNij+Syaj] vaizyakArya, vyApAra lena-dena kry-vikry| vANijya vANijA karma (mahA0pu0 16/82) itastatastatprakSeptuM, kramo vaannijymissyte| (hi0saM09) vANinI (strI0) [vaNa+Nini GISa] catura strI, nartakI, abhinetrii| 0zRMgArapriyA, svecchaacaarinnii| vANI (strI0) [vaN+iN+GIp] 0vacana, kathana, bhaassnn| (jayo0 11/33) (suda0 78) / 0bhASA, sAhityika kRti| vANI kRpANIva ca varma bhettum| (vIro0 1/38) bhAratI, sarasvatI, vidyA adhisstthaatrii| vANI nAmaka skhii| (jayo0 6/34) prshNsaa| (jayo0 17/33) vANIbhUSaNaM (napuM0) vaakpttu| (suda0 1/46) vANTavat (vi0) bAMTe kI taraha, pazu AhAra kI trh| (jayo0 2/20) vAt (saka0) havA karanA, paMkhA krnaa| 0prasanna krnaa| vAta (bhU0ka0kR0) [vA+kta] 0bahI huI, icchit| vAtaH.(puM0) pavana, vAyu, hvaa| (jayo0 15/93) (suda0 119) maThivAt, sndhivaat| jor3oM kI piidd'aa| vAtakaH (pu) [vAt+kan] jAra, premii| vAtakarman (napuM0) pAda mAranA, paira pttknaa| vAtakuMDalikA (strI0) mUtraroga, bUMda bUMda mUtra aanaa| vAtakuMbhaH (puM0) gaNDasthala, hstikumbhsthl| vAtakumAraH (puM0) deva, jo tIrthaMkara ke bihAra mArga ko zuddha karate haiN| vAtaketuH (puM0) dhuul| vAtakeliH (strI0) kAnAphusI, premaalaap| premI, prekssikaa| vAtagajaH (puM0) vAtagulmaH (puM0) aMdhar3a, aaNdhii| gtthiyaarog| vAtajvaraH (puM0) maleriyA, vAyu pradUSaNa se utpanna rog| vAtatatiH (strI0) vaayuvRttiH| (jayo021/90) vAtanisargaH (puM0) apAna se vAyu niklnaa| vAtaputraH (puM0) hanumAna, panavanaputra, maarutii| vAtapothaH (puM0) palAza vRkSa, DhAka tru| vAtaperita (vi0) vAyu prbhaavit| (jayo05/3) vAtamaMDalI (strI0) bhaMvara, jlaavrt| vAtamRgaH (puM0) teja daur3ane vAlA hirnn| vAtara (vi0) vegazIla, jhaMjhAmaya, tuuphaanii| vAtaraktaM (napuM0) gtthiyaavaat| vAtaraMga (puM0) gUlara kA vRkss| vAtarAyaNaH (puM0) 0baann| 0corI, shikhr| 0sarala vRkss| vAtarupaH (puM0) pracaNDa vAyu vega, tIvra vega yukta vaayu| AMdhI, tuuphaan| 0indrdhnuss| rishvt| vAtarogaH (puM0) gaThiyA rog| vAtala (vi0) tUphAnI, vegshiil| vAtavasanatA (vi0) digmbrtaa| vAtavasanatA saadhutvaayeti| (vIro0 13/31) vAtavyAdhiH (strI0) gaThiyAvAta rog| vAtavRddhiH (strI0) aMDakoSa kI suujn| vAtazISa (napuM0) pedduu| vAtazUlaM (napuM0) udara pIr3A, aphArA, ajiirnn| vAtasArathiH (puM0) agni, aag| vAtApiH (puM0) eka rAkSasa vishess| For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAtAyanaM 951 vAna vAtAyanaM (napuM0) gvaakss| (jayo0 24/86) vAtiH (puM0) [vA+ktic] sUrya, dinkr| 0pavana, vaayu| 0candra, shshi| vAtika (vi0) vAtapIr3ita, sandhivAta yukt| vAtikaH (puM0) vAyu pradUSaNa se utpanna jvr| vAtIya (vi0) [vAta+cha] hvaadaar| vAtIyaM (napuM0) cAvala kI maaNdd| vAtula (vi0) [vAta+ulac] gaThiyAvAta se pIr3ita, vAyu prakopa yukt| 0paagl| vAtuliH (strI0) [vA+uli+tu] cmgaaddd'| vAtR (puM0) [vA+tRc] pavana, hvaa| vAtyA (strI0) [vAtAnAM samUha yat] 0aMdhar3a, bhaMvara, vAyupralaya, jhNjhaavaat| vAtsakaM (napuM0) bachar3oM kA smuuh| vAtsalyaM (napuM0) [vatsalasya bhAvaH SyaJ] sneha, prIti, anurAga, sukumAratA, prANivarga para anurAga, dharmI para sneh| 0laaddpyaar| vAtsyAyanaH (puM0) [vatsasya gotrApatyaM vatsa+yaj+phak] kAmasUtra praNetA, nyAyasUtra ke bhaassykaar| vAdaH (puM0) [vad+ghaJ] vacana, bAta, pakSa prstuti| * abhISTa sAdhya kI siddhi ke lie kthn| bhASaNa, kathana, vivecana, aalaap| (jayo0va0 1/3) 0vaktavya, ukti, aarop| varNana, vRtta, smvivecn| vicAra, nirUpaNa, prruupnn| tarka, prstutiikrnn| vivRti, vyaakhyaa| upasaMhAra, siddhaant| vivaraNa, ttippnnii| vAdaka (vi0) bajAne vaalaa| gIta-prabandhagati-vizeSavAdaka ___caturvidhAtodya pracAra kuzalo vaadk| (nIzte vA 14/25) vAdakaNDUpaH (puM0) vAda kI abhilASA, kathana kI icchaa| (dayo0 91) vAdakara (vi0) vivAda karane vAlA, vArtAlApa karane vaalaa| vAdakRt (vi0) vivAda karane vAlA, pakSa rakhane vaalaa| vAdagrasta (vi0) vivAdagrasta, ApasI matabheda yukt| vAdanaM (napuM0) [vad+Nic+lyuT] bAjA, vaady| 0bajAnA, dhvani krnaa| vAdanArtha (vi0) murarIkR, bajAne ke lie| (jayo010 22/61) phUtkRtervicArAduta kila murarI vaMzImurarIcakAra, vAdanArthamiti shessH| (jayo0vR0 12/76) / vAdara (vi.) [vadarAyAH kArpasyAH vikAraH vAdarA+aNa] kapAsa se nirmit| vAdaraM (napuM0) sUtI vstr| vAdaraMgaH (puM0) [vAdara+khac+Dit] pIpala tru| gUlara vRkSA vAdi (vi0) [vAdayati vyaktamuccArayati vad+Nic iJ] vidvAn, kuzala, buddhimaan| pakSa prastuta karane vaalaa| vAdikarayA (vi0) kushl| (jayo0vR0 1/6) vAdita (bhU0ka0kR0) [vad+Nic+kta] 0bajAyA gayA, ghoSita karAyA gyaa| uccarita karAyA gayA, bulavAyA gyaa| vAditva (vi0) abhimata tattva vaalaa| vAditraM (napuM0) vAdya, sNgiit| (jayo08/62) (jayo0vR01/19) vAdin (vi0) [vad+Nini] bolane vAlA, abhivyakta karane vaalaa| vipakSI, tarka-vitarka krtaa| (jayovR0 3/12) vyAkhyAtA, abhiyoktA, adhyaapk| vAdizaH (puM0) vidvAn, RSi, saadhk| vAdI (vi0) pakSa pratipAdaka vykti| vAdyaM (napuM0) [vad+Nic+kta] bAjA (jayo0 5/50) 'ghana-suSitara-tata-AnaddharUpANi caturvidhavAdyanyavAdyanta amrkosh| (jayovR0 10/16) saghanaM ghanametadAsvanat suSiraM cAzu ziro'karotsvanam sa tatena tataH kRto dhvaniH smmaanddhmmaanmdhvniit|| (jayo0 10/16) vAdyakara (vi0) sNgiitjny| vAdyabhANDaM (napuM0) vAdyayantra samUha, svarAJjali puurnn| vAdyamAna (vi0) bajAe jAte hue| vAdyavAdanaM (napuM0) privaady| (jayo0 15/70) (jayo0 10/11) vAdhUkyaM (napuM0) vivAha, prinny| vAdhINasaH (puM0) gaiNddaa| vAdhyatA (vi0) prityaagtaa| (muni0 16) vAna (vi0) [vana+aNa] khilA huA, pusspit| . 0zuSka, sUkhA huaa| For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAnaM 952 vAmabhAga: vAnaM (napuM0) sUkhA phl| (jayo0 1/58), (samu0 6/21) kApIva vApI sarasA 0 clnaa| suvRttA mudreva zATIva gunnaiksttaa| (suda0 2/6) jInA luddh'knaa| dIrghikA (jayo0 3/48) virdhiryenAbhyupAyena nAbhivApI gaMdhA nikhAtavAn (jayo0 3/48) vAnaprasthaH (puM0) [vAne vanasamUhe pratiSThate-sthA-ka] vAnaprastha vApItaTaH (puM0) vApikA ttt| (jayo0 21/88) sAdhu, vairAgI, muni (jayo0 ) 'vAnaprasthastu madhyamam' vAbindu (napuM0) jala kI buuNd| (suda0 4/30) kAntAprasaGgarahitA (dayo0 118) jo saMsAra ke sabhI jhaMjhaToM se dUra tathA khalu cakravAkI vApItaTe'pyahani tAmyati sA vraakii| dhyAna-adhyayana meM lIna rahate haiM ve vAnaprastha Azrama vAle (vIro0 2/45) yati haiN| 'vAnaprasthA aparigRhItajinarUpA vastrakhaNDadhAriNo vAma (vi0) [vam+Na, vA+man] 0bAMyA 0bAI or| prajayA niratizayatapaH samudyatAH' (sAgara dha0TI0 7/20) paripUryate purastAditi vAme kriyate sma sA tu shstaa| 0madhUka vRkSA (jayo012/89) 0palAza vRkSa, DhAkA 0dkssinn| (tanayA tAvadavAmameva hastam) (jayo0 12/61) dhArmika jIvana ke tRtIya Azrama meM praviSTa vykti| dakSiNa bhaag| prathamaM bhuvi sajjanairvata iti vAmo'pi vAnaraH (puM0) [vAnaM vanasambaMdhi phalAdikaM rAti gRhNati rA+ka, sdkssinniikRtH| (jayo0 12/74) vA vikalpena naro vA] baMdara, lNguur| suMdara-vAmo'pi suMdaro'pi (jayo0vR0 12/75) vAnarapriyaH (puM0) khiranI vRkss| viparIta, ulaTA, viruddha, virodhii| vAnarAkSaH (puM0) jaMgalI aj| prtikuul| (jayo0 3/91) vAnarAvAtaH (puM0) lodhra vRkss| priya, suMdara, lAvaNyayukta, mnohr| vAma manoharaM rUpaM vAnaredraH (puM0) sugrIva, hnumaan| yasya tsy| (jayo0vR0 1/46) vAnala: (puM0) [vAnaM vanasambandhi vanabhAvaM niviDatAM lAti duSTa, durvRtta, adhama, nIca, kmiinaa| lA+ka] tulasI paadp| kuTila, vakragati, yukta, duraagrhii| vAnA (strI0) baTera, lvaa| vAmaH (puM0) sajIva prANI, jntu| vAnAyuH (puM0) eka desh| 0kaamdev| vAnAspatyaH (puM0) [vanaspati+SyaJ] Amra tru| . srp| vAnIraH (puM0) [vana+Iran+aN] beNt| aur3I, ain| vAnIrakaH (puM0) [vAnIra+kan] muMja nAmaka ghaas| vAmaM (napuM0) sampatti, vaibhv| vAneyaM (napuM0) [vana+DhaJ] nAgara mothA, sugandhita ghaas| vAmadRz (strI0) manohara dRsstti| vAnta (bhU0ka0kR0) [vam+kta] vamana, udgiirnn| (jayo08/30) vAmana (vi0) ThiganA, baunaa| (jayo0 2/148) prakSipta, ugalA huA, uMDelA huaa| vAmadevaH (puM0) kaamdev| vAnti (strI0) [vam+ktin] vamana, kai| mahAdeva, shiv| (jayo0 26/102) vAntikRt (vi0) vamana karane vaalaa| vAmanapurANaH (puM0) eka purANa vishess| vAnyA (strI0) [vana+yat+TAp] araNya smuuh| vAmanasaMsthAna (napuM0) hasta pAdAdihIna honaa| vApaH (puM0) [vap+ghaJ] bIja bonaa| vAmapathaH (puM0) viparIta mArga, kuTila maarg| 0bunnaa| vAmaparamparA (strI0) vAmA manohara paramparA yasyAH sA (manohara 0bAla muuNddnaa| paramparA) (jayo0 11/9) vApadaNDaH (napuM0) [vap+Nic+kta] boyA huA, muMDA huaa| vAmapAdaH (puM0) bAMyA pair| vApi (avya0) aura bhI, phira bhii| (suda0 2/16) vAmabodhaH (puM0) pratikUla jnyaan| vApi (strI0) [vap+iJ vA GIp] bAvar3I, kuMA, vApikA | vAmabhAgaH (puM0) bAIM tarapha, bAIM or| (dayo075) kiMvA For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAmayogaH 953 vAyumaNDalaM vAta-tAtayorgranthau- iti vi| (jayo0 25/30) prANa, apAna, vyAna, udAna vaayu| 0vAtaroga, vAyu prkop| vAyukAyaH (puM0) vAyu ke zarIra vAlA jiiv| vAyukAyikaH (puM0) vAyu ke zarIra ko dhAraNa karane vAlA jiiv| ratiH parikaroti kilAnurAgaM zrIreva bhUSayati yA mama vaambhaagm| (dayo0 109) vAmayogaH (puM0) suMdara yog| vAmarItiH (strI0) acchI paramparA, suyogya pddhti| vAmalUraH (puM0) bAMbI, dImakoM dvArA nirmita miTTI kA ddher| vAmalocanA (strI0) suMdara netra vAlI strI, sunynaa| vAmazIla (vi0) vakra prkRti| vAmaskandhaH (puM0) bAMyA kNdhaa| (samu0 2/32) vAmA (strI0) [vAmati sauMdaryam vAm+aN+TAp] suMdara strI, lAvaNyavatI trunnii| ardhAGginI (jayo0 12/93) kamanIya kAminI yuvtii| (vIro0 2/49) 0 zrI (jayo0 5/99) lakSmI, gaurii| srsvtii| amaavsyaa| (jayo005/99) viruddhaa| (jayo0 2/150) 0vakrA, kuTilA, pratikUlA, (jayo0 17/14) (jayo00 12/93) vAmA rUpaH (puM0) ardhAGginI, vaamaastrii| (suda0 98) vAmAstanaM (napuM0) navoDhA stn| (vIro0 12/66) vAmila (vi0) [vAma+ilac] suMdara, ramaNIya, subhaga, manohara, laavnnyyukt| ghamaNDI, ahaMkArI, abhimaanii| cAlAka, dhUrta, chlii-kpttii| vAmI (strI0) [vAma GIS] ghor3I, gdhii| 0hthinii| vAmetA (vi0) paarshvbhaag| (jayo0vR0 12/95) vAmbUlaH (puM0) bbuul| (vIro0 19/11) vAyaH (puM0) [ve+ghaJ] bunanA, siinaa| vAyakaH (puM0) [ve+Nvul] julaahaa| ___Dhera, samudAya, saMgraha, smuccy|| vAyanaM (napuM0) [ve+Nic+lyuT] naivedya, vAyanA, pkvaan| vAyava (vi0) vAyu se sambandhitA vAyavIya (vi0) havA se sambandha rakhane vaalaa| vAyavya (vi0) havA se smbndhit| vAyas (puM0) [vayo'sac Nit] kAka, kauvaa| sugandhita lkdd'ii| agara kI lkdd'ii| (jayo0 4/66) vAyu (puM0) pavana, havA, anila, IraNa, smiir| (jayo0 2 / 83) __'vAyu vAyumAtraM vAyurucyate' santati pAlanabuddhiH vAyu vA vAtaM tathA taM sahajaprayAtaM scittmaahaakhilveditaat:| syAtsparzanaM hIndriyametakeSu yatprAsukatvAya na cetressu|| (vIro0 19/34) vAyu hI hai, jinakA zarIra aise jIva vAyukAyika haiN| sahaja svabhAva se bahane vAlI vAyu ko sarvajJa deva ne sacitta kahA hai| sabhI vAyukAyika jIva eka spazanendriya haiN| vAyukumAraH (puM0) pvnkumaar| vAyuketuH (puM0) dhUla, rNj| vAyukoNaH (puM0) pazcimottarI konaa| vAyugaNDaH (puM0) apacana, vAyuvikAra, aphaaraa| vAyugulmaH (puM0) AMdhI, tUphAna, bavaMDara, bhNvr| vAyugocaraH (puM0) pavana kI pratIti, havA kA sprsh| vAyugrasta (vi0) vAtaroga se pIr3ita, gaThiyAvAta yukt| vAyucAraNA (strI0) eka Rddhi, jisake prabhAva se vAyu meM calA jAtA hai| vAyujAta (vi0) havA se utpnn| vAyujAtaH (puM0) hnumaan| vAyujIvaH (puM0) vAyu rUpa jiiv| vAyutanayaH (puM0) pavanaputra, hnumaan| vAyutAtiH (strI0) vAyuvega, havA kI gti| (nazoSapettaM bhuvi vAyutAtiH) (vIro0 12/34) vAyunandanaH (puM0) hnumaan| vAyunighna (vi0) vaatpiidd'it| gaThiyAvAta se piidd'it| vAyuputraH (puM0) pavanaputra, hnumaan| vAyupurANaH (puM0) aThAraha purANoM meM eka vaayupuraann| (dayo031) vAyuphala (napuM0) olA, himkhnndd| 0indrdhnuss| vAyubhakSaH (puM0) yogii| vAyubhUti (puM0) tRtIya gnndhr| (vIro0 14/2) 'vAyubhUtistRtIyaH saphalokRtA''yuH' (vIro014/2) vAyumaNDalaM (napuM0) pavana dl| jo AkAra meM gola, binduoM se vyApta, kAle aMjana rUpa, megha ke samAna caMcala, pavana For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAyurathaH 954 vArAhI / mA se sahita evaM jo dekhane meM na Ane vAle hoM, use vAyumaNDala kahA jAtA hai| vAyurathaH (puM0) vijayA parvata kA rAjA, puNDarIka nagara kA __ shaask| (jayo0 23/52) vAyurogaH (puM0) vaatrog| vAyuroSA (strI0) rAtri, rjnii| vAyurugNa (vi0) vAta roga se piidd'it| vAyu vartman (puM0/napuM0) AkAza, antarikSa, AkAza pth| vAyuvAhaH (0) Waa| vAyuvAhinI (strI0) zirA, dhmnii| vAyuvRttiH (strI0) vAtatati, pavana veg| (jayo0vR0 21/70) vAyuvegaH (puM0) vAtatati-pavana gti| vAyusaMvarddhinI (strI0) thokanI, bhstraa| (jayo0 11/68) vAyusakhaH (puM0) agni, aag| vAyusevanaM (napuM0) havA khorii| (dayo0 89) vAr -nivAraNa krnaa| (jayo0 2/21) vAr (napuM0) [vR+Nic+kvip] jala, paanii| vA:kiTiH (strI0) sNs| vAHdaraM (napuM0) megha, bAdala, jimuuc| vAHpuSpaM (napuM0) lavaMga, lauNg| vA:sadanaM (napuM0) jalAzaya, hauMja, jlkunndd| vA:sthAnaM (napuM0) jala meM sthaan| vAraH (puM0) [vR+ghaJ] saMsacUka 0jayavAraya *vArasampadA pariSat sA prisNcrnmdaa| (jayo0 26/18) AvaraNa, AcchAdana, paradA, caadr| (suda0 4/36) baalk| (jayo0vR0 6/68) samUha, samuccaya, samudAya, sNgrh| revar3a, lNhgaa| kubja vRkss| (jayo021/34) samaya, vArI, din| vAraM (napuM0) madirA, zarAba, mdy| vArakIraH (puM0) patnI kA bhAI, saalaa| kNghii| vAraMgaH (puM0) talavAra kI muutth| vArajanI (strI0) vezyA, gnnikaa| (vIro0 6/33) vAraTaM (napuM0) kheta, kheta smuuh| vAraNa (vi0) nivAraNa, haTAne vAlA, virodha karane vaalaa| (jayo0vR0 19/74) vAraNaM (napuM0) rukAvaTa, virodha, vighna, bAdhA, nivaarnn| loko'yaM vRSabhAvato'pi sutarAM duSkarmaNAM vaarnnN| (muni039) AvaraNa, pardA, aacchaadn| 0DhakanA, ddhkkn| pratirodhaka, pratirakSA, surkssaa| vAraNaH (puM0) hasti, gaja, haathii| (jayo0 21/22) 'pathi sAdivaraH kRtekSaNaH kRtavAnAstaraNaM tu vAraNe' vAraNAvataM (puM0) eka nagara vishess| vAratraM (napuM0) camar3e kI pttttii| vAraMvAra (avya0) [vRNamul] prAyaH bahudhA, bAra bAra, phira-phira __(muni0 13) vArayAtrikaH (napuM0) janyajana, bArAtI log| mRdulaDDakucA priyeva zastairUpabhuktvA bahu vArayAtrikaistaiH (jayo0 12/123) vAray (saka0) nivAraNa krnaa| (jayo0 2/121) vArayituM (vAra+tumun) nivAraNa karane ke lie| (suda0 120) vAralA (strI0) [vAra+lA+ka+TAp] barra, bhidd'| hsinii| vArA (strI0) zivikA, paalkii| (jayo0 6/40) vArAkara-vAraH (puM0) navoDhA kA kara nivaarnn| (jayo0 1) vArANasI (strI0) [varuNA ca asI tayoH nadyoradUre bhavA ityartha-aNa+GIp] vArANasI nagarI, banArasa, kaashii| (jayo0 9/92) vArANasIzaH (puM0) vArANasI kA raajaa| (jayo0 20/39) rAjA akmpnn| (jayo0 20/39) vArAnidhi (puM0) [vArinidhiM culakIcakArAgastya iti janazruteH] samudra, vaaridhi| (jayo0 17/8) vArAzi (puM0) lvnnsmudr| (vIro0 2/7) vArAha (vi0) zUkara se smbndhit| vArAhaH (puM0) zUkara, eka vRkSa vishess| vArAhakalpaH (puM0) vartamAna yug| vArAhapurANaM (napuM0) purANa kA naam| vArAhI (strI0) [vArAha+GIp] shuukrii| 0pRthvii| mApa vishess| 0ashv| (yuddha ashv)| vAraka (vi0) rukAvaTa DAlane vaalaa| vArakaH (puM0) ashv| bAlaka, lar3akA, shishu| (jayo017/114) kara prcaar| (jayo0vR0 17/114) For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vArAhIkaMdaH 955 vArimuktA vArAhIkaMdaH (puM0) mhaakNd| vAri (napuM0) 0jala, pAnI, kssiir| (suda0 100) (suda0 4/15) ambu, payas, ambh| (vIro0 2/31) vArvArika payo'mbho'mbu iti dhanaJjayo (vIro0 2/31) 0ka, vaa| vAriH (strI0) gajabandhanI, zRMkhalA, saaNkl| (jayo0 13/110) vArI gajabandhanI yena sa stambhaM bandhanasthUlamutkhAyAtitarAm' (jayo0 13/110) sarasvatI, bhaartii| 0baMdI, kaidii| jlpaatr| vArikarpUraH (puM0) machalI vishess| vArikA (strI0) asi, tlvaar| (jayo0 16/76) saMsphurattarala vArikAM hi (jayo0 16/76) taralazcaJcale khaDge iti vishvlocnH| vArikAyikaH (puM0) jalakAyika jiiv| (vIro0 10/29) vArikubjakaH (puM0) siMghAr3A, shrRNgaattk| vArikrimI: (strI0) joNk| vAricatvaraH (puM0) jalAzaya, baavdd'ii| vAricara (vi0) jalacara jiiv| mInAdayo vAricarA jantavo' (jayo0 20/7) machalI, magara aadi| vAricarI (strI0) sarasvatI, buddhimtii| (jayo0 12/34) 'sarasvatyAM caratIti vAricarI' (jayo010 12/34) machalI, miin| vAricarI matsyikeva dhIvarato buddhimato mInagrahiNo' (jayo0vR 12/34) vArija (vi0) jala meM utpanna hone vaalaa| vArijaH (puM0) paGkaja, kamalA (jayo0 4/56) vArijaM (napuM0) kamala, pdm| nmk| gaursuvrnn| lavaMga, lauNg| vArijatula (vi0) kamala sdRsh| (jayo0 3/13) vArijarAja (vi0) kamala sdRsh| (jayo0 24/74) vArijAtaH (puM0) kml| 'kumudaM kairave klIvaM kRpaNe ___kumudanyavaditi kossH| vArita (vi0) nivArita, httaayaa| (jayo0vR0 6/96) vAritaskaraH (puM0) megha, baadl| vAritApakramaH (puM0) jala rhit| (jayo0 28/53) vAritrA (strI0) chatarI, chaataa| vAridaH (puM0) megha, baadl| (vIro0 2/33) 'vAriM jalaM dadAtIti vAridomeghastena' (jayo070 17/21) srsvtii| 0vcnoccaarnn| 'vAriM sarasvatI vAcaM dadAtIti vAridastena' (jayo0vR0 17/21) vAriM sarasvatI devyAM vArihIvedanIrayo iti vishvlocnH| (jayo0 17/21) vAridaH (puM0) Apta puruSa-vAriM dharmopadezaM dadAtIti vAridA AptapuruSAH' (jayo0vR0 3/5) vAridagaNaH (puM0) meghADambara, megha smuuh| (jayo0 3/5) vAridavAridakSaH (puM0) megha jala dene meM prviinn| abhilaassii| vAridasya meghasya vArijale vkssruupo'bhilaassii| (jayo0 12/86) vAridraH (puM0) cAtaka pkssii| vAridharaH (puM0) megha, baadl| vAridhArA (strI0) jalapravAha, bauchaar| (jayo0 6/107) vAridhArAdhAriNI (vi0) jalapravAha yuktaa| (dayo0 112) jala ke pravAha meM calane vaalii| vAridhArAdhAriNI (strI0) nadI, sritaa| vAridhi (puM0) samudra, saagr| vArinAthaH (puM0) samudra, saagr| megha, baadl| vArinidhi (puM0) samudra, sAgara, jloddhi| (samu0 6/20) 'vAri saiva nidhiryasya saH' (jayo07/57) vArinivarSA (strI0) jala vrssaa| vacana rUpa varSA-'vArervAco nivarSeH' varSAbhiH' (jayo0 3/92) vAripathaH (puM0) jala yAtrA, naukA vihAra, jala kriidd'aa| vAripUraH (puM0) jalapUra, jlprvaah| (jayo0 4/35) vAripravAhaH (puM0) jharanA, jlprpaat| vAribharitA (strI0) baTaloI, jala bharane kA paatr| (dayo093) vAribhavaM (napuM0) kml| (jayo0 19/5) vAribhavojjavalaH (puM0) jala ke sadbhAva se ujjvl| 'vAribhavojjvalena vAribhavaM kamalaM tdvdujjvlen| yadvA vAriNo bhavaH sadbhAvastenojjvalaH' (jayo0 19/5) vArimuktA (strI0) jala bindu, jalasrAvitA, vArimuktAmatha ca vAriNo jalasya muktAM bindum| (jayo0vR0 16/19) 0vacanamuktA-vAriM vAcaM muJjatIti tasya bhAvastAM vArimuktAm' (jayo0vR0 16/19) For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vArimug 956 vArdhakyApanna - vArimug (puM0) jalada, megha, vaarid| (vIro0 2/30, jayo0 12/51) vArimuc (puM0) megha, jld| vAriyantraM (napuM0) jala ghaTikA, rhtt| vArirathaH (puM0) nAva, DoMgI, jlyaan| vArirAziH (strI0) smudr| tAlAba, srovr| vAriruhaM (napuM0) kamala, arvind| vArivAsaH (puM0) kalAla, zarAba becane vaalaa| vArivAhaH (puM0) megha, baadl| vArivilAsi (strI0) nirmljldhaaraa| (jayo0 24/60) vArizaH (puM0) ziva, shNkr| vArisaMbhavaH (puM0) lavaMga, lauNg| 0khaza kI sugandhita jdd'| vArisamunnayaH (puM0) jlprvaah| (jayo0 9/66) vArihArita (vi0) jlaahrnn| (jayo0 10/26) vArITaH (puM0) hasti, haathii| vAru (puM0) [vArayati ripUn vR+Nic+uN] vijaya hasti, jykuNjr| vAruThaH (puM0) arathI, zava le jAne kI arthii| vAruNa (vi0) varuNa smbNdhii| vAruNaH (puM0) vAruNakhaNDa eka kSetra vishess| vAruNaH (napuM0) jala, paanii| vAruNiH (puM0) [varuNa+iJ] agastya muni| vAruNI (strI0) pazcima dishaa| 0mdiraa| 0metArya gaNadhara kI mAtA, zrIdatta kI bhaaryaa| dazaveM gaNadhara kI maataa| metAryavAk tuGgikasanniveza-vAsI, pittAdatta iyAn dvijeshH| mAtA'sya jAtA varuNeti nAmnA, gaNItyupAntyo nilayaH sa dhaamnaam|| (vIro0 14/11) kauzaladeza ke vRddha gAMva ke mRgAyaNa brAhmaNa kI putrI vaarunnii| mRgAyaNI kozaledazasandhija, pravRddhanAmnIha janAzraye dvijH| yadaGganA''sInmadhurA'nayoH, sutaa'thvaarunniinaamsuruupsNstutaa|| (samu0 4/24) nakSatra vishess| Arya vyakta gaNadhara kI maataa| (vIro014/5) vAruMDaH (puM0) nAga jaati| vArNikaH (puM0) [varNa+Tha] lipikAra, lekhk| vArtA (strI0) bAtacIta, niiti| (vIro0 5/37) vinodavArtAmanusamvidhAtrI samaM tayA'gAchanakaiH sugaatrii|| 0bAta, kathana, ApasI vicaar-vimrsh| vArtA'pyadRSTazrutapUrvikA vaH yasyAna kenApi rhsybhaavH| (suda02/21) 'striyAstu vArtApi sadaiva heyA' (vIro018/29) vArtAkaH (puM0) baiMgana kA paudhaa| vArtAjIvin (puM0) vaizya, vnnik| (jayo0 2/111) vArtikA (strI0) baTera, lvaa| vArtta (vi0) [vRtti+aNa] nIroga, tandurusta, svsth| 0vyavasAyI, vyvhaarii| 0sArahIna, kmjor| vArtaM (napuM0) kalyANa, hit| bhUsI, cuurii| vArtA (strI0) [vArtta TAp] ThaharanA, sthita honA, rhnaa| samAcAra, saMdeza, bAta, kthn| AjIvikA, vRtti, vyavasAya, khetii| vArtAraMbhaH (puM0) vyApArika upkrm| vArtAvahaH (puM0) dUta, saMdezavAhakA 0aNgraag| vArtAvRttiH (strI0) khetI se AjIvikA calAne vaalaa| vArtAvyatikaraH (puM0) sAmAnya vivrnn| vArtAharaH (puM0) dUta, sNdeshvaahk| vArttika (vi0) vyAkhyAtmaka, vivrnnaatmk| samAcAra lAne vaalaa| vArtikaH (puM0) dUta, saMdezavAhaka, bhediyaa| vArtikaM (napuM0) vyAkhyA, vRtti, vivrnn| vAjaH (puM0) arjun| vArddhakaM (napuM0) [vRddhAnAM samUhaH tasya bhAvaH karma vA] sthivira, thera, vRddhAvasthA, buddh'aapaa| (jayo0 23/60) vArddhakyaM (napuM0) vRddhatva, buddh'aapaa| (jayo0 23/60) vRddhatve satyayAti dhI ityaadi| (jayovR0 20/29) (hita02) vArdhakyApanna (vi0) maraNAsanna (jayo0va07/16) vRddhApana, (jayo0 9/72) For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vArduSyaM 957 vAsaka vArduSyaM (napuM0) sUda, byaaj| vAdalaH (puM0) 0bAdala, megh| vArdakulaH (puM0) megha, baadl| (vIro0 19/22) (vIro04/13) vArdhi (puM0) samudra, saagr| (jayo0 12 / 8, vIro0 3/2) vArdha (napuM0) camar3e kI pttttii| vArmaNaM (napuM0) kavaca yukt| vArya (napuM0) [vR+Nyat] AzISa, zubha kaamnaa| 0vrdaan| 0sampatti, vaibhv| vArvaNA (strI0) [varvaNA+aNa+TApa] nIle raMga kI mkkhii| vArSa (vi0) [varSa+aN] 0vaarssik| 0varSA se sambaMdha rakhane vaalaa| vArSika (vi0) [varSa+Thak] varSa smbNdhii| 0varSA smbNdhii| (jayo0 2/33) salAnA, prativarSa kaa|| vArSilA (strI0) [vArjAtAzilA] olA, himkhnndd| vArSNeyaH (puM0) [vRSNi+Thak] vRSNi kI sNtaan| nala ke sArathi kA naam| kRssnn| vAheH (puM0) baalk| vAlavaH (puM0) ajgr| vAlabAlaka (puM0) ajagara kA baalk| (jayo0 13/45) vAliH (strI0) vAnara raaj| vAlukA (strI0) [val+uN+kan+TAp] 0reta, bjrii| cuurnn| 0kpuur| kkdd'ii| vAlka (vi0) [valka+aNa] vRkSoM kI chAla se nirmit| | vAlkala (vi.) [valkala+aNa] vRkSoM kI chAla se banA huaa| vAlkalaM (napuM0) valkala vastra, chAla se bane pridhaan| vAlmIkiH/vAlmIkiH (puM0) [valmIke bhavaH aNa iJ vA] vikhyAta muni, rAmAyaNa ke prnnetaa| 0vaamii| (dayo0 39) vAllabhyaM (napuM0) [vallabha+SyaJ] vallabhatA, priya hone kA bhaav| vAvadUka (vi0) [punaH punaratizayena vA vadati vad+yaG luk] | bAtUnI, mukhara, vaakpttu| vAvayaH (puM0) [vay+yaG-luk] tulsii| vAvilaH (puM0) bAIvila, IsAI dharma kA prasiddha dhArmika granthA (vIro0 19/10) vAvuTaH (puM0) nAva, naukA, ddoNgii| vAvRt (saka0) chAMTanA, cunanA, cayana krnaa| __prema karanA, pasaMda krnaa| vAvRtta (vi0) [vAvat+kta] chAMTA gayA, cayana kiyA gyaa| vAz (saka0) dahAr3anA, cillaanaa| . cItkAra karanA, dhvani krnaa| 0hU hU karanA, gungunaanaa| 0bulAnA, pukaarnaa| vAzaka (vi0) [vAz+Nvula] cillAne vAlA, pukArane vaalaa| dahAr3ane vAlA, mukhara, ninaadii| vAzakaM (napuM0) [vAz+lyuT] 0dahAr3anA, ciMghAr3anA, gurraanaa| Akroza krnaa| 0cahacahAnA, kUkanA, bhinbhinaanaa| vAziH (puM0) [vAz+iJ] agni, aag| vAzitaM (napuM0) kalarava, chchaanaa| vAzitA (strI0) [vAzita+TAp ]0hthinii| strI, vnitaa| vAzraH (puM0) [vAz+rak] din| vAtha (napuM0) AvAsa sthAna, ghr| 0cauraahaa| gobr| vASpaH (puM0) bhApa, ashru| vASyaM (napuM0) dekho uupr| vASyAmbupUraH (puM0) netrjlprvaah| (jayo0 16/6) vASpin (vi0) bhApa yukt| (vIro0 19/43) vAs (saka0) sugandhita karanA, suvAsita karanA, dhUpa denaa| sikta karanA, bhigonaa| vAsaH (puM0) sugNndh| nivAsa, aavaas| (samya070) ghara, sthAna, jgh| sdbhaav| (jayo0 1/3) vastra, paridhAna, kpdd'e| (jayo02/50.) (suda0 2/12) atha prabhAte kRtamaGgalA sA hRdekadevAya lstsuvaasH| (suda0 2/12) vAsaka (vi0) sugandhita karane vAlA, dhUpa dene vAlA, AbAda karane vaalaa| For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAsaka 958 vAstuvidyA vAsakaM (napuM0) vastra, pridhaan| vAsakaNI (strI0) pratiyogitA sthl| vAsagata (vi0) nivAsa ko prApta huaa| vAsaja (vi0) sugndhit| vAsataH (puM0) gadhA, grdbh| vAsatAmbUlaM (napuM0) sugandhita paan| vAsateya (vi0) nivAsa karane yogy| vAsanan (napuM0) [vAsa lyuTa] sagandhita karanA. dhapa denaa| nivAsa karanA, rahanA, sthita honA, pAtra, aadhaar| vAsanA (strI0) [vAs+Nic+yuc+Apa] kaamecchaa| 0mithyAvicAra, kubhAvanA, kuabhilaassaa| 0Adara, ruci| vAsanta (vi0) vsNtkaaliin| vAsabhavanaM (napuM0) nivAsasthAna, ghr| vAsamandiraM (napuM0) nivAsasthala, ghara, mkaan| vAsayaSTiH (puM0) sugandhita cuurnn| vAsaraH (puM0) divasa, din| (vIro0 4/25, vIro0 1/21) vAsaraM (napuM0) dekho uupr| vAsa sajjA (strI0) ghara kI shobhaa| vAsas (napuM0) [vas AcchAdane asi Nicca] vastra paridhAna, pozAka, kpdd'aa| (jayo0 13/64) vAsasthitiH (strI0) vastra svruup| (suda0 117) vAsiH (puM0/strI0) [vas+iJ] chenI, bsuulaa| nivAsa, AvAsa, gRha, ghr| vAsita (bhU0ka0kR0) [vAs+kta] sugandhita, suvAsita, gaMdha yukta huA, tara kiyA gyaa| *vastra dhAraka, pridhaanyukt| vikhyAta, prasiddha, vishrut| vAsitaM (napuM0) kalarava, gunaguna, kuujnaa| vAsinI (strI0) nilayabhUtA, prishodhkaarinnii| (jayo013/58) vAsiSTha (vi0) vaziSTa smbNdhii| vAsiSThaH (puM0) vaziSTa RSi kI sNtaan| vAsuH (puM0) [sarvo'tra vasati-vas+uNa] 0aatmaa| prmaatmaa| vishveshvr| vAsukiH (puM0) eka naagraaj| vAsudevaH (puM0) vasudeva kI saMtAna kRssnn| vAsupUjyaH (puM0) bArahaveM tIrthakara vaasupuujy| (bhakti0 19) vAsurA (strI0) rAtri, rajanI, raat| 'rAtrirapivAna vAsurA na rAtrirjAtA' (jayo0 15/54) pRthvI, bhuumi| strii| 'vAsurA vAritAyAsyAnnizAbhUmyAzca vAsurA' iti vizvalocana' (jayo0vR0 15/54) / vAsU (strI0) [vAs+U] taruNI, kumArI, yuvtii| vAstava (vi0) [vastu+aN] sacamuca, yathArtha meM, sArayukta, smiiciin| nirdhArita, nishcit| vAstavA (strI0) [vAstava+TAp] prabhAta, uSA, prAta:kAla, arunnody| vAstavika (vi0) yathArtha rUpa, sAragarbhita, smiiciin| svAbhAvika, sccaa| vAstavikArtha (vi0) tttvaarth| (jayovR0 3/67) vAstikaM (napuM0) aja smuuh| vAstavya (vi0) vAstavika, yathArtha, sacamuca, smiiciin| no cetpariskhalatyeva vAstavyAdAtmavartmana:' (vIro0 11/39) 0[vas+tavyat] nivAsI, rahane vAlA, rahane yogy| vAstavyaH (puM0) AvAsI, nivaasii| gRhI, gehii| vAstavyaM (napuM0) nivAsa, gRha, aavaas| 0vasati, nivAsa sthl| vAstu (puM0/napuM0) gRha sthaan| 'vAstu agAram' vAstu ca gRham (ta070 7/29) ghara banAne kA sthala, bhvnbhuukhnndd| nivaassthaan| (jayo0 1/52) 0bhUmi, gRha, AvAsa (jayo0 3/71) vAstukalAH (strI0) bhuuklaa| bhUmi para nirmita prAsAda, bhavana, mandira Adi kI klaa| vAstukaH (puM0) bathuA, eka prakAra kI harI sbjii| (jayo0 28/34) vAstunItinipuNaH (puM0) gRha nirmANa kalA meM prviinn| vaastuvid| (jayo0 3/71) vAstumukhaM (napuM0) gRhmukh| 'vAstugRhaM mukhaM pradhAnam' (jayo0 2/97) vAstuyAgaH (puM0) ghara kA AdhAra zilA, vAstu pddhti| vAstuvAsasthAnaM (napuM0) nivAsa sthl| (jayo0vR0 3/63) vAstuvidhAnaM (napuM0) bhUkhaNDa sambaMdhI niym| vAstuvidyA (strI0) gRha vidyA, yaha eka aisI vidyA hai jo gRha nirmANa ke sabhI aMzoM kA khulAsA karatI hai| For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAstuzAstraM 959 vikathA vAstuzAstra (napuM0) gRhanirmANa shaastr| (jayo0 2/62) vibhAva, vikalatA, vimoha vimAna Adi meM 'vi' abhAva vAstra (vi0) [vastra+aNa] vastra se nirmit| ko prakaTa karatA hai| vAstraH (puM0) vastrAcchAdita yaan| kahI kahI para 'vi' avyaya vastu kI vizeSatA ko vyakta vAha (aka0) udyoga karanA, prayatna karanA, ceSTA krnaa| karatA hai| vizeSa, viniyojana, vikarSa aadi| vAha (vi0) dhAraNa karane vAlA, le jAne vaalaa| 'viH (puM0/strI0) [vA+iNa] azva, ghodd'aa| vAhaH (puM0) vAhana, yAna, gaadd'ii| pkssii| vInAM pakSINAM bhavena sattvena (jayo0 18/45, vAhakaH (puM0) kulI, bhaarvaahk| bhakti0 16) shitaa| (jayo0vR0 3/115) 0cAlaka, gAr3IvAn, vaahk| viMza (vi0) biisvaaN| vAhanaM (napuM0) [vAhyati-vah Nic lyuT] 0dhAraNa karanA, le | viMzaH (puM0) bIsavAM bhaag| jaanaa| viMzaka (vi0) [viMzati+Nvun] biis| 0hAMkanA, le jAnA, DhonA, khiiNcnaa| viMzat (strI0) biis| savArI, yaan| viMzatiH (strI0) bIsa, eka saMkhyA vishess| AdhAra (suda0114) azvAdi svaarii| (jayo04/63) viMzatisargaH (puM0) bIsavAM srg| vAhasaH (puM0) [na vahati na gacchati vaha+asac] 0jlmaarg| viMzatilakSaH (puM0) bIsa laakh| (samu0 2/20) 0ajgr| vikam (napuM0) [vigataM kaM jalaM sukhaM vA yatra] vyAhI gAya kA vAhA (puM0) bAhu, bhujaa| (suda0 2/9) duudh| vAhikaH (puM0) [vAha Thaka] bar3A ddhol| vikaNTakaH (puM0) [vi+kaMka+aTana] eka vRkSa vishess| bailgaadd'ii| vikaca (vi0) [vikaka+ac] khilA huA, praphullita, 0vAhakA phUlA huA, viksit| vAhitaM (napuM0) [vaha+Nic+kta] bhArI bojh| phailAyA huA, bakherA huaa| vAhitthaM (napuM0) [vAhni-sthA+ka] hAthI ke lAlaTa kA nimna vikacaH (puM0) ketu, bauddha bhikssu| bhaag| vikaTa (vi0) [vi+kaTac] atyadhika, bhayAnaka, bhISaNa, vAhinI (strI0) [vAho astyasyA ini+GIp] senA, sainya DarAvanA, durdhrss| vikarAla, kuruup| smuuh| (jayo0 7/91) vistRta, vistIrNa, mahAna, vishaal| nadI, sritaa| (vIro04/23) (jayo0 1087) (jayo0 0prazasta, vyaapk| 7/98) dAruNa, khuMkhAra, vrbr| vAhinInAtha (puM0) samudra, saagr| ghamaNDI, abhimAnI, ahNkaarii| vAhinIza: (puM0) samudra, ratnAkara (dayo0 104) 0senAnI | vikaTaM (napuM0) phor3A, ghAva, arbuda, rsaulii| (jayo0 6/110) vikatthanaM (napuM0) [vi+katth lyuT] 0dhauMsa jamAnA, mithyA vAhya (vi0) bAharI, bAhara kaa| prshNsaa| vAhikaH (puM0) eka deza kA naam| darpabhAva, ahaMkAra pUrNa kthn| vi (avya0) [vA+iNa] yaha dhAtu aura saMjJA zabdoM ke pUrva meM | vikatthana (vi0) AtmaprazaMsaka, svayaM kI prazaMsA karane vAlA, jor3A jAtA hai| jisase usake artha meM parivartana ho jAtA __ ahaMkArI, abhimaanii| hai-vikIryate-meM 'vi' upasarga se phailAne kA artha vyakta | vikatthA (strI0) [vi+katth+ac-TApa] mithyA prazaMsA, jhUThA hotA hai| kathana, aatmshlaaghaa| vikathA-meM prayukta 'vi' avyaya se kathA kA vaha rUpa 0vyaMgyokti, drpokti| sAmane A jAtA hai, jo vikAra yA ucita nahIM aisI | vikathA (strI0) mithyA kathA, jhUThI kathA, viruddha kathA, saMyama kathAeM A jAtI haiN| vinAzaka kthaa| 'viruddhA saMyamabAdhakatvena kathA For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vikathAnuyogaH vikasaH nidhAraNA vacanapaddhatirvikathA' (jaina0la0 996) 'viruddhA vinaSTA / vikalacaraNaM (napuM0) aNuvratAdi kA apUrNa paaln| vA kathA vikathA, sA ca strIkathAdilakSaNA' | vikalatA (vi0) vicchinntaa| (jayo0 23/60) (jaina0la. 996) 0duHkhamaya avsthaa| vikathAnuyogaH (puM0) kAmottejaka kathAoM kA pryog| kintvadyApi na vetsi tAM vikalatAM tannAsi moktaM kssmH| vikathAprapaJcaH (puM0) vikathAoM kA vistAra, strIkathA, (muni0 19) bhaktakathA, rAjakathA, corakathA Adi kA vistaar| vikalapratyakSaH (puM0) parimita jJAna honA, dravya, kSetra, kAla avAdi kRtvA vikathAprapaJcaM, aura bhAva kI apekSA parimitajJAna honaa| kautkucyamaukharyakaTUktikaM c| vikalavikalpa (vi0) vikalpa se duur| (vIro0 17/46) kutaH kadAcit pariSatkrame tat, vikalA (strI0) nirdhana, daridra (jayo05/107) aparipUrNA samprArthyate nAthA mRSA kriyet|| (bhakti0 46) __ (jayo0 27/61) vikampa (vi0) [vizeSeNa kampo yasya] adhika kAMpane vAlA, vikalA (strI0) [vigataH kartA yasyAH] kalA kA sAThavAM bhaag| athira citta vAlA, caMcala, claaymaan| vikalAdezaH (puM0) aMzoM kI kalpanA, sAdhya vizeSa kA vikaraH (puM0) [vikIryate hastapAdAdikamanena vi+ka+apa] nirdhaarnn| vikAra, roga, vyAdhi, biimaarii| nyaadhiin| vikalAdezaH nyaadhiinH| (sa0sa 1/6) vikaraNaM (napuM0) [vi+kR+lyuTa] gnndyotkcihn| 'niraMzasyApi guNabhedAdaMzakalpanA viklaadeshH'| (ta0vA0 vikaraNapariNAmaH (puM0) jldaanlkssnn| (jayo0vR0 15/48) 4/42) vikarAla (vi0) bhayAnaka, DarAvanA, bhypuurnn| (dayo0 40) 0bodhajanaka vaaky| vikarNaH (puM0) [viziSTau kau~ yasya] eka kuruvaMzI raajkuNvr| vikalita (vi0) vyatIta, smaapt| (vIro0 6/32) vikartanaH (puM0) [vizeSeNa kartanaM yasya] 0suury| vikalpaH (puM0) [vi+klap+ghaba] 0bheda, prakAra, vividhtaa| 0madAra paadp| vikarman (vi.) [viruddha karma yasya] anucita rIti se kArya bhUla, ajJAna, ashuddhi| karane vaalaa| 0kUTayukti, maayaacaar| 0pApakarmI, niSiddhakArya vaalaa| zaMkA, saMdeha, anishcy| vikarmakriyA (strI0) avaidha kArya, anItipUNa aacrnn| saMkoca, harSa-viSAda rUpa prinnaam| vikarmaguNaH (puM0) anaitika guNa, duraacrnn| vikalpajAlaH (puM0) anizcayatA kA jAla, saMdeha kA jaal| vikarmapaddhati (strI0) duzcaraNa riiti| (muni0 26) vikarmastha (vi0) niSiddha kAryoM meM rt| vikalpanaM (napuM0) [vi+klRp+lyuT] 0saMdeha meM par3anA, anizcaya vikarSaH (puM0) [vi kRS+ghaJ] rekhaaNkn| honaa| tIra, baann| anirNaya kI sthiti, vizeSa kalpanA, vizeSa vicaar| vikarSaNaM (napuM0) [vi+kRS+lyuTa] rekhAMkana, pheMkanA, vikssepnn| prasUnabANaH sa kuto na vAyurvedI trivedIti vikalpanAyuH vikala (vi0) [vigataH kalo yatra] 0duur| (vIro0 17/46) (jayo0 1/76) rahita, zUnya, abhAva yukt| (samya0 41) vikalpanA (strI0) vizeSa klpnaa| (vIro0 17/27) 0apripuurnn| (jayo0 27/61) vikalpadhI (strI0) nirNaya rUpa buddhi| vicchinna, trasta, DarA huA, bhybhiit| vikalpabuddhi (strI0) saMkalpa-vikalpa yukta buddhi| (samu033) 0kSINa, muaayaa| vikalmaSaH (vi0) [vigataH kalmaSo yasya] niSpApa, vikSubdha, klAnta, thakA huA, kmjor| kalaMkarahita, nirdoss| vizuddha, 0puurnnshuddh| 0utsAhahIna, avasanna, htotsaah| vikas (aka0) vikasita honA, khilanA, harSita honaa| sadoSa, adhuuraa| (dayo0 88) (suda087) mano vikasati niyati reSA (suda0 124) 0apAhija, viklaaNg| vikasaH (puM0) [vi+kas+ac] candra, shshi| For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vikasita 961 vikiraNaM vikasita (bhU0ka0kR0) [vi+kas+kta] prphullit| prmudit| utsukatA, utkaNThA, harSa, aannd| (jayo0 3/93), hrssit| ekAntavAsa, ekaakiipn| uphullit| (jayo0vR0 14/88) vikAzaka (vi0) vikasita karane vAlA, pradarzana karane vAlA, vikAzIla , hrssyukt| khilA huaa| khilane vaalaa| vikasvara (vi0) [vikas+varaca] khilA huA, vikAsamAna vikAzanaM (napuM0) [vi+kAz+lyuT] pradarzana, prkttiikrnn| (jayo0 13/61) khilanA, praphallita honaa| 'yadastutaccittasarojasatkali0khulA huA, prphullit| vikAzanAyArkamahaH kilaachli| vikAraH (puM0) khoTA nimitt| yato mAturAdau payo bhuktavAn tu vikAzaparatva (vi0) khilane vaale| (samu0 7/20) sa na siMhasya cAhAra evAsti maaNs| vikAraH punardurnimitta vikAzazIla (vi.) khilane vaale| (jayo0 9/13) prabhAvAtsamuttho na saMsthApyatAM sarvadA vaa|| (vIro0 16/22) vikAzin (vi0) [vi+kAza+Nini] dikhAI dene vAlA, vikAraH (puM0) [vi+kR+ghaJ] vibhAva prinnti| camakane vaalaa| vikSobha, uttejanA, udveg| khilane vAlA, praphullita hone vaalaa| (jayo0 3/13) vikRta pariNAma, rAga-dveSAdi bhaav| vikAsaH (puM0) [vi+kas+ghaJ] khilanA, praphullita honA, SaDayantra-'manAGna bhUpena kRto vicAra: kaccinmahiSyAzca phuulnaa| bhavedvikAraH' (suda0107) khulanA, vikasita honaa| (suda0 79) viSaya-vAsanA, kaambhaav| manAG na citte'sya punarvikAraH vikAsanaM (napuM0) [vikis+lyuT] phUlanA, khilanA, khulnaa| (suda0 99) vikAsayAmAsa (vi0) vikAsa hone vaale| 0vyAdhi, roga, piidd'aa| khilane vAle, khulane vaale| vikArakRta (vi0) vaicitya puurnn| (jayo0 17/82) dikhane vaalii| yUno dRgAplAvana hetave tu vikAsayAmAsa vikAragata (vi0) vikSobha ko prApta huaa| rtiishketuH| (suda0 101) vikArajanya (vi0) vikRta pariNAma yukt| vikAsasaMkaTI (vi0) vikAsa yukta, khilane vAle, harSita vikAravibhI (vi0) vikaardhaarii| (jayo0 5/66) vikArabhAvaH (puM0) viSaya-vAsanA yukta bhaav| (bhakti0 2) hone vaale| (samu0 2/9) vikArazUnya (vi0) rAga-dveSAdi rhit|| vikAsikumAJjali (strI0) khile hue puSpa smuuh| (jayo0 vikAri (vi0) vyaadhigrst| (suda0 107) 3/107) vikArita (vi0) [vi+kR+Nica+kta] parivartita, pathabhraSTa, vikAsin (vi0) harSita hone vAle, Ananda ko prApta hone patita, rogii| vAle, khilane vaale| (jayo0 3/49) vikArin (vi0) [vi+kR+Nic+Nini] 0vikAra yukta, vikAsihAsa (vi0) nikalI huI haMsI, prakaTa huI hNsii| * patita huA, rAga-dveSAdi (jayo0 2/157) pariNAmoM (jayo0 13/91) tat saGgamotpannasukhAnubhUtyA vaalaa| vikAsihAsacchuriteva taavt| (jayo0 13/91) 'vikAsI 0saMvega yukt| (samya0 19) prakaTatAmApto yo hAsastena' (jayo0vR0 13/91) vikAlaH (vi0) [viruddhaH kAlaH] sndhyaa| vikiraH (puM0) [vi kR+ap] bikharA huaa| dinAvasAna, astaacl| girA huA, TUTA huA, patita huaa| 0kAla ko chodd'naa| kuNaa| vikAlikA (strI0) [vijJAtaH kAlo yayA] samaya kA abhaav| vikAzaH (puM0) [ni+kaz+ghaJ] khilanA, phUlanA, vikasita | vikiraNaM (napuM0) [vi+vR+lyuT] bikheranA, phelAnA, honaa| (jayo0 3/13) chitraanaa| prakaTIkaraNa, prdrshn| jJAna, bodh| vRkSA For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vikIrNa 962 vikrAntiH vikIrNa (bhU0ka0kR0) phailAyA huaa| 'kezAn vikIrNAnaparA | vikeza (vi0) [vikIrNAH kezA yasya] bikhare hue bAloM prdhrtum|| (vIro0 5/39) bikherA gayA, chitarAyA gyaa| vAlA, gNjaa| ttuuttnaa| (jayo0 8/30) vikezI (strI0) khale kezoM vAlI strii| 0prasUta, utpnn| gNjii| vikhyAta, prsiddh| vikoza (vi0) [vigataH kozo yasya] 0myAna rahita, binA vikIrNakeza (vi0) bikhare hue bAloM vaalaa| AdhAra kaa| vikIrNamUrdhaja (vi0) bAloM ko noMcane vaalaa| bhUsI rahita, anaacchaadit| vikIrya (vi0) phailAe hue, bikhere hue| (vIro0 9/15) vikkaH (puM0) [vik+kai+ka] yuvA hAthI, taruNa hsti| vikuNThaH (puM0) vigatA kuMThA ysy| vikramaH (puM0) [vi+kram+ghaJ] 0shaury| (jayo0 6/8) svarga, paramadhAma, brhmsthaan| vikrmaadity| (vIro0 22/15) vikurvANa (vi0) [vi-kR+zAnaca] parivartita hone vaalaa| parAkrama, zakti pradarzana, vIratA, bhaadurii| prasanna, khuza, harSa, hRsstt| vikrama sNvt| (vIro0 15/47) vikusraH (puM0) candra, shshi| 0kadama, krama, paramparA, Daga bhrnaa| nikUjanaM (napuM0) [vi+kuj+lyuT] kUjana 0gunagunAnA, vikramakarman (napuM0) parAkrama kA kaary| kalarava krnaa| 0zabda krnaa| vikramaNaM (napuM0) [vikrama lyuT] calanA, kadama, Daga bhrnaa| 0chchaanaa| vikramAGgita (vi0) saahsyukt| (jayo0 21/38) vikUNanaM (napuM0) [vi+kUNa+lyuT] tirachI citavana, kttaakss| vikramAtizayaH (puM0) sahaja parAkrama sNyut| (jayo0 21/29) vik (saka0) bikheranA, phailAnA-vikaromi (jayo04/31) vikramAdityaH (puM0) ujjainI kA prasiddha raajaa| (samya07/6) vikramin (vi0) [vikramaNini] 0parAkramI, zUravIra bhaadur| vikRta (bhU0ka0kR0) [vi+kR+kta] vikAra yukt| (jayo0 vikramin (puM0) siNh| 11/85) naayk| aakroshaatmk| (jayo0 18/36) roga vyAdhi, piidd'aa| (jayo0 18/19) vissnnu| vikraya (vi0) [vi+kI+ac] bikrI, becnaa| (samya0 155) 0parivartita, badalA huaa| virUpita, ksst-vikssipt| vikrayapatraM (napuM0) bikrI ptr| nAmA vhii| 0apUrNa, adhuuraa| 0bIbhatsa, anokhA, praangmukh| vikrayasthAnaM (napuM0) aapnnikaa| (jayo010 2/133) 0asaadhaarnn| vikrayAnuzayaH (puM0) bikrI kA khnnddn| vikRtaM (napuM0) parivartana, sudhaar| vikrayikaH (puM0) [bikrI+ikana] 0vyApArI, vyavasAyI, vikretaa| aruci, azraddhA, vikaar| vikramaH (puM0) [vi+kas+rak] canda, shshi| jugupsA, glaani| vikrAnta (bhU0ka0kR0) [vikram+kta] zaktizAlI, zUravIra, vikRtiH (strI0) [vi+kR+ktin] bhngg| (jayo0 6/19) praakrmii| aruci, azraddhA, roga, vikaar| vikrAntaH (puM0) zUravIra, yoddhA, bahAdura, jaabaaj'| uttejanA, udvega, krodha, ross| ___ siMha, kesrii| (jayo0 6/103) vikRSTa (bhU0ka0kR0) [vi+kRS+kta] 0khIMcA huA, bAhara vikrAntaM (napuM0) pada, ddg| kiyA huA, ghasITA huaa| ghor3e kI caal| 0aakRsstt| 0praakrm| vistArita, phailAyA huA, visphaarit| vikrAntiH (strI0) [vikrama+ktin] 0bahAdurI, parAkrama, For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vikrAnta 963 vikhAnasaH shuurviirtaa| 0bhIgA huA, atyaMta giilaa| kadamacAla, paga bddh'aanaa| sUkhA, puraanaa| vikrAnta (vi0) [vi+kram tRca] vijayI, bhaadur| vikliSTa (bhU0ka0kR0) [vi+kliS+kta] 0atyaMta du:khI, vikrAntR (puM0) siNh| vyAkula, parezAna, sNtrst| 0shuurviir| ghAyala, pritaapjny| vikriyA (strI0) [vi+kR+za+TAp] 0anucita kaary| vikSata (bhU0ka0kR0) [vi+kSaNa+kta] 0ghAyala, kSata-vikSata, (hita011) coTa grst| vikAra, nivRti| phAr3A gayA, vidIrgha kiyA gyaa| mAyA (jayo0vR0 3/68) chl-kptt| vikSAvaH (puM0) [vi+kSu+ghaJ] 0khAMsI, chIMka aanaa| vikSobha, uttejanA, udvega, josh| 0dhvni| 0krodha, Avega, gussaa| vikSipta (bhU0ka0kR0) [vi+chip+kta] bikherA huA, pheMkA 0aprasannatA, hrssaabhaav| huA, chitarAyA huaa| aniSTa, ullNghn| 0padacyuta kiyA huaa| guNa sAmarthya, annimaadishkti| jisa zakti ke mAdhyama unmtt| (muni0 11) se choTA-bar3A Adi rUpa dhAraNa kiyA jA ske| caalaak| (samu0 3/32) 0Rddhi| (samya0 22) 0bhraant| aneka prakAra ke rUpa dhAraNa krnaa| 0vyAkula, vikSubdha, niraakRt| vikrI (saka0) becanA, vikraya krnaa| vikrIyate-niSkaruNairmagIva' | vikSiptatA (vi0) paaglpn| (dayo0 76) (suda0 3/40) (vIro0 9/7) vikSINakaH (puM0) devsbhaa| indra prissd| vikrINa (vi0) becanA, vikraya krnaa| yaH krINAti jJamarghamitIdaM vikSIraH (puM0) [viziSTaM vigataM vA kSIraM yasya] madAra kA paudhaa| vikriinniite'vshym| (suda091) vikSepaH (puM0) [vi+chip+ghaJ]0 pheMkanA, bikheranA, ddaalnaa| vikrIta (vi0) paNayita, becA gyaa| (jayo0vR0 25/875) bhejanA, preSaNa krnaa| vikreya (vi0) [vi+kI+yat] becane yogya, vikraya karane yogy| 0dhyAna haTAnA, vicalita honaa| vikrozanaM (napuM0) [vi+kruz+lyuT] 0cItkAra, cillAnA, 0paagl| vijJo'pi vikSepamitiprathA naH (vIro0 17/15) pukAra, ddher| 0har3abar3AnA, vyAkula honaa| gAlI denaa| bhaya, becainI, niraashaa| viklapa (vi0) vicAra karane vAlA, socane vaalaa| (dayo0526) | vikSepaNaM (napuM0) [vi+kSipa+lyuTa] pheMkanA, DAlanA, nikAla viklava (vi0) [vi+klu+aca] 0trasta, bhayabhIta, DarA huaa| bAhara krnaa| 0vyaakul| (jayo0 13/38) bhejanA, pressnn| ghbraanaa| (dayo0 92) bikheranA, phailaanaa| vihvl| rathavegavazenaviklava:' samabhUttatra varaH smutsvH|' | vikSepaNIkathA (strI0) svamata-paramata kI kthaa| (jayo0 13/69) vikSobhaH (puM0) [vi+kSubh+ghaJ] 0duHkha, piidd'aa| duHkhI, kaSTagrastha, sNtpt| 0dvandva, sNghrss| rogagrasta, praast| halacala, hilAnA, dhyAna httaanaa| 0hakalAne vAle, lar3akhar3Ane vaalaa| vikhu (vi.) [nAsikAyAH kha] nAsikA rahita, nAka rhit| viklinna (bhU0ka0kR0) [vi+klid+kta] 0mujhAyA huA, vikhaNDita (bhU0ka0kR0) [vi+khaND+kta] vibhakta kiyA klaant| huA, pRthak kiyA huA, vibhaajit| 0thakA huaa| vikhAnasaH (puM0) eka saadhu| For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vikhuraH 964 vigIta vikhuraH (puM0) pizAca, raaksss| cor| vikhyAta (bhU0ka0kR0) [vi+khyA+kta] prasiddha, vishrut| (suda0 83) kIrti, yaza yukt| 0zlAgha yukta, prazaMsA yukt| vikhyAtiH (strI0) [vi+khyA ktin] aatmshlaaghaa| (jayo0 27/22) kIrti, yaza, prasiddhi vigaNanaM (napuM0) [vi+gaNa+lyuT] ginanA, saMgaNana, hisAba karanA, gaNanA krnaa| vicAranA, socanA, cintana krnaa| vicAra vinimaya krnaa| vigata (bhU0ka0kR0) [vi+gam+kta] 0calA gayA, palAyana kara gayA, prayANa kara gyaa| 0lupta, rahita, samApta, naSTa, viyukt| virahita, zUnya, mukt| 0khoyA huA, dhuMdhalA, vilIna, aspsstt| vigata-kalmaSa (vi0) niSpApa, pavitra, puut| vigatakaSAya (vi0) kaSAya rhit| vigatakheda (vi0) kheda mukt| vigatagati (vi0) vimukta gati, siddh| vigatageha (vi0) ghara rahita, anagAra pravRtti vaalaa| vigatagotra (vi0) gotra vihiin| vigatajanma (vi0) janma se mukt| vigatatapa (vi0) tapa se shuuny| vigatadAna (vi0) dAna pravRtti se rhit| vigata doSa (vi0) doSa rhit| vigatadhana (vi0) nirdhana, dhnhiin| vigatadharma (vi0) dharma se rhit| vigatanayana (vi0) netra vihiin| vigatapaMtha (vi.) paMtha vihiin| vigatabandha (vi0) bndhnmukt| vigatabuddhibala (vi0) vivekhiintv| (jayo0 9/17) vigatabhAva (vi0) bhAva/svabhAva se hiin| vigatamoha (vi0) moha rahita, nirmohii| vigatayoga (vi0) mana, vacana evaM kAya ina yogoM se alg| vigatarAga (vi0) vItarAgI, rAga rhit|| vigataviSAda (vi0) viSAda rahita, kheda rhit| (jayo0 2/137) vigatazIla (vi0) zIla rhit| vigatAdhikAra (vi0) adhikAra rhit| (vIro0 21/9) vigandhakaH (puM0) iMgudI tru| vigamaH (puM0) [vi+gam+ap] prasthAna karanA, antardhAna honaa| samApti, kSata, anta, nsstt| (muni0 77) prityaag| 0hAni, vinAza, kssti| vigaraH (puM0) nagna rahane vaalaa| 0prvt| 0asana tyaagii| vigarhaNaM (napuM0) [vi+garha lyuTa] nindA, kalaMka, bhrtsnaa| vigarhaNIya (vi0) nindniiy| (vIro0 17/19) vigarhita (bhU0ka0kR0) [vi+gaha+kta] nindit| (samu02/34) tiraskRta, apmaanit| phaTakArA gayA. prtissiddh| nimna, dusstt| vigarhin (vi0) jugupsit| (jayo0 25/8) nindita, apmaashrit| vigal (aka0) pighalanA, TapakanA, risanA, bUMda bUMda girnaa| (jayo0vR0 11/86) 0dravita honaa| (jayo 2/152) vigalanaM (napuM0) bahanA, jharanA, TapakanA, pighlnaa| (jayo0va0 11/86) vagalita (bhU0ka0kR0) [vi+gal+kta] jharatA huA, pighalatA huA, TapakatA huaa| niHsRt, pravAhita, adhaH ptit| vigAnaM (napuM0) [viruddhaM gAnaM] nindA, bhrtsnaa| 0mAnahAni, badanAmI, apmaan| 0paraspara virodhI ukti, virodha, asNgti| vigAlyAmbu (napuM0) gAlita jl| (vIro0 18/38) vigAhaH (puM0) [vi+gAh+ghaJ] snAna, nhaan| vigilan (vi.) TapakatA huaa| (jayo070) vigIta (bhU0ka0kR0) [vi+gai+kta] nindA/gardA/bhartsanA karatA huaa| virodhii| ninditA 0apmaanit| ayukti jny| kathana meM na Ane vaalaa| For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vigItiH 965 vighnaH vigItiH (strI0) [vi+gai+ktin] nindA, garhA, bhrtsnaa| vigrahagRhaM (napuM0) rnnkssetr| (jayo07/65) (ta0vA0 2/25) virodhI kthn| vighaTa (saka0) vinAza karanA, vibhakta krnaa| viparIta kthn| vighaTanaM (napuM0) [vi+ghaT+lyuTa] vinAza, vidhvaMsa, kSati haani| viguNa (vi0) [vigataH viparIto vA guNo yasya] guNa rahita, vibhakta, pRthkkrnn| zUnya bhAva, ciMtana vihiin| virodh| (jayo0 9/48) alpgunn| (jayo0 22/13) vighaTikA (strI0) [vibhaktA ghaTikA yayA] samaya kA maap| nikammA, buraa| vighaTita (bhU0ka0kR0) [vi+ghaT+kta]0viyukta, vibhakta, vigUDha (bhU0ka0kR0) [vi+gUha+kta] 0gupta, rahasya pUrNa, vibhaajit| aacchnn| vinaSTa, prnnsstt| (jayo0 2/148) chipA huaa| vighaTTanaM (napuM0) [vi+ghaTTa lyuT] gharSaNa, ragar3a, sprsh| bhed| vibhaag| nindita, nirbhtsit| vigRhIta (bhU0ka0kR0) [vi+graha+kta] vibhakta, bhagna kiyA vighaTTita (bhU0ka0kR0) [vi+ghaTTa+kta] hilAyA huA, huA, vighttit| viloyA gyaa| vizliSTa kiyA huaa| coTa pahuMcAyA huA, AghAta kiyA gyaa| pakar3A huA, nigRhiit| vivRta kiyA gayA, DhIlA kiyA huaa| 0sammukha kiyA huA, sAmanA kiyA huaa| viyukta kiyA huA, vibhakta kiyA huaa| virodha kiyA gyaa| vighanaH (puM0) [vi+hra+ap] ghana, hathaur3A, prhaark| vigrahaH (puM0) [vi+graha+ap] 0deha, shriir| (jayo0 11/12, vighasaH (puM0) jUThana, ardha crvnn| 6/114) (jayo0 11/28) prajApateryaH zizubhAvamApto'syA bhojn| vigrahAtsa prathamo'pi bhaavH| (jayo0 11/12) 'vigrahAt vighasaM (napuM0) mom| palAyate shriirnnirgcchti| (jayo070 11/12) vighasAzaH (puM0) bhukta kA avazeSa, juutthn| saMgrAma, yuddha, ldd'aaii| (jayo00 6/114) vigrahe saMgrAme | vighAta (vi0) [vi+hna+kta] tirskaar| (jayo0 9/7) (jayovR0 6/114) sarvatra vigrahe yo'nanyasahAyo vyabhAt havana kiyA gayA, naSTa kiyA gyaa| sa ceha ryaat| tava vigrahe'dya madanaM shaaymicchtydhiirtyaa|| vidhAtaH (puM0) vighna, bAdhA, rukaavtt| (jayo0 6/114) prathama vigraha kA artha saMgrAma aura vinAza, naSTa kSati, haani| dvitIya paMkti ke vigraha kA artha zarIra hai| prahAra, mAranA, kSati phuNcaanaa| vistAra, phailAva, vistIrNatA, prsaar| parityAga karanA, chodd'naa| rUpa, AkRti, AkAra, prtimaa| vighUrNita (bhU0ka0kR0) [vi+ghUrNa+kta] 0dolAyita, claaymaan| *pRthakkaraNa, vighaTana, vizleSaNa, viyojn| lur3hakAyA gayA, vicalita kiyA gyaa| 0kalaha, jhagar3A, vizada, mnmuttaav| vighRSTa (bhU0ka0kR0) [vi+ghaS+kta] ragar3A huA, ghisA huaa| 0anugh| 0pIr3ita, vyaakulit| 0bhaag| vighnaH (puM0) [vi+ha+ka] 0bAdhA, hastakSepa, rukaavtt| hissA, aMza, prbhaag| 0aparAdho vigrhH| vijaya kI icchA vaalaa| (samya0 95) vigrahagatiH (strI0) jIva kI gati, zarIra gata paryAya, karma kaThinAI, ksstt| zarIra grhnn| zarIra kI avasthA, navIna zarIra kI praapti| antarAla (jayo0 10/15) 'viruddho graho vigraho vyAghAta iti vA' vinAza-'dAnAdivihananaM vighnaH' For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vighnakara 966 vicAraH vighnakara (vi0) virodha karane vAlA, bAdhA utpanna karane vAlA, avarodha kaark| vighnakaraNa (vi0) baadhk| 0avrodhk| vighnakArina (vi0) bAdhAkArI, kaSTadAyI, vyAkulatA utpanna karane vaalaa| vighnakRt (vi0) antraaykRt| (jayo0 17/82) vighnagata (vi0) kaSTa ko prApta huaa| vighnajanya (vi0) bAdhA jnk| vighnadhvaMsaH (puM0) kaSTa dUra karane vaalaa| vighnanAyakaH (puM0) gaNapati, gnnesh| vighnanAzaka (vi0) bAdhA naSTa karane vAlA, kaSTa dUra karane vaalaa| vighnavina (vi0) vighna baadhaaeN| (jayo0 2/37) vighnapApa (vi0) pApa janya baadhaa| vighnapratikriyA (strI0) bAdhAoM ko dUra krnaa| vighnaprasaMga (vi0) hArikAraka baandhv| vighnamoha (vi0) moha kI bAdhA vaalaa| vighnalopin (vi0) bAdhA naashk| (vIro0 1/6) vighnavinAyakaH (puM0) gaNapati, gnnesh| vighnasaMgrahaH (puM0) vighnAmupaDavANAM saMgrahaM vidhnato nivaaryH| (jayo0 19/86) vighnasiddhiH (strI0) kaSTa dUra krnaa| vighnahara (vi0) naSTa naashk| (jayo0 12/24) vinita (vi0) [vighna+itaca] kaSTa sahita, bAdhA jnit| viGkhaH (puM0) azva khur| vic (saka0) vibhakta karanA, bAMTanA, vibhAjita karanA, pRthak pRthak krnaa| vivecana karanA, vivaraNa denA, nirUpaNa krnaa| 0vaJcita karanA, httaanaa| vibhAga karanA, bheda krnaa| vicakatva (vi0) kezaloMca yukt| (jayo0 18/46) vicakilaH (puM0) [vic+ka, kilka ] camelI, madana tru| vicakSaNa (vi0) catura, vidvAn, buddhimAna, dhImaMta, dhiimti| 0manohara suNdr| (jayo070 3/37) spaSTadarzI, dIrghadarzI, sAvadhAna, scet| vicakSaNaM (napuM0) [vi+cakS lyuT] catura, nipuNa, tej| (suda0 119) vicakSaNA (strI0) buddhimati, pravINA, prjnyaavNtaa| vicakSaNaH (puM0) [vi+cakS+ghaJ] jJAnI puruSa, dhImAna vyakti, buddhimaMta puruss| vicakSasa (vi0) [vigataM vinaSTaM vA cakSuryasya] dRSTi hIna, samadarzI, aMdhA, netrhiin| vyAkula, khinn| vicacAra (bhU0) vicArA gayA, socA gyaa| (jayo0 4/20) vicayaH (puM0) [vi+ca+ap] 0khojabIna, anusaMdhAna, shodh| viveka, vicAraNA-'vicayanaM vicayo viveko vicAraNa mityarthaH' (sa0si0 9/36) 'vicitirviveko vicaraNaM vicayaH' (ta0vA0 9/36) 0dhyAnadRSTi-AjJAvicaya, apAyavicaya aura sNsthaanvicy| (samya0 79) vicayanaM (napuM0) viveka, vicAra, zodha, anusaMdhAna, vicaarnnaa| vicar (saka0) vicAranA, socanA, vicaraNa krnaa| (jayo0 4/48) (vIro0 10/53) vicaraNa (napuM0) vihAra, ghuumnaa| (suda088) vicarcikA (strI0) vizeSeNa caLate pANipAdasya tvak vidAryate'nayA [vi+carc+Nvula+TAp] khujalI, karkandu, khaaj| visrpikaa| vical (aka0) calanA, idhara, udhara ghuumnaa| (jayo0 5/15) vicala (vi.) [vi+cal+aca] idhara-udhara ghUmAne vAlA, hilane vAlA, clit| caMcala, cpl| abhimaanii| vicalanaM (napuM0) [vi+cal+lyuT] spandana, halana-calana, sphuraNa, vytikrm| asthiratA, caMcalatA, abhimaan| vicAraH (puM0) [vi+ca+ghaJ] cintana, manana, soc| (samya0 45) cndrikaa| (suda0 2/45) etAhagutsAhivicAradRbdhirudeti, citte'sya vizuddhilabdhiH / (samya0 45) 0parIkSA, nirNaya, gaveSaNA, khoj| nyathAvasthita vastu kI vyvsthaa| vivecana, nirUpaNa, viveka, trknaa| 0artha, vyaJjanaM aura yoga kA privrtn| nizcaya, nirdhAraNaM cayana viveka (jayo0 1/36) saMdeha, saMkoca, dUradarzitA, strktaa| For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vicAraka 967 vicitradeha vicAraka (vi0) cintnshiil| manana yukta (jayo0 21/19) vicArakartA dekho uupr| vicArakArin (vi0) vicaarshiil| (jayo0 12/5, dayo038) vicAracaturaH (puM0) cintnshiil| (hita0 ) vicArajAta (vi0) cintana ko prApta huaa| (suda0 107) vicArajAte svidaneka rUpa, janeSu vA roSamite'pi bhuupe| (suda0 107) vicArajJa (vi0) nirNAyaka, nizcaya karane yogy| vicAraNaM (napuM0) [vi+ca+Nic+lyuT] cintana, nirUpaNa, priikssaa| samIkSA, paryAlocana, anvessnn| sandeha, sNkoc| vicAraNA (strI0) [vi+ca+Nicyuc+TAp] * parIkSaNa, paryAlocana, anvessnn| (dayo0 71) punarvicAra, cintana-manana, anucintn| (jayo0 13/43) 0anushiiln| vicAraNIya (vi0) cintniiy| (hita0 16) vicAratattvaM (napuM0) nirNayAtmaka tttv| vicAradehina (vi0) vicaarshiil| vicAradRSTa (vi0) pUrvA para vicAra dRsstti| (jayo0 23/3) vicAradhArA (strI0) carcA, cintana kI paramparA, (jayo0vR0 1/23) tattvanirNaya kA vivecn| (suda0 107) vicArapaddhatiH (strI0) cintana kI paramparA, samIkSaNa dhArA, nirNaya kA riiti| vicArabhAja (vi0) vicaarshiil| (suda0 129) vicArarahita (vi0) vicaarhiin| (suda0 112) vicAraya (vi0) socane vaalaa| (jayo0 2/142) vicArayAmAsa (vi0) mAnane vaalaa| (jayo0 1/21) vicArahIna (vi0) cintana rhit| (suda0 101) vicAriNA (strI0) mnsvinaa| (jayo0 10/73) vicArabhAvaH (puM0) cintana bhaav| vicAralopina vicAralopI (vi0) cintana ko kSINa karane vaalaa| pakSiyoM ke ___saMcAra kA lopa vaalaa| (vIro0 9/35) vicAravAn (vi0) cintnyukt| (suda0 2/2) vicAravRddhi (strI0) cayana meM vRddhi| soca kA vikaas| (vIro0 121) vicAravataM (vi0) vicaarshiil| (samu0 8/34) vicArazIla (vi0) cintana yukt| (jayo0 4/25) vicArasAraH (puM0) tttvvdhaan| (jayo0 4/62) vicArasthala (napuM0) manana kA sthaan| vicArAdhInaH (puM0) vicArane yogy| (suda0 82) vicArita (vi0) cintana yogya, socA gyaa| nizcita, nirdhaarit| priikssit| vicAritavatI (strI0) socane vAlI strii| (dayo0 54) vicArya (vi0) vicArane yogy| (suda0 15) (samya068) viciH (strI0/puM0) [vic+in] 0lahara, trNg| vicArahAraH (puM0) hRdyaalngkaar| (dayo0 1486) vicAlA (vi0) vicAra vaalii| (dayo0 112) vicikitsA (strI0) ruci na rkhnaa| 0 mati vibhrama, sNdeh| nindA, glaani| bhUla, vibhrm| vicitpaNaM (vi0) mUlya rhit| paNaM mUlyaM vigt| (jayo0 10/65) vicita (bhU0ka0kR0) [vi+ci+kta] 0khojA, anvessit| vicitiH (strI0) [vi+ciktin] 0anveSaNa, anusaMdhAna, prishodhn| 0khoja, DhUMDhanA, talAza krnaa| vicitra (vi0) [vizeSeNa citram] vividha prakAra, bhuvidh| (jayo0 3/80) nAnA prakAra, aneka prakAra kaa| Azcarya janya, vishmykaarii| camatkAra kaark| (jayo0 1/14) (bhakti0 10) raMgalipta, anurkt| suMdara, ramaNIya, mnohr| (jayo0 2/157) vicitraM (napuM0) Azcarya, vishmy| vicitrakaH (puM0) [vicitra kan] bhojapatra tru| vicitrakaM (napuM0) Azcarya, vishmy| vicitragAtraM (napuM0) vizmaya yukta shriir| manohara deha, suMdara shriir| vicitrajanman (napuM0) vividha jnm| vividha gati, nAnA utptti| vicitrajAti (strI0) nAnA prakAra kI utptti| vicitradehaM (napuM0) suMdara shriir| nApina For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vicitradhyAnaM 968 vija vicitradhyAnaM (napuM0) zubhAzubha rahita dhyaan| vizuddha dhyAna, vicchardita (vi0) [vi+chud+kta] ugalA huA, vmit| zukla dhyaan| vicchAya (vi0) [vigatAchAyA yasya] niSprabha, dhuMdhalA, chAyA vicitrabhAvaH (puM0) Azcarya yukta bhAva, camatkArapUrNa bhaav| rhit| (suda0 1/25) vicchAyaH (puM0) ratna, maNi, muktaa| vicitramAlA (strI0) ramaNIya hAra, mnohaarii| vicchittiH (strI0) [vi+chid+ktin] kATanA, viccheda karanA, vicitraratna (napuM0) nAnA prakAra ke rtn| bhedana krnaa| * vibhAjana, gaNitIya vibhaag| vicitrarAzi (strI0) vividha raashiyaaN| 0lopa, virAma, abhaav| vicitrayoga (vi0) nAnA prakAra yoga vaalaa| 0antardhAna, anupsthiti| vicitravastugehaM (napuM0) ajaaybghr| (jayo0 18/49) vicchinna (bhUka0kR0) [vi+chid+kta] chipA huA, vicitravargaH (puM0) vicitra aakaar| (vIro0 4/20) AcchAdita huaa| vicchinna AtmabhuvirAganago vicitrasaMyogaH (puM0) sunizcita yog| vineturantarmuhUrtata iyAn punrbhyudetu|| (samya0 147) vicinvatkaH (puM0) [vi+ci+zatR+kan] 0khoja, anveSaNa, vibhakta, viyukta, vibhAga yukt| anusNdhaan| samApta kiyA gayA, naSTa kiyA gyaa| 0bahAdura, jaabaaj| gupta, rhsymy| vicIrNa (vi0) [vigatA cetanA yasya] nirjIva, cetanA | vicchinnatA (vi0) vikltaa| (jayo0 23/60) rahita, zUnyagata, mRtk| viccarita (bhU0ka0kR0) [vicchUra+kta] 0DhakA gayA, chipAyA praannvihiin| gyaa| vicetas (vi0) [vigataM ceto yasya] ajJAnI, muuddh'| muurkh| jar3A gayA, potA gayA, lIpA gyaa| 0saMjJArahita, cetnaashuuny| phailAyA gyaa| 0vyAkula, udaas| vicchedaH (puM0) [vi+chid+ghaJ] 0kATanA, chedanA, bhednaa| viceSTita (bhU0ka00) [vi+ceSTra+kta] 0mahAn, cessttaayukt| 0tor3anA, vibhAga krnaa| (jayo0 12/142) virAma, roka, hstkssep| ceSTA karane vAlA, udymshiil| pratiSedha, httaanaa| saMgharSa kiyA gyaa| pariccheda, anubhAga, aMza, bhAga, hissaa| parIkSaNa kiyA gayA. gaveSaNA kI gii| 0aMtarAla, avkaash| 0duSkRtA vicchedarahita (vi0) akhaNDa anpaayinii| (jayo070 2/38) viceSTitaM (napuM0) karma, kArya, kaam| vynpaayii| (jayo0 13/27) prayatna, prayAsa, udym| .. vicyuta (bhU0ka0kR0) [vi+cyu+kta] 0adhaH patita, nIce udyoga, saahsikkaary| girA huaa| saMvedanA, Sar3ayantra, prbndh| visthApita, vyatikrAnta, pritykt| viccha (saka0) jAnA, phuNcnaa| vicyutiH (strI0) [vi+cyu+ktina] 0adhaHpatana, skhalana, vicchandaH (puM0) [viziSTaH chando'bhiprAyo yasmina] 0aneka viyog| khaNDa vAlA prasAda, ucca praasaad| bichoha, kSaya, chati, hAni, vinaash| vicchardakaH (puM0) [vi+chd+Nvul] prAsAda, mahala, uccabhavana vicalana, asphltaa| raajbhvn| vij (saka0) vibhakta karanA, viyukta karanA, bheda karanA, vicchardanaM (napuM0) [vi+chd+lyuT] vamana, kai krnaa| antara phcaannaa| uglnaa| For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vij 969 vijitaM vij (aka0) vikSubdha honA, kAMpanA, ddrnaa| duHkhI honA, kaSTa grasta honaa| vijana (vi0) [vi gato jano yasmAt] ekAkI, akelA, sevaanivRtt| vijanaM (napuM0) ekAnta sthAna, sunasAna zUnya sthaan| (jayo0 13/65) (vIro0 21/20) nirjn| (jayo0 25/86) vijanaM sa viraktAtmA gatvA'pyavijanAkulam' (vIro0 10/24) vijananaM (napuM0) [vi+jan lyuT] janma, prasava, prasUti, utptti| vijanman (vi0) [viruddhaM janma yasya] viruddha utpanna hone vaalaa| vijAtIya utpatti vaalaa| vijapila (napuM0) [vij+ka, pila+ka] paMka, kIcar3a, ml| gaaraa| vijayaH (puM0) [vi+ji+ghaJ] 0jItanA, harAnA, parAsta krnaa| jIta, phataha, jaya yaatraa| *podanapurI ke rAjA prajApati evaM rAnI jayA kA putr| vizAkha bhUtirnabhaso'tra jAtaH prajApateH zrI vijayo jyaatH| mRgAvatItastanayastripRSThanAmnA'pyahaM podnpurythaatH| (vIro0 11/17) vijayakaraNaM (napuM0) zAstrArtha vissy| (jayo030 22 / 86) vijayakuMjaraH (puM0) lar3AI kA hAthI, jaya hsti| vijagISu (vi0) jItane kI icchA vaalaa| (jayo0 19/16) vijayachandaH (puM0) eka hAra vishess| vijayaDiDimaH (puM0) senA kA vizAla ddhol| vijayatA (vi0) vijaya prApta hone vaalaa| (samya0 154) vijyshiil| (vIro016/30) vijayaMtaH (puM0) indr| vijayanaM (napuM0) jaya, jIta, vijy| (jayo0 7/1) vijayanagara (napuM0) eka nagara vishess| vijayA (strI0) mauryaputra kI mAtA, sAtaveM gaNadhara kI mAtA, jaya nAmaka tIsarI tithi| (jayo0vR08/88) maNDika gaNadhara kI maataa| pitA'sya nAmnA dhanadeva AsIt khyAtA ca mAtA vijayA shbhaashiiH| (vIro014/7) vijayAnvita (vi0) jayenAnvita, jaya se pUrNa huaa| (jayo0 8889) vijayArddhaH (puM0) vijayArddha prvt| (jayo070 23/5) vijayin (puM0) [vi+ji+ini] vijetA, jItane vaalaa| (suda0 130) vijayinI (vi0) jykaarinnii| (jayo0 18/52) vijaraM (napuM0) [vigatA jarA yasmAt] vRkSa kA tnaa| vijarati (vi0) ativRddhA (jayo0 3/53) vijarat (vi0) jvAlA, lau| (jayo0 13/50) vijalpaH (puM0) [vi+jalpa+ghaJ] UTa-paTAMga, mUrkhatApUrNa bAta, mukharI vcn| vyartha pralApa, vidveSapUrNa bhaassnn| vijalpita (bhU0ka0kR0) [vi+jalpa+kta] 0kathita, pratipAdita, niruupit| bhASita, kahI gaI baat| vijAta (bhU0ka0kR0) [viruddhaM jAtaM janma yasya] nIca kulotpanna, vrnnsNkr| utpanna huA, janma ko prApta huaa| vijAtiH (strI0) [vibhinnA jAti] bhinna prakAra kI jAti, viSama, asmaan| bhinnvrnn| anya janma meM utptti| vijAtIya (vi0) asamAna, viSama, anya jAti vaalaa| vijigISa (vi0) [vi+ji+sana+3] jIta kA icchaka, vijaya kI icchA vaalaa| nIti evaM parAkrama kI icchA vaalaa| 0yoddhA, shuurviir| pratidvandvI, prtipkssii| vijiguSukathA (strI0) jaya-parAjaya saMbaMdhI kthaa| vijijJAsA (strI0) [vijJA+san+A] spaSTa jAnane kI durgaa| vijita (saka0) jItanA, vijaya prApta karanA, parAsta karanA, httaanaa| 'daivaM kintu nihatya yo vijayate tasyAtra sNhaarkH'| (vIro0 16/30) vijita (bhU0ka0kR0) jItA huA, vijaya ko prApta huA, harAne vAlA, parAjita, niSedha (jayo0 2/127) jitendriy| vijyaadshmii-dshhraa| vijyotsv| For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vijitaH 970 vijJAnika vijitaH (puM0) [vi+ja+ktin] vijaya, jIta, phth| vijitya (saM0kR0) jiitkr| (suda0 2/48) vijinaH (puM0) cttnii| vijihya (vi0) kuTila, vakra, mur3A huaa| vijulaH (puM0) [vij+ulac] zAlmali taru, semlvRkss| vijRmbha (aka0) jambhAI lenA, ubAsI lenaa| (vIro0 6/12) vijRmbhaNaM (napuM0) [vi+jRmbha+lyuT] jambhAI lenA, muMha kholanA, Alasya cihn| (jayo0vR0 6/39) khilAnA, mukulita honA, unmukta honaa| dikhalAnA, pradarzana karanA, kholanA, phailaanaa| manoraMjana, Amoda-pramoda, raMgareliyAM mnaanaa| arucidhaarinnii| (jayovR06/39) vijRmbhita (bhU0ka0kR0) [vi+jRmbha+kta] 0jaMbhAI lii| vikasita phailaayaa| pradarzita, dikhAyA gyaa| vijRmbhitaM (napuM0) manoraMjana krIr3A, khela pradarzana * abhilASA, vAJchA, caah| 0kRtya kArya, karma, aacrnn| vijetuM (vi0+ji+tumun) jItane ke lie| (vIro0 22/33) vijjanaM (napuM0) eka prakAra kI cttnii| tIra, baann| vijjulaM (napuM0) daalciinii| vijJa (vi.) [vijJA+ka] prajJa, vijnyaan| jAnakAra, samajhane vAlA, socane vAlA, smjhdaar| (dayo0 1/9) nipuNa, catura, pravINa, jAnakAra log| (suda0 107) jJAnI, manISI, vicaarjny| vijJo na sampattiSu harSameti (suda0 111) vijJaH (puM0) buddhimAn puruss| 'dharmAtmatAM vijJa upeti' (samya070) vijJatuka (puM0) vijJa kA putr| (vIro0 17/35) vijJapta (bhU0ka0kR0) [vijJap+kta] kathita, prArthita, niruupit| vijJA (vi0) caturA, vijJAya vijJA rucivedane taaH| (vIro05/34) vijJaptiH (strI0) [vijJap+ktin] prArthanA, anurodha, smaacaar| tarkasaMgata padArtha kA jnyaan| 0sAdara ukti, ghossnnaa| vijJabhASita (vi0) vidvAn dvArA kathita-vijJena viduSo bhASitaM ___ kathitamidam' (jayo0 4/25) vijJavara (vi0) shresstthjnyaanii| (vIro0 12/44) vijJAta (bhU0ka0kR0) [vi+jJA+kta] vidita, jJAta, jaankaarii| klit| (jayo0vR08/92) jJAna kiyA gayA, anubhuut| vikhyAta, prasiddha, vishrut| vijJAnaM (napuM0) [vi+jJA+lyuT] 0jJAna, anubhUti, anubhava, (dayo0 10) pratIti, jAnakArI, aatm-jnyaan| (dayo0 59) paramAtma pratIti, vastu tattva jnyaan| (samya0 106) 0bheda vijJAna, vastujJAna, paramAtmajJAna, vizuddhAtma, pratIti (samya0 107) 0anadhvasAya, saMdeha aura viparIttA se rahita jnyaan| sva-para-viSayaka prtibhaas| vizeSasya jJAtyAdyAkArasya jJAnamavabodhanaM nizcayo yasya tadvijJAnam' (jaina0la0 100) 0vyavasAya, prayojana, niyojn| vivecana, nirUpaNa, prtipaadn| vijJAnagata (vi0) bheda vijJAna ko praapt| kaivalyaviziSTa jJAna (vIro0 5/33) vijJAnagati (strI0) jJAna kI avsthaa| paramAtma jJAna kI sthiti| vijJAnajyoti (strI0) bheda vijJAna kI prtiiti| vijJAnatattvaM (napuM0) paramAtma tattva, vizeSa jJAna tattva, samyagjJAna kI vishesstaa| vijJAnadhAmaM (napuM0) paramajJAna kA sthaan| vijJAnabhAtRkaH (puM0) buddh| vijJAnavAdaH (puM0) bauddha siddhAMta kI eka shaakhaa| vijJAnavidyA (strI0) AdhyAtmavidyA (dayo010) vijJAnavidhAyina (vi0) adhyAtma vidhA yukt| kathamastu / jaDaprasaGgatA'khivijJAnavidhAyinA staa| (vIro0 7) vijJAnasaMtulita (vi0) bheda vijJAna kI eka rUpatA vAlI dRsstti| vIrastu dharmamiti yaM parito'napAyaM, vijJAnatastulitamAha jgddhitaay| tasyAnuyAyidhRtavismaraNAdi doSA, dyA'bhUddazA kramagatocyata ityaho saa|| (vIro0 22/1) / vijJAnArtha (vi0) vizeSa jJAna ke lie| (jayo0vR0 2/49) vijJAnika (vi0) [vijJAna+Than] vidvAn, jJAyaka, jaankr| For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vijJApakaH 971 viDambita vijJApakaH (puM0) [vi+jJA+Nic+Nvul] 0adhyApaka, zikSaka, ityukt| (vIro00 6/27) updeshk| zAkhA, tthnii| pratibhASaka, sNdeshk| 0jhAr3I, jhurmutt| vijJApanaM (napuM0) [vi+jJA+Nic+lyuT] sUcanA, varNana, saMdeza, vistaar| jaankaarii| 0kAmuka, kaamiijn| (jayo0vR03/113) (jayo016/22) vastu vizeSatA kA ullekha, ziSTa kthn| viTapatva (vi0) shaakhitv| (jayo08/35) (jayo0 20/62) prasAraNa, pracAraNa pddhti| viTapaprapaJcaH (0) vRkSa rUpa vibhAga, vakSa kI zAkhAeM vijJApita (bhU0ka0kR0) [vi+jJA+Nic+kta] sUcita, pradarzita, (suda0 132) kthit| viTapavidhAnaM (napuM0) vRkSa vidhaan| 'viTapAnAM vRkSANAM vidhAnaM praarthit| yatra' (jayo0vR020/61) anurodha kiyA gyaa| kAmuka vidhaan| viTapAnAM kAminAM vidhaanm'| (jayo010 vijJApti (vi.) [vi+jJA+Nica+ktina] vijJapti, sUcanA, 20/61) anurodha, praarthnaa| viTapin (puM0) [viTapa+ini] vRkSa samUha, vaTa vRkSa, gUlara vijJApyaM (napuM0) [vijJA+Nic yat] sUcanA, saMdeza, prArthanA, tru| anurodhA viTapibhRgaH (puM0) baMdara, lNguur| vijJAvijJa (vi.) jnyaanii-ajnyaanii| (jayo0 19) viTasaGgaH (puM0) kabja, kosstthbddhtaa| vijvaraH (vi0) [vigato jvaro yasya] jvaramukta, vyAdhi rhit| viTasArikA (strI0) mainaa| viMjAmaraM (napuM0) AMkhoM kI saphedI, zveta bhAga yukta nyn| viThaGka (vi0) adhama, nimna, nIca, buraa| viMjoliH (strI0) rekhA, pNkti| viThara (puM0) bRhspti| vid (saka0) dhvani karanA, zabda krnaa| viD (saka0) abhizApa denA, durvacana kahanA, cillaanaa| durvacana kahanA, nindA krnaa| viDaM (napuM0) kRSikarma, khetii| nigadyaviDbhyaH kRSikarma abhizApa denaa| cAyamihArthazAstraM nRpsNstvaay| (vIro0 18/14) viTaH (puM0) viSThA, puriiss| (jayo010 25/21) kRtrima namaka, samudrI nmk| premI, yaar| viDaMgaH (puM0) vAyaviDaMga, kaminAzaka aussdhi| lampaTa, kAmuka, kaamiijn| viDaMga (napuM0) vaayviddNg| 0dhUrta, Thaga, chlii| viDamakSyavastuM (napuM0) viSTA rUpa abhakSa vstu| (vIro0 19/4) muussk| viDambaH (puM0) [viDamba+ap] duHkhI karanA, saMtApa denA, nAraMgI tru| kaSTa denaa| viTkArikA (strI0) eka pakSI vishess| viDambanaM (napuM0) [viDamba+lyuT] nakala, chadmaveza, banAvaTI viTaGkaH (puM0) [vizeSeNa Takyate badhyate iti-vi+TaMka+ghaJ] ajAyaba ghara, cidd'iyaaghr| dhokhebAjI, chl-prpnyc| kalaza, kaMgUrA, chata ke UparI bhAga kI cottii| kleza, kaSTa, sNtaap| cihna, mudraa| 0duHkha denA, nirAza krnaa| viTaGkita (vi0) [vi+TaMk+kta] cihnita, mudraaNkit| upahAra, haMsI udd'aanaa| viTcaraH (puM0) pAlatU suuar| viDambita (bhU0ka0kR0) [viDamba+kta] anukaraNa kiyA gayA, viTapaH (puM0) [viTaM vistAraM vA pAti-pIbati-pA+ka] vRkSa, parihAsa kiyA gyaa| taru-viTaM kAminaM pAti ramatIti viTapo'yaM ca viTapo vRkSa' / vesh| For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viDazanaM (972) vitAna - * ThagA gayA, chala kiyA gyaa| vitaMtuH (puM0) azva, zreSTha jAti kA ghodd'aa| * kaSTa pahuMcAyA gyaa| vitaraNaM (napuM0) pAra jAnA, alaga honA, chodd'naa| * adhama, nimntaa| * vitaraNa karanA, upahAra denA, dAna, prAbhRta, bheNtt| viDazanaM (napuM0) puriissbhaassnn| (jayo0 25/21) * tilAJjali denA, tyAga denaa| viDArakaH (puM0) [viDAla+kan, lasya ra:] bilAba, billii| | vitaraNaceSTA (strI0) tyAga prvRtti| (jayo0vR0 12/118) viDAlaH (puM0) bilAva, autun| (jayo0 23/55) vitarkaH (puM0) [vi-ta+ac] yukti, tarkasaMgata kathana, viDAlakaH (puM0) dekho uupr| nizcita vivecnaa| (samba0 148) viDAlajAtaH (puM0) vilAba putr| (jayo0 20/30) * vibhngg| (jayo010 3/10) viDIjaM (napuM0) [vi+DI+kta] pakSiyoM kI udd'aan| * cintana, samajha, vicaar| 'kiM karomIti vitarkamApta, viDulaH (puM0) [viD+kulan] beNt| (jayo00 24/90) viDUraja (napuM0) [vijra+jan+Da] vaiDUryamaNi, niilm| * zruta jJAna, dvAdazAMga rUpa jnyaan| samyak rUpa se grahaNa viDojas (puM0) [viTa vyApaka ajo yasya] indr| kiyA gayA vivecn| viDojas dekho uupr| vizeSeNa viziSTaM vA tarkaNaM samyaggrahaNaM vitarkaH shrutjnyaanm|' vitaMsaH (puM0) [vi+taMs+ghaJ] piNjraa| (jaina0 100) * rassI, zrRMkhalA, saaNkl| * sandeha, vastu meM nirNayAtmakatA kI kmii| * jaal| vitarkakArakaH (puM0) vivecana kA vissy| (jayo0vR0 1/24) vitaMDaH (puM0) [vitaMDa+TAp] AkSepa, chidrAnuveSaNa, doSapUrNa vitarkagataH (puM0) yukti yukta, trksNgt| AlocanA, dArzanika kathana meM nirarthaka trk-vitrk| vitarkaNaM (napuM0) tarka karanA, vivecana, nisspaadn| * cammaca, suvaa| vitarkaNA (strI0) nirUpaNA, vivecanA, vyAkhyA, kthn| * gugula, dhuup| (vIro0vR0 3/6) vitata (bhU0ka0kR0) [vi+tan+kta] * Ayata, vizAla, vitarkadRSTiH (strI0) vivecana kI dRsstti| vyApaka, vistIrNa, vistRt| * saMdeha kI dRsstti| * bichAyA huA, phailAyA huaa| vitarkadharaH (vi0) ciMtana yukt| * nimgn| (suda0 92) vitarkapAtraM (napuM0) kalpanA paatr| * cintana shiil| * sampanna, niSpanna, kaaryaanvit| vitarkabhAvaH (puM0) vibhaGga bhaag| * vicaar-prinnaam| * vistaarit| (jayo0 13/49) vitarkamatiH (strI0) vicArazIla buddhi| * AcchAdita, pracchanna, DhakA huaa| vitarkavidhAtrI (vi0) tarka paidA karane vaalii| (jayo0 5/74) vitataH (puM0) paTaha zabda, bherI dhvani, sughoss| vitarka viSayaH (puM0) anumAna kA vissy| (jayo0 2/49) vitatiH (strI0) [vi+tan+ktina] * rekhA, pNkti| vitarkasattvaM (napuM0) nyaayshaastr| * parimANa, sNgrh| * vitarkaNA kA vissy| (vIro0 3/6) * gulma, ltaajhunndd| vitardiH (strI0) [vi+ta+in] chajjA, braamdaa| * vistAra, prasAra, phailaav| * caukotarA cbuutraa| vitatha (vi0) [vi+tan+kthan] mithyA, jhUTha, alIka yukt| vitalaM (napuM0) [vizeSeNa talam] vizeSa khaNDa, pRthvI kA bhaag| * nirarthaka, nisspryojn| vitastA (strI0) ndii| vitattha (vi0) [vitathyat] mithyA, sArahIna, asatya yukta, vitasti: (strI0) [vi+tas+ti] bAraha aMgula kA maap| do nirrthk| __ paira kI dUrI-dvAbhyAM pAdAbhyAM vitastiH (jaina0la0 101) vitadvaH (strI0) jhelama ndii| vitAna (vi0) phailAnA, vistAra karanA, prsaar| vitanu (vi0) anaGga, zarIra rhit| (jayo0 3/88) ___ * caadr| (suda0 117) For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vitAnakaH (973) * caMdobA, chata, chajjA, braamdaa| (dayo0 2/10) 1/38) vibhv| (jayo070 38) * saMgraha, parimANa, samavAya, smuuh| prANAdapISTaM jagatAM tu vittaM, * yajJa, aahuuti| hartuLapAyi svayameva cittm| * avakAza, ArAma, vishraam| svanirmitaM gartamivAzu mata, vitAnakaH (puM0) prasAra, phailAva, vistaar| cauryaM tadicchet kila ko'tra krtum|| (jayo0 2/135) vitAnakaM (napuM0) prsaar| samarjituM vittamathAtmanInadorSyAmidAnIM smbhuutprviinnH| * Dhera, samuccaya, samudAya, saMgraha, raashi| (samu0 3/1) * zAmiyAnA, caMdobA, cht| vittaMsaH (puM0) paisA, dhana smptti| (dayo0 82) * vRkSa vishess| vittagata (vi0) dhana yukt| vitIrNa (bhU0ka0kR0) [vi+ta+kta] arpita, samarpita, dattavAna, vittada (vi0) dAnI, daataa| diyA huaa| (jayo0 3/94) vittadAnaM (napuM0) dhndenaa| * vitaraNa karatA huA, detA huaa| vittamAtrA (strI0) sampatti, smpdaa| * avatarita, nIce AyA huaa| vittayogaH (puM0) dhana kA kaarnn| vittavartman (napuM0) arthAjana, dhana kmaanaa| (jayo0 3/10) * pAra kiyA huA, pAsa se gujarA huaa| * DhoyA huA, liyA huA, grahaNa kiyA huaa| vittavidhi (strI0) sampatti vidhi| (suda0 4/24) vittAgamaH (puM0) dhana kA adhigrhnn| vitIrNavAn (vi0) dattavAn, dene vaalaa| (jayo0vR0 3/94) vitti (strI0) cintana, nirNaya, jJAna, vivecn| vitunnaM (napuM0) [vi+tud+kta] sevAraghAsa, shaivaal| vittIzaH (puM0) kuber| vitunnakaM (napuM0) [vitunna kan] * dhniyaa| vittopArjanaM (napuM0) dhana adhigrhnn| * tuutiyaa| vitrAsaH (puM0) [vi+tras+ghaJ] bhaya, saMkaTa, kaSTa, sNtaap| vituSTa (bhUka0kR0) [vi+tuS+kta] * asaMtuSTa, aprasanna, vitsanaH (puM0) sAMDa, blivrd| ___ saMtoSa rahita, Ananda rhit| vitha (aka0) nivedana karanA, prArthanA krnaa| vitR (saka0) [vi+tR] phnaanaa| (jayo0 12/12) vithuraH (puM0) raaksss| * prayatna krnaa| (suda0 92) * cor| * vitaraNa karanA, denA, pradAna krnaa| (jayo010 5/75) vid (saka0) jAnanA, samajhanA, socnaa| viddhi-jAnIhi (jayo0 * dAna krnaa| (jayo0 9/12) 2/84) * baaNttnaa| (vitarItuM (jayo05/2) * ciMtana karanA, jJAta karanA, mAlUma krnaa| vitRSNa (vi0) [vigatA tRSNA yasya] tRSNA rahita, icchAoM * vicAra krnaa| tva brAhmaNo'si svayameka viddhi| (vIro0 se mukt| 14/35) * saMtuSTa, prazAnta, vyAkulatA rhit| * anubhava karanA, maannaa| vitta (saka0) upahAra denA, bheMTa denA, samarpita karanA, pradAna * avagata karanA, btlaanaa| (suda0 2/34) krnaa| * vyAkhyA karanA, nirUpaNa krnaa| vitta (bhU0ka0kR0) [vid lAbhe kta] * labdha, prApta, gRhiit| * sAvadhAna karanA, sUcita krnaa| (suda0 97) * parIkSita, anusNhit| * upalabdha karanA, prApta krnaa| * vikhyAta, prasiddha, vishrut| * nivedana karanA, kahanA, prakathana krnaa| (jayo0 ) * pAyA, prApta kiyaa| vid (vi0) jJAna, samajha, bodh| (jayo0 1/95) vittaM (napuM0) dhana, sampatti, vaibhv| ekaikayA kapardikayA khala * vidvAn puruSa, buddhimAna, vivek| (samya0 58) vittaM bhuvicitrm| (jayo023/59) dhana, vstu| dhAtrIphalaM | vid (puM0) budhgrh| kevalamaznuvAnaH kaupInavitto'ririvezitA nH| (jayo0 * vidvAna, vijny| For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vidaH 974 vidRti vidaH (strI0) jJAna, buddhi, praajny| * budhgrh| (samya0 107) vidagdha (bhU0ka0kR0) [vi. daha+ka] * jalA huA, bhasma huA, jalI huii| (jayo0 5/25) * naSTa huA, samApta huaa| * catura, nipuNa, kuzala, kushaagrbuddhi| * sUkSmadarzI, tttvdrshii| * bhsmiibhuut| (jayo0 12/70) vidagdhaH (puM0) kalAvid, vidyaabhyaasii| vidagdhakaSAyin (vi0) kaSAya ko naSTa karane vaalaa| vidagdhakSobha (vi0) kSobha naashk| vidagdhacetanA (vi0) cetanAzUnya, nisspraann| vidagdhajana (vi0) kuzAgrajana, buddhimaan| vidagdhaparikara (vi.) cAroM ora se jalane vaalaa| (dayo066) vidagdhanIti (strI0) acchI niiti| vidagdhavana (vi0) jalatA huA arnny| vidagdhAraNya (vi0) dekho uupr| vidathaH (puM0) [vidkathac] vidvAn, nItijJa, vidyaabhyaasii| ___ * yati, muni| vidadhat (bha0) tapAyA huaa| (suda0 3/14) vidaraH (puM0) [vi+dR+ap] tor3anA, kaattnaa| * vidIrNa krnaa| vidaraM (napuM0) kaMkarI tru| vidarbhaH (puM0) vidrbhkssetr| * mrubhuumi| vidarbhajA (puM0) vidarbha raajputrii| vidala (vi0) [vighaTTitAni dalAni yasya-vi+dala-eka] Tukar3e Tukar3e hue| khulA huA, khilA huaa| vidalaH (puM0) vibhakta karanA, alaga krnaa| vidalamaM (napuM0) [vi+dala lyuT] phAr3anA, cIranA, alaga alaga krnaa| * vibhakta karanA, vibhAga krnaa| vidAnanaM (napuM0) sarasvatI mukh| (jayo0 ) vidAraH (puM0) [vi+dR+ghaJ] phAr3anA, ciirnaa| * bhedanA, vibhakta krnaa| * saMgrAma, yuddha, ldd'aaii| vidArakaH (puM0) [vi+TTa+Nvul] cttttaan| vidAraka (vi0) bhedaka, phAr3ane vAlA, TUka-TUka karane vaalaa| ___ (dayo0 64) vidAraNaH (puM0) nadI ke madhya sthita cttttaan| vidAraNaM (napuM0) phAr3anA, cIranA, mArA jaanaa| (jayo0 2/112) * bhedn| (jayo0 2/5) vidAraNA (strI0) yuddha, sNgraam| ___ * kaSTa, saMtApa, du:kh| * vadha, htyaa| vidArayet-vidIrNa karanA caahie| (samya0 99) vidArita (vi0) vidIrNa, khaNDita, vibhaajit| (jayo0 13/26) vidAru (strI0) chipakalI gRhkokilaa| vidita (bhU0ka0kR0) [vid+kta] * jJAta, samajhA huA, sIkhA huaa| * sUcita sNdeshit| * vizruta, vikhyAta, prsiddh| viditaH (puM0) vidvAn puruss| vidiza (strI0) [digbhyo vigatA] do dizAoM kA madhyavartI biNdu| vidizA (strI0) dazArNa pradeza kI rAjadhAnI, bhelsaa| vidIrNa (vi0) [vi+du+kta] * khaNDita. vidArita. visphaalit| * bhedita, phailAyA gyaa| * kholA gayA, phAr3A gyaa| viduH (puM0) hasti llttaa| * vidvaan| 'uSasi diganurAgiNIti ___pUrvA ravipi hRSTavapurvido vidurvA' (jayo0 10/116) vidura (vi0) buddhimAn, vidvaan| viduraH (puM0) pANDu ke choTe bhAI kA naam| vidulaH (puM0) [vi+dul+ka] beNt| viSa (vi0) vidvAn, buddhimaan| (hita014) (suda080) 'yena sadharmo viduSAmata:' gataM na zocya viduSA smstu| (vIro0 14/34) viduSI (vi0) buddhimti| (jayo0vR0 11/20) vidUSaka (vi0) [vidUSayati svaM paraM vA-vi+dUS+Nic+Nvul] dUSita karane vaalaa| malina karane vaalaa| * rasika, masakharA, tthittholiyaa| (vIro0 6/37) vidUSakaH (puM0) 0haMsor3A, bhAMDa, rasika vyakti prihaask| vidUSaNaM (napuM0) [vi+dRS+lyuTa] *durvacana, durvyavahAra, privaad| _ * doSa lagAnA, bhraSTa krnaa| vidRti (strI0) sandhiA For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir videzaH 975 vidyArthina videzaH (puM0) [viprakRSTo dezaH] paradeza, anya prAnta, dUsarA desh| videzIya (vi0) paradezI, anya deza vaalaa| videhaH (puM0) jo zarIra saMskAra se rahita hai| * naSTa zarIra vAle muniyoM ke videha hotA hai| pUrvApara videhkssetr| (jayo0 24/7) videhakSetraM (napuM0) videha sthaan| (vIro0 11/25) videhajanapada (puM0) videha nAmaka jnpd| videhadezaH (puM0) jambUdvIpa kA eka sthl| videhaniSTha (vi0) pUrva videha meM sthit| (vIro0 11/25) videhabhAvaH (puM0) zarIra kA vikArI bhaav| (vIro0 2/9) videhA (strI0) mithilA ngrii| (samya0 93) viddha (bhU0ka0kR0) [vyadh+kta] bIMdhA huA, cubhA huaa| viddheya (suda0 104) * ghaayl| (suda0 105) * nidezita, pressit| viddhaM (napuM0) ghaav| viddhakarNa (vi0) chide hue kAna vaalaa| smjheN| vidyaH (strI0) vidyA Rddhi| (jayo0 23/86) vidyA (strI0) [vid+kyap+TAp] vRtta, shaastrsaar| (jayo070 24/144) * zikSA, jJAna, avagama, bodh| (jayo0 1/6) vidvadbhiH kA sA bndhaa| (jayo0 28/107) * zAstropajIvana, saadhitsiddhi| * yathArtha jJAna, adhyAtma jJAna, trayI vaartaa| * vAda, vicaar| (jayo0 vR0 1/6) vidyamAna (vi0) vrtmaan| vidyamAtatva (vi0) vartamAna meM sthit| (hita0 14) vidyAkarman (napuM0) asi, maSi, kRSi, vANijya, zilpa aura vidyA ye chaha vidyA karma haiN| (hita010) vidyAkara (puM0) vidvAn, puruSA vijnyjn| vidyAkAryaH (puM0) bahattara kalAoM meM nipuNa puruSa evaM causaTha kalAoM meM pravINa naarii| vidyAcAraNA (strI0) vidyA shkti| vidyAdAnaM (napuM0) jJAnadAna, zikSA denA, jJAnAbhyAsa kraanaa| vidyAdevI (strI0) sarasvatI, vidyaadhaarii|| vidyAdoSaH (puM0) vidyA/jJAna meM doSa, jJAna ko dUSita krnaa| vidyAdhanaM (napuM0) jJAnadhana, jnyaansmptti| vidyAdharaH (puM0) devayonigata vidyA viSayaka jnyaanii| * ambaracArI (jayo070 6/12) vijayA parvata para rahane vAle mnussy| vidyAdharalokaH (puM0) vidyAdharoM kA kssetr| (samu0 2/5) vidyAdharI (strI0) vidyAdhara kI bhaaryaa| vidyAdhRt (puM0) vidyAdhara, khecr| (jayo0 8/45) vidyAdhyayanaM (napuM0) vidyA praapti| (dayo0 91) vidyAnandaH (puM0) AcArya vidyAnanda, aSTa sahastrI ke rcnaakaar| (jayo0 6/5) (jayo0 22/84) * Adhunika 20vIM evaM 21vIM zatAbdI meM praviSTa AcArya vidyAnanda jinakI Ayu 78 varSa kI bhI hai| vidyAnandasatkRti (strI0) vidyAnanda dvArA racita aSTa sahastrI (jayo0 22/84) vidyAnandavivarNitA (vi0) vidyAnanda dvArA racita assttshstrii| (jayo0 3/877) vidyAyA Anandena vikIrNatA assttshsrii| vidyAnandi (0) AcArya vidyaanndi| vidyAnuyogaH (puM0) vidyaabhyaas| (vIro0 18/320 vidyAnuvAdaH (puM0) parijJAna vidyA, vidyAnupravAda, vidyAnuyoga aadi| jisa zruta meM samasta vidyAoM, ATha mahAnimittoM, unake viSaya, rAjurAzi ke vidhAna, kSetra, zreNI, lokasthiti, saMsthAna aura samudghAta kA kathana kiyA jAtA hai| 'oM Namo dasapuvINaM sadbhayo vidhaanuvaadtH| Namo codasapuvvINaM zrutajJAnena smbhRtH| (jayo0 19/67) vidyAnuvAdatyo'pi vidyAnuvAdasya pUrvasya parijJAnAdvidyAnAM rohinnyaadiinaamnuvaadtH| (jayo0vR0 19/67) vidyAnuyogaH (puM0) dazama puurvshrut| vidyApadaM (napuM0) jJAna pd| vidyApiNDaM (napuM0) vidyA kA mantra tantrAdi kA prayoga karake AhAra prApta krnaa| vidyAprAptiH (strI0) jJAna kI uplbdhi| vidyAbhyAsaH (puM0) jnyaanaabhyaas| (dayo0 55) vidyAmadaM (napuM0) vidyA kA abhimaan| vidyamAnaM (napuM0) vidyA/jJAna kA smmaan| * jJAna kA ahNkaar| vidyamodaH (puM0) vidyAoM se aanNd| vidyAyogaH (puM0) jJAna yog| vidyAratna (napuM0) * utkRSTa vidyA, * uttama vidyaa| vidyAnurAgaH (puM0) zikSA ke prati anuraag| vidyArthin (vi0) vidyA kA icchuk| (jayo0vR0 15/25) For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vidyAlayaH 976 . vidveSaNaM vidyAlayaH (0) zikSA kendra, yatra nAsti ko'pi vidyAlayaH vidyotana (vi0) [vi+dyut+Nic lyuT] prakAza karane vAlA, samasti kilaiko guruyo| camakAne vaalaa| vidyAlAbhaH (puM0) jJAnalAbha meM, zrutalAbha, pravacana laabh| vidraH (puM0) [vyadh+rak] phAr3anA, vidIrNa karanA, khaNDa __ Agama ke prati ruci| khaNDa krnaa| vidyAvAn (vi0) vidyA prApti vAlA, vidvAn, prajJa puruss| * darAra, chidra, vivr| vidyAzIla (vi0) vidyA yukt| * jJAna veta, * vicaark| vidradhiH (strI0) [vid+rudh+ki] pIpayukta, phor3A, mavAdayukta vidyasarit (strI0) vidyArUpI ndii| (samuH 5/30) phodd'aa| * pravAhinI vidyaa| vidravaH (puM0) [vi+dru+ap] ur3Ana, prtyaavrtn| * gatizIla vidyaa| * aatNk| vidyAsiddhaH (puM0) vidyAoM kA adhipti| * prvaah| vidyut (strI0) [vizeSeNa dyotate-vidyut+kvip] azani * pighalanA, galanA, bhnaa| (jayovR0 5/36) bijalI, cplaa| ratta-dhavala- | vidrANa (vi0) [vidrA+kta] ubuddha, jAgRta, scet|| samavaNNAo tejabbhahiyAo kuviyabhujaMgovva calaMtasarIrA vidrAvaNaM (napuM0) [vidru+Nic+lyuT] udbuddha karanA, jAgRta mehesu uvalabbhabhANAo vijjuo nnaam| (dhava0 14/35) krnaa| jo rakta, dhavala evaM zyAma varga se saMyukta caMcalaprabhA * khader3anA, bhgaanaa| utpanna hotI hai use vidyuta kahate haiN| jo kopa rUpI bhujaMga * parAsta karanA, dUra krnaa| ke megha se utpanna hotI hai| * galAnA, pighalAnA, bhaanaa| vidyatvaraH (puM0) pUrvakSaNe cauratayA'tiniMdyaH sa eva vidrumaH (puM0) [viziSTo druma] mUMgA, prvaal| (jayo0 3/25) pshcaajjgto'bhivndhH| (vIro0 17/2) (vIro0 3/31) * kisalaya, koMpala, praag| vidhuccoraH (puM0) vidyuta nAmaka cora, jisane apanA cauryakarma vigumacchAyaH (puM0) prvaalcchaay| (jayo0 91/59) chor3akara jambU kumAra ke sAtha pAMca sau sAthiyoM sahita vidUmatA (vi0) kisalayatA, koMpala ruuptaa| (jayo05/88) zramaNadIkSA dhAraNa kara lI thii| (jayo0 23/70) vidrumalatA (strI0) mUMge kI shaakhaa| hiraNvamuni aura prabhAvatI AryikA kA shtr| vidrumalatikA (strI0) vidruma ltaa| (jayo0 27/70) vidvas (vi0) [vid+kvasu] vidvAn, vijJa, jAnakAra, jnyaanii| vidyuccoro'pyataH paJcazatasaMkhyaiH svsaarthibhiH| vidvajjanaH (puM0) prajJA puruss| samaM sametya shraamnnymaatmbodhmgaadsau|| (vIro0 15/26) vidvatkalpa (puM0) alpajJAnI, thor3A par3hA huaa| vidhujjvAlA (strI0) bijalI kI cmk| vidvaddezya (vi0) alpjnyaanii| vidyujjyoti (strI0) * vidyuta prabhA, * prakAza, * aabhaa| vidvavara (vi0) jJAnI, buddhimaan| (jayo0 3/23) vidyutdyotaH (puM0) bijalI kI prbhaa| vidvAn (vi0) jJAnI, jAnakara, prajJa, vivekI, jnyaatvaan| (jayo0 vidyuttAvaH (puM0) bijalI kA sNtaap| 3/85) vidyuddAnaM (napuM0) bijalI kI kdd'k| vidvAnapada (vi0) ayogya sthaan| (jayo0 2/140) vidyutprabhA (strI0) nAma vishess| * vidyujyoti| vidviS (vi0) [vi+dviS+kvip] zatru, dushmn| * bijalI kI cmk| ratnapura ke rAjA piMgalAgAndhAra kI vidviNTa (vi0) ghRNita, nindita, kutsita, aniipsit| putrI (jayo0 24/105) vidveSaH (puM0) [vi+dviS+ghaJ] * zatrutA, ghRNA, kutsA, dveSa, vidyutpriyaM (napuM0) kaaNsaa| glaani| vidyullatA (strI0) bijalI kA prkaash| * gardA, tiraskAra bhaav| vidyullekhA (strI0) bijalI kI rekhA, prakAza kirnn| vidveSaNaM (napuM0) [vi+dviSa lyuTa] ghRNA, glAni, grlaa| vidyutvat (vi0) bijalI kI trh| * virodh| (jayo0 19/88) For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vidveSaNaH 977 vidhijJa vidveSaNaH (puM0) zatru, dushmn| vidveSaNA (strI0) ghRNA karane vAlI strii| vidveSin (vi0) [vi+dviS+Nini] ghRNA karane vAlA, gardA yukt| * vidhaayk| (suda0 92) rAtriH svato ghoratamo vidhaanii| vidhAtuM (vi+dhA+tumun) * banAne ke lie| (jayo0 8/63) * nirmANa karane ke lie| (jayo0 3/90) * strI karane ke lie| (jayo0 1/78) vidhAnaM (napuM0) [vidhA+lyuT] * anukrnn| (suda0 2/11) * vidhi| (suda0 1/16) (suda0 1/42) * niyama, paddhati, rIti, updesh| (samya0 152) * adhyadeza, aajnyaa| * prtiiti| (suda0 1/13) * upayoga, prayoga, niyojn| * niyata karanA, Adeza denaa| vidhAnakaM (napuM0) [vidhAna+kan] duHkha, kaSTa, piidd'aa| vidhAp (saka0) banAnA, racanA, nirmANa krnaa| (jayo0 2/14) vidhAyaka (vi0) [vi+dhA+Nvula] bilaunaa| * vidhAna sabhA kA sadasya, jo jana pratinidhi bhI kahalAtA vidveSin (puM0) zatru, ghRNaka, duzmana, prihaasin| (jayo030 2/102) * virodhk| (jayovR0 8/96) vidhaH (puM0) [vidha+ka] prakAra, taraha, kisma, vividhA, bhultaa| (jayo0 11/77) * DhaMga, rIti, ruup| (samya0 1/8) * trividhA * smRddhi| vidhanaraH (puM0) suMdara puruSa, lAvaNyukta vykti| (hantA bhuvi yA bhavadvidhanaraM santyaktvatyastu sA (suda0 98) vidhavanaM (napuM0) [vi+dhU+lyuT] hilAnA, kSubdha karanA, duHkhI krnaa| * kapakapAnA, thrthraanaa| vidhavA (strI0) [vigato dhavo yasyAH sA] rAMDa, bevA, ptishuuny| vidhas (puM0) brhmaa| vidhA (strI0) [vi+dhA+kvipa] * DhaMga, rIti, rUpa, aakRti| * prakAra, pddhti| (jayo0 3/90) * kAvya vidyA, kaavyklaa| * cheda krnaa| * kiraayaa| * mjduurii| vigato dhAkAro yasyAstAM vidhaamev| (jayo016) * aadt| (na tumamAyaM kuvidhAmanuSyAdeketi (samya068) vidhAtR (puM0) [vi+dhA+tRc] sraSTA, vidhaataa| (jayo0 8/91) * nirmAtA * pradAtA, anudaataa| * bhAgya, daiv| * vishvkrmaa| * kaamdev| * vidhaayk| (suda0 97) * magha, mdiraa| * angkti| (jayo0vR0 10/44) vidhAtA (pu0) brahmA, sRssttaa| (vIro0 18/15) RSabhadeva jagat ke vidhAtA/brahmA, sRssttaa| vidhAtrI (vi.) vidhaanktrii| (jayo0 3/57) vidhAna karane vaalii| (bhakti0 25) * vyavasthita karane vAlA, niyama banAne vaalaa| * kAryAnvita karane vAlA, nirdhArita karane vaalaa| vidhAyikA (strI0) vyavasthita karane vAlI, nirdhArita karane vAlI, prakhyAtibhI prakhyAta karane vaalii| (jayo010 12/37) vidhAyin (vi0) nirdhAraNa karane vaalii| (suda0 79) vidhiH (strI0) [vidhA+ki] vidhAna, niym| (jayo0 4/5) * paddhati, rIti, praNAlI, sAdhana, ddhNg| (samya0 90) * krm| (vidhInAM mavadhA vibhAgaH) (samya0 132) tenAmRtenevarugastu pUrjitavidhiH zItahatastarurvA (samyaka 46) brahmA, dhAtA (jayo0 3/48) (jayo0 1/35) "vidhi: dhAtA adRSTavizeSo yena' (jayo0 3/48) * daiv| phalavattAM tu vidhirvidhaatu| (suda0 92) * karane yogya kaary| 'bhAva eva bhavinAM varo vidhiH' (jayo0 2/84) * vidhAna, saadhn| (jayovR0 1/42) * rcnaa| (vIro0 22/6) * vyavahAra, aacrnn| vidhikitsanaM (napuM0) riiti-rivaaj| (vIro0 22/19) vidhigata (vi0) bhAgya ko prApta huaa| vidhijJa (vi0) vidhi vAlA, vidhi jAnane vaalaa| For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vidhijJAtR 978 vidheya vidhijJAta (vi0) niyama jnyaataa| vidhunanaM (napuM0) [vi+dhu+Nic lyuT] * hilanA, jhUmanA, vidhidRSTa (vi0) niyata, vihit| vikSubdha honaa| vidhidvaidhaM (napuM0) niyamoM kI vividhtaa| * tharatharAnA, kNpkNpaanaa| vidhipUrvakaM (avya0) niyamAnusAra, praNAlI yukta, paddhati ke | vidhuntudaH (puM0) [vidhuM candraM tudati trAsayati-vidhu+tud+ anusaar| ___ khaz+mum] raahu| (jayo0 9/15) vidhiprayogaH (puM0) bhaagybl| vidhunvantI (vi0) [vi+dhu+zatR GIp] dhunatI huI, jhalatI vidhirekatAnaH (puM0) itihaas| (vIro0 20/22) huii| (jayo0 12/121) vidhivadhU (strI0) srsvtii| vidhubimbaM (napuM0) candramaNDala, shshimnnddl| candra vidhivedina (puM0) brahmA, vidhaataa| 'vidhAnajJena vidhinA' pratibimba-vidhubimbAn cndrmnnddaan| (jayo0vR05/23) (jayo03/50) vidhumAtman (puM0) cndrmnnddl| (samu0 2/11) vidhizAyin (vi0) niyama se zApa yukta huaa| (suda0109) vidhura (vi0) [vigatA dhUH kArya bhAro yasmAt] zUnya rahita, vidhihIna (vi0) niyata rahita, sAdhana shuuny| abhAva grst| vidhIya (saka0) banAnA, racanA vidhIyate (jayo010 2/119) * zokagrasta, patni ke abhAva vaalaa| vidhIyate-kriyate (jayo0vR0 2/16) vidhIyante (jayo0vR0 * vyAkula, niraash| 4/64) * dayanIya, zokAkula, duHkhii| vidhuH (puM0) candra, zazi, cndrmaa| (suda0 3/44) (jayo0 * vaJcita, virahita, vipada grst| 1/56) vidhuriva kaumudamiha vA kalAdharo hyedhayetkiJca * zatru, virodhI, bairii| (vIro0 4/46) 'vidhAvityett samyakyekavacanameva jAnAmi, vidhuraM (napuM0) khaTakA, bhaya, cintaa| kintu ikArAnta vidhizabdasya saptamyekavacanaM yad bhavati * shokaakul|. tasya va smarAmyahaM kil| (jayo0 16/72) vidhuH kalAbhiH | * pani viyogii| parivarddhakaH san, pituH prasaktayai jgto'pylNsH| (samu03/3) vidhuraH (puM0) rNdduvaa| * brahmA, vissnnu| vidhurA (strI0) [vidhura+TAp] masAle yukta dhi| * kpuur| vidhuvanaM (napuM0) [vi+dhu+lyuT] hilanA, kAMpanA, thrthraanaa| * pizAca, daanv| vidhUta (bhU0ka0kR0) [vi+dhU+kta] * dhulA huaa| * savitA, vidhvti| * taraMgita, vikssobhit| vidhukaraM (napuM0) cndrkirnn| * ukhar3A huA, miTAyA huaa| vidhugauravaH (puM0) brahmA kI vishaaltaa| * tharatharAyA huA, kaMpakaMpAyA huaa| vidhukSayaH (puM0) candrakSaya, kRSNa pakSa kA smy| vidhUtiH (strI0) hilanA, kAMpanA, tharatharAnA, vikssobh| vidhujanmadAtrI (strI0) karpUra ko janma dene vAlI, kadalI, vidhUdayaH (puM0) cndrody| (suda0 137) kelaatru| 'vidhoH karpUrasya janmadAtrI rambhA kadalyapi' vidhRta (bhU0ka0kR0) [vi+dhR+kta] * pakar3A huA, gRhIta, (jayo0vR05/81) sahArA prApta huaa| vidhRtAGgali utthitaH kSaNaM samupasthAya vidhuta (vi0) utsRSTa, dhule hue, skmp| (jayo0 12/32) patan sulkssnnH| (suda0 3/24) vidhutAmbudhArA (strI0) utsRSTAmbusAra, hAtha dhone se bahI huI * bAMdhI gaI, rokI gaI, niyantrita kI gii| jldhaaraa| (jayovR0 12/132) * mametikaNThe vidhRtaa'siputrii| (samu0 3/22) vidhudIdhiti (strI0) candra kirnn| vidhezcandrasya dIdhitirnAm | vidheya (vi.) [vi+dhA+yat] kie jAne yogy| * anusstthey| razmi' (jayo0 13/54) * niyata kiye jAne yogy| vidhun (saka0) [vi+dhun] dhunanA, jhalanA, hilAnA, kNpkNpaanaa| * Azrita, nirbhr| (jayo0 12/121) * AdhIna, prabhAvita, niyantrita, damita, parAsta kiyA For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vidheyaM 979 vinayakarman gyaa| * AjJAkArI. zAsanIya, anuvrtii| * kartA ke sambandha meM kahI jAne vAlI baat| vidheyaM (napuM0) kiye jAne yogya, krtvy| * prtijnyaa| (suda095) vidheyajJa (vi0) karttavya jAnane vaalaa| vidheyapadaM (napuM0) uddeshypd| vidheyabhAvaH (puM0) AdhInatA kA bhaav| vidheyavAdaH (pU.) kartavya nirvaah| (suda0 4/25) 'yatsUktipUrvakamupArattavidheyavAda: vyatyeti jIvanamatha sma lasatprasAdaH' (suda0 4/25) vidhvaMsaH (puM0) [vi+dhvaMs+ghaJ] * vinAza, nAza, kSati, hAni, ghaat| * apamAna, apraadh| vidhvaMsakArin (vi0) nAzita, haanikaark| (jayo0 9/6) * mAranA, hanana krnaa| (dayo0 52) vidhvaMsin (vi0) [vidhvaMs+Nini] naSTa karane vaale| sarve santu nirAmayAH sukhayujaH sarve'ghavidhvaMsinaH; vidvAnso'pya khilA bhavantu sutraamnyo'nymaashNsinH|| (muni0 16) vidhvasta (vi0) [vi+dhvaMs+kta] * vinaSTa, samApta, kssiinn| * girA huA, ptit| * bikharA huA, chitarAyA huaa| vinata (bhU0ka0kR0) [vinam+kta] * namra, nmnshiil| * jhukA huA. natamastaka! * DUbA huA, avasannA * kuTila, vkr| * vinIta, shisstt| * nmitaagt| (jayo0 12/14) * kssmaapraarthii| vinato'smi purApayuktaye hyanumanyadhvamabandhayuktaye (jayo0 26/33) vinato'smi kSamAprArthI bhvaami| (jayo0 26/33) vinatA (strI0) [vinata+TAp] namratA, 0kSAntatA vinyshiiltaa| grudd'| (suda0 3/28) vinatAGgajaH (puM0) vinatA suta, vainateya, grudd'| (suda0 3/28) 'vinatAGgajavardhamAnatA vadane'muSya sudhaanidhaantaa| (suda0 3/28) vinatiH (strI0) [vi+nam+ktina] * prArthanA, stuti, arcanA, bhktibhaav| (jayo0 18/15) 'zRNu vinatiM mama du:khina: zrI jinkRpaanidhaan| (suda0 73) * praNAma, nmn| vinatirasti samAgamanAya. me samupAmupayAmi tava krme| (jayo0 9/46) * namratA, vinaya, vinayabhAva, AdarabhAva, prnnaamaanyjli| vinamanaM (napuM0) [vi+nam lyuT] jhukanA, namanA, natamastaka honaa| vinami (puM0) vidyAdhara putr| (jayo0 626) vinamra (vi0) [vi+nam+ra] vinmr| * namra, jhukA huA, nmnshiil| * natamastaka, vinIta, prnnmgt| * avasanna, DUbA huaa| vinamrAnana (vi0) natamukha, jhuke hue mukha vaalaa| (jayo0 17/73) vinaya (vi0) [vi+nI+aka] aziSTAcArI, DAlA huA, pheMkA huA, guptA vinayaH (puM0) zraddhA, aasthaa| * namratA, vinItabhAva, ntbhaav| * sadAcaraNa, shissttaacaar| * namaskArAdiguNa (jayo0 5/6) * maan-smmaan| dAnamAnavinayairyathocitaMtoSayanniha sadharmisaMhatim' (jayo0 2/72) * kaSAya aura indriya kA dmn| * pUjyoM para aadr| * maryAdA, upaasnaa| * gaurava, zraddhA, bhakti, praarthnaa| 'vinIyate kSipyate'STaprakAra karmAneneti vinayaH' * guruzuzrUSA, vaiyyAvRtya bhaav| * svAdhyAya kA eka bhed| prAyazcittaM cakAraiSa vinayena smnvitm| svAdhyAyasahitaM dhIra: prinnaamaanuyogvaan|| (jayo0 28/9) svAdhyAyasahitaM vinayena namratAbhAvena smnvitm| (jayo0 28/9) * jitendriya, indriya nigrhii| * nirdeza, anuzAsana, anudesh| vinayakaraNa (vi0) vinyshiil| (jayo0vR0 1/3) vinayakarman (napuM0) vinybhaav| * saMsAra se mukta karAne vAlA krm| For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vinayagata 980 vinipAtaH vinayagata (vi0) zraddhAgata, vinyshiil| vinAmaka (vi0) varNa shit| (jayo0vR0 11/70) vinayagrAhni (vi0) * AjJAkArI, * anuvartI, * zAsana vinAmavAk (vi0) kAma kA nahIM, puruSArthahIna, npuNsk| yogy| * namratA ko aMgIkAra karane vaalaa| (suda0 99) vinayatA (vi0) namratA (jayo0 2/119) vinAyakaH (puM0) viziSTo naaykH| vinayanaM (napuM0) [vi+nI+lyuTa] haTanA, dUra honaa| * gaNapati, arht| (jayo0 886) (jayo0 13/39) * zikSA honaa| * grudd'| * zikSA, siikh| * buddhadharma kA. dev| vinayapadaM (napuM0) zraddhApada, bhaktipada, prArthanA ke punyj| * rukAvaTa, baadhaa| vinayapadAvalI (strI0) bhakti pdaavlii| * shrddhaagiit| vinAri (puM0) aajtshtru| * vinA abhAvaM gatA arayo yasya vinayapatrikA (strI0) saMta tulasIkRta kaavy| vinayabhAvaH (puM0) nmrbhaav| * upAsanA yukta bhaav| sa vinaari| (jayo0 18/81) vinayabhRta (vi0) vinayavAn, niitijny| vinayabhRdunnatavaMzaH vinAzaH (puM0) [vi+z+ghaJ]* nAMza, ghAta, kSati, haani| sulakSaNo'sau vilakSaNoktanuH' (jayo0 6/54) 'vigataH (suda072) praNaSTo nayo nItimArga:' 'vinayaM namratvaM bibhavartIti * vidhvaMsa, samApti, itishrii| vinayabhUditi' * vinshvr| (suda0 121) vinayazIla (vi.) unnatazIla, Upara uThA huaa| vinAzanaM (napuM0) [vi+naz Nic+lyuT] * vinAza, kSati, (jayo0vR0 1/5) haani| (samu0 9/8) vinayazuddhi (strI0) vinaya pUrvaka bhkti| (jayo0106/54) * unmuuln| vinayasampannatA (strI0) guru Adi kA satkAra karanA, sacce | vinAzin (vi0) naSTa karane vAlA, kSaya karane vaalaa| (suda0 guru/vItarAgamArga pravartaka guru Adi kA Adara-satkAra 18) vinshvr| (bhakti0 26) krnaa| 'jJAnAdiSu tadvatsu cAdaraH kaSAyanivRttirvA / | vinAhaH (puM0) [vi+naha+ghaJ] kueM ko ddhNknaa| vinysmpnntaa| vinikSepaH (puM0) [vi+ni+kSip+ghaJ] pheMka denA, bheja denaa| * tIrthakara nAmakarma kI prkRti| (tasU0pa0 93) vinigrahaH (puM0) [vi+ni+graha+apa] * vaza meM karanA, damana vinayasambidhAnI (vi0) vinaya kA dhyAna rakhane vaalaa| karanA, niyantrita krnaa| (muni0 30) (dayo098) * nirodha, nigraha, damana, shmn| vi-nayAcAraH (puM0) zuddha pariNAmoM kA aacrnn| (bhakti08) vinidra (vi0) [vigatA nidrA yasya] * jAgRta, sumupti rahita, vinayAdhigata (vi0) nayoM se rhit| (jayo028/41) nidrA vihiin| vinayAnvita (vi0) vinaya yukta, aadrshaalinii| (jayo0vR03/5) * mukulita, khulA huA, pusspit| vinayAzrita (vi0) namratAzrita, vinyshiil| devatApi numayA khala buddhirmastakena vinyaashritshuddhiH| (jayo0 5/38) vinidranetra (vi0) harSita nayana, khule hue netr| vinazanaM (napuM0) [vi+naz lyuTa] * nAza, hAni, vinAza, vinindinaM (napuM0) nindaa| (dayo0 21) * zraddhA rhit| vinipata (saka0) AnA, niklnaa| (jayo0 9/49) (jayo0 lop| vinaSTa (bhU0ka0kR0) [vi+naz+kta] * ucchinna, dhvst| 18/92) * ojhala, lupt| (jayovR0 1/21) vinipAtaH (0) [vi+ni+pat+ghaJ] adhogmn| (jayo070 * bigar3A huA, bhrsstt| 18/32) adha: ptn| . vinasa (vi0) [vigatA nAsikA yasya] nAsikA rahita, naakrhit| * saMkaTa, hAni, kSati, vinaash| vinA (avya0) binA, sivAya, isake atirikt| dharma evAdya * kSaya, mRtyu, avpaat| AkhyAtastaM vinA'nye na jaatucit| (suda0 4/40) * ghaTanA, ghaTita honaa| * abhAva, smaapti| (jayo 8/81) * piidd'aa| For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vinimeSaH 981 vinihata vinirvadhaH (puM0) [vi+nirbaMdha ghaJ] Agraha, dRddh'taa| * anaadr| vinirmANaH (puM0) sRSTi, nirmaannvidhi| (jayo0 11/30) vinimayaH (puM0) [vi+ni+mI+ap] * lena-dena, kraya-vikraya, vinirmita (bhU0ka0kR0) [vi+nir+mA+kta] * nirmANa kiyA aadaan-prdaan| huA, banAyA huaa| * adalA-badalI, aayaat-niryaat| * nirmita-taiyAra kiyA huaa| * nyAsa, dharohara, amaant| vinirmitasthalI (strI0) nirmANa sthl| (vIro 7/9) vinimeSaH (puM0) [vi+ni+miSa+ghaba] jhapakanA, AMkhoM meM vinirvah (saka0) nirvAha karanA, claanaa| (jayo0 27/60) udAsI aanaa| vinivRtta (bhU0ka0kR0) [vi+ni+vRt+kta] * lauTA huA, viniyata (bhU0ka0kR0) [vi+ni+yama+kta] * niyaMtrita, pratibaddha, vApisa AyA huaa| (jayo010 1/22) viniymit| * ThaharA huA, thamA huA, rukA huaa| * rokA gayA, niyata kiyA gyaa| * mukta huA, sevA se haTA, vinirvtn| (jayo0 3/28) viniyamaH (0) [vi+ni-yam+ac] * niyaMtraNa, pratibandha, rokA | vinivRttiH (strI0) [vi+ni+vRt+ktine] * anta, avasAna, * virAma, gati, pratirodha, gtirodh| smaapti| viniyukta (bhU0ka0kR0) [vi-ni+yuj+kta] * vicchinna, * nivRtti, vizrAnti, virAma, rok| pRthk| khulA huaa| * spssttgt| * lauTanA, vApisa aanaa| (suda0 126) * samAdiSTa, vyavahRta, vihit| viniz (saka0) sunanA, zravaNa krnaa| (jayo0 4/6) viniyogaH (puM0) [vi+ni+yuja+ghaJa] * vicchinna honA, (samu0 2/23) alaga honaa| vinizcayaH (puM0) [vi+nis+ci+ac] * nizcita karanA, * prazna krnaa| (jayo0 4/44) sthira karanA, dRr3ha krnaa| * chor3anA, tyAganA, tilAJjali denaa| vinizcan (vi0) nizcala, acala, sthir| * kAryAdhibhAra, kara lgaanaa| vinizcalAvaliH (strI0) nizcalatA ko praapt| * vivAhI huI strI se vyAha krnaa| (dayo0 41) sphaTikAzmavinirmitAsthalIva ca nAkasya vinishclaavli| * rukAvaTa, ar3acana, baadhaa| (vIro0 7/9) vinirgataH (puM0) [vi+nir+gam+ac] * nikalA, alaga | vinivartat (vi0) lauTA huA, vApisa AyA huaa| (samu07/31) huA, bAhara aayaa| (dayo040) saMsAra-tApojjayisAmatoyA- vinivAraka (vi0) parihAraka, rokane vaalaa| (jayo0 9/58) vinirgatA'rhattuhinAdrito yaa| (jayo0 4) viniviza (saka0) [vi+ni+viza] samIpa rakhanA, pAsa phuNcaanaa| vinirgatAzru (strI0) parisutAzru, nikale hue aaNsu| (vIro07/93) (jayo013/10) vinivedya (vi0) prArthita, kthit| * aamntrit| vinirgatiH (strI0) gamana krnn| (jayo0 21/1) vinivedita (vi0) prArthita, kthit| (jayo0 26/34) (suda0 vinirgamaH (puM0) prayANa, prsthaan| (jayo0 13/3) 112) vinirjayaH (puM0) [vi+nir-ji+aca] pUrNa vijy| jitvaan| vinivezya (saMka0) samIpa laakr| (vIro0 7/13) (jayo01/69) vinizvAsaH (puM0) [vi+ni+zvasa+ghaJ] * sAMsa lenA, Aha vinirjita (bhU0ka0kR0) [vi+nid+ji+kta] parAbhUta, parAsta bhrnaa| kiyA, vijita huaa| 'vinirjitA khaNDalazuNDizuNDe' * gaharI zvAMsa lenaa| (jayo0 1/25) viniSpeSaH (puM0) [vi+nis+vip+ghaJ] * kucalanA, mardana vinijetuM [vi+nir-ji+tumun] jItane ke lie| (jayo0 1/69) karanA, mslnaa| vinirNayaH (puM0) [vi+nir+nI+ac] * nizcaya, nirNIta, * pIsanA, cUrNa krnaa| nizcita niym| vinihata (bhU0ka0kR0) [vi+ni+ha+kta] * Ahata, ghaayl| * pUrNa phaislaa| * mAra DAlA huA, pUrI taraha parAsta kiyaa| For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vinihnavaH 982 vipakSaH vinihnavaH (puM0) nizchala bhaav| (jayo0 15/100) vinodavazaH (puM0) hrssaadhiin| (vIro0 2213) vinihitaH (puM0) apazakuna, dhuumketu| vinodavazaMgata (vi0) narmavaza, vinodapriya huaa| (jayo014/29) vinIta (bhU0ka0kR0) [vi.nI+kta] * namrIbhUta, namratA yukt| vinodazIla (vi0) Anandapriya, harSabhAva yukt| * ziSTa, zAlIna, saumytaapuurnn| vinodin (vi0) vinodrsik| (jayo0 18/38) * susaMskRta, saMskArayukta, sadAcaraNazIla, nmrvyvhaarii| vind (saka0) vibhakta honA, vibhAjita honaa| (samya0 41) (suda04/45) vindallabhamAna (vi.) saMdara, ramaNIya, kaantimy| * sIdhA, sarala, shaaNtcitt| (jayo0vR0 11/15) * priya, iSTa, manojJa, mnohr| vindhyaH (puM0) [vidadhAti karoti bhayama] eka parvata vizeSa, * AtmasaMyamI, jitendriy| vindhygiri| vinItaH (puM0) vinIta/sadhA huaa| vindhyakUTaH (puM0) vindhyagiri kA shikhr| vinItakaM (napuM0) [vinIta+kan] * yAna, vAhana, savArI, vindhyagiri (puM0) vindhyAcala prvt| (suda0 4/17) gaadd'ii| vindhyAcalaH (puM0) dekho uupr| * mRdulopet| (jayo0 1/100) vindhyATavI (strI0) vindhya mhaavn| vinna (bhU0ka0kR0) [vid+kta] * jJAta, parijJAta, jAnA * mRdulatA yukt| * le jAne vAlA, vaahk| huaa| * zAnta, shraant| * sthira kiyA huaa| vinItattva (vi0) vinamrApana, nmrshiiltaa| (dayo070) vinnakaH (puM0) [vinna kan] agatsya RSi kA naam| vinUna (vi0) navInatA rhit| (jayo0 27/30) vinnaraH (puM0) vidvAn puruss| nahi kinnara eSa vinnaro bhavatAM vinetR (puM0) [vi+nI+tRc] netA, patha prdrshk| yena satAmihAdaraH (jayo0 10/79) 'vinnaro'yaM yatazca * zikSaka, adhyaapk| satAM bhavatAmihAdaraH' (jayo0vR0 10/79) * naayk| vinyasta (bhU0ka0kR0) [vi+ni+as+kta] * nikSipta, rakhA * zAsakA huA, niveshit| (dayo0 87) * prshaask| * nyAsa yukta, dharohara ruup| vinaiva (avya0) isake binA hii| (suda0 86) isake atirikta * jur3A huA, smbNdhit| hii| (jayo0 1/31) * upasthita, prstut| vinodaH (puM0) Ananda, manoraMjana, khushii| vinyAsaH (puM0) [vi+nyas+ghaJ] * dharohara, amAnata, nyaas| * kautuka (jayo0 2/134) utsukatA, utknntthaa| * sauMpanA, rakhanA, denaa| (jayo01/4) * saMgraha, samavAya, sNkln| Amoda-pramoda, prasannatA, pritRpti| * Azraya, aadhaar| _ * ratibandha vishess| * kramapUrvaka nikSepa krnaa| vinodakRt (vi0) harSa dhAraka, prasannatA yukt| (jayo0 18/1) | vipaktima (vi0) [vi+pac+ktRi+map] * paripakva, pakA 'zrI yukta pAThaka! zRNUta vinodakRtte' vinodagata (vi0) prasannatA yukt| * vikasita, khilA huA, pUrNatA ko praapt| vinodagRhaM (napuM0) krIr3A sthaan| vipakva (vi+pacU+kta) paripakva, pakA huaa| vinodanaM (napuM0) [vi+nud+lyuT] * manoraMjana, AnaMda, kautuhl| ... * vikasita, praphullita, khilA huaa| * haTAnA, nivAraNa krnaa| vipakSa (vi0) [viruddha pakSo yasya] * pratikUla, viruddha, bairii| vinodapAtraM (vi0) AnaMda kA adhikaarii| ___ * privaadii| vinodabandhaH (puM0) rtibndh| vipakSaH (puM0) zatru, virodhI, prtidvndvi| vinodabhAvaH (puM0) harSabhAva, kautuk| (jayo0vR0 1486) * privaad| (jayo0 28/32) huaa| For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vipaMcikA 983 viparNakaH vipaMcikA (strI0) [vipaMcI kan+TApa] * biinnaa| * khela, krIr3A, mnorNjn| (jayo0 6/7) vipaMcI (strI0) viinnaa| * khela, kriidd'aa| paJcabhyo vihInA vipnyctiiti| (jayo0 11/47) vipaNaH (puM0) [vi+paN+ghaJ] bikrii| * laghu vyaapaar| vipaNanaM (napuM0) [vi+paNa lyuTa] * vyaapaar| * bikrii| vipaNiH (strI0) [vipaNa+in] * bAjAra, hATa, mnnddii| * mAla, sAmAna, bikrI yogya vstu| * vANijya, vyaapaar| (suda0 91) vipaNin (puM0) [vipaNa+ini] vyApArI, saudAgara, dukaandaar| vipaNisthAnaM (napuM0) vaNikapatha, baajaar| (vIro0 2/10) vipaNNa (vi0) vyApAra yukt| vipatparihAraka (vi.) vipatti se bacAne vaalaa| vipatparihArakatva (vi0) Apatti kA vinaashk| vipatpratIyaH (vi0) nipatti naashk| (dayo0 3) vipattiH (strI0) [vi+pad+ktina] kSaNAdeva vipattiH syAtsampatti adhigacchataH (vIro0 10/2) * Apatti, kaSTa, du:kha, anrth| (suda0 111) * durbhAgya, sNktt| * vedanA, yaatnaa| * vinAza, kSati, haani| vipattikara (vi0) gunnhiin| (jayo0 16/73) vipattikaratva (vi0) guNoM kA abhAva vaalaa| vipattikArin (vi.) Apatti karane vaalaa| (samu07/28) (vIro0 1/19) vipatra (vi0) patra rhit| (suda0 118) (jayo0 3/35) vipathaH (puM0) [viruddha paMtha] kumArga, kupth| vipad (saka0) prApta honA, (suda0 128) paanaa| vipadyate (suda0 128) vipada (strI0 [vi+pada+kvipa] Apada. aaptti| (jayo03/55) * bAdhA, rukaavtt| * asuNdr-prinnmn| (jayo0 2/49) * duHkha, kaSTa, vydhaan| (suda0 89) * mRtyu| (suda0 105) vi-padaH (puM0) pakSI kalarava, vaagvinyaas| (jayo0 18/30) vipadakAlaH (puM0) saMkaTa kA smy| vipadagA (strI0) viruddhabhAva, 'viruddhabhAvaM gacchatIti vipadagA' (jayo0 9/11) vipadambuvidhiH (strI0) Apada ruupii-jlnidhi| (jayo0 20/59) vipadA (strI0) vipatti, Apatti, saMkaTa, ksstt| (suda0 103) vipadI (strI0) vipatti, sNktt| (muni0 16) / vipadopahata (vi0) saMkaTa grasta, kaSTa yukt| (jayo018/30) vipadya (vi0) prApta huaa| (suda0 119) * padahIna, nisskirnn| (jayo0 15/14) vipanna (bhU0ka0kR0) [vipad+kta] * lupta, nsstt| * kaSTagrasta, saMkaTa yukt| * duHkhI, piidd'it| (suda0 90) * kSINa, kRsh| * ayogya, ashkt| vipannaH (puM0) sarpa, saaNp| * ahi, * vissdhr| vipannagI (strI0) vipatti kI sthlii| 'vipadAmApadAM nagIva sthalIva' (jayovR0 3/55) vakSyate vIkSamANebhyaH pannagIva vipnngii| (jayo.0 3/55) vipannasamayaH (puM0) vipatti kA smy| vipannipAtaH (puM0) Apatti sthaan| (vIro0 17/10) (suda090) vipannivAraka (vi.) vipatti nivAraka, kaSTa nivAraNa karane vaalaa| (jayo0vR0 3/35) vipannivezaH (puM0) vipttisthaan| (vIro0 17/13) vipariNamanaM (napuM0) [vi+pari+nam+lyuT] parivartana, badalanA, ruupaantrnn| * asuMdara prinnti| (jayo0 2/49) vipariNAmaH (puM0) [vi+pari+vRt+lyuT] * mur3anA, lur3hakanA, parAvartana karanA, ghuumnaa| * ruupaantrnn| viparivartanaM (napuM0) [vi+pari+vRt+lyuT] parAvartana, cubhnaa| viparIta (vi0) [vi+pari+i+kta] pratikUla virodhI, prativartI, auNdhaa| (jayo0 6/97) * azuddha, niymviruddh| * mithyA, asty| (dayo0 35) * arucikara, ashubh| viparItakara (vi0) viruddha kArya karane vAlA, virodhI, viruddhgaamii| viparItakAryaH (puM0) ashubhkaary| (vIro0 19/37) viparItacetas (vi0) viruddha buddhi vAlA, kumati yukt| viparNakaH (puM0) [viziSTAni parNAni yasya] palAzataru, DhAka kA pedd'| For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viparyayaH vipulamati viparyayaH (puM0) [vi+pari+i+aca] * viparIta, pratikUla, vytikrm| * vilomtaa| (jayo0 22/58) * lopa, hAni, kSati, vidhvNs| * truTi, ullaMghana, bhuul| * saMkaTa, durbhaagy| * zatrutA, dushmnii| viparyasta (bhU0ka0kR0) [vi+pari+as+kta] * parivartita, vyutkrAnta, ulttaa| * sIpa meM cAMdI kA AbhAsa honA! * virodhI, prtikuul| viparyAyaH (puM0) [vi+pari+i+ghaJ] vaiparItya, prtikuultaa| viparyAsaH (puM0) [vi+pari+as+ghaJ] vyatikrama, prtikuultaa| ___* viparIttA, privrtn| vipalaM (napuM0) [vibhaktaM palaM yena] kSaNa, samaya kA choTA aNsh| vipalAyanaM (napuM0) [vizeSaNaM palAyanam] palAyana karanA, bhAganA, anyatra jaanaa| vipallava (vi0) bhRssttptr| (jayo0 14/21) 'vikRtAnAM padAnAM ye lavAste vipallavA' (vIro0 1/23) vipallavitva (vi0) patra sahitva kA vinaash| vigataM vinaSTaM pallavavitvaM patrasahitattvaM vipadAM lavA aMzA vidyante yasya sa vipallavI tasya bhaavH| (jayo0 14/40) vipazcit (vi.) [viprakRSTa cino ti cetati cintayati-vi+pra+ci+kvip] * dhImat (jayo0va0 4/33) * vidvaan| (bhakti0 31) * vicArazIla-sUktAnuzIlanenAtra kAlo yAti vipazcitAm' (dayo0 101) * pnndditsyaanggshraa| (jayo0 19/10) * buddhimAna, dhImAn, jnyaanii| * heyopAdeya kA jAnane vaalaa| * vicakSaNa, prtibhaashaalii| (jayo0 5/22) vipAkaH (puM0) [vi+pac+ghaJ] * pakanA, pakAnA, bhojana pkaanaa| * pAcanazakti, paripakvatA, pripaak| * pariNAma, phala, pariNati, krmsthiti| * zubhAzubha prinnaam| * avasthAparivartana-karma kI anubhAga shkti| * kaThinAI, kaSTa, vipatti, sNktt| vipAkagata (vi0) paripakvatA ko praapt| vipAkajA (strI0) sthiti pUrNa hone para pakane para phala denaa| vipAkapaTuka (vi0) phala kAla meM sukhd| (jayo0 27/64) vipAkavicayaH (puM0) karmoM kA anubhvn| (samu08/39) vipAkasUtra (napuM0) eka jaina aNgaagm| * zubha-azubha vipAka ke phala kA pratipAdaka aGga Agama suutr| vipATanaM (napuM0) [vi+paT+Nic+lyuT] * ukhAr3anA, aphrnn| * khaNDa khaNDa karanA, phAr3akara kholnaa| vibhAjana krnaa| vipAThaH (puM0) lambA tiir|| vipANDu (vi0) pIlA, vivrnn| vipAdikA (strI0) vivAMI, paira phttnaa| vipAz (strI0) vyAsa ndii| vipinaM (napuM0) [vepante janAH atra, vep+inan] araNya (jayo0 18/48) * kaann| (jayo0 13/50) vana (jayo0 13/54) * jNgl| * vaattikaa| * latAgRha, * latA mnnddp| * latAkuMja, jhurmutt| vipinakaMdaH (puM0) kaannkNd| vipinadhanaM (napuM0) araNya smptti| * vana smpdaa| vipinazobhA (strI0) vana shobhaa| (jayo0 189) vipinazrI (strI0) araNya garimA, vana sauNdry| vipula (vi0) [vizeSeNa polati vi+pulka] vistRta, vizAla, adhika, pryaapt| * prazasta, aayt| * ativizAla, mottii| (jayo00 6/7) * anlp| (jayo0 2/149) * agAdha, ghraa| vipulaH (puM0) vipulAcala parvata, meru prvt| vipulakarma (vi0) gambhIra prinnaam| vipulakArya (vi0) atyadhika kaam| vipulakautukaH (puM0) paryAta utsuktaa| vipulakaumudI (strI0) vistRta cAMdanI, phailI huI caaNdnii| vipulagAmin (vi0) smmaanniiy| vipula gehaM (napuM0) vizAlaghara, bar3A bhvn| vipulachAya (vi0) saghana chaayaa| vipulamati (strI0) manogata padArtha ko jAnane vAlI buddhi| * manISI, prjnyaavaan| For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vipulamatijJAnaM 985 vipralApaH * mana paryaya jJAna kA bheda-jo bAta kisI ke mana meM abhI * asamahati, aaptti| ho aura pahale A cukI ho yA Age Ane vAlI ho, usa * paricaya, phcaan| bAta ke bAre meM bhI jo jAna sakatA hai vaha vipula mati vipratipanna (bhU0ka0kR0) [vi+prati+pad+kta] * virodhI, hai| (ta0sU0pa0 22) paraspara viruddh| vipulamatijJAnaM (napuM0) manaH paryaya jJAna kA eka nAma-'sarvatra * vyAkula, shokaagrst| Namo viulamadINaM manaH smbhvettraamriinnm| * paraspara smbddh| yena zrutasaMgrahe pravINaM, pApAcArAdapi, prhiinnm|| vipratiSedhaH (puM0) [vi+prati+sidha+ghaba] * niSedha, niyama (jayo0 19/6) viruddh| (muni0 3) vipularasaH (puM0) gannA, ikSu, iikh| * pratirodha, prtivrtn| vipulazakti (strI0) apUrva bl| vipratisAraH (puM0) [vi+prati+sR+ghaJ] * krodha, kopa, gussaa| vipulasiddhi (strI0) prazasta siddhi| * pchtaavaa| vipulA (puM0) pRthvii| * duSTatA, shtrutaa| vipUta (vi0) [vizeSeNa pUtA pavitrA vipUtA] nirmala, pavitra (jayo0 8/90) vipraduSTa (bhU0ka0kR0) [vi+pra+duS+kta] * dUSita, vikRta, vipUyaH (puM0) [vi+pU+kyap] eka ghAsa vizeSa, maMju ghaas| mlin| vipraH (puM0) [vapran] brAhmaNa, dvijanman (jayovR0 2/111) * bhraSTa, patita, girA huaa| - vipra:kRSau pravRtto'pi, vipra evaabhidhiiyte| (hita0saM0 13) | vipranaSTa (bhU0ka0kR0) [vi+pra+naz+kta] * lupta, khoyA huaa| viprakarSaH (puM0) [vi+pra+kRS+ghaJ] * dUrI, phAsalA, adhiktaa| ___ * vyartha, nirrthk| viprakAraH (puM0) [vi+pra+kR+ghaJ] * apamAna, kaTu vyavahAra, viprabuddhiH (strI0) brAhmaNa buddhi| (vIro0 14/47) durvcn| vipramukta (bhU0ka0kR0) [vi+pra+muc+kta] * chor3A huA * kSati, apraadh| pritykt| * rahita zUnya, * abhAva, vimukt| *duSTatA, virodhA * nizAnA banAyA huaa| * pratikriyA. prtihiNsaa| viprayukta (bhU0ka0kR0) [vi+pra+yuj+kta] * viyukta, viprakIrNa (vi0) [vi+prakR+kta] * phailA huA, bikharA huaa| vicchinna, pRthak kiyA huaa| * prasArita, vistRta, vistiirnn| ___ * mukta kiyA huA, pritykt| * vyaapk| * vaJcita, virhit| viprakRta (vi0) [vi+prakR+kta] * Ahata, ghAyala. aaghaat| / viprayogaH (puM0) [vi+pra-yuja+ghaba] * viyoga, vichoha, algaav| viprakRtiH (strI0) kSati, aaghaat| * kalaha, asmhti| * apamAna, apazabda, kttuvyvhaar| * anaikya, paarthky| * pratihiMsA, bdlaa| viprarAT (puM0) zreSTha braahmnn| (suda0 3/35) viprakRSTa (bhU0ka0kR0) [vi+pra+kRS+kta] * haTAyA gayA, | vipralabdha (bhUka0kR0) [vi+pra+labha+kta] * dhokhA diyA khIMcA gyaa| gayA, ThagA gyaa| * vistArita, vistIrNa, phailAyA gyaa| * nirAza kiyA gayA, coTa pahuMcAyA gyaa| vipratikAraH (puM0) [vi+prati+kR+ghaJ] * virodha, nivAraNa, * kSatigrasta, dhvasta roknaa| vipralambhaH (pu0) [vi+pra+lambha+ghaJ] * chala, cAlAkI. dhokhaa| * prtihiNsaa| * kalaha, ashmti| vipratipattiH (strI0) [vi+prati+pada+ktina] * pArasparika __ * anaikya, pArthakya, vichoha, viyog| asaMgati, saMgharSa, virodh| vipralApaH (puM0) [vi+pra+lap+ghaJ] * bakavAsa, vyartha kA For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vipralApaH 986 vibodhaH prlaap| * nirarthaka bAta, virodha janya kthn| vipralApaH (puM0) [vizeSeNa pralayaH] vighaTana, vinAza, kssy| * AghAta, haani| vipralApinI (vi0) pralApa karane vaalii| (jayo0 13/52) vipralupta (bhU0ka0kR0) [vi+pra+lup+kta] * apahata, chInA huaa| * apaharaNa kiyA gyaa| * bAdhA yukta, samApta kiyA gyaa| vipralobhin (puM0) [vi+pra+lubha+Nic+Nini] azokavRkSa, kiMkirAta tru| vipravaraH (puM0) pkssii| (suda081) * braahmnn| (suda0 5/2) vipravAsaH (puM0) [vi+pra+vas+ghaJ] * pravAsagata, videza gayA, bAhara jaanaa| * apane sthAna se dUra honaa| vipraznikA (strI0) [vizeSeNa prazno yasyAH] [vi+prazna+nap-TAp] prazna karane vAlI strI, bhASyapUrvaka kathana karane vAlI strI, jyotiSI strii| viprahINa (vi0) [vi+pra+hA+ka] vaJcita, rhit| viprANI (strI0) brAhmaNI-ityataH pratyuvAcApi viprANI praannitaarthinii| (suda0 85) viprApta (vi0) pakSiyoM ko prApta huaa| 'vibhyaH pakSibhyaH prAptaH' (jayo0 18/50) vipriya (vi.) [vi+prI+ka-iyaGa] * priya viyoga, priya vichoh| (vIro0 6/33) * arucikara, anissttkr| vipriyaM (napuM0) aparAdha, bAdhA, roga, aruci| vipuSa (strI0) [vi+pRS+kvip] * cihna, saMketa, dhabbA bindu| viproSita (bhU0ka0kR0) [vi+pra+vasa+kta] * nirvAsita, deza nikAlA praapt| * visarjita, anyatra gayA huaa| viplavaH (puM0) [vi+plu+apa] * vinAza, nAza, kSati (jayo0vR05/23) (samya0 110) * dUsare kA sNyog| (hita0 17) * hAnikAraka-'viplavAya bhavatyatra vijAtyoH kara-pIDanama' (hita0 21) * virodha, vaipriity| * updrv| (jayo0 22/77) * vyAkulatA, aakultaa| * ApadA, saMkaTa, baadhaa| (muni0 ) * bahanA, idhara-udhara ghuumnaa| viplavavadhU (vi0) ApAtakAlIna laghu naukaa| (jayo0 22/73) viplavabhUta (vi0) hAnikAraka, sntaapkaarii| (jayo0vR026/25) viplavala (vi0) ApadA yukt| (jayo0 4/67) kssodkr| viplAvaH (puM0) [vi+plu+ghaJ] jalaplAvana, baaddh'| * upadrava vipluta (bhU0ka0kR0) [vi+plu+kta] * nimagna, DubA huA, vidhvasta, ujar3A huaa| * lupta, smaapt| * virUpita, vipriit| * apamAnita, anaat| * tirohita, DhakA huaa| (hita0 ) viphala (vi0) [vigataM phalaM yasya] vyartha, bekAra, anupyogii| nissphl| (jayo0 11/61) * prabhAvazUnya, prbhaavrhit| (dayo0 2/26) * nirrthk| viphalatva (vi0) viphalatA, asphltaa| (suda0 123) viphalIkRta (vi0) unmskRt| (jayo0vR0 12/132) vibandha (puM0) [vi+bandha+ghaJ] * koSTa bddhtaa| * prkottaa| vibAdhA (strI0) [viziSTA bAdhA] * vedanA, pIr3A, sNtaap| * mAnasika vyaadhi| vibuddha (bhU0ka0kR0) [vi+budha+kta] * jAgRta, scet| * catura, kuzala, prviinn| * jagAyA huA, uThAyA huaa| budhaH (puM0) [vizeSeNa budhyate-budha naka] * vidvAn puruss| * brhmaa| (jayo0 5/23) * devatA, deva, sur| (jayo0 10/12) * buddhimaan| (jayo0 5/23) vibudhadviS (puM0) rAkSasa, pishaac| vibudhAdhipatiH (puM0) indr| vibudhAnaH (puM0) [vi+budha+zAnac] buddhimAna puruss| vibudhendraH (puM0) indr| vibodhaH (puM0) [vibudh+ghaJ] * jAgaraNa, jAgate rhnaa| * pratyakSa jnyaan| * buddhi, prtibhaa| * saceta bhaav| For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vibhakta 987 vibhAvanA vibhakta (bhU0ka0kR0) [vi+bhaj+kta] * vibhAjita kI gaI, | vibhA (strI0) [vi+bhA+kvip] pratIta honaa| (suda0 107) bAMTI gii| * kAnti, prabhA, AbhA, prkaash| (jayo0vR0 1/12) * vibhinna, vividh| * kirnn| * aprbhaa| (jayo0vR0 1/12) ___* niyamita, smmit| vibhAkaraH (puM0) * sUrya, dinkr| (jayo0 5/17) vibhaktavAn (vi0) vibhAjita karane vaalaa| * madAra pAdapa, * cndr| vibhaktiH (strI0) [vi+bhaja+ktina] * vibhAjana, vibhAga, vibhAkaramUrtiH (strI0) sUrya bimb| (jayo0 5/71) baaNttnaa| vibhAgaH (puM0) * vibhAjana, baaNttnaa| * prabhAga, paarthky| * alaga-alaga karanA, * aMza, anubhAga, hissaa| * kAraka cihn| * bheda-vidhInAM navadhA vibhAgaH (samya0 132) vibhakSita (vi0) bhuNjit| (samu0 4/9) * khAyA huaa| * bhinna-bhinna-caigupyaM jaDarUpatAM ca dadhatoH kRtvA vibhAgam' vibhaMgaH (puM0) [vi+bhaMj+ghaJ] * TUTanA, bhagna honA, (samya0 144) khaMDita honaa| vibhAgakalpanA (strI0) aMza niyata krnaa| * avarodha, rukAvaTa, viraam| vibhAgagAmin (vi0) aMza dene vaalaa| * jhurrA, shikn| vibhAgadharmaH (puM0) dharma vibhaajn| * phUTa par3anA, prkttiikrnn| vibhAgapatrikA (strI0) patra kA eka aNsh| * sikodd'naa| vibhAgabhAj (puM0) baMTI huI sampatti kA bhaagiidaar| vibhaja (aka0) bAMTanA, vibhakta krnaa| (suda0 30) vibhAjanaM (napuM0) [vi+bhaj+Nic lyuT] vitaraNa karanA, vibhaGgajJAnaM (napuM0) viparIta avadhijJAna, mithyAtva yukta baaNttnaa| avdhijnyaan| 'viparIto bhaMgaH paricchittiprakAro yasya tadvibhaGgama, vibhAjya (vi.) [vi+bhaja+Nyata] vibhakta kiye jAne yogya. tacca tt| vibhjniiy| vibhaGgadezinI (vi0) viparIta jJAna kI dezanA vaalii| vibhAtaM (napuM0) [vi+bhA+kta] * prabhAta, prAta:kAla honaa| * nAnA prakAra ke jJAna ko pradarzita karane vaalii| (jayo0 (jayo0 8489, jayo0 5/22) pau phaTanA, arunnody| vibhagna (vi0) truttytv| (jayo0 11/34) vibhAtanAmaSaDaracakrabandhaH (puM0) eka chanda kI rcnaa| (jayo0 vibhavakRt (vi0) sampatti kii| (jayo0 10/97) jJAnaM ca 18/103) vibhnggjnyaanm| (jaina0la0 1011) vibhAntI (vi0) shobhmaan| (jayo0 12/43) vibhajya (saM0kR0) vibhaktakara, vibhaajitkr| (samya0 24) vibhAmUrtiH (strI0) prakAza puNj| (jayo0 8889) vibhavaH (puM0) [vi+bhU+ac] dhana, sampatti, vibhAvaH (puM0) [vi+bhU+ghaJ] * viparIta bhAva, vikArI bhaav| * aishvryaannd| (jayo0 12/137) * azAzvatabhAva (jayo0 13/55) * vaibhava, * zakti, parAkrama, bdd'ppn| * mithyAbhAva, kubhaav| * prabhAva (jayo05/24) * kraantimtv| (jayo011/15) * Atma-svarUpa ke pratikUla bhaav| * unnata avasthA, pada prtisstthaa| * samUha (jayovR0 * pralaya (jayo0 18/52) 3/13) vibhAgaguNaM (napuM0) viparIta guNa, vikArI gunn| * kaTAkSa (jayo0 1/120) Ananda (jayo0 3/45) vibhAvanaM (napuM0) [vi+bhU+Nic+lyuTa] * viveka, nirnny| * mukti nirvaann| * vicAra, cintn-mnn| vibhavamayasampattizAlI (vi0) sampatti se puurnn| (jayo022/4) __ * gaveSaNa, priikssnn| vibhavAzrayaH (puM0) kAvya racanA meM ctur| (jayo0 ) * pratyaya, klpnaa| vibhA (aka0) suzobhita honA, sevana krnaa| (jayo0 3/1) | vibhAvanA (strI0) sambuddhi vizeSa bhaavnaa| (jayo0 1/14) vibhAti (samya0132) eka alaMkAra vizeSa, jisameM binA kAraNa ke kArya kA 3/10) For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vibhAvAnvayi 988 vibhUSaNaM varNana kiyA jAtA hai| vinA kAraNasadbhAvaM yatra kAryasya drshnm| naisargika guNotkarSa-bhAvanAtsA vibhaavnaa|| (vAgbha0 4/96) vibhAvAnvayi (vi0) vibhAva ke sAtha niyama se anvaya vaalaa| (samya0 130) vibhAvasUcin (vi0) vibhAvapariNAma ko sUcita karane vaalaa| (vIro0 10/38) vibhAvaparyAyaH (puM0) caturvidha alaga-alaga paryAya, manuSya, deva, nAraka aura tiryaMca ye vibhAvaparyAya haiN| vibhAvarI (strI0) [vi+bhA+vanipa+GIpa] * rAtri, rajanI, raat| (jayo0 3/57) * haldI / * kuttnii| * vezyA / * mukharA strI, bAtUnI strii| vibhAvarIqat (vi0) vikRtabhAvasya vibhAvasya rItizceSTA pralayameti vinshyti| (jayo0 18/52) 0raacikRt| vibhAvita (bhU0ka0kR0) [vi+bhU+Nic+kta] * nirNIta, vivecita, varNita, kthit| * saMketti, nirdezita, prkttiikRt| * nizcita kiyA gyaa| vibhAviha (vi0) zatru naSTa karane vaalaa| (jayo030 24/4) vibhAvyate -grahaNa karatA hai| (jayo0 5/76) / vibhASA (strI0) [vi+bhAS+a+TAp] * sUtra sUcita artha kI vyaakhyaa| * vivaraNa, vivecana, vizeSa kthn| * niyama kI vikalpatA, Ipsita vastu kA viklp| vibhAsA (strI0) [vi+bhAs+a+TApa] * prabhA, kAnti, AbhA, prkaash| * camaka, diipti| vibhAsura (vi0) kaantiyukt| (jayo0 ) vibhidya (vi0) bhinn| (suda0 133) vibhinna (bhU0ka0kR0) [vi+bhid+kta] bheda kiyA huA, vibhAjita kiyA huA, vibhaagyukt| (suda0 2/33) * vividha, nAnAvidha, bhuvidh| * mizrita, milAyA huaa| vibhinnajaH (puM0) mahAdeva, shiv| vibhinnavipaNitva (vi0) judI jadI dukAna vaale| (vIro0 22/27) vibhinnazaivAladalam (napuM0) nAnA prakAra ke zaivAla dl| (jayo0 14/49) vibhItaH/vibhItakaH (puM0) baheDA, hriitkii| vibhISaka (vi.) [vizeSeNa bhISayate vi+bhI+Nic+Nvula] saMtrAsa yukta, bhyprdaayii| vibhISaNa (vi0) bhydaayk| (jayo0 8/7) vibhISikA (strI0) [vi+bhI+Nic+Nvula+TAp] Dara, bhaya, DarAvanA, bhayAvaha sthiti, ktthinpristhiti| vibhu (vi0) [vi+bhU-Du] * zaktisampanna, blshaalii| * prabhAvazAlI, svaamin| (suda0 2/13) * pramukha, sarvopari, prdhaan| (sarvajJa0 suda0 129) * yogya, smrth| * sarvavyApI, sarvagata, vyaapk| vibhu (puM0) prabhu, svAmI, nRp| (samya0 110) tvadvibhurvibhuSu (jayo0 4/40) * aakaash| * vyApaka, vishaal| * kaal| avkaash| * aatmaa| * sevk| * brhmaa| * raajaa| (jayo0 4/32) vibhugna (vi0) [vi+bhuj+kta] kuTila, tirachA, vkr| * jhukA huaa| * kunntthbhaav| (jayo0 17/52) vibhUtiH (strI0) [vi+bhU+kta] * samRddhi, vaibhava, smptti| * ghr| * kalyANa, hit| * bhavAbhAvAtmikazrI (jayo0 23/71) * pratiSThA, uccpd| * mhimaayukt| * bhsm| (suda0 112) vibhUtibhAgaH (puM0) virAga bhaav| (suda0 111) vibhUtimattva (vi0) vaibhava yukt| (jayo0vR0 1/30) (vIro0 3/13) vaibhavavAn (jayo0 18/16) ___ * bhasma ruup| (jayo0 16/15) vaibhvsNyukt| (jayo0 3/29) bhsmaadhikaarii| (jayo0 6/29) vibhUtimAn (vi0) aizvarya yukt| * dhana-sampatti vaalaa| vibhUSaNaM (napuM0) [vi+bhUSa+lyuT] * alaMkaraNa, sjaavtt| For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vibhUSA 989 vimardaH (suda0 84) * alaMkAra, * sauMdarya saadhn| vibhrAnta (bhU0ka0kR0) [vi+bhram+kta] * vikSubdha, vyAkula, * AbhUSaNa, aabhrnn| * prsaadhn| preshaan| vibhUSA (strI0) [vi+bhUSa+a+TApa] * alaMkAra, sjaavtt| * bhrama yukta, aashNkaashiil| ___ * prakAza, kAnti, sauMdarya, grimaa| * shobhaa| * avyavasthita, har3abar3AyA huaa| vibhUSita (bhU0ka0kR0) alaMkRta, sushobhit| (jayo0 1/38) * cakkara meM par3A huaa| vibhR (saka0) dhAraNa krnaa| (jayo0 2/115) (vIro0 9/28) * unmatta, mdhosh| vibhUta (bhUka0kR0) [vi+bhR+kta] * Azraya diyA gayA, I vibhrAntiH (strI0) [vi+bhrama ktina] * cakkara, pherA, AzaMkA, sahArA diyA gyaa| sNdeh| * saMdhArita, saMpoSita, sNrkssit| * utAvalI, hdd'bdd'ii| vibhraMzaH (puM0) [vi+bhraMza+ghaJa] * kSati, hAni, naash| * truTi, bhuul| * giranA, ttuuttnaa| | vimata (bhU0ka0kR0) [vi+man+kta] * asahamata, asmmt| * cttttaan| * viSama, asNgt| vibhraMzita (bhU0ka0kR0) [vi+bhraMza+kta] * vaMcita, ThagA . * anAhata, apamAnita, upekssit| gayA, bahakAyA gyaa| vimati (vi0) [viruddhA vigatA vA matiryasya] * murkha, maDha, * phusalAyA gyaa| ajnyaanii| vibhramaH (puM0) [vi+bhram+ghaJ] * bhramaNa, ghUmanA, tthlnaa| vimatiH (strI0) asammati, ashmti| clbhaav| (jayo0 3/82) * aruci, jar3atA, muurkhtaa| * bhrama honA, bhrAnti honA, saMdeha, aashNkaa| (vIro0 vimatin (vi0) anydhrmaavlmbi| (jayo0 2/72) asahamati 20/15) vaalaa| * vikSepa, kilikinycit| * aavrt| (jayo0 7/20) vimatyupArjita (vi0) kubuddhi ke vsh| (suda0 110) vimatsaraM (napuM0) [vigataH matsaro yasya] IrSyA rahita, dveSa * aNgcessttit| (jayo05/29) rhit| * anAsakti, mnodoss| (jayo0 3/3) * unmanIbhAva (jayo0 6/35) vimada (vi0) [vigatA mado yasya] * mada rahita, * moha * jaatsndeh| (jayo0 6/35) vimukta, unmattatA rhit| * truTi, bhUla, gltii| (samya0 115) * harSazUnya, iirssyaalu| * avyvsthaa| vimadhyA (vi.) [vikAro madhye yasyAH sA] patalI kamala * netrvikaar| (jayo0 16/20) vAlI strii| * kAmakeli, aamod-prmod| vimanas (vi0) [viruddhaM mano yasya] (jayo0 22/44) * vilaas| (jayo0 3/113) * kriiddaabhaav| * udAsa, khinna, viSaNNa, avsnn| vibhramapuMs (puM0) bhrAnti yukta puruss| (jayo0 16/54) * anamanA, udAsIna, parezAna, vyaakul| vibhramA (strI0) [vi+bhram+ac+TAp] bur3hApA, vRddhaapn| * aprasanna, harSa vigt| vibhraSTa (bhU0ka0kR0) [vi+bhraMz+kta] * patita, girA huaa| | vimanyu (vi0) [vigatA manyUryasya] * krodha rahita, zoka * kSINa, lupt| vihiin| * ojhala, antrhit| * kSamAzIla, mRdusvaabhaavii| * alaga huaa| vimayaH (puM0) [vi+mI+ac] vinimaya, lena-dena, aadaan-prdaan| vibhrAj (vi0) [vi+bhrAj+kvip] * kAntimAn, dediipymaan| vimardaH (puM0) [vi+mRd+ghaJ] kucalanA, kUTanA, mardana karanA, (jayo0 18/54) * sauMdarya se pripuurnn| mslnaa| * camakIlA, prbhaayukt| * ragar3anA, ghisanA, saMmardana krnaa| For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vimardaka 990 vimukha ***"1*11* * upaTana lgaanaa| jaladhiM vimAnaM nidhUmavahniM ca na tadvidA nH| (suda0 2/34) * saMgrAma yuddha ldd'aaii| * vyomayAna, AkAzagAmI yaan| (jayo0 20/71) * vinAza, ujaadd'| 'vizeSaNAtmasthAna sukRtino mAnayantIti vimAnAni' * grahaNa, saMyoga, mel| (sa0si04/16) vimardaka (vi0) pIsane vAlA, cUrNa karane vaalaa| * saudharmAdi kalpoM ke devoM ke vimaan| * mardana karane vAlA, masalane vaalaa| vimAnagata (vi0) mAna rahita huaa| * ahaMkAra prishuuny| vimardakaH (puM0) sUrya grahaNa, cndrgrhnn| __* vimAna/yAna ko prApta huaa| vimardanaM (napuM0) [vi+mRd+lyuT] ksnaa| (dayo0 32) vimAnajaH (puM0) vaimAnika dev| * kucalanA, masalanA, rgdd'naa| vimAnadarzanaM (napuM0) vimAna dekhnaa| (bhakti0 35) * rauMdanA, mardana krnaa| vimAnadIpti (strI0) yAna kI prbhaa| * nshn| (jayo0 27/13) vimAnatA (strI0) anAdara, apnaam| * upaTana lagAnA, cupdd'naa| vimAnaprastAraH (puM0) prakIrNaka nAmaka vimaan| vimarzaH (puM0) [vi+ma+ghaJ] * vicAra, vicaarvinimy| vimAnabhUmi (strI0) samavasaraNa sthaan| (vIro0 13/27) * adhIratA, ashissnnutaa| vimAnavat (vi0) vimAna kI trh| (suda0 2/39) * asaMtoSa, aprsnntaa| vimAnasuyAnaM (napuM0) gamana saadhn| (jayo0 5/58) vimarSaNaM (napuM0) roSa meM AnA, asaMtuSTa honaa| vimAnAruDhaM (puM0) vimAna meM sthit| vimarSaNaH (puM0) vimarSaNa nAmaka mnussy| vimAnitA (vi0) vyomyaanitaa| vimala (vi0) [vigato malo yasmAt] vigatomalo vimala:- * maanrhitaa| (jayo0 9) * nirmala, svaccha, dhavala, shubhr| vigato vinaSye malo yasya vimAninIya (vi0) maanrhit| (jayo0 29/79) * ujjvala, kaantimy| vimAnisamUhaH (puM0) mAnahInatA, svAbhimAnarahita-'vimAnena vimalaM (napuM0) * kalaI, saphedI, tAlaka, chuii| * selakhar3I, gamanazIlAnAM vimAnAni svargigAmapi samUhaH' (jayo0vR0 cUnA, khaDiyA mittttii| 5/18) vimalaH (puM0) vimalanAtha tiirthNkr| terahaveM tIrthaMkara kA naam| vimArgaH (puM0) [viruddho mArgaH] * kupatha, durAcaraNa, viruddha maarg| (bhakti0 19) vimArgagAmin (vi0) durAcaraNa para calane vaalaa| * vimala nAmaka yogiishvr| (suda0 114) vimArgacArin (vi0) sadAcaraNa se rahita mArga kA anugaamii| jinezvarasyAbhiSavaM sudarzana: prasAdhya pUjAM stavanaM dyaadhnH| / vimArgaNaM (napuM0) [vi+mArga lyuT] * DhUMDhanA, khojanA, talAza athAtra nAmnA vimalasya vAhanaH, dadarza yogiishvrmaatmsaadhnm|| krnaa| (suda0 114) vimizrita (vi0) [vi+mizra+ac] * saMyukta, milA huA, vimaladhI (strI0) nirmala, buddhi| * dhavala mti| sparzita kiyA gyaa| vimalanAthaH (puM0) tIrthaMkara vimalanAtha, terahaveM tIrthaMkara kA naam| * ekameka kiyA gyaa| vimalavAhanaH (puM0) vimalavAhana nAmaka yogiishvr| (suda0114) vimukta (bhU0ka0kR0) [vi+muc+kta] * parityakta, chor3A vimalazIla (vi0) nirmalAcAra yukt| (jayo0 7/77) gayA, tyAgA gyaa| (jayo0 5/5) vimalA (strI0) eka vyabhicAriNa strii| (vIro0 17/57) * svataMtra, svaadhiin| vimAtR (strI0) [viruddhA mAtA] sautelI maaN| * baMdhana mukta, aparAdha mukta kiyA gyaa| vimAtRjaH (puM0) sautelI mAM kA putr| vimuktiH (strI0) [vi+muca+ktin] * mukti, mokSa, nirvaann| vimAna (vi0) mAna rahita, ahaMkAra vihiin| (suda0 73) _ * viyoga, vichoha, chuuttnaa| ___abhilaSitaM varamAptavAn lokaH kinna vimaan| (suda073) - vimukha (vi0) [viruddhamananukUlaM mukhaM yasya] * parAGmukha, vimAnaH (vi0) vimAna, devyaan| (suda0 2/39) meruM surarbu viruddh| * ananukUla, * svabhAva se vipriit| For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vimugdha 991 viyoginI * udaasiin| * khinna mana vAlA, vyaakul| * virodhI, DarAne vAle kA virodhii| bhIrubhyo vimakho bhUtvA, srvebhyo'pybhyprdH| (samu09/6) * rahita, zUnya, vihiin| * jagat ke prati lagAva nahIM rakhane vaalaa| jagatAM vimukhenApi satAM mArge spksstaa| (jayo0 22/32) * zatra, prtipkssii| vimugdha (vi0) [vi+muha+kta] Asakta, viSayabhAvanAgata, mUchita, mohaaskt| * atyadhika moha ko praapt| * vyAkula, niraash| vimuca (vi0) grahaNa karane vAlA, chor3ane vAlA nhiiN| vimudra (vi0) [vigatA mudrA yasya] mudrA rahita, cihna rahita, pahacAna shuuny| * khulA huA, mukulit| vimudrita (bhU0ka0kR0) [vi+mudra+kta] nimiilit| (jayo010 15/49) * mudrA rahita huA, cihna viyukt| vimUDha (bhU0ka0kR0) [vi+muh+kta] * mugdha, Asakta huaa| * vyAkula, ghabar3AyA huaa| * baicena, udAsIna, vimugdh| vimUDhamana (vi0) [vimUDho mano yasya] * jaDAnta karaNa, jdd'shiil| (jayo0 2/142) * mUDha buddhi maalaa| vimRSTa (bhU0ka0kR0) [vi+mR+kta] * sApha kiyA gayA, poMchA gyaa| * madrita kiyA gayA, prakSAlitA pramArjita. prshodhit| * cintana kiyA gayA, socA gyaa| vimokSaH (puM0) [vi+mokSa+ghaJ] * mukti, chuTakArA, bndhnvihiin| vimokSaNaM (napuM0) [vi+mokSa lyuT] * mukta karanA, chodd'naa| * muMcana, prityktn| vimocanaM (napuM0) [vi+muc+lyuT] * kholanA, chor3anA, tyaagnaa| * chuTakArA, mukti| vimocina (bhU0ka00) [vi+muc+kta] * pheMke gae, chor3e gae, tyAge ge| * parityakta-'dhaninA vimocita mADhyaparityaktaM pdaadi'| (jayo070 2/28) vimoha (vi0) mugdha kiyA huA, Asakta kiyA huaa| vimohra (napuM0) [vi+muha+Nic+ lyuT] * rijhAnA, * pralobhana denaa| * mohita karanA, apanI ora AkarSita krnaa| * Asakta krnaa| * AkRSTa karanA, prabhAvita krnaa| vimohita (vi0) aakrssit| (samu0 7/18) vimohinI (strI0) snehkrmii| (jayo0 12/52) vimbaTaH (puM0) [vib+aT+ac] rAI kA paudhaa| viyat (napuM0) [viyacchati na viramati-vi+yam kvip] antarakSi, AkAza, gagana, nbh| (jayo0 18/22) viyatgaMgA (strI0) AkAza gaMgA, svarga gNgaa| viyatgAmin (puM0) AkazagAmI, vidyaadhr| viyatcArin (puM0) pakSI, gRddha pkssii| viyatbhUtiH (strI0) aMdhakAra, tama, aNdheraa| viyatmaNiH (puM0) sUrya, dinkr| viyatiH (puM0) pakSI, gmn| (jayo0 13/24) viyamaH (puM0) [vi+yam ap] pratibandha, roka, virAma, gtirodh| niyaMtraNa, bndhn| viyAta (vi0) [viruddha nindA yAtaH] dhRSTa, nirlajja, ddhiitth| viyukta (bhU0ka0kR0) [vi+yuj+kta] * pRthak, alg| ___* vicchinna, pritykt| * judA huA, vNcit| viyuktiH (strI0) prityaag| (hita0 42;) viyuj (aka0) bichur3anA, alaga honaa| (jayo0 12/10) *duHkha, kaSTa, pIr3A, vedanA, vyaadhi| viyuta (bhU0ka0kR0) [vi+yu+kta] * pRthaka, bhinn-bhinn| ___* vaJcita, zUnya, virahitA viyogaH (puM0) [vi+yuja+ghaJ] * vichoha, viccheda, judaaii| * sambandha vicched| (samu08/6) * abhAva, hAni, kssti| viyogaja (vi0) viyoga ko prApta hone vaalaa| (muni0 8) viyogin (vi.) [viyoga+ini] viyukt| * cakravAk pkssii| viyogicittaM (napuM0) vairaagyshiil| (jayo0 17/9) (jayo0 viyoginI (strI0) [viyogin GISa] viyukta strI, virahiNI, pativiyoga yukt| chAyA vRkSatvaM vidadhAti taavdviyoginiiyN| (vIro0 12/5) * eka chanda kA naam| For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viyogivargaH 992 virasaH viyogivargaH (puM0) sAdhaka smuuh| (vIro0 6/23) viraJcibhU (puM0) vidhAtA, brhmaa| (jayo0 ) viyojita (bhUka0kR0) [vi+yuja+Nica+kta] parityakta, viraTaH (puM0) aguru, kRssnncNdn| chor3A gyaa| viraNaM (napuM0) [viziSTo raNo mUlaM yasya] sugandhita ghaas| * vnycit| virata (vi0) [vi+rama+kta] * rahita, vihiin| (muni0 25) viyoniH (strI0) [vividhA viruddhA vA yoni] nAnA janma, bho! bhogAd virato rato bhagavataH saMcetane dhIzvara! vividha paryAya, alaga-alaga jnm| * vizrAnta, thakA huA, klaant| * kuyoni, kujnm| * upasaMhata, smaapt| virakta (bhU0ka0kR0) [vi+raMj+kta) * lAlasA vihIna, | viratiH (strI0) [vi+ram+ktin] * baMda karanA. rokanA, icchA rhit| tthhrnaa| * virAga yukta, rAga rahita, vItarAgatA puurnn| (jayo0 * vizrAma, avasAna, yti| 17/82) viruddhAcaraNa (jayo0 6/92) * virAga, saMyama meM prvRtti| * sNnyaasii| (jayo0 6/23, * raktarahita (jayo0 16/93) viradAvalI (strI0) vNshaavlii| * vNshpttttaavlii| (vIro0 virakta (strI0) [vi+raJja+ktina] * cittavRtti meM parivartana, 9/26, dayo0 52) asNtoss| viram [vi+ram] * chor3anA, tyaagnaa| (suda0 87) virama virama * udAsInatA, vilagAva, bichoha, viyog| bho svAmimi tvm| * Asakti mukta, virAga, viitraagbhaav| * virAma karanA, cirasthira krnaa| parahitAya jayejjanatA viracanaM (napuM0) [vi+ra+lyuTa] * saMracanA, kaavyprnnyn| navaM virama bho virameti sumaanv|| (jayo0 9/70) 'virama * nirmANa karanA, sRjana krnaa| virama ciraM sthiro bhavetyarthaH' (jayo0 29/70) * saMkalana karanA, saMgraha krnaa| viram (aka0) virata honA, cupa honaa| (jayo0 25/6) dUra viracita (bhU0ka0kR0) [vi+ra+kta] *nirmita, * banAyA, honaa| (jayo0 3/92) gayA praNayana kiyA gyaa| viramaH (puM0) roka, vizrAma, viraam| * saMracita, prarUpita, niruupit| * chipanA, adRza honaa| * sRrjita, gtthit| virala (vi0) [vi+rA+kalana] antarAla yukta, koI koii| * pariSkRta kiyA gayA, taiyAra kiyA gyaa| (jayo0 9/86) * dhAraNa kiyA gayA, pahanAyA gyaa| * patalA, komala, mRdu| * jar3A gayA, baiThAyA gyaa| * DhIlA, vistRt| viraj (saka0) anurAga karanA, prema karanA, prasanna krnaa| * nirAlA, durlabha, anuutthaa| khuza krnaa| (suda04/10) rajyamAno'ta ityatra parasmAttu * thor3A, km| virjyte| (suda04/8) * dUravartI, lmbaa| * virakta rhnaa| (suda0 132) viralaM (napuM0) dahI, jamAyA huA duudh| viraja (vi0) [vigataM rajo yasmAt] * raja vihIna, dhUla viralaM (avya0) * kaThinAI se, kabhI kabhI, * nahIM ke barAbara rhit| (jayo0 9/86) virajas (vi0) [vigataM rajaM yasmAt yasya] * rAga rahita, viralabhAvaH (puM0) mRdubhaav| anurAga vihiin| * Asakti rhit| virava (vi0) viziSTa shbd| (jayo08/20, 13/3) * dhUla rhit| * karma paramANuoM se vigt| virasa (vi0) [vigatAH raso yasya] * nIrasa, svAda rhit| viraJcaH (puM0) [vi+rac+ac] brhmaa| (jayo0 24/10) __ * apriya, arucikr| viraci (puM0) brhmaa| ___ * krUra, nirdy| viraJciputraH (puM0) naard| (jayo0 24/10) | virasaH (puM0) pIr3A, kaSTa, du:kh| For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir virahaH 993 virudAvalI - virahaH (puM0) [vi+raha+ac] vichoha, viyog| (jayo00 | virAddha (bhU0ka0kR0) [vi+rAdh+kta] * viruddha, prtikuul| 15/29) pANigrahaNAdi bhUtvA pazcAnme viraho na syAditi' * kupita, ksstigrst| (jayo0vR0 11/51) * ghRNApUrvaka, vyavahatA * chodd'naa| (jayo0 16/72) tyaagnaa| virAdhaH (puM0) [vi+rAdh+ghaJ] * virodha, pratirodha, vivaad| * abhaav| staanaa| (samu0 2/13) virahagata (vi0) viyoga ko prApta huaa| * saMtapta, du:khI, piidd'it| virahajvaraH (puM0) viyoga vednaa| virAdhaka (vi0) satAne vaalaa| 'virAdhakaH sannakhiprajAyA, virahapIr3A (strI0) bichoha kA duHkh| avAdi vRddhairnarakaM sa yAyAt' (samu0 2/33) virahAgninAnta (vi0) viraha rUpI agni se jalane vaalaa| | virAdhanaM (napuM0) [vi+rAdh+lyuTa] * virodha karanA, coTa (jayo0 16/16) pahuMcAnA, staanaa| virahAnalaH (puM0) virhaagni| * kaSTa denA, pIr3ita krnaa| virahAvirahAzA (vi0) viraha kA khed| (jayo0 13/77) / virAdhanA (strI0) saMtApa, pIDA, duHkhii| virahAsahA (vi0) viyogamasahamAnA, viyoga ko sahane vAlA virAdhin (vi0) virAdhanA karane vaalaa| kurvanvRthAjJassvadhiyo (jayo0 21/14) virAdhI, sampannatAmetvamadhunA smaadhiH| (bhakti0 27) virahAta (vi0) viraha se piidd'it| virAmaH (puM0) [vi+ram+ghaJ] rokanA, banda karanA, samApta virahAvasthA (strI0) viyogajanya dshaa| krnaa| virahiNI (strI0) viyoginii| (vIro0 6/36) * vishraam| (jayo0 22/81) virahita (vi0) parityakta, chor3A huaa| * anta, samApti, upsNhaar| virahotkaNTha (vi0) viyoga kA kaSTha bhogane vaalaa| * yati, rukAvaTa, tthhraav| virahotsuka (vi0) vichoya yukt| virAvaH (puM0) [vi+ru+ghaJ] dhvani, kolAhala, aavaaj| virAga (vi.) [vi+raJja+ghaJ] * virakti, sAMsarika kAraNoM | virAvin (vi0) [vi+rAva+ini] rone vAlA, cIkhane vAlA, se nivRtti, vissyaabhaav| cillAne vaalaa| * aruci| * gRha parivAra bhogAdi se nivRtti| (jayo06/100) virAviNI (strI0) cillAne vAlI, rone vaalii| * icchA rhit| viriktaka (vi0) khAlI, rItA huaa| (jayo0 12/79) * vRttiparivartana, asNtoss| viriMcaH (puM0) [vi+riMca in] brhmaa| virAgabhRta (vi0) virakti se pripuurnn| (suda0 5/9) virugNa (bhU0ka0kR0) [vi+ruj+kta] * roga grst| virAgin (vi0) virakti yukta, viSayavAsanA rhit| (suda0122) * vinaSTa huaa| ityevaM pratyuta virAgiNaM samanubhavantaM svAtmanaH kinnm| * jhukA huaa| * ddhuuNtth| (suda0 122) viruta (bhU0ka0kR0) [vi+ru+kta] * cIkhA huA, cillAyA virAj (puM0) [vi+rAj+kvip] * kAnti, AbhA, zobhA, huaa| prbhaa| (jayo0 1/97) (samu0 6/1) * cItkArapUrNa, guNjaaymaan| virAjita (bhU0ka0kR0) [vi+rAj+kta] suzobhita, dedIpyamAna, virutaM (napuM0) cillAnA, cIkhanA, dhaadd'naa| prkaashit| (jayo0 1/97) ___* cillAhaTa, dhvani, ghossnnaa| * pradarzita, prkttiikRt| __* kUjanA, gunagunAnA, bhinbhinaanaa| virATaH (puM0) [vizeSo rATo yatra] virATa nAmaka rAjA, jahAM | virudaH (puM0) ghoSaNA karanA, cillaanaa| pAMDavoM ne chadmaveza meM nivAsa kiyA thaa| virudaM (napuM0) dhvani krnaa| virATakaH (0) [virATa kan] alpa pramANa vAlA hiiraa| virudAvalI (strI0) yaza prazasti, guNagAna giitikaa| (vIro0 virANin (puM0) hasti, haathii| 9/12, jayo0 6/60) For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viruditaM 994 virodhanaM viruditaM (napuM0) [vi+itac+kta] vilApa karanA, jora se virUpakaraNaM (napuM0) sauMdarya vihIna honA, lAvaNyatA se rahita cillaanaa| ___honaa| viruddha (vi0) [virudh+kta] virUpagata (vi0) kurUpatA ko prApta huaa| * viparIta, ulaTA, asambaddha, asNgt| virUpagAmI (vi.) kumArga gAmI, kAma-vAsanA j'nit| * bAdhita, rokA gayA, virodha kiyA gyaa| virUpadhArI (vi0) kurUpatA yukt| * pratikUla, virodhii| virUpin [viruddhaM sarUpamasti asya] kurUpa, laavnnyhiin| * anukUla, anupayuktA virekaH (puM0) [vi+ric+ghaJ] virecaka, julAba, malAzaya * pratiSiddha, varjita, tyAjya yogy| svaccha krnaa| * azuddha, anucit| virecanaM (napuM0) [vi+ric+lyuT] dasta, mlotsrg| viruddhaM (napuM0) virodha, vaiparItya, shtrutaa| (samya0 93) (jayo0 26/79) * asahamati, asNgti| * julAba, malAzaya svaccha krnaa| (samu0 9/28) (jayo0 viruddhakathana (vi0) viparIta kathana, mithyA kthn| (jayo00 1/29) virecita (vi0) mallotsarjita, mala kA utsarga karane vaalaa| viruddhagamanaM (napuM0) doSoM kA prsNg| 'ayanamayogamanaM pratyayo virephaH (puM0) [viziSTo repho yasya] * nadI, saritA, prvaahinii| viruddha gamamam' virokaH (puM0) [vi+ruc+ghaJ] chidra, suraakh| viruddhagAma (vi0) cauraluNTAka (jayo0 1/20) (jayo01/51) __ * draar| viruddhatA (vi0) * viparItatA, virodhipanA, * anupayuktatA, virocanaH (puM0) [vizeSeNa rocate-vi+ruclyu T] * suury| prtikuultaa| * cndr| viruddhatAkAraka (vi0) vaicitratA kA kAraka, pratikUlatA kA ____ * agni| (dayo0 20) kaark| 'ya eva hetuH prakalpyeta sa tato'nya iti | virodhaH (puM0) [virudh+ghaJ] pratirodha, rukAvaTa, tthhraav| viruddhatAkArakaH syAt' (jayo0vR0 26/86) * AvaraNa, ddhkkn| viruddhadAnaM (napuM0) anucita daan| * kalaha, saMkaTa, ashmti| (jayo0 1/12) viruddhapAnaM (napuM0) viparIta pAna yogya pdaarth| * antarkalaha, zatrutApUrNa vyvhaar| viruddhabhAvaH (puM0) viparIta bhaav| 'janairupAdAyi viruddhabhAva * virodhAbhAsa alNkaar| (jayo010 3/5) ivAzuvaMzairvipine'pi dAvaH' (dayo0 38) virodhakara (vi0) pratirodha karane vAlA, gatirodha karane vaalaa| viruddhabhojya (vi0) niSiddha bhojana vaalaa| (bhakti0 40) | (jayo0vR0 2/68) viruddharAjyAtikramaH (puM0) rAjya ke viruddha kArya karanA, I virodhakAriNI (vi0) gatirodha utpanna karane vaalii| rAjAjJA kA ullaMghana krnaa| (suda0112) virukSaNaM (napuM0) [vi+rukS lyuT] * kalaMka, doSa, nindaa| virodhakArin (vi0) kalaha karane vAlA, saMkaTa utpanna karane * abhizApa, kosnaa| vaalaa| * rukhA krnaa| virodhakRt (puM0) shtru| virUpa (vi0) [vikRtaM rUpaM yasya] * kurUpa, vikRta, asuMdaratA virodhakRt (vi0) kalahakArI, jhgdd'aalu| yukt| virodhagata (vi0) zatrutA ko prApta huaa| * rUpa vihIna, lAvaNya rahita, gunnhiin| (jayo0vR016/73) virodhagAmin (vi0) pratikUla calane vaalaa| * kAma vRtti| (jayo0vR0 1/46) virodhajanya (vi0) khlpuurnn| * vipttikaa| (jayo0 16/73) virodhanaM (napuM0) [virudh+lyuT] * klh| virUpaka (vi0) sauMdarya vihIna, puutigndhyukt| (jayo0vR0 * bAdhA, saMkaTa, rok| 6/76) * vigdha karanA, bAdhA ddaalnaa| (vIro0 20/13) For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir virodhabhAsaH 995 vilambaH * gherA ddaalnaa| vilakSaNatA (vi0) vilApa bhAva vAlI, pratikUla svabhAva * pratirodha krnaa| vaalii| (dayo0 16) * asahamati, asNgti| * asaadhaarnn| virodhabhAsaH (puM0) virodhAbhAsa alaMkAra, virodha kI pratIti / vilakSaNatva (vi0) banAvaTI, binA lakSaNa vaalii| (jayo010 honaa| (jayo0vR0 1/12) 1/35) (hita0 18) ApAte hi viruddhatvaM yatra vAkye na tttvtH| vilakSaNabhAvaH (puM0) vinAza bhaav| (suda0 103) zabdArthakRtamAbhAti sa virodha smRto ythaa| (vAgbhaTTalaMkAra | vilakSita (bhU0ka0kR0) [vi+lakS+kta] * vikalatA gata, 4/20) 'jisa vAkya ke kahane yA sunane se tatkAla hI vyAkula hotA huaa| kamalametya punaH zazinA dhRto zabda aura artha meM virodha utpanna ho, parantu vAstava meM madhukaro'tivirauti vilkssitH|| (jayo010 25/25) kisI prakAra kA bhI virodha na ho vahAM virodhAbhAsa * vizruta, prasiddha, khyaat| alaMkAra hotA hai| * pratyakSIkRta, dRSTa, aavisskRt| anaGgaramyopi sadaGgabhAvAdabhUt smudro'pyjddsvbhaavaat| * vivceniiy| na gotrabhitkintu sadA pavitraH svaceSTitenetthamasau vicitrH|| * udvign| (jayo0 1/41) (jayo010 3/35, 23/3, 6/93, 8/36, * vihvala, vyaakul| 3/108) (vIro01/2, 1/5, 3/32) * prakopI, krodhit| virodhAbhAsAlaMkAraH dekho uupr| vilakSina (vi0) sarvasAdhAraNatA (suda01/19) santo vilakSyA virodhitA (vi0) zatrutA, pratikUlatA (jayo0 2/70) hi bhavanti lAbhyaH satra prpaasthaapnbhaavnaabhyH| virodhin (vi0) [virudha+Nini] * pratirodha karane vAlA. vilaga (aka0) alaga honaa| (samya0 154) (suda0 1/19) rokane vaalaa| (suda0 4/35) vilagna (vi0) [vi+las+kta] * saMlagna, avalambita, * mith-mithyaa| (jayo0vR0 2/19) AdhArita, aashrit| * zatrutApUrNa, pratikUla, viruddha prakRti vaalaa| * lagA huA, cipakA huA, cipaTA huaa| * pratidvandvi, asaMgata, virodhii| * nirdiSTa, sthira kiyA huaa| virodhin (puM0) zatru, prtipkssii| * patalA, sukumaar| viropaNaM (napuM0) [vi+ruha lyuT] * ghAva bhrnaa| vilagnaM (napuM0) kuulhaa| * ropnaa| * kmr| vil (saka0) DhakanA, chipaanaa| * AcchAdita karanA, AvaraNa krnaa| * tor3anA, bAMTanA, pheNknaa| * dhkelnaa| vilakSa (vi0) [vilakSa ac] * lakSaNa rahita, cihna vihiin| * vyAkula, vihvl| * AzcaryAnvita, acambhe yukt| * lajjita, zarmindA yukt| vilakSaNaM (napuM0) [vigataM lakSaNaM yasya] * srvsaadhaarnn| (jayovR06/54) * bheda yukt| (jayo0vR0 1/15) * asaadhaarnn| * bhinna, itr| (samya0 84) vilaMghanaM (napuM0) [vilaMgh lyuT] * atikramaNa karanA, lAMgha jaanaa| * aparAdha, atikramaNa, zAMta, kSati, haani| vilaMdhita (bhU0ka0kR0) [vi+laMgha+kta] * atikrAnta, vyatIta, - bItA huaa| * Age gayA, Age bar3hA huaa| * parAsta, praajit| vilajja (vi0) [vigatA lajjA yasya] nirlajja, beshrm| vilapa (aka0) ronA, vilApa krnaa| (jayo0vR0 9/7) vilapanaM (napuM0) [vi+lap+kta] rotA huA, vilApa karatA huaa| vilambaH (puM0) [vi+lamb+ghaJ] * laTakanA, jhUlanA, DholAyamAna honaa| For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vilambanaM 996 vilipta * derI, vilamba karanA-bhUrAstAmiha jAtucidaho suMdala na vilambasya' (suda0 94) nRrADAstAM vilambena bhuvi lambena krmnnaa| (suda0 78) vilambanaM (napuM0) [vi+lamb+lyuTa] * laTakanA, jhuulnaa| * derI, vilamba krnaa| (jayo0 9) * laTakI huii| (jayo0 5/15) vilambikA (strI0) kabjI, kosstthbddhtaa| vilambita (bha0ka0ka0) [vilamba Nini] * nIce laTakatA huA, jhUlatA huaa| * derI karane vAlA, TAlamaTola karane vaalaa| vilambhaH (puM0) [vi+labh+ghaJ] udAratA, bheMTa, upahAra, purskaar| vilayaH (puM0) [vi+lI+aca] vighttn| * pighlnaa| * vinAza, mRtyu, ant| * nsstt| (muni0 14) viliin| vilayanaM (napuM0) [vi+lI+lyuTa] * pralaya, vinaash| * pighalanA, kSINa honaa| * vighaTana, vinAzA vilayAhvaya (vi0) * pakSiyoM ko surakSA pradAna karane vaalaa| 'vInA-pakSINAM layAhvayaM guptikArakam' (jayo0vR0 15/9) kAlaM samayaM vilokya (jayo0vR0 15/9) vilabdhapUrNA (vi0) viparItatA ko dhAraNa karane vaalaa| (vIro0 14/30) vilasa (aka0) camakatA honA, koMdhanA, laharAnA, ujjvala honaa| (suda0 84 vilstu| (vilasat (jayo0 3/17) vilasat (strI0) camakanA, ujjvala, prabhA, suMdara, priy| (suda03/3) visalattanu (puM0) zobhAyamAna zarIra, suMdara deh| avAlabhAvato jaGgre suvRtte, vilasattanoH' (jayo0 3/46) 'vilasattanoH suNdrshriiraayaaH'| vilasattamAlaH (puM0) suMdara tamAla tru| (suda0 136) / vilasana (napuM0) [vi+las+lyuTa] camakanA, suMdara, subhaga, priy| * mnojny| * suzobhita, prabhAyuktA * jagamagAnA, krIr3A krnaa| vilasita (bhU0ka0kR0) [vi+las+kta] * camakatA huA, sushobhit| * prakaTIkRta, prakaTa huaa| * krIr3Apriya, svecchaacaarii| vilasitaM (napuM0) vilAsa, lIlA, kriidd'aa| * camaka, prbhaa| vilApa (saka0) tapAnA, bilaunaa| (jayo010 2/14) vilApaH (vi.) [vilip+ghaJ] * ronA, kraMdana, rudana, kraahnaa| vilApI (vi0) rudana karane vaalaa| vilAlaH (puM0) [vi+lal+ghaJ] vilAva, * upakaraNa, yntr| vilAsaH (puM0) [vi+lasa+ghaJa] netravibhrama (jayo0 3/58) * lIlA, krIr3A, khelA * lalita, anurAga, kaamuktaa| (jayo0 1/14) * lAlitya, sauMdarya, caarutaa| laavnny| (suda0 2 / 8) * aaskti| (jayo02/71) * manovinoda, mnorNjn| * abhiny| (jayo0 11/84) vilAsagati (strI0) lIlA kA sNcaaln| vilAsagehaM (napuM0) ratigRha, kAmakrIr3A sthl| vilAsa-tatparaH (puM0) viSaya meM sNlgn| (jayo0 2/20) vilAsanaM (napuM0) [vilAsa+Nica+lyuTa] * krIr3A, manoraMjana, mnovinod| * Asakti, vAsanA, kaamnaa| * kaamuktaa| vilAsanItiH (strI0) kaamprvRtti| vilAsavAsin (vi0) Arambha prigrhaaskt| (jayo0 2/71) vilAsavibhramaH (puM0) kaam-vibhrm| (jayo0 3/3) vilAsin (vi.) kAmAsakta huA, vilaasshaalii| (jayo03/13) vilAsinI (strI0) paNyastrI, veshyaa| (jayo0 15/53) * vrvrnninii| (jayo0 9/78) vilAsinI-nItiH (strI0) kuTala strI kI prvRtti| vilAsibhyo vilAsinInAM vA nItiH pravRttiH' (jayo0 15/8) vilikhu (saka0) likhanA, kuderanA, guuNdnaa| vilikhanaM (napuM0) [vi+likh+lyuT] likhanA, kuderanA, khurcnaa| vilip (saka0) lIMpanA, sApha krnaa| vilipta (bhU0ka00) [vi+lie+kta] saMsakta, lipaTe hue, sane hue (jayo0 12/76) lIpA huA, cupar3A huA, potA huaa| For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vilIna 997 vilobhanaM vilIna (bhUka00) vilipta, anuSakta, lipaTA huA, | vilokanaM (napuM0) dekhanA, avalokana krnaa| cipakane vaalaa| * DhUMDhanA, khojanA-'mama sahacarI yasyai vara* saMsakta, lIna, milA huaa| vilokanotkaNThAm' (dayo0 65) * antarhita, vinaSTa, ojhala, smaapt| * drshn| (jayo0vR0 1/106) viluMca (saka0) loMca karanA, ukhaadd'naa| * dRSTi, niriikssnn| (jayo0 11/3) viluMcanaM (napuM0) [vi+luc+lyuT] * ukhAr3anA, loMca krnaa| vilokanIya (vi0) [vilok+anIyara] * darzanIya, nirIkSaNa viluMThanaM (napuM0) [vi+luMTha lyuTa] lUTanA, DAkA DAlanA, tthgnaa| yogya, dekhane yogy| (jayo0 12/45) vilupta (bhU0ka0kR0) [vi+lup+kta] * naSTa, smaapt| vilokayat dekhatA huA, nirIkSaNa karatA huaa| * phAr3A gayA, tor3A gyaa| vilokayallokapatiH (vi0) lokapati ko dekhane vaalaa| * pakar3A gyaa| 'lokapati naraziromaNiM muniM vilokayan sasnehaM pazyan' vilumpa (aka0) vilupta honA, naSTa honaa| (jayo0vR0 1/83) vilumpakaH (puM0) cora, ddaakuu| vilokita (vi0) nirIkSita, dRSTigata huaa| vilokya (saM00) dekhakara, avalokana karake, nirIkSaNa * apahartA, lutteraa| krke| (jayo0, suda0 108) vilumpanta (vi-lup+zatR) ojhala hotA huA, naSTa hotA vilocanaM (napuM0) [vi+loc lyuT] netra, nayana, akssi| huaa| 'vRSaM vilumpantamaho sanAtana yathAtma viSvakRtanubhRnni vilocanAmbu (napuM0) azru, aaNsuu| mAlanam' (vIro0 9/1) viloDanaM (napuM0) [vi+loD lyuT] * maMthana, bilaunA, mthnaa| vilulita (bhU0ka00) [vi+lul+kta] * lur3hakA huaa| (jayo0 23/85) __* asthira huA, hilA huaa| * vikSubdha honA, jhuulnaa| * kramarahita, krmshuuny| viloDita (bhU0ka0kR0) [vi+loD+kta] * mathita, biloyA vilUna (bhU0ka00) [vi+lU+kta] kaTA huA, cIrA huaa| huA, mathA huaa| * chinn| (jayo0 8/51) * hilAyA huaa| vilekhanaM (napuM0) [vi+likh+Nic lyuT] * godanA, likhnaa| vilopaH (puM0) [vilup+ghaJ] * lopa, hAni, kSati, * khodnaa| vinaashghaat| (suda0 102) * khuracanA, kudernaa| * pakar3anA, lUTanA, apaharaNa krnaa| * ukhaadd'naa| * adrshn| vilepaH (puM0) [vi+lip+ghaJ] vilopana (napuM0) [vi+lup+lyuTa] * lopa, hAni, vinAza, kssti| * ubaTana, mlhm| * naSTa karana, kSati krnaa| * lipAI, putaaii| * aphrnn| vilepanaM (napuM0) [vi+lip+lyuT] * lIMpanA, potnaa| vilopin (vi0) nAza karane vAlA, kSati pahuMcAne vaalaa| * ubaTana lgaanaa| (samu0 6/32) * sugandhita padArtha rgdd'naa| ghise gae sugandhita padArtha kA vilobhaH (puM0) [vi+lubh+ghaJ] * pralobhana, lubhAnA, AkarSita lep| krnaa| vilepanI (strI0) [vilepana+GIp] upaTana yukta strI, alaMkRta * apanI ora khIMcanA, AkRSTa krnaa| strii| * suvezA, suNdrii| vilobhanaM (napuM0) [vi+lubh+Nic lyuTa] * lubhAnA, AkarSita vilepikA (strI0) cAMvala kA maaNdd| vilepyazaGkA (strI0) citrollikhita kI shngkaa| (vIro0 2/13) * lalacAnA, AkRSTa krnaa| vilok (saka0) * dekhanA, avalokana krnaa| * prlobhn| * nihAranA, parakhanA, dRSTi ddaalnaa| * khuzAmada, prshNsaa| krnaa| For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viloma 998 vivartaH viloma (vi0) [vigataM lomaM yatra] * vipryy| (jayo022/58) * pratikUla, viparIta, prtilom| * harSa rahita, loma rahita-vilomenaiva sarvAJjanAMnullaMghya viloma prakriyA' (jayo0vR0 12/118) * viruddha, pichar3A huaa| vilomaH (puM0) viparIta krama, prtilom| * kuttA, sarpa, vrunn| viloma (napuM0) rahaTa, pAnI nikAlane kA yntr| vilomagAmin (vi0) viparIta pATha vaalaa| (jayo0 28/21) * viparIta calane vaalaa| vilomaja (vi0) lomAbhAva, harSa kA abhaav| (vIro0 2/48) * nirlomtaa| (jayo0 11/18) * vipryy| (jayo0 22/58) vaipriity| (jayo0 2/23) * vipriittaa| (jayo0 24/91) vilomavidhiH (strI0) pratikUla krm| vilola (vi0) [vizeSeNa lola:] * caJcala, cpl| (jayo0 17/130) * DholAyamAna, calAyamAna, tharathara karane vaalaa| * DhIlA, viparyasta, bikharA huaa| vilolanaM (napuM0) caJcala, pricaaln| (jayo0 5/85) vilohitaH (puM0) rudr| vilbaH (puM0) bilbphl| ___ * shriiphl| (jayo0 1243) vilvaphala (napuM0) bela kA phl| (jayo0vR0 14/9) vivakSA (strI0) [vaca+san+a+TAp] * abhilASA, kAmanA, cAha, icchaa| * artha, Azaya, pryojn| vivakSita (vi0) [vivakSA+itaca] * abhipreta, kahe jAne yogy| * artha yukta, pryojnbhuut| * abhiprAya yukta, uddeshypuurnn| * Azaya yukt| vivakSitaM (napuM0) Azaya, abhiprAya, pryojn| vivakSu (vi0) [vac+san+3] bolane kI icchA vaalaa| vivatsA (strI0) [vigatAH vatso yasyAH] binA bachar3e vAlI gAya, vatsa vihIna gaay| vivad (saka0) nivedana karanA, bolanA, khnaa| (muni0 3) vividhaH (puM0) [vivadho vigato vA vadha, hananaM gatirvA ytr]| *jUA-bailoM ke kAMdhe para rakhA jAne vAlA juuaa| * maarg| * bojh| * bhaar| vivadhika (vi0) [vivadha+Thana] bojha Dhone vAlA, bhaarvaahk| * pherI vaalaa| vivaraM (napuM0) [vi+va+ac] * chidra, randhra, surAga, bil| (suda0 1/37) * darAra, khokhlaapn| (jayo0 13/43) * ekAnta sthaan| * vicched| * doSa, trutti| * ghaav| vivaraNaM (napuM0) * pradarzana, * abhivyaMjana * spsstt| * vyAkhyAna krnn| (jayo0 5/95) * gaNanA, * niruupnn| vivaranAlikA (strI0) baMsarI, baMsI, murlii| vivaraprayogaH (puM0) ched-chidr| (samu0 6/7) vivarjanaM (napuM0) [vi+ra+lyuTa] choDanA, nikAla denA, parityAga krnaa| vivarjita (bhU0ka0kR0) [vi+raja+kta] * parityakta, visrjit| (samya0 93) * chor3A gyaa| * pradatta, diyA gyaa| * parihRta, vnycit| vivarNa (vi0) [vigataH varNo yasya] * niSprabha, pANDu, phIkA, bhdrNgaa| * varNa rhit| * ajJAnI, mUDha, nirkssr| vivarNaH (puM0) jAti bhisskRt| vivarNatA (vi0) kaantihiintaa| (vIro0 19/22) vivarNikA (strI0) vyAkhyA, bhaassy| vivarNitA (strI0) vyAkhyA, bhaassy| (jayo010 3/77) vivartaH (puM0) [vi+vRt+ghaJ] * Avarta, parAvartana, paribhramaNa, ghuumnaa| * cakkara lagAnA, Age pIche honaa| * avasthana, aneka prakAra kaa| (jayo0 13/41) * badalanA, sudhaarnaa| * pryaay| (jayo0 21/13) For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vivartanaM 999 vividha vivartanaM (napuM0) [vi+vRt-lyuT] * parArtana, paribhramaNa, ghuumnaa| vivAraH (puM0) [vi+vR+ghaJ] muNh| * praveza dvaar| * cakkara kATanA, lauttnaa| * chidr| vivartavArtA (strI0) avasthAna vArtA, pthikgtvaartaa| | vivAsaH (puM0) [vi+vas+Nica+ghaJ] * niSkAsana, deza (jayo013/41) nikaalaa| vivardhanaM (napuM0) vistAra, vRddhi, vikaas| vivAsita (bhU0ka0kR0) [vi+vas+Nic+kta] * nirvAsita, ___ * abhyudaya, utthaan| nisvAsita, nikAlA gyaa| vivardhina (bhU0ka0kR0) [vi+vRdha+kta] * bar3hA huA, vRddhigata, * sugndhit| vikAsazIlA vivAhaH (puM0) [vi+va+ghaJ] byAha, pariNaya, shaadii| (samu0 * pragata, pronnata, Age bar3hAyA huaa| 5/20) (jayova0 3/90) (hita010) darzako'dhipatiratra * saMtuSTa, tRpt| gatayAH snmnussyvstrelkaayaaH|| vivalita (vi0) mor3A gayA, vyaamoddit| (jayo0 18/95) tena sArddhamabhavattu vivAhaH prematattvattmanayoH smudaah|| vivaza (vi0) [vi+vaz+ac] * lAcAra, asahAya, aashryhiin| trivargazriyaH AdhAro, vivaaho'thaamunoditH| * aniyantrita, vissyaadhiin| (jayo0 23/16) vicArapUrvakaM kAryaH, kanyayA'nya kulotthyaa|| (hita0 10) vivasana (vi0) [vigataM vasanaM yasya] vastra rahita, nirvstr| vivAhakarman (napuM0) pariNaya kriyaa| (samu05/20) vivasvat (puM0) [vizeSeNa vaste AcchAdayati-vi+vasa+ vivAhakAryaH (puM0) vivAha kA kaary| kvip+matup] * dinakara, suury| vivAhagAmin (vi0) pariNaya ke mArga para calane vaalaa| * mnu| vivAhapUjA (strI0) vaivAhika kArya pddhti| (jayo02/33) * madAra paadp| (jayo0 24/34) vivAhayogyaH (puM0) pariNaya yogy| vivahaH (puM0) [vi+va+ac] agnijihvaa| vivAhalagnaH (puM0) vivAha kI zubha belaa| (jayovR0 10/53) vivahanakriyA (strI0) vivAha kriyaa| (jayo0 14/7) vivAhavIkSA (strI0) vaivAhika sNskaar| vivAkaH (puM0) [viziSTo vAko yasya] nyAyadhIza, niryAyaka vivAhasamayaH (paM0) vaivAhika kaal| (jayo070 2/33) vivAhasambandhaH (puM0) vaivAhika saMskAra, vaivAhika viikssaa| vivAdaH (puM0) [vi+vad+ghaJ] * pratipakSa vacana, vaartaalaap| * zAstrArtha, paraspara vicAra vinimy| (jayo0 7/83) * kalaha, sNghrss| vivAhita (bhU0ka0kR0) pariNita, pariNaya kiyA huA, byAha * tarka, carcA, vaartaa| huaa| (vIro0 11/29) * Adeza, aajnyaa| vivAhyaH (puM0) [vi+va+Nyat] * jamAI, dUlhA, kuMvara saab| * visNvaad| (jayo0 18/61) vivikta (bhU0ka0kR0) [vi+vic+kta] * viyukta, pRthak vi-vAdaH (puM0) pakSI kalarava, khgdhvni| (jayo070 18/61) kiyA gyaa| vivAdakArin (vi0) visaMvAda yukt| * akelA, ekAkI, vivRtta, vilgn| vivAdagata (vi0) saMgharSa ko praapt| * prabhinna, vivecn| vivAda padaM (napuM0) klhsthaan| * pavitra, nirdoss| vivAdabhAvaH (puM0) saMgharSa bhaav| viviktaM (napuM0) ekAnta sthaan| vivAdamati (strI0) nirNAyaka buddhi| * akelaapn| vivAdavastu (napuM0) vicAraNIya vissy| viviktA (strI0) durbhagA, bhAgyahIna strI, asahAya strii| vivAdasthAnaM (napuM0) vicAra-vimarza kA sthaan| vivigna (vi0) [vizeSeNa vignaH vi+vija+kta] atyanta, vivAdin (vi0) [vivAda-ini] kalaha karane vAlA, tarkapriya, vyAkula, kssubdh| klkaarii| vividha (vi0) [vibhinnA vidhA yasya] nAnA prakAra kA * pakSa prastuta karane vaalaa| 0aneka prakAra kaa| puruss| 0 7/83) For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vivItaH 1000 vizada vivItaH (puM0) [viziSTaM vItaM] caragAha sthaan| bAr3A gheraa| vivekapadavI (strI0) cintana, vicaar| vivudhaH (puM0) devatA (vIro0 1/22) * buddhihiin| (vIro0 vivekavAna (vi0) buddhimaan| (suda0 4/2) 1/22) vivekazANA (strI0) viveka kI ksauttii| (suda0 102) vivRkta (strI0) [vivRkta+TAp] durbhagA strI, pati ke prema se vivekazAlI (vi0) vidvAn, jnyaanii| (jayo0vR0 3/84) rahita strii| vivekazIla (vi0) vidvAn, buddhimaan| vivRta (vi0) kahA gayA, batalAyA gayA, pratipAdita kiyA vivekAJcitA (vi0) viveka zAlinI, praur3hA strii| gyaa| (jayo0 14 ) (jayo0 5/53) vivekin (vi0) vivekI, jJAnI, buddhimaan| (suda0 121) vivRta (bhU0ka0kR0) [vi+va+kta] * abhivyakta, pradarzita, vivekinA (strI0) mnsvinaa| (jayo0 13/63) prkttiikRt| vivekinI (strI0) vivekazIlA strii| buddhimti| (samu08/13) * nirAcchAdana (jayo 24/37) vivekta (puM0) nyaaykaarii| * spaSTa, * udghossit| vivecaka (vi0) pRthakkaraNazIla, vyAkhyAkAra, nirUpaka, * vyAkhyAyita, vistaarit| (samya0 154) bhaassykaar| (jayo06/37) vivRti (strI0) [vio+va+ktin] * vistAra, 0phailaav| rahita, | vivecanaM (napuM0) [vi+vic+lyuT] * kathana, nirUpaNa, prruupnnaa| abhaav| (suda0 100) (samu0 4/1) * pradarzana, prkttiikrnn| * vicAra, cintn| (jayo0 5/19) * anAvaraNa, vyktikrnn| * pratipAdana, vyaakhyaan| * bhASya, TIkA, vRtti, vyaakhyaa| vivecanA (strI0) prarUpaNA, kthn| (samya. 124) vivRta (bhU0ka0kR0) [vi+vRt+kta] mur3akara AyA huA, viza (aka0) praviSTa honA, ghusnaa| (jayo0 14/23) AnA, mur3A huA, ghUmA huaa| (jayo0vR0 1/22) cakkara kATA par3Ava DAlanA, DerA lgaanaa| huaa| bhaMvara, ckkr| viz (aka0) likha denA, utkIrNa krnaa| vivRttiH (strI0) cakkara, parAvartana, pribhrmnn| ___* sauMpanA, denA, pradAna krnaa| nivRtokta (vi0) jIvanopayogI kthn| (vIro0 11/3) viz (puM0) vaizya, vnnik| (suda0 3/3) vivRddha (bhU0ka0kR0) [vi+vRdh+kta] * bar3hA huA, vikAsa | viz (strI0) putrI, prajA, raassttr| ko prApta huaa| vizaM (napuM0) kamala naal| * tIvra, vipula, vizAla, prcur| * sadmana, divybhvn| (jayo0 3/71) (samu05/20) vivRtti (strI0) [vi+vRdha+ktina] nikAsa, bar3hanA, vrdhnaa| praasaad| * smRddhi| * vstu| (jayo0 2/30) vivekaH (puM0) [vi+vik+ghaJ] * bodha, jJAna, buddhi, prjnyaa| | vizaGkaTa (vi0) [vi+zak+aTac] * bar3A, vizAla, vRht| (samya0 75). * dRr3ha, majabUta, pracaMDa, shktishaalii| * heyopaadeyjnyaan| vizaGkA (strI0) [viziSTA vigatA vA zaGkA] AzaMkA, bhaya, * vicAra, gaveSaNA, anuzIlanA (jayo0vR0 1/36) ___ * prabodha, vastu tattva kI nirnnaayk| (samya0 122) / vizajita (vi0) prajA ko jItane vaalaa| * zakti, vizeSa abhivykti| vizada (vi0) [vi+zad+aca] nirml| * spsstt| vivekakulyu (vi0) buddhimaan| (samya0 96) * vizuddha, nirmala, svcch| (vIro0 4/31) vivekagamya (vi0) jJAnI aatmaa| (samya0 122) * vizada, nirmala, prkhyaat| (jayo0 3/6) vivekajJa (vi0) vicArajJa, prajJa ajJa, vijny|| * nirdoss| (jayo0 2/9) vivekajJAnaM (napuM0) ucita jJAna, acchA jnyaan| * samujjva l| (jayo0 17/49) vivekadhAmaH (puM0) jJAna sthaan| caitnydhaam| (suda0 133) * ujjva la, suMdara, rmnniiy| ddr| For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vizada-kAmanA 1001 vizAlataru * shuddh| (jayo0 6/66) vizasanaH (puM0) kaTAra, asi, tlvaar| * spaSTa, prktt| * pvitr| vizasta (bhU0ka0kR0) [vi+zas+kta] * ghAtita, hanita, * zAnta, nishcint| visphArita, phAr3A gyaa| vizada-kAmanA (strI0) pavitra kaamnaa| * ujaDDa, ashisstt| vizadagati (strI0) zAMta avsthaa| * prazasta, prakhyAta, vishrut| vizadacita (vi0) nirmala citta vaalaa| svaccha hRdaya vaalaa| vizastu (puM0) cANDAla, vdhk| vizada prabhA (strI0) ujjvala kiirti| vizastra (vi0) [vigataM zastra yasya] zastravihIna, astra rhit| vizadapramANaM (napuM0) spaSTa prmaann| vizAkhaH (puM0) [vizAkhAnakSatre bhava:-vizAkhA+aNa] vizadabhAvanA (strI0) nirdoSa bhaavnaa| vizadA bhaavnaa| kArtikeyA (jayo0vR0 2/91) * bhikSuka, aavedk| vizadamatiH (strI0) zuddha dhii| (jayo0 6/66) * nirmala * tkuvaa| buddhi, sumti| vizAkha (vi0) zAkhA vihIna, ddhuuNtth| vizadasvabhAvaH (puM0) samujjvala ruup| (jayo0 17/49) vizAkhajaH (puM0) nAraMgI tru| vizadAMza (napuM0) ujjvala kiraNa, svcchkirnn| (vIro04/31) vizAkhA (strI0) [viziSTA zAkhA prakAro yasya] vizAkhA vizadAMzuka (vi0) zveta vastradhArI, dhavala paridhAna yukt| nakSatra, nakSatroM ke bheda meM solahavAM nksstr| (samu06/19) (jayo0 26/13) vizAmpati (puM0) eka rAjA, mhaaraaj| (jayo0 3/105, vizadAMzukaH (puM0) candra kirnn| vizadA aMzukAH kiraNA vIro08/6) yasya sa vishdaaNshukH| (jayo0 10/82) vizAmvaraH (puM0) vaizya, vaNik shresstth| (suda0 2/33) * svaccha vstr| vizadAnyaMzukAni vastrANi yasya saH (jayo00 vizAyaH (puM0) [vi+zI+ghaJa] * paharA denA, bArI bArI se 10 / 82) zayana krnaa| vizadAkSatA (vi0) pavitrAtmatva, ujjvala akSata yukta, prasanna | vizAraNaM (napuM0) [vi+za+vic+lyuTa] * phAr3anA, vidIrNa khaNDa yukt| 'vizadAkSatayA pavitrAtmatvena yAtamantaM svarUpaM karanA, naSTa krnaa| yasyAH sA pavitrAtmarUpavatI sulocanA' (jayo010 3/84) * khaNDa khaNDa krnaa| vizArada (vi0) vizAla+dA+ka lasya ra:] catura, dakSa, yasyAH sA prasannAkhaNDAdhikAravatI' (jayo00 3/84) prviinn| vijJa, jaankaar| "vizadamasaGkIrNamakSatamatruTitaM ca yA tasya mArgasyAntaM yasyAM * saahsii| sA' (jayovR0 3/84) 'vizadairujjvalairakSataistaNDulaitiM * vidvAn, buddhimaan| labdha prAntaM yasyAH sA' (jayo070 3/84) * prasiddha, khyaat| vizadAnanaM (napuM0) svaccha mukh| (jayo0 11/44) vizAradA (strI0) bakulavRkSa, maulasiri tru| vizadIka (vi0) spaSTa karane vaalaa| (jayo0 8/90) vizAradA (strI0) viduSI, prjny-strii| (vIro04/13) vizayaH (puM0) [vi+zI+ac] sandeha, anishcytaa| ___ * zaradAgama rhit| (vIro0 4/13) * zaraNa, shaaraa| vizAla (vi0) [vi+zAlac] bar3A, bahuta, lambA, atydhik| vizaraH (puM0) [vi+zR+ap] * phAr3anA, ciirnaa| * prazasta, vyApaka, vistiirnn| * vadha, hatyA, vinaash| * unnata (jayo0vR0 1/13) vRhiNa (jayo0 19/50) vizalya (vi0) [vigataM zalyaM yasmAt] surakSita, cintaamukt| (suda0 1/28) samRddha, pripuurnn| vizalyA (strI0) lakSmaNa kI mUrchA avasthA ko ThIka karane * pramukha, mahAn, uttm| (suda0 1/25) vAlI eka naarii| (dayo0 93) vizAla: (puM0) * eka hariNa vishess| vizasanaM (napuM0) [vi+zas+lyuTa] * vadha, hanana, ghAta, htyaa| vizAlataru (puM0) unnata vRkss| For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vizAladAnaM 1002 vizuddhAzraya vizAladAnaM (napuM0) paripUrNa daan| vizAladhanaM (napuM0) atyadhika vaibhv| vizAlanandi (puM0) rAjagRhanagara ke eka brAhmaNa kA putr| __ (vIro0 11/12) vizAlabhUti (puM0) rAjagRhanagara kA eka braahmnn| (vIro0 11/12) vizAlamati (strI0) prazasta buddhi| vizAlayogaH (puM0) uttama sNyog| vizAlavakSaH (puM0) vistIrNa vksssthl| vizAlahRdayaH (puM0) bRhatmana (jayo0 7/59) (jayo0 6/60) vizAlA (strI0) ujjayinI nagarI kA eka naam| vizAlA (vi0) zAlA rhit| (jayo0 3/78) vizikha (vi0) [vigatA zikhA yasya] mukuTarahita, binA coTI kaa| * astitva hiin| kUTa rhit| * ngn| * shikhaavrjit| (jayo0 9/25) vizikhA (strI0) [vizikha+TAp] phaabdd'aa| * nkuvaa| * suIyA pin| * tIkSNa baann| * raajmaarg| * nApita bhaaryaa| vizita (vi0) [vi+zo+kta] * tIvra, tiikssnn| * pravINa, isstt| vizita (vi0) devAlaya, mNdir| * AvAsasthala, gaha, nivaassthaan| viziSTa (bhU0ka0kR0) [vi+ziS+kta] * vizeSa, asAdhAraNa, asaamaany| (jayo0 1/) * prshst| (samya0 84) manorama, rmnniiy| * atizaya, adhik| (jayo05/57) zreSTha, sarvottama, pramukha, utkRSTa, prm| (jayo010 1/12) vibhA (jayo0 1/13) mahAn, unnata, smiiciin| * bddhvaarii| (samu0 1/8) / * vizeSa lakSaNa yukta, vilkssnn| viziSTagItaH (puM0) prazasta gIta, manorama giit| viziSTajAti: (strI0) unnata jaati| viziSTajyotiH (strI0) pavitra jyoti| viziSTa jJAnI (vi0) asAmAnya jnyaanii| viziSTa tapaH (puM0) atizaya tp| - viziStAlaH (puM0) paramazobhana tAla-viziSTatAM laatiiti| viziSTadAnaM (napuM0) sarvottama daan| viziSTadAtA (vi0) pramukha dene vaalaa| viziSTadhI (strI0) prakRSTa buddhi, mahAna buddhi| viziSTapuNyabandhaH (puM0) prazasta zubha bndh| (samya0 84) viziSTaprabhA (strI0) vizeSa kaanti| viziSTabhAvaH (puM0) atizaya bhaav| (jayo0 6/57) viziSTamatiH (strI0) uttama buddhi| viziSTayogaH (puM0) parama yog| viziSTaralaM (napuM0) vilakSaNa ratna, unnata rtn| viziSTa zabdaM (napuM0) pakSI klrv| (jayo0vR0 13/3) viziSTAdvaitavAdaH (puM0) rAmAnuja kA eka siddhaaNt| viziSTi (vi0) vishesstaa| loko nindatu pUjatAduta tataste kA __viziSTaH prabho? (muni0 14) vizIrNa (bhU0ka0kR0) [vi+R+kta] * khaNDita, truTita, baadhit| * chinna-bhinna huA, mujhAyA huaa| * saMkucita, sikur3A huaa| vizIrNaparNaH (puM0) nIma kA vRkss| vizIrNamUrti (strI0) khaNDita muurti| vizuddha (vi0) [vi+zudh+kta] * svaccha, pavitra, nirmala, viml| (jayo070 3/24) * nirdoSa, doSa vimukt| * unnata, sarvottama, atishy| vizuddhakAmanA (strI0) unnata kaamnaa| * prabuddha vicaar| vizuddhagAtraM (napuM0) svaccha shriir| vizuddhabhAvanA (strI0) nirdoSa bhaavnaa| vizaddhabhojanaM (napuM0) sAttvika bhojn| vizuddhapANI (strI0) nirdoSa er3iyAM, crnnpRsstthdesh| (jayo0 11/17) vizuddhamatiH (strI0) nirmala buddhi| * prakarSa mti| vizuddhayogaH (puM0) sarvottama yog| vizuddharatnatraya (vi0) vizuddha ratnatraya yukta, samyagdarzana, samyagjJAna aura samyakcAritra rUpa ratnatraya se yukt| vizuddhavRttaM (napuM0) vimala aacrnn| 'vizuddha nirdoSaM vimalaM ca vRttamAcaraNaM yasya' (jayo00 3/24) vizaddhAcaraNaM (napuM0) vimala AcaraNa, nirdoSa aacrnn| vizuddhAtman (vi0) pavitra aatmaavaalaa| vizuddhAdhAra (vi0) atizaya AdhAra yukt| vizuddhAzraya (vi0) acche Azraya vaalaa| For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vizuddhAhAraH 1003 vizodhanaM vizuddhAhAraH (puM0) sAttvika AhAra, pavitra bhojn| / vizeSaNaM (napuM0) [viziS lyuT] vivecana, vibhedana, prabhedana, vizuddhi (strI0) [vi.zudh+ktin] * pavitratA, nirmalatA, niruupnn| nirdosstaa| * antara, vishesstaa| * vimalatA, saattviktaa| * cihna, lkssnn| * pavitrIkaraNa, nirmliikrnn| * jAti, prkaar| * prisskaar| bhaikSyayApi vizaddhaye prativahed buddhiM bhavAdunmanAH' * guNavAcaka zabda-jo vastu kI vizeSatA ko prakaTa (muni0 3) karatA hai| vizuddhigataM (vi0) pavitratA ko prApta huaa| vizeSajJa (vi0) jAnakAra, vijny| vizuddhi devI (strI0) nAma vizeSa (vIro0 14/4) vizeSatam (avya0) [vizeSa tasa] vizeSa rUpa se-prkRssttruupenn| vizuddhidhara (vi0) nirdoSatA ko dhAraNa karane vaalaa| vizeSadarzanaM (napuM0) sAMkhya, vaishessikdrshn| (jayo06/20) vizuddhibhAvaH (puM0) nirmalatA se paripUrNa bhaav| (jayo0vR0 2/23) vizaddhilabdhiH (strI0) vaicArika komalatA, karmaceSTA se | vizeSaya (saka0) kahanA, vivecana krnaa| 'kecitpare tu yataye'pi vimukti kI uplbdhi| 'citte'sya vizuddhilabdhiH' vizeSayanti' (vIro0 22/22) vizuddhividhiH (strI0) kssmaapn| (jayo0 1/92) (samya0 vizeSarasaH (puM0) zrRMgAra rs| (jayo0 1/74) 45) * nirdoSatA yukta vidhi| vizeSAdvanI (vi0) vizeSa rUpa se nirmit| (jayo0 24/118) vizUla (vi0) [vigata zUlaM yasya] trizUla rahita, bI rahita, vizeSita (bhU0ka0kR0) [vi+ziS+Nic+kta] vilakSaNa, bhAlA vihiin| pribhaassit| vizRMkhala (vi0) [vigatA zrRMkhalA yasya] aniyaMtrita, apratibaddha, / vizeSo'laMkAraH (0) vizeSa alaMkAra, vizeSatAoM ko nirNkush| vivecita karane vAlA alaMkAra* baMdhanoM se mukt| mataGgajAnAM gurugarjitena jAtaM prhRtyssyddhygrjiten| * lmptt| atho rathAnAmapi cItkRtena channaH praNAdaH paTahasya ken|| vizeSa (vi0) [vigata zeSo yasmAt] * viziSTa, acchA, ucit| (jayo0 8/23) vizeSaH (puM0) * prabheda, bheda, antara, prkaar| vizeSya (vi0) [vi+ziS+Nyat] * vilakSaNa hone yogya, * jaina darzana meM vastu vivecana kI eka paddhati, jisameM mukhya, prmukh| vizeSa-bheda kI pramukhatA hotI hai| paryAya vishess| * uttama, shresstth| * vividha uddezya, nAnAvidha vstu| vizeSyaM (napuM0) vaha zabda jisase vizeSaNa dvArA sImita kara * uttamatA, zreSThatA, prmukhtaa| (suda0 1/42) diyA gayA ho| * uttama, pUjya, pramukha, utkRsstt| * vaha padArtha jo kisI dUsare zabda dvArA paribhASita kara * viziSTa cihna, phcaan| viziSyate viziSTiA vizeSaH diyA gayA ho| 'vizeSyaM nAbhiSA gacchetkSINazaktirvizeSaNe' (ta0vA0 6/8) (kAvya0 2) * vivecana, bhediikrnn| vizoka (vi0) [vigataH zoko yasya] zoka se rahita, harSa vizeSaka (vi0) [vi+ziS+Nvul] prabhedaka, nAnA vidha, vastu yukta, prsnn| (jayo0 5/67) viveck| vizokaH (puM0) azoka tru| vizeSakaM (napuM0) tilaka, mastiSka para TIkA, rekhaaNkn| vizodhanaM (napuM0) [vi+zudha lyuTa] * zuddha karanA, prakSAlana, (jayo0 22/80) prmaarjn| (jayo0 17/39) vizeSAkAyAnumataH (puM0) tilaka ke lie sviikRt| 'vizeSakAya * doSa rahita, pvitr| tilakAya nAmAnumataM mAnitam' (jayo0 22/80) * anvessnn| (jayo0 2/45) * viziSTa zarIra shit| (jayo0vR0 22/80) * prAyazcitta, prishodhn| For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vizodhin 1004 vizleSita sauMpA gyaa| vizodhin (vi.) [vizeSeNa zodhirvizodhi:] prAyazcitta vaalaa| (dayo0 18) * avarodha, * gati viraam| vizodhinI (strI0) nAzinI, prkssaalinii| (hasta0 57) / * banda kiyA gayA, rokA gyaa| vizodhya (vi0) [vi+kSudh+Nyat] pavitra kiye jAne yogya, * rukaavtt| (jayo0 1/11) __ zuddha kiye jAne yogy| vizrAntiH (strI0) [vi+zram+ktin] * ArAma, vizrAma, virAma, vizoSaNaM (napuM0) [vi+zuS+lyuT] sukhAnA, zuddha karanA, rok| (vIro0 5/34) pramArjana krnaa| * kriyA rhit| (jayo0vR0 1/94) vizoSay (saka0) sukhAnA. zuddha krnaa| (jayo0 12/28) | vizrAntigRhaM (napuM0) ArAma gRh| vizraNanaM (napuM0) [vi+zraNa+lyuT] * pradAna karanA, samarpaNa | vizrAntizUnyaH (vi0) avirAma, gati yukt| (jayo010 23/61) karanA, sauNpnaa| vizrAmaH (puM0) [vi+zram+ghaJ] kriyA rhit| (jayo0 1/94) * upahAra, dAna, bheNtt| * ArAma, virAma, rukanA, tthhrnaa| (jayo070 7/46) vizrabdha (bhU0ka0kR0) [vi+zrambha+kta] * banda kiyA gayA, * keli, kriidd'aa| * zAnti, saumyatA, ekAgratA, sthira honA, thakAna dUra * vizvasta, niddr| krnaa| (muni06) - * nizcala. saumya, shaant| vizrAmagRhaM (napuM0) ArAma gRh| * dRr3ha sthira vizrAmazailaH (puM0) krIr3Aparvata, keligiri| (vIro0 2/11) * namra, viniit| prAcyAH pratIcI vrajato'bjapasya vizrAmazailA iva bhAnti vizrabdhaM (napuM0) vizvAsapUrvaka, nirbhIkatA ke saath| tsy| (vIro02/11) vizram (aka0) ThaharanA, rukanA, virAma lenaa| (jayo0 2/123) | vizrAvaH (puM0) [vi+zru+ghaJ] * bahanA, TapakanA, jhrnaa| vizramaH (puM0) [vi+zram+apa] ArAma, vishraanti| ___ * khyAti, kiirti| * virAma. vishraam| vizruta (bhU0ka0kR0) [vi+zru+kta] * prasiddha, prakhyAta, yazasvI, vizrambhaH (puM0) [vi+zrambha+ghaJ] * vizvAsa, bhrosaa| prtisstthit| (jayo0 21/65) * namratA, krIr3A kalaha, keliklh| 'namratAyAmuta * aakrnnit| (jayo0 6/62) krIDAkalahe parAyaNAm vizrambhaH kelikahale vizvAse praNaye * prasanna, Anandita, harSa yukt| vadhe' iti vizvalocanaH' (jayo0 10/4) vizrutaguNaM (napuM0) unnata gunn| (suda0 3/6) * virAma, vishraant| vizrutiH (strI0) [vi+zru+ktin] prasiddha, khyAti, kIrti, * ArAma, vishraam| yaza, prtisstthaa| * sneha yukt| vizalatha (vi0) [vizeSaNa zlathaH] zithila, DhIlA, khulA huaa| * rhsy| * sphUrti rhit| * vadha, hatyA, hnn| * niSprabha, kaantihiin| vizrambhabhASaNaM (napuM0) gupta vaartaalaap| vizliSTa (bhU0ka0kR0) [vi+zliS+kta] viyukta, pRthakkRta, vizrambha bhUmiH (strI0) vizvAsa karane yogya sthaan| alaga huaa| vizrambhasthAnaM (napuM0) vizvasta, vizvasanIya vykti| vizleSaH (puM0) [vi+zliSa+ghaba] * alagAva, viyojn| vizrayaH (puM0) [vi+zri+ac] * zaraNa, Azraya, AdhAra * viyoga, vichoh| bhuutsthl| - * abhAva, hAni, kssti| vizravas (puM0) pulastya ke putra kA nAma, rAvaNa ke pitaa| * chidra, draar| vizrANita (bhU0ka0kR0) [vi+zraNa+Nic+kta] samarpita, pradatta | vizleSaNaM (napuM0) bhinna-bhinna krnaa| (vIro0 18/22) diyA gyaa| vizleSita (bhU0ka0kR0) [vi+zliS Nic+kta] viyukta, vizrAnta (bhU0ka0kR0) [vi+zramR+kta] * vizrAma, ArAma pRthakkRta, alaga kiyA huaa| For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vizva 1005 vizvambharaH vizva (vi0) [vizva] * sampUrNa, samagra, * samasta, pUrNa, vizvadhArin (puM0) ziva, aadiishvr| saaraa| vizvanAthaH (puM0) AdIzvara, Rssbhdev| * pratyeka, hrek| * shiv| vizvaM (napuM0) loka, saMsAra, jgt| vizvanandI (puM0) rAjagRha nagara ke vizvabhUti brAhmaNa evaM jainI * lokasamUha (jayo0 3/54) nAmaka brAhmaNI kA putra-bhUtvA parivrAT sa gato mahendrasvarga *Sadravya samUha-jIva, pudgala, dharma, adharma, AkAza tato rAjagRhe'pakendraH' jainyA bhavAmi sma ca vizvabhUtestuka' aura kAla kA samUha vizva hai-'evaM tu SaDdravyamayIya- vizvanandI jgtiitypuute|| (vIro0 11/11) . miSTiryataH samutthA svayameva sRSTiH' (vIro0 19/38) vizvapathapradarzakaH (puM0) dineza, suury| 'vizvassa saMsArasya * loka (vizvaM sudarzanamayaM vibhUva (suda086) pathapradarzako mArganirdezaka eSa dineza, (jayo010 4/62) vizvaMkaraH (puM0) akSi, aaNkh| vizvapA (puM0) suury| vizvakad (vi0) duSTa, nIca, adhm| * cndr| vizvakarman (puM0) suury| * agni / vizvakRt (vi0) saba prANiyoM kA sRssttaa| vizvapAlanapara (vi0) vizva ke pAlana meM ttpr| vizvasya vizvakRt (puM0) brahmA, ziva, * aadiishvr| pAlane sambhAlane parastatparo bhavAdRzo naro yataH (jayo010 vizvaketu (puM0) aniruddh| 7/58) vizvagaMdhaH (puM0) pyAja, lobaan| vizvapAvanI (strI0) tulasI kA paudhaa| vizvagaMdhA (strI0) pRthvI, bhU, dhraa| vizvapituH (puM0) jagat pitA, AdIzvara jin| 'vizvapitaH vizvajanaM (napuM0) mAnava jaati| jina eva savitA' (jayo0 8 / 89) vizvajanasauhada (vi0) samasta laukika janoM para maitrii| vizvacAsau vizvapUjitA (strI0) tulasI paadp| jana iti vizvajanastasya sauhadaM tasmAt samastalaukika- vizvapraNayapradA (strI0) srsvtii| * vaagdevii| janamaitrI bhAvAdeva saMbhavati' (jayo0vR0 2/21) vizvasya jaganmAtrasya yaH khalu praNayaH premabhAvastaM pradadAtIti vizvajanIn (vi0) prANImAtra ke lie upyogii| sarasvatI (jayo0 19/34) vizvajanya (vi0) samasta prANiAyoM ke lie upyogii| vizvaprabandhaka (vi0) vishvniyaamk| (vIro0 19/43) vizvajayina (vi0) vizva ko jItane vaale| (mani03) vizvapsan (puM0) deva, amara, sur| vizvajit (puM0) jitendriya prbhu| - *suury| vizvatas (avya0) [vizva-tasIla] saba ora, sarvatra, saba * cndr| jagaha, cAroM or| (suda0 2/32) vizvabhuj (puM0) indr| vizvatattvajJa (vi0) samasta jagat ke tattva jJAtA, vizvabhara ke vizvabhUti (puM0) rAjagRha nagara kA eka hI braahmnn| (vIro0 padArtha eka sAtha, jhalakane vaale| 'yugapadvizvatattvajJa 11/11) pradhvastAntarmalavantvaH' (hita0saM0 55) vizvabhUSaNaM (napuM0) jgdvibhuussnn| (jayo0 18/76) vizvatomadA (vi0) sabako harSa dene vAlI mudraa| vizvataHsarveSA vizvabheSajaM (napuM0) soMTha, suMThi, sUkhA adrk| mudaM harSa raati-ddaatyevNbhuutaa| (jayo0 2/114) vizvamAtmasAt (vi0) vizva ko apane samAna mAnatA huaa| vizvatorocanaH (puM0) zrIdharAcArya viracita vizvalocana koSa (suda0 4/6) (jayo0 1/17) vizvamAta (vi0) vizva kI maataa| (suda03/2) vizvadevaH (puM0) jagat pitaa| vizvamUrti (vi0) srvvyaapii| vizvadRzvA (vi0) samasta jagata ko dekhane vaale| (vIro0 | vizvamohanaH (vi.) saMsAra ko vaza meM karane vAlA mohn| 20/21) vizvasya saMsArasya vshiikrnnmstiiti| (jayo0 2/60) vizvadhAriNI (strI0) bhUmi, pRthvii| . vizvambharaH (puM0) jgtpaal| (vIro0 5/23) For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vizvayoniH 1006 viSadaH 148) vizvayoniH (puM0) brhmaa| vizvAsaH (puM0) [vi+zvas+ghaJ] * niSThA, zraddhA, aasthaa| vizvarAj (puM0) vishvprbhu| * pratyaya, vishrmbh| (jayo02/151) vizvarocanaH (puM0) vishvlocnkoss| (jayo0vR0 1/17) * bheda, rahasya, gupta smaacaar| vizvavastavid (vi0) sakala padArthoM kA jnyaayk| (samya0 * dhAraNA, nizcaya, asthaa| 'vizvAsamasAdya jinoktavAci vAlena tattvArtha miyaadsaaci| (samya0 72) vizvavitta (vi0) vishvprsiddh| (jayo0 6/108) vizvAsagata (vi0) AsthAgata, zraddhA ko prApta huaa| vizvasmilloke vittaM prsiddhm| (jayo0vR06/108) vizvAsaghAtaH (puM0) dhokhA denA, droha rkhnaa| vizvavid (vi0) jagat jJAtA, srvjny| (samya0 58) vizvAsaghAtin (vi0) drohI, dhokhe dene vaalaa| vizvavidekadhAmaH (puM0) vizvavida kA ekamAtra sthaan| vizvAsajanya (vi0) aasthaayogy| (samya0 18) vizvAsapAtraM (napuM0) vizvasanIya sthaan| vizvavidhAna (napuM0) jagat kA vidhaan| (samya0 152) / vizvAsabhaMgaH (puM0) vishvaasghaat| vizvavipadaH (puM0) prajA kI viptti| (jayo0 2/113) vizvAsabhUmi (strI0) AsthA sthl| vizvavizvasana (vi0) sampUrNa vizvAsa yogy| (jayo0 2/51) vizvAsa yogya (puM0) AsthA yogya, zraddhA kA aadhaar| vizvavizvAsakArin (vi0) jagat meM vizvAsa karane yogy| (dayo060) (dayo0 71) vizvAsavAjjanagaNaH (puM0) vizvAsa yukta jnsmuuh| (vIro0 vizvaveda (vi0) vishvjnyaataa| (dayo0 29) 22/12) vizvavairina (puM0) prANimAtra kA shtr| 'vizvasya prANivargasya / vizvAsazIla (vi0) nisstthaavaan| vairiNaH zatrUn' (jayo0 2/54) vizvAsasthAnaM (napuM0) vizvasanIya sthl| vizvaziromaNi (strI0) jagat tilk| (jayo070 14/29) vizvottabhaH (puM0) loka meM uttm| (vIro0 9/25) vizvasanIya (saM0ka0) [vi+zvasa+anIyara] vizvAsa kiye vizvopakI (vi0) jagat nirmaataa| (muni08) jAne yogy| viS (saka0) gheranA, AvRtta krnaa| vizvasammAnanIya (vi0) bhuvnmaaninii| (jayovR0 22/78) * phailAnA, vistAra krnaa| vizvasAt (vi0) vizvahita kI pavitra bhAvanA vaalaa| (jayo0 * viyukta karanA, pRthak krnaa| 2/91) vizvasya sampUrNasamAjasya hitaM syAditi vizvasAd * udd'elnaa| vizadA bhAvanA nirdoSa bhAvanA tasyAM paraH (jayo0vR0 2/91) viS (strI0) [viSa+kvipa] mala, visstthaa| vizvasit (vi0) vizvAsa karane yogy| (jayo0 2/142) * phailAnA, vistAra krnaa| vizvasenaH (puM0) trilokInAtha vishvNbhr| (jayo010/95) | viSaM (napuM0) jahara, hlaahl| viSasyAgadaM pratIkAro viSameva vizvasraSTuH (vi0) vishvnirmaataa| (jayo08/37) bhvtiiti| (jayo0 14/39) * jala, (jayo0 14/79) vizvasta (bhU0ka0kR0) [vizvas+kta] vizvAsa karane yogya, (vIro0 2/24) * lobAna, * rasa gndh| vizrabdha, niDara, saahsii| viSakumbhaH (puM0) jahara se paripUrNa klsh| vizvahitaH (puM0) jagat klyaann| (suda0 118) viSakRmiH (strI0) jahara kA kiidd'aa| vizvAtmatA (vi0) srvjnhitkaaritaa| (jayo0 27/22) / viSacchala (vi0) kmlnaalcchlyukt| (jayo0 13/102) vizrvAdhAyas (puM0) [vizvaM dadhAti pAlayati-vizva+ viSajvaraH (puM0) bhaiNsaa| dhA+Nic+asun] devatA, amr| viSajvaharaNaM (napuM0) viSa ke jvara kA nivaarnn| (jayo070 vizvAnaraH (puM0) suury| 19/76) vizvAmitraH (puM0) eka Rssi| viSaNNa (bhU0ka0kR0) duHkhI, hatAza, vyaakul| vizvAvasu (puM0) eka gandharva vishess| viSaNNacitta (napuM0) khinnacitta, anmn| (jayo0vR0 2/149) vizvAzrayina (vi0) loka ke AdhAra bhuut| (jayo0 18/52) viSadaH (puM0) * megha, bAdala, * tuutiyaa| For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viSatA 1007 viSAdaH viSatA (vi0) vissruuptaa| (jayo0 26/6) * deza, rASTra, pradeza, maNDala, saamraajy| viSadantakaH (puM0) sarpa, saaNp| * indriya, aannd| * sambaMdha (suda0 85) viSadarzanaH (puM0) cakora pkssii| viSayaicchA (strI0) indriya abhilaassaa| (jayo0vR0 25/17) viSadharaH (puM0) sarpa, sAMpa, ahi, shessnaag| (dayo0 105) viSayatarSapAzin (vi0) tRSArUpa rajju bddh| (jayo0 2071) viSamasaMkhyatva (vi0) viSama saMkhyA vaalaa| (jayo0vR0 1/19) viSayANAM tarSa eva pAzo'sti yessaam| viSamAzugaH (puM0) paJcabANa, tIkSNa vaayu| (jayo0 22/21) | viSayAtizayaH (puM0) [viSayasya dezasyAtizaya] deza kI vizeSatA viSamIkRt (vi0) Ubar3a-khAbar3a kiyA huaa| viSama | (jayo0 13/44) niicocciikRt| (jayo0 13/26) viSayAbhilASA (strI0) sAMsArika bhogoM kI aakaaNkssaa| viSa nilayaH (puM0) sarpa bil| viSayAzayaH (puM0) vissyvaanychaa| (jayo0 25/15) viSapuSpaM (napuM0) nIlakamalA viSayAsakta (vi0) viSaya lolupI, vilaasii| viSasApaH (puM0) jlveg| (vIro0 4/) viSayAsakti (strI0) kaamaaskti| viSaprayogaH (puM0) jahara denaa| viSarUpatA (vi0) viSa yuktaa| (jayo0 26/6) viSabhivana viSalaH (puM0) jahara, hlaahl| viSabhakSaka (vi0) viSa zAnta karane vaalaa| (jayo0 1/35) viSalakSmI (strI0) durbhaagy| viSabhIta (vi0) viSa se pripuurnn| (dayo0 40) viSasAra (vi0) aprasannatA (jayo0 26/6) viSaziSaj (puM0) vaidya, sarpa cikitsk| (samu0 7/15) viSalaH (puM0) jahara, hlaahl| viSama (vi0) [vigato viruddho vA sama] asamAna, animit| viSavikAraH (puM0) viSa kI haani| (jayo010 25/61) * Ubar3a-khAbar3a, asm| viSastha (vi0) durgama sthiti| * kaThina, agamya, durgm| viSasaMharaNArtha (vi0) viSa zAnti het| (jayo0 19/71) * kuTila (jayo0 12/82) viSahya (vi0) [vi+saha+kta] sahane karane yogy| * dRr3ha, majabUta, utktt| * saMbhava, shmy| * khataranAka, bhyaank| viSA (strI0) [viS+ac+TApa] guNa pAla rAjA guNazrI rAnI * pratikUla, viruddha, vipriit| (vIro0 10/19) kI putrii| (dayo0 43) viSama (napuM0) durgamasthAna, ktthinsthl| uubdd'-khaabdd'-jgh| * viSThA, ml| (suda0 78) * prtibhaa| * viruddha (jayo0 vR0 1/30, kAmaceSTA (jayo0 1/30) * jJAna, smjh| * vairI, zatru (jayo0 3/96) viSANaH (puM0) siiNg| (jayo013/51) * eka alaMkAra, jisameM kArya kAraNa ke bIca meM anokhA viSaraNaM (napuM0) siiNg| sambaMdha darzAyA jAtA hai| viSANaDambaraH (puM0) sIMgoM kA bojh| (jayo0 13/51) viSamaH (puM0) vissnnu| ___ viSaNAnAM DambaraH smuuhst| viSamatva (vi0) vakratva, tteddh'aapn| (jayo0 2/54) viSANin (vi0) [viSANa-ini] sIMgoM vaalaa| viSamantraH (puM0) saperA, baajiigr| * dAMtoM vaalaa| viSamaya (vi0) viSa se pripuurnn| (jayo0vR0 146) viSANin (puM0) hasti, haathii| viSalakSmI (strI0) durbhaagy| * bAhara nikale hue dAMta vaalaa| viSavibhAgaH (puM0) abhAgA, sampatti meM asamAna vitrnn| * saaNdd| viSayaH (puM0) padArtha, vastu, drvy| * prayojana (jayo0 1/3) viSAnnabhojanaM (napuM0) viSa yukta bhojn| (dayo0 103) * vyAkhyeya prasaMga, prstutiikrnn| viSAdaH (puM0) [vi+sad+ghaJ] du:kha, kheda, bhinnatA, vyaakultaa| * indriya vissy| (suda0 128) __ (samya0 135) For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viSAdadAyakaH 1008 viSNuvardhanaH * pkssii| * tiitr| viSTapaH (puM0) [viS+kapan] loka, saMsAra, bhuvn| (jayo0 1/66) viSTapaM (napuM0) saMsAra, loka, bhuvn| viSTapahArin (vi0) loka ko harSita karane vaalaa| viSTabdha (bhU0ka0kR0) [vi staMbh+kta] * Azrita, AdhArita, sahArA diyA gyaa| * avaruddha, bAdhA yukt| * gtihiin| viSTaMbhaH (puM0) [vi+staMbh+ghaJ] avarodha, rukAvaTa, bAdhA, gtirodh| (jayo0 19/77) * lakavA, tthhrnaa| updrv| viSTaMbhanivAraNa (napuM0) upadrava nivaarnn| viSTaraH (puM0) [vi+stR+apa] Asana, taha, prt| * vistr| * vRkSA * zoka, viSa bhakSaNa prinnaam| (jayo070 3/13) * nirAzA, hatAzA, nairAzyA viSAdAyaiva tatpazcAnnazyadeva prpshyte| (vIro0 10/3) * thakAna, mlaan| * avasthA / * mandatA, jar3atA, sNjnyaahiintaa| viSAdadAyakaH (pu0) kaSTadAyaka, niraashaajnk| (jayo00 8/83) viSAdin (vi0) [viSAda+ini] khinna, udvign| * udAsa, vissnnnn| (jayo0 1/35) * viSa khAne vaalaa| (suda0 112) viSAdidurgA (strI0) du:kha gamyA durgA, rudrarUpa durgaa| (jayo0 3/87) viSAraH (puM0) [viSa+s+ac] sarpa, saaNp| viSAlu (vi0) [viSa+Alaca] viSailA, jhriilaa| viSu (avya0) [viS ku] * bhinntaapuurvk| * samAna, sdRsh| * do sadRza bhAgoM meN| viSupaM (napuM0) [viSu pA+ka] viSuvat rekhaa| viSuvaM (napuM0) meSarAzi yA tulArAzi meM praveza honaa| viSUcikA (strI0) [vi+sUc+Nvula TAp] haijA eka mhaamaarii| viSopayogaH (0) viSa kA upyog| (dayo0 123) viSk (saka0) mAranA, hanana karanA vadha karanA, mAta krnaa| * dekhanA, pratyakSa krnaa| viSkandaH (puM0) [vi+skand+aca] * titara bitara honA, * jAnA, gmn| viSkambhaH (puM0) [vi+skaMbhU+aca] * avarodha, rukAvaTa, baadhaa| * sAMkala, cttknii| * thUNI, stmbh| viSkambhaH (puM0) avAntara kthaa| viSkambhakaH (puM0) nATaka kI kathAvastu kA sthaapn| * vistAra, lmbaaii| viSkambhita (vi0) [viSkaMbha itac] avaruddha, baadhaayukt| viSkabhin (puM0) [viSkabha+ini] argalA, sAMkala, cttkhnii| viSkiTaH (puM0) [vi+kR+ka] idhara-udhara bakheranA, phAr3a ddaalnaa| * murgaa| viSTarabhAj (vi0) Asana para baiThA huaa| visTarazravas (puM0) viSNu, kRssnn| viSTiH (strI0) [viS+ktina] vyaapti| (samya0 110) * karma, vyvsaay| * bhAr3A, mjduurii| viSThalaM (napuM0) dUravartI sthala, dUrI vAlA sthaan| viSThA (strI0) [vi sthA+ka+TAp] * mala, pAkhAnA, liid| (muni0 13) viSNuH (puM0) viSNu nAma vishess| (dayo0 31) * agni| * punnyaatmaa| viSNukramaH (puM0) viSNu ke pair|| viSNuguptaH (puM0) caannky| viSNucandraH (puM0) eka rAjA kA naam| (vIro0 15/49) viSNutailaM (napuM0) eka auSadhi vishess| viSNudaivatyA (strI0) cAndramAsa kI ekaadshii| viSNupadaM (napuM0) AkAza, antarikSA viSNupadI (strI0) gNgaa| viSNupurANaM (napuM0) aThAraha purANoM meM eka puraann| (dayo031) viSNurathaH (puM0) grudd| viSNuvardhanaH (puM0) eka raajaa| (vIro0 15/46) For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viSNuvallabhA 1009 visAraH viSNuvallabhA (strI0) lkssmii| viSNuvAhanaH (puM0) garuDa pkssii| viSpandaH (puM0) [vispanda+ghaJ] * dhar3akana, syandana, kNpn| viSkAraH (puM0) [vi+sphura+Nic] dhanuSa kI TaMkAra, kNpn| viSya (vi0) [vizeNa vadhya] viSa dekara mAre jAne yogy| viSyandaH (puM0) [vi+Syand+ghaJ] bahanA, risanA, jharanA, TapakanA, cuunaa| viSva (vi0) pIr3AdAyaka, kssttjny| * utpAtakArI, haarikaark| viSvak (vi0) srvtr| (vIro0 21/15) viSvagbhU (puM0) raajaa| (vIro0 22/14) viSvac (vi0) [viSu aJcati-viS+ac+klin] sarvavyApaka, pUrNa vyaapt| ___* bhinna-bhinna, pRthk-pRthk| viSvaNanaM (napuM0) [vi+svan lyuT] bhojana karanA, AhAra lenaa| viSvadrayac (strI0) sarvatra, srvvyaapk| visa (saka0) DAlanA, pheMkanA, bhejnaa| visaMyukta (bhU0ka0kR0) [vi+sam+yuj+kta] pRthak pRthak kiyA huA, viyukta kiyA huaa| visaMyogaH (paM0) vi+sam+yaja+ghanA bichoha. viyoga, alA alaga honaa| visaMvAdaH (puM0) [vi+sam+vad+ghaJ] * dhokhA, chala, vivaad| (jayo0vR0 2/187) * nirAzA, asaMgati, asNbddhtaa| * asmnyjs| (jayo0 12/18) * ashmti| * vcnvirodh| visaMvAdin (vi0) [visaMvAda+ini] * asahamati vyakta karane vAlA, vivAda karane vaalaa| * asaMgata, virodhaatmk| * dhUrtatA, jaalsaajii| * asahamata, dhokhA dene vaalaa| visaMSThula (vi0) [vi+sam+sthA+ulaca] asthira, vikssubdh| * asm| visaMkaTa (vi0) [viziSTaH saMkaTo yasmAta] bhayAnaka, ddraavnaa| visaMkaTaH (puM0) siNh| * iMgudI vRkSA visaMgata (vi0) [vi+sam+gam+kta] ayogya, asambaddha, bemel| visaMdhiH (strI0) [viruddhaH sandhi] sandhi abhAva, vigraha yukt| visaraH (puM0) [vi+sa+apa] * jAnA, phailAnA, vistAra krnaa| (jayo0 23/67) * bhIr3a, samuccaya, smudaay| * Dhera, raashi| visargaH (puM0) [vi+sRj+ghaJ] * khoTA dhNdhaa| (suda01/23) * utsarjana, parityAga, visrjn| (jayo08/67) * girAnA, ur3elanA, pheNknaa| * antimaavsthaa| (jayo0 26/1) bheMTa denA, dAna, uphaar| * judAI, bichoha, viyog| * prakAza, jyoti, bindu, nirdisstt| (jayo0 3/49) * likhane meM eka pratIka, jo spaSTa rUpa se mahAprANa hai tathA do bindu (:) lagAkara prakaTa kiyA jAtA hai| (jayo0vR08/49) visargapariNAmaH (paM0) lokottrvtti| (jayo08/55) visargalopaH (puM0) tyAga lkssnn| (jayo0 19/35) visarjanaM (napuM0) [vi+sa+lyuTa] * parityAga, chor3anA, bhejnaa| (vIro0 15/50) (suda0 103) * vidA karanA, preSaNa krnaa| (suda071) * bheMTa, dAna, upahAra, praabhRt| * udgAra, udd'elnaa| * plaayn| (jayo0 7/23) visarjanIya (vi.) [vi+sRja+anIyara] parityakta kiye jAne yogya, preSaNa karane yogya, upahAra yogy| * visarga yukttaa| visarjita (bhU0ka0kR0) [vi+sRj+Nic+kta] * udgIrNa, parityakta, tyAgA gyaa| * pradatta, diyA gyaa| ___ * preSita, bhejA gyaa| visarpaH (puM0) [vi+sapa+ghaJ] * reganA, srknaa| * phailAva, saMcAra, prvaah| visarpaNaM (napuM0) [vi+sapa+lyuT] * reMganA, sarakanA, clnaa| ___* prasAraNa, phailAta, vistaarnn|| visasthitaH (puM0) kmldlaant| (jayo0 25/37) visAmakaraNaM (napuM0) sAmanIti kA pryog| (jayo0 7/80) visAraH (puM0) [vi+sa+ghaJ] * prasAraNa, phailAnA, bichaanaa| For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vijRmbhita 1010 visphArita * reMganA, srknaa| * machalI, miin| (jayo0 3/31) visArasantati (strI0) mIna sNtaan| (jayo0 3/31) visArin (vi0) [vi+sa+Nini] * prasAra karane vAlA, phailAne vaalaa| * reMgane vAlA, sarakane vaalaa| visinI (strI0) kamalinI / (dayo02/7) visUcikA (strI0) [vi+sUc+Nvul+TAp] haijaa| visUraNaM (napuM0) [vi+sUra+lyuTa] duHkha, shok| visUritaM (napuM0) pazcAttApa, duHkha shok| visUritA (strI0) jvara, bukhaar| visRj (saka0) chor3anA, tyAganA, visarjana krnaa| (suda070) visRta (bhU0ka0kR0) [vi+sR+kta] * phailAyA huA, prasArita kiyA huaa| * vistArita, kthit| visamara (vi0) [vi+sR+kvarap] reMgane vAlA, sarakane vAlA, vyApta hone vaalaa| calane vaalaa| visaSTa (bhU0ka0kR0) [vi+sRj+kta] udgIrNa, ugalA huaa| * utpanna, niHsRt| * TapakAyA huA, jharAyA huaa| * pheMkA gayA, bAhara kiyA gyaa| * parityakta, unmukt| visTaratavaraH (puM0) siNhaasn| (dayo0 106) vistaraH (puM0) [vi+stR+ap] * vistAra, phailAva, prsaar| * vaipulya, vipultaa| (jayo0vR0 6/102) * vistarA, aasn| * vitaan| (jayo0vR0 1/50) * vistara, bichaunA (dayo0 89) * bahutAyata, parimANa, smuccy| vistariNI (puM0) bichaunaa| (suda0 82) vistAraH (puM0) [vi+stR+ghaJ] * prasAraNa, phailAva, vikaas| * vipulatA, vishaaltaa| (suda0 124) * AyAma, caudd'aaii| * prinnaah| (jayovR0 17/53) * prinnaam| * vivaraNa, byaurA, vircen| * kayAsa * jhaadd'ii| vistAriNI (strI0) sAriNI, pNkti| (jayo070 3/41) rekhaa| sAriNI vistAriNI candralekheva bhaati| * uttarottara vistaraNa zIlA (vIro0 2/20) vistIrNa (bhU0ka0kR0) [vi+stR+kta] * vizAla, vyApaka, bRhad, bdd'aa| * caur3A, phailA huaa| * saghanA * bichAyA gayA, phailAyA gyaa| * vistAra kiyA gyaa| vistIrNa jalaprapAtaH (puM0) phailA huA jala srot| vistIrNa jyoti (strI0) vyApaka jyoti| vistIrNaparNaM (napuM0) jar3a, maank| vistIrNapatraM (napuM0) saghana ptr| vistIrNamAlA (strI0) bar3I maalaa| vistIrNa saritA (strI0) vyApaka kSetra vAlI ndii| vistIrNa sthAnaM (napuM0) caur3A sthaan| vistIrNAraNya (napuM0) saghana vana kssetr| vistRta (bhU0ka0kR0) [vistR+kta] * supariNAha, vyaapk| (jayo0 22/60) * vyaapnn| (jayo070 3/84) * caudd'aa| * prasArita, phailAyA gyaa| * vipula, saghana, adhik| vistRta caritaM (napuM0) vyApaka critr| 'vistRtaM supariNAhaM caritaM yasya' (jayovR0 22/60) vistRtazrRMkhalA (strI0) saghana maalaa| vistRtazAkhA (strI0) phailI huI shaakhaaeN| vistRtiH (strI0) [vistR+ktin] * vistAra, phailaav| ___ * caur3AI, phaaslaa| * vishaaltaa| * vyaapktaa| vispaSTa (vi0) [vizeSeNa spaSTa] * subodha, sarala, siidhaa| * spaSTa, vyakta, prtykss| visphAraH (puM0) [vi+sphuT+ghaJ] * kampana, dhdd'kn| * halana cln| * dhanuSa kI ttNkaar| visphArita (bhUka0kR0) [visphAra+itac] * prakampamAna, claaymaan| * vistRta kiyA huA, phailAyA huaa| * prakaTita, prdrshit| * TaMkAra yukta, dhvnit| For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir visphArin 1011 vihaGgaH visphArin (vi0) pralambamAna, laTakA huA, phailAyA huA, | vismita (bhU0ka0kR0) [vi+smi+kti] * adabhuta, cakita, (vIro0 2/3) vistRta huaa| AzcaryAnvita, aashcryckit| (jayovR0 1525) (jayo0 visphAlita (vi0) phailAyA huaa| (vIro0 21/6) 20/82) visphur (aka0) camakanA, prakAzita honaa| (suda0 81) * bhaucakkA, hkkaabkkaa| visphuliMgaH (puM0) [vi+sphura+Du] * cinagArI, jyoti trNg| * kArya ke prati vipriittaa| * viSa vishess| vismitamita (vi0) glAni yukt| (muni013) visphUrjathaH (puM0) [vi+sphUrja+athuc] dahAr3anA, garajanA, visma (saka0) bhUlanA, smaraNa nahIM rhnaa| (suda0 99) kdd'knaa| vismRta (bhU0ka0kR0) [vi+smR+kta] * bhUlA huA, * Andolita honA, hilnaa| smaraNavihIna huaa| * laharoM kA utthnaa| vismRtiH (strI0) [vi+smRktin] asmaraNa, bhUlanA, yAda na visphUrjitaM (napuM0) dahAr3a, cItkAra, cillaahtt| rhnaa| * phala, prinnaam| vismera (vi0) [vi+smi+ran] * vismaya yukta, Azcarya visphUrtimAn (vi0) cahala-pahala, Andolita, prkNpit| ckit| (jayo0 18/22) * bhaucakkA, har3abar3AyA huaa| visphoTaH (puM0) [vi+sphuT+ghaJ] * phor3A, arbuda, rsaulii| visaMsaH (puM0) kSata honA, girnaa| lur3akanA, patita honaa| __* cecaka, shiitlaa| * zaithilya, kamajorI, nirbltaa| visphoTava (puM0) cecaka, zItalA rog| (jayo0vR0 18/19) vipresana (vi0) [vi+saMs+lyuT] * patana, bahanA, ttpknaa| visphoTakanAmarogaH (puM0) ceck| * zItalA rog| * kholanA, DhIlA krnaa| visphoTA (strI0) ghAva, phor3A, arbuda, rsaulii| * recaka, virecn| vismayaH (puM0) [vi+smi+ac] * Azcarya, acambhA, acrj| vinabdha (vi0) kSata, kSaya, ghaat| (jayo012/85) vinasA (strI0) [vi+saMsa+ka+TApa] * kSaya, giranA, adh:ptn| * adbhut| (jayo030 20/89) suratAnusArisamayairvA mAnavavismayAyA'mI' (jayo06/9) ___ * nirbalatA, jrjrtaa| * abhimAna, ahaMkAra, ghmnndd| (samu0 6/43) visasta (bhU0ka0kR0) [vi+saMs+kta] DhIlA kiyA huaa| nabhogattavAtigatazca-vismayaH ___* durbala, blhiin| * anizcaya, sNdeh| visavaH (puM0) [vi++ap] bahanA, TapakanA, risanA, cuunaa| vismayaMgama (vi0) [vismayaM gacchati-vismaya+gam+khaza+mum] visAvaNaM (napuM0) [vi+su+Nic+lyuT] rakta bahanA, risnaa| vismayakara/vismayakarI (vi0) aashcryjnk| vimutiH (strI0) [vi+muktin] risanA, giranA, jharanA, ttpknaa| adbhuta (jayo010 20/89) Azcarya ko utpanna karane visvara (vi0) [viruddhaH vigato tA varo yasya] svara vihIna, vaalii| (jayo0 22/157) besuraa| vismayotpAdaka (vi0) Azcaryakara, vismykr| (jayo0873) vihagaH (puM0) [vihAyasA gacchati-gam+Da] * pkssii| ___* adabhuta kaarykaarii| * baadl| vismaraNaM (napuM0) [vi+smR+lyuT] vismRti, bhUla jAnA, yAda na rhnaa| vismApanaM (vi0) [vi+smi+Nic lyuTa] Azcarya utpanna * cndr| karanA, vismaya honaa| * nksstr| vismApanaH (puM0) kaamdev|| vihaGgaH (puM0) [vihAyasA gacchati-gam+khac] * pkssii| * chala, dhokhaa| vismApano harizcandrapure vA kuhane smaraH * baadl| 'ityabhidhAnAt' (jayo0 11/62) * baann| baann| suury| For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vihaGgamaH 1012 viheThanaM * suury| vihAraH (puM0) [vi+ha+ghaJ] gamana, pryttn| (jayo0 1/58) * cndr| (jayo0 15/20) * bhramaNa, paribhramaNa, saira krnaa| vihaGgamaH (puM0) pkssii| gmn| (suda084) vihaGgarAta (puM0) pakSI rAja, gRddha, grudd'| krIDA, khela, manovinoda, manoraJjana, aamod-prmod| vihaGgendraH (puM0) pakSI-garur3a pkssii| * vATikA, ArAmagRha, udyAna, upvn| vihata (bhU0ka0kR0) [vi+hra+kta] pUrNa Ahata, ghaayl| * aashrm| * badha yukt| vihArin (vi0) gamanazIlA (jayo0 9/25) ___ * coTa grst| * manovinodI, manoraMjana yukt| * avaruddha, virodha kiyA gyaa| vihita (bhU0ka0kR0) [vi+dhA+kta] prastuta, prkaashit| vihatiH (strI0) [vi+han+ktic] sakhA, sAthI, mitr| (jayo04/16) vihananaM (napuM0) [vi+han+lyuT] * hanan, 0ghAta, * kSati, * anuSThita, kRta, banAyA huaa| 0haani| * nirmita, samAdiSTa, aadisstt| * hatyA, vadhA * saMcarita, rakkhA huaa| * avarodha, rukAvaTa, add'cn| * susjjit| viharaH (puM0) [vi+ha+apa] * apaharaNa karanA, chInanA, * vitrit| httaanaa| vihitiH (strI0) anuSThAna, kriyA, kaary| * viyoga, bichoh| * vyvsthaa| viharaNaM (napuM0) apaharaNa krnaa| vihIna (bhU0ka0kR0) [vi+hA+kta] * rahita, abhAva, parityakta, ___ * TahalanA, ghuumnaa| tyAgA gyaa| viharanta [vi+hya+zat] vicaraNa karatA huaa| * zUnya, vnycit| * apaharaNa karatA huaa| (viharata (jayo0 9/68) vihrnt| * adhama, nimna, niicaa| (samya0 153) (suda0 2/18) vihInageha (vi0) ghara rhit| viharantI (vi+ha zatR GIp) vicaraNa karatI huii| (suda0133) vihInajAti (vi0) hIna jAti vaalaa| viharantu (vicaraNa kareM (suda0 76) vihInavAdI (vi0) yathArthavAditA rhit| viharta (puM0) [vi+ha tRca] bhramaNazIla, lutteraa| bho gomayAdAviha vRzcikAdiviharSaH (puM0) [viziSTo harSaH] ullAsa, prsnntaa| zvicchakti rAyAti vibho anaadi| vihasama (napuM0) [vi+has+lyuT] muskAna, maMda hNsii| . jano'pyupAdAna vihInavAdI, vihasta (vi0) [vigataH hasto yasya] hstrhit| vahniM ca pazyannaraNe prmaadii|| (jayo0 26/94) * vyAkula, parAbhUta, shktihiin| vihInazakti (vi0) zaktizUnya, bala rhit| * chAyA rhit| azakta, akssm| vihRta (bhU0ka0kR0) [vi+ha+kta] khelA huA, khilAyA vihA (avya0) svrg| huaa| vihApita (bhU0ka0kR0) [vi+hA+Nic+kta-pukAgamaH] * vihRtiH (strI0) [vi+ha+ktin] haTAnA, dUra rhnaa| parityakta karAyA gayA, chur3AyA gyaa| * krIr3A, mnovinod| vihAyas (napuM0/puM0) [vi+hya+asuna] AkAza, aMtarikSa, megh| (suda0 2/18) * prsaar| * pkssii| viheThaka (vi0) [vi+he+Nvul] kSati pahuMcAne vaalaa| vihAyasA (vi0) gmnshiilaa| (jayo024/4) * aakaashiiy| / viheThanaM (napuM0) [vi+he+lyuT] * kSati pahuMcAnA, ghAta vihAyasadanaM (napuM0) aakaashgRh| krnaa| * vihaar| For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vihvala 1013 vItiH * pIsanA, ragar3anA, mslnaa| * kaSTa denA, pIr3A, du:kh| vihvala (vi0) [vi+hval+ac] vikSubdha, azAnta, vyAkula, ghabarAyA huaa| * DarA huA, viklv| (jayo0vR0 13/69) * kaSTagrasta, duHkhii| * vissaadpuurnn| * pighalA huaa| vI (saka0) jAnA, phuNcnaa| * laanaa| * upabhoga karanA, prApta krnaa| * janma lenAH vI (puM0) pakSI, vihg| (vIro0 2/14) (jayo0 3/113) vIkaH (puM0) pakSI, vihg| * vAyu, pvn| * manA vIkAsajuSa (vi0) vikaasonmukhii| (vIro0 9/42) vIkSaM (napuM0) [vi+Iz+ac] Azcarya, acambhA, adbhut| vIkSaNaM (napuM0) [vi+IkSa lyuT] avlokn| (jayo0 9/68) dekhanA, nihAranA, dRSTi ddaalnaa| vIkSamANa (vi0) darzaka, dekhane vaalaa| (jayo0 3/55) vIkSA (strI0) dRSTi, darzana, dekhnaa| vIkSAkAriNI (strI0) pratiSThAdAyinI (jayo070 23/4) vIkSitaM (napuM0) [vI+IkS kta] dRSTi, jhlk| avlokit| (jayo0 9/69) vIkSya (vi0) [vi+Iz+Nyat] dekhe jAne yogya, dRshy| * dRssttigocr| vIkSyaH (puM0) abhinetA, nAyaka, nrtk| * pAtra, ntt| vIkSyaM (napuM0) dRzyamAna pdaarth| * Azcarya, acmbhaa| vIlA (strI0) [vi+isa+a+TAp] * pragati, gati, gmn| vIcAraH (puM0) artha, vyaJjana aura yoga privrtn| vIciH (strI0) [va+Ici] taraMga, lhr| * sukha, avakAza-avakAza sukhe vIciH iti vi| (jayovR0 15/6) * asaMgati, vicArazUnyatA, AnaMda, prsnntaa| * vizrAma, avkaash| * prakAza kirnn| vIcicakra (napuM0) taraMga gheraa| (jayo0 16/21) vIjana (napuM0) [vIja+lyuT] gullI, gillii| bIja, paMkhA, tAlavRnta, vAyusampatakara (jayo0 22/49) ekAnvitA vIjanamevakartum (vIro0 5/39) vIjaya (saka0) hilaanaa| (jayo0 7/107) vITiH (strI0) pAna kI bela, pAna lgaanaa| * baMdhana, gAMTha, grnthi| vITikA (strI0) naash| (jayo0 20/40) vINA (strI0) [veti vRddhimAtrAmapagacchati] vipaJcI (jayo0vR0 6/7) sAraMgI, vINA, eka vAdya vishess| vINAdaNDaH (puM0) vINA kI grdn| (jayo0 12/77) kolmb| vINAdaNDastu kolambaH ityamaraH (jayo0 12/77) (jayo0 10/20) vINAvAdakaH (puM0) vINA bajAne vaalaa| vINAvatI (strI0) eka apsraa| (jayo0 22/67) vIta (bhU0kakR0) [vi+i+kta] bIta gayA, calA gyaa| * antarhita, tirohit| * atIta, pUrvagata, tirohit| * unmukta, chor3A gyaa| vItabhaya (vi0) zoka rhit| (muni0 34) vItarAga (vi0) rAga rahita, * anurAga vihiin| (samya0 140) vItarAgakathA (strI0) vastu svarUpa kI kthaa| * vItarAga prabhu ke guNoM kA kthn| vItarAgacaritaM (napuM0) vItarAgI kA kthaank| vItarAgavRttiH (strI0) vItarAga kI pravRtti * pakSiyoM kA kalarava-vibhi, pakSibhiritasya samprAptasya rAgasya susvaroccAraNasya vRtti susvroccaarH| (jayo070 18/53) vItarAgastavaM (napuM0) vIta rAga prabhu kA gunngaan| (bhakti025) vItamaya (vi0) nibhry| (vIro0 18/6) vItaMsaH (puM0) [vizeSeNa bahireva tasyate bhUSyate-vi+taMs+ghaJ] * pIjarA, jAla, kttghraa| * cidd'iyaaghr| vItahetu (strI0) vidhimukha se jo sAdhya ko siddha kiyA jAnA vaha sAMkhyamAnusAra vItahetu hai| vItiH (strI0) gati, cAla, gmn| * upaja, paidaavaar| * prakAza, kaanti| For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vIthiH 1014 vIravikramAdityaH vIthiH (strI0) mArga, patha, raastaa| kuryAt kvApi kadApi janma, * paMkti , ktaar| ca nijaM pazyedidaM saadhikm|| * hATa, aapnnikaa| vIracAmuNDarAj (puM0) nRpa vishess| (vIro0 15/40) * nATaka kA eka bhed| (muni028) * rAjA caamunnddraaj| vIthikA (strI0) [vIthi+kana+TApa] * mArga, patha, raastaa| vIrajayantikA (strI0) raNanRtya, rnnotvn| * citrasAriNI, citrazAlA, klaamNc| ___ * saMgrAma, yuddh| vIdha (vi0) [vizeSeNa indhate-vi+indh+kran] nirmala, svaccha, / vIratA (vi0) zaurya, parAkrama, shktismpnntaa| (jAye0 9/89) sApha, shubh| vIratA zaktibhAvazcedrIrutA kiM punrbhvet| (vIro0 10/29) vIdhaM (napuM0) * AkAza, vAyu, havA, agni| cintiM hRdaye tena vIraM nAma vadanti maam| vInata (vi0) ttpr| (suda0 109) kiM kadaitanmayA'bodhi kIdRzImapi viirtaa|| vInataH (puM0) vainataya, garur3a, kRSNa kA vaahn| (suda0 109) * tithi vishess| (jayo0 6/88) (vIro0 10/28) vIpsA (strI0) [vi+apa+san+a+TAp] parivyApti, zabda, vIrataru (puM0) arjunavRkSA punraavRtti| vIradevaH (puM0) mhaaviir| (vIro0 19/1) vInA (strI0) pkssii| vIradhanvan (puM0) kaamdev| vIbha (aka0) DIMga mAranA, zekhI maarnaa| vIrapaTTaH (puM0) yuddhapaTTa, parAkrama ptttt| (jayo0 7/28) vIra (vi0) [ajeH rak vIbhAvazca] vizeSeNa Irayati kSipati vIrapuruSaH (puM0) zUravIra vykti| (jayo0vR0 1/16) karmANIti vIraH (jaina0la0 1021) yoddhA, zUravIra, vIprativedana (napuM0) mahAvIra kI deshnaa| (vIro0 14/44) zaktizAlI, balavAn, vikraant| vIraprabhuH (puM0) tIrthakara vIraprabhu, caubIsaveM tIrthaMkara mahAvIra vIraH (puM0) vIra, yoddhaa| kA apara naam| (muni0 34) (vIro0 13/20) (suda0 * abhinetaa| 1/1) (vIro0 16/36) kintu vIraprabhurvIro helayA tAnatItavAn * agni| vIro0 1/5) viziSTA mAM lakSmI muktilakSaNA (vIro0 10/36) mabhyudayalakSaNAM vA rAtIti viirH| vIrabhagavana (paM0) vIraprabha. tIrthakara mhaaviir| (vIro01/9) * tIrthaMkara mahAvIra kA apara nAma, caubIsaveM tIrthaMkara kA vIrabhakti (strI0) vIraprabhu kI shkti| nAma-nijagAda sa vismayo girA bhavi vIro'yamitIha devraatt| vIrabhAvaH (puM0) siNhvRtti| * vIratA yukta svabhAva (vIro0 (vIro0 7/31) 22/51) vIra! tvamAnandabhuvAmavIraH mIro guNAnAM jgtaammiirH| vIrabhAsvata (vi0) vIraprabhu rUpI kiraNa vaalaa| (vIro0 15/53) eko'pi sampAtitamamaneka lokAnanekAntamatena nek|| vIramati (strI0) puSkaladeza ke chabrapurI ke rAjA kI raanii| (vIro01/5) __ (vIro0 11/35) vIrakuJjaraH (puM0) vIra ziromaNi, shuurviir| (jayo0 13/27) vIra manujaH (puM0) zaktizAlI manuSyA vIrakITaH (puM0) nimna sainik| vIramArgAnuyAyin (vi0) mahAvIra ke mArga kA anusaraNa vIragarbhaH (puM0) vIraprabhu kA garbha meM prvesh| ___ karane vaale| ( vIro0 15/58) vIrasya garbhe'bhigamaprakAra ASADhamAsaH shucipksssaarH| vIramudvikA (strI0) paira kA challA, bichudd'ii| tithizca sambandhavazena SaSThI, RtuH smaarbdhpuniitvRssttiH|| vIrarasaH (puM0) vIratA se paripUrNa bhaav| (vIro0 4/2) vIrarajas (puM0) siNduur| vIracaryA (strI0) AryikAoM ke lie niSiddha eka cryaa| vIrarATa samanudAyina (vi0) vIra prabhu ke anuyaayii| (muni0 28) vIravallAlaH (puM0) eka rAjA kA naam| (vIro0 15/41) bhUtvA pUrvavadAcAret sucaritaM, vIravAci (vi0) shrutkevlii| (vIro0 22/3) no viirycryaadikm| vIravikramAdityaH (puM0) nRpa vishess| (vIro0 22/15) For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vIravibhuH 1015 vRkSacaraH - vIravibhuH (puM0) viirprbhu| (suda0 1/4) vIryAnupravAdaH (puM0) eka pUrvagraMthA vIravIraH (puM0) vIratA meM agrnnii| (vIro0 16/30) vIryAnuvAdaH dekhoM uupr| bIravakSaH (puM0) arjunavRkSA (vIro0 15/21, 15/53-55) vIryAntarAyaH (puM0) zakti meM antraay| vIrya balaM auramI (strI0) balalakSmI, shauryshrii| (jayo0 8/24) zukramityeko'rthaH' 'antarameti gacchatItyantarAyaH' vIryasya radizaH vIra prabhu kI deshnaa| * (vIro0 14/1) vighnakRdantarAyaH vIryAntarAyaH' (jaina la0 1022) aurasainya (napaM0) lhsn| vIvadhaH (puM0) bahaMgI, bojha vaahn| bIraskandhaH (puM0) bhaiNsaa| ___* anAja saMcayana, * mArga, pth| vIra (puM0) vissnnu| vRcI (strI0) bhayasUcaka shbd| (jayo0 2/65) vIrA (strI0) vIrAGganA, * patnI, bhaaryaa| vRNa (saka0) chAMTanA, cunanA, cayana karanA, pasaMda krnaa| __ * jananI, gRhinnii| * gadya! * agrlkdd'ii| * gheranA, lpettnaa| vIradhin (napuM0) vIra prabhu ke crnn| (vIro0 15/22) vRMhaNa/vRhiNa (napuM0) dAvAnala davavateviSeSaNaM syaat| (jayo0 bIravarman (napuM0) vIraprabhu kA maarg| (vIro0 15/59) 13/50) vIrAsana (napuM0) eka Asana vizeSa, donoM jaMghAoM ke Upara rohita (vi0) garjita, ciNghaadd'| (jayo0 13/35) donoM pAMvoM ko rkhnaa| vRk (saka0) pakar3anA, lenA, grahaNa krnaa| vIrudh (strI0) zAkhA, aMkura, * beMta, latA, jhaadd'ii| vRkaH (puM0) bheDiyA, lkdd'bgghaa| (vIro014/59) vIrokta (vi0) vIra dvArA kthit| (suda0 137) * giiddd'| vIrodayaH (napuM0) vIrodaya nAmaka mahAkAvya, (vIro014/49) * kAkA AcArya jJAnasAgara dvArA saMskRta kA eka mhaakaavy| * ulluu| vIrodayaM yaM vidadhAtumeva na, * lutteraa| zaktimAn shriignnraajdevH| * kSatriyA dadhAmyahaM tamprati bAlasattvaM * eka raaksss| vahannidAnIM jlgendutttvm| (vIro0 1/7) vRkadaMzaH (puM0) kuttA, shvaan| vIrodayodAra vicAracihna vRkadhUpaH (puM0) tArapIna, mishrgndh| satAM galAlaGkaraNAya kinn|| (vIro0 1/10) vRkadhUrtaH (puM0) gIdar3A vIrodita (vi0) vIra dvArA kthit| vIrasya zrIvardhamAna vRkArAtiH (puM0) kuttaa| tIrthakarturudite sNvdite| (jayo0 18/45) vRkAriH (puM0) zvAna, kuttaa| bIrya (napuM0) [vIra+yat] zakti, bala, parAkramA (samya092) vRkkaH (puM0) hRdaya, gurdA * puMstva, * UrjA, * dravya kI svazakti vishess| * dRr3hatA, vRkNa (bhU0ka0kR0) [vRzc+kta] kaTA huA, bAMTA huA, * sAhasa kssmtaa| phAr3A huaa| * zukra, vIrya, * gaurava, mhimaa| vRkta (bhU0ka0kR0) [vRj+kta] svaccha kiyA gayA, sApha vIryapravAdaH (puM0) eka vivecana yukta pUrvagraMtha, jisameM Atma kiyA gayA, nirmala kiyA gyaa| vivecana ho| (jayo0) | vRkSa (saka0) svIkAra karanA, cayana karanA, aMgIkAra krnaa| vIryavat (vi0) [vIrya+matup] dRr3ha, zaktizAlI, zakti se * ddhknaa| smpnn| vRkSaH (puM0) per3a, taru, pAdapa, rukh| vIryasaMjJitaH (puM0) anntviiry| rAjA jayakumAra kA putr| * anohktt| (vIro02/19, jayo014/6) 'vIryapadaM tena saMjJito'nantavIryanAmA' (jayo0 26/2) vRkSakukkuTaH (puM0) jaMgalI murgaa| vIryAcAraH (puM0) svazakti nigUhana vRtti| vRkSakhaNDaH (puM0) nikuMja, vRkSa smuuh| * svasAmarthyanigUhana vRtti vRkSacaraH (puM0) vAnara, bNdr| For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRkSachAyA 1016 vRttaphalaH * lauttnaa| vRkSachAyA (strI0) tarutala, vRkSa ke niice| (suda0 118) * anusaraNa krnaa| vRkSadhUpaH (puM0) taarpiin| * anuraMjana krnaa| vRkSanAthaH (puM0) vaTavRkSA vRkSanivAsI (strI0) nagaukasa, khaga, pkssii| 'nagaukasI | vRta (bhU0ka0kR0) [vR+kta] chATA gayA, cunA gyaa| vRkSanivAsinaH santi' (jayovR0 6/8) ___* smaacchaadit| (jayo013/68) gherA gayA, lapeTA gyaa| vRkSapatraM (napuM0) agadala, vRkSoM ke ptte| (jayo0vR0 14/4) | vRtiH (strI0) [vR+ktin] chAMTanA, cunanA, svIkAra krnaa| vRkSapAkaH (puM0) vaTavRkSA __ * gheranA, lpettnaa| vRkSabhid (strI0) kulhaadd'ii| * anurodha, prArthanA, anuny| vRkSakarmaTikA (strI0) gilhrii| vRtikA (strI0) vrtulaakaar| (jayo0 16/67) vRkSamUlaH (puM0) vRkSabhAga, vRksstl| (dayo0 22) vRtta (bhU0ka0kR0) [vRt+kta] * dRr3ha, vidyamAna, anusstthit| vRkSavATikA (strI0) udyAna, ArAma, upvn| * kRta, kiyA gyaa| vRkSazaH (puM0) chipklii| * gola, golaakaar| vRkSazAyikA (strI0) gilhrii| vRttaM (napuM0) cAritra, AcaraNa, smykcritr| (jayo02/69) (bhakti0 30) jJAnena vRttena kiletyanenaH (samya0 124) vRc (saka0) cayana karanA, chaaNttnaa| * bAta, ghttnaa| * svIkAra krnaa| * smaacaar| vRj (saka0) TAlanA, katarAnA, parityAga krnaa| * prvrtn| (suda0 86) cunanA, cayana krnaa| * pravRtti, pezA, vyavasAya, pricy| (jayo0 5/53) * naSTa karanA, samApta krnaa| * AcaraNa, vyavahAra, riiti| (samya0 120) (samya0 * ur3elanA, pheNknaa| 137) vRjanaH (puM0) [vRje+kyuH] dhuMgharAle baal| * chanda-mAtrAoM kI gaNanA vAlA chnd| (suda0 2/30) vRjanaM (napuM0) paap| * niyama, paddhati, vidhAna, golaakaar| (suda0 2/30) * sNktt| * chanda-mudunIva kheH padme pIThe vRtte kaveriva' (dayo0 * aakaash| 106) * gherA, baadd'aa| * ssddrckraatmvRtt| (jayo0vR0 6/132) vRjina (vi0) [vRje: inaj kit ca] * vakra, kuTila, jhukA * pdyaavlii| (jayo0 20/31) * vRtaant| (suda0 116) * adhama, nIca, nimna, ptit| (jayo00 87) vRttakarkaTI (strI0) tarabUja, srdaa| vRjinaH (puM0) dhuMgharAle baal| vRttakubala (puM0) gola gola muktaa| kuvalaM tUppale muktAphale'pi vRjinaM (napuM0) paap| vRjinaM kaluSe klIvaM keze vA kuTile triSu badarI phale iti vi (jayo0 22/31) __iti vi (jayo0vR0 287) vRttagandhi (napuM0) chndaanubddhtaa| * duHkha, kaSTa, piidd'aa| vRttacUDa (napuM0) muNddit| vraNa (saka0) upabhoga karanA, khAnA, varaNa krnaa| (jayo04/6) vRttajAtiH (strI0) chanda rcnaa| vRjinopamA (strI0) pApa se upmaa| vRttapuSpaH (puM0) beta, vaaniir| ___ * keza se upmaa| (jayo0 287) - * sirasa taru, kdmbvRkss| vRNItva (vi0) aNgiikRt| (jayo0 6/7) vRttapreSaNaM (napuM0) saMdezapatra, ptr| (jayo0 1/67) vRNISka (vi0) svIkAra karane yogy| (jayo0vR0 67) vRttaphalaH (puM0) ber| vRt (saka0) cayana karanA, svIkAra karanA, pasaMda krnaa| * unnAva tnaa| * abhyAsa karanA, anuSThAna krnaa| huaa| * anaar| For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRttabhAvaH 1017 vRddhAmbudhi vRttabhAvaH (puM0) AcaraNa bhaav| dAnavazakrAdi dhvAntavAridavairiSu iti vizvalocanaH (jayo0vR0 * vrtulaakaartv| (jayo0 5/46) 18/74) vRttamukhaH (puM0) gagana mukh| (suda0 ) vRthA (avya0) [vR+thAla+kicca] vyartha kA, niSprayojana vRttamohaH (puM0) cAritramoha, (samya0 120) kiM vRttamohA'stu yukt| (suda0 4/10) (samu0 7/10) dRze kilaariH| * anAvazyaka rUpa se, Alasya pUrNatA se, anucita rUpa meN| vRttaratnAkaraH (puM0) chandazAstra kA naam| * mithyA, aalsii| vRttavacaH (puM0) vRtAnta, smaacaar| (suda0 88) vRthAkathA (strI0) vyartha kA janma, sArdhakatA rahita jnm| vRttazAstraM (napuM0) chanda shaastr| vRthAkAraH (puM0) mithyA ruup| vRtazAstrajJa (vi0) chndshaastrjny| vRthAjanman (napuM0) vyartha kA janma, sArdhakatA rahita jnm| vRttasarUpaH (puM0) suMdara vRtaant| (ruup| (jayo0 5/47) vRthAdAnaM (napuM0) anyathA daan| niSphala daan| vRttAdhigamin (vi0) kathAnaka ko praapt| (vIro0 11/1) vRthAbhimAnaM (napuM0) niSprayojana ahNkaar| (vIro0 20/23) vRtAnta (vi0) udanta, kthn| (jayovR0 2/141) vRthAmatiH (strI0) durbuddhi, muurkh| vRttiH (strI0) [vRt+ktin] kArya, gati, kRtya, kriyaa| vRthAmAMsaM (napuM0) aniSTa yogya maaNs| savRttirUpaM caraNaM zrutaM c| (samya0 128) vRthAvAdin (vi0) mithyA bhaassii| * saadhn| vRthAzramaH (puM0) vyartha cessttaa| * prvRtti| (samya0 40) (samu0 1/23) vRddha (vi0) [vRdh+kta] variSTha, jyeSTha, vRddhigata, bar3hA huaa| * astitva, sttaa| jisakI buddhi indriyoM evaM karmendriyoM kA kArya zithila par3a * avasthA, dshaa| gayA ho| jisake hAtha, paira avasthA vizeSa ke kAraNa * svbhaav| (suda0 2/2) zithila hone se samucita kAma na kara ske| (hita0 49) * krama, prnnaalii| (suda0 73) * bar3A, mahat, vizAlA * sadAcaraNa, cArittadazA, kaarypddhti| * buddhimAn, vidvaan| * racanA shailii| (suda0 124) vRddhaH (puM0) 0bUr3hA vyakti, yogya vyakti, AdaraNIya vykti| * majadUrI, bhaadd'aa| (suda0 1/18) * bhASya, TIkA, vivecana, ttippnnikaa| (jayo0 18/61) vRddhaM (napuM0) guggul| mahAvRtti (suda082) vRddhakAkAkaH (puM0) parvatIya kovaa| vRttiparisaMkhyAnaM (napuM0) AjIvikA ke sAdhanoM meM siimaakrnn| vRddhadvArA (puM0) vRddhpuruss| (jayo0 6/105) * tapa vishess|* bAhya tapa kA eka bheda, jisameM AjIvikA vRddhanAbhiH (strI0) sthUlakAya, moTe peTa vaalaa| ke sAdhanoM para bhI virAma lagAyA jAtA hai| vRddhaparamparA (strI0) tiirthsmbhv| (jayo070 3/10) vattikaSita (vi.) jIvikA se dHkhii| vRddhabhAvaH (puM0) bur3hApA, vRddhaapn| vRtticakraM (napuM0) raajckr| vRddhavAhanaH (puM0) Amra tru|| vRttichedaH (puM0) jIvikA vihIna vykti| vRddhazazakaH (puM0) bUDhA khrgosh| (dayo0 46) vRttiyuta (vi0) jIvikA shit| (dayo0 113) vRddhazAsanaM (napuM0) vRddhajana kI aajnyaa| vRttivaikalya (napuM0) jIvikA kA abhaav| vRddhazvazrU (strI0) bUr3hI saas| (dayo0 17) vRttistha (vi0) sdaacaarii| vRddhasamayaH (puM0) kaavyshaastr| (jayo0 2/34) vRttisaMkhyAnaM (napuM0) tapa kA eka bhed| (jayo0 28/11) vRddhasUtrakaM (napuM0) kapAsa kA gAlA, indrtuul| vRtraH (puM0) [vRt+rak] rAkSasa vishess| * daanv| (jayo010 vRddhA (strI0) [vRddha+TAp] bUDhI strii| 18/74) vRddhAnupeyaH (puM0) vRddhoM kI sevaa| (vIro0 17/8) * megha, 0tama, aMdhakAra, 0dhvani, giri prvt| vRtro | vRddhAmbudhi (puM0) vRddha smudr| (suda0 1/18) zrayanti For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRddhAvasthA 1018 vRSaH pattA vRddhAmbudhimeva gatvA tA nimnagA eva jddaashytvaat|| (suda0 / vRddhisthAnaM (napuM0) vRddhipada 'vRddhisthAne rAsthAne guNAdezAt 1/18) rakAravidhAnAd' (jayovR0 7/9) vRddhAvasthA (strI0) bur3hApA, vRddhpnaa| (jayo0 1/36) vRdh (aka0) bar3hanA, vikasita honaa| vRddhAvasthApanna (vi0) dhavala, krck| (jayovR0 2/153) * phalanA, samRddha honaa| vRddhiH (strI0) [vRdh+ktin] utkarSabhuvi dhuto'gravidhiguNavRddhimAn * cmknaa| sapadi taddhitameva kRtaM bhjn| (jayo0 vR01/95) vRdhasAna: (puM0) [vRdheH chandasi asAnac] mnussy| * vikAsa, unnati, pragati, privrdhn| vRdhasAnuH (puM0) [vRdh+asAnuc] * mnussy| * lAbha, vastugata aNshlaabh| * samvardhana, bddh'ottrii| * karma, kaary| * sUda, suudkhorii| vRntaM (napuM0) DaMThala, DaMDI, bauMDI, agrbhaag| * kalAvRddhi, cndrvRddhi| * smRddhi| vRntAkaH (puM0) [vRnta+ak+aNa] baiMgana kA paudhaa| * samudaya, samuccaya, ddher| vRntikA (strI0) [vRnta+kan+TAp itvam] ddNtthl| * svaro kI vRddhi-a+i=e, vRndaM (napuM0) smprdaay| (vIro0 3/4) A+e-ai, aadi| 'guNa eva adeGa, vRddhirep Adaiga, tayo * samuccaya, samudAya, samUha, Dhera, primaann| (vIro021/25) siddhirapi (jayovR0 1/31) vRndagata (vi0) samuccaya yukt| * samUha yukt| a+e-e- tava+eva-tavaiva vRndacam (vi0) sainysmuuh| * caturvidha sainya smudaay| A+e ai tthaa+ev-tthaiv| vRndA (vi0) [vRnda+TAp] tulasI paudhaa| a ai ai dev+aishvrym-devaishym| vRndAra (vi0) adhika, bar3A, bhaarii| A+ai ai mhaa+aishvrym-mhaishvrym| ___ * pramukha, zreSTha, uttama, aadrnniiy| a+o=au ussnn+odnm-ussnnaudnm| vRndAdaka (vi0) dekho uupr| A+o=au gaMgA+ogha: gNgossH| vRndAraNyaM (napuM0) gokula kA kssetr| a+au=au kRSNa autakaNThya m, vRndAvanaM (napuM0) gokula kssetr| * nagara vishess| kRssnnautknntthym| vRndiSTha (vi.) suMdaratama, pvitrtm| atyanta bdd'aa| A+au=au mahA+auSadham mhaussdhm| vRndIyas (vi0) sammAnanIya, pUjanIya, AdaraNIya, * manohara, * 'pANinIyavyAkaraNasamuktvAmakSarazo' (jayo0 20/74) suMdara, uttama 'guNazca vRddhizca guNavRddhI vyAkaraNazAstroktokte saMjJo vRz (saka0) chAMTanA, cunnaa| tadvAn uktividAM vaiyAkaraNAnAM pUjyapAtrAmAcAryavaryo vRzaH (puM0) [vRz+ka] cuuhaa| jainendravyAkaraNakartA mahAzaya iva kathitaH' (jayo0vR01/95) vRzaM (napuM0) adrk| vRddhiMgata (vi0) vRddhiko prApta huaa| 'vRddhiMgatatvAtpalitojjvalA vRzA (strI0) eka auSadhi, adduumaa| dyakIrtirbhujaGgasya gRhaM prasAdya' (jayo0 1/36) vRddhijIvanaM (napuM0) sAhUkArI, suudkhorii| vRzcikaH (puM0) [vazcakikan] bicchuu| (jayo030 23/41) vRddhida (vi0) samRddhi ko unnata karane vaalaa| ___ * keMkar3A, knkjuuraa| vRddhipatraM (napuM0) ustraa| vRzcikarAziH (strI0) vRshcikraashi| vRddhimAn (vi0) utkrssshiil| vRSa (aka0) barasanA, giranA, uchAlanA, udd'elnaa| vRddhizola (vi0) bar3hane vaalaa| (jayo0vR0 1/102) * bauchAra karanA, phuhAra krnaa| vRddhisaMdhi (strI0) saMdhi kA eka bheda, jisameM hrasva a, dIrgha ___ * anudAna denA, arpaNa krnaa| A ke pazcAt e yA ai hone para 'ai' aura hrasva 'a' evaM * tara krnaa| dIrgha 'A' bAda o yA o hone para 'au' ho jAtA hai| | vRSaH (puM0) [vRS+ka] * sAMDa, vRSabha, baila, blivrd| 'vRddhirepa, Adaig' (jayo0vR0 1/31) * vRssraashi| For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRSacakraH 1019 vRSAGkavibhavaH * uttama dala, smudaay| 4/13) tamAzvinaM meghaharaM zritastadA'dhiyo'pi dAso vRSabhasya * dharma-vRSaM dharmamapekSya (jayo0va02/20) nAsau naro yA smpdaam| (suda0 4/14) na vibhAti bhogI, bhogo'pi nAsA vRsspryogii| vRSo na vRSabhAvaH (puM0) dharmabhAva, nItipUrNa vyvhaar| so'sakhyasamarthitaH syAtsAkhyaM ca tannAtra kadApi na syaat|| * valIvarda (vIro0 3/36) 'loko'yaM vRSabhAvato'pi (vIro0 2/38) sutarAM duSkarmaNAM vAraNam' (muni0 33) * kaamdev| * balIvarda ruup| (jayo0 28/58) * sadAcArI vykti| vRSabhAvanA (strI0) dhrmbhaavnaa| (dayo0 1/12) * uttama * zatru, vipkssii| (vIro0 2/38) cintn| * naitikatA, nyaay| vRSabhI (vi0) [vRSabha GIS] vidhavA, kvc| * uttama, zreSTha, suNdr| (suda0 132) vRSabhRt (vi0) Agama gata niyama paalk| (jayo0 2/117) vRSacakraH (puM0) dhrmckr| (jayo0 12/4) vRSalaH (puM0) [vRS+kalac] * shuudr| (jayo0vR0 1/40) ___* baila yukt| * dharmAcAra meM tatpara-vRSaM lAtIti vRSalo dharmAcaraNatatparazca' vRSacakrAhvayata (vi0) vRSa cakra kA dhaark| (jayo0 26/64) (jayo0vR0 1/40) vaSacintAmaNiH (strI0) dhrmcintaamnni| (jayo0 28585) * pRthul-shuudr| (jayo0vR0 1/40) vRSadaMzaH (puM0) vilaav| * cANDAla- (jayo0vR0 1/40) vRSadhara (vi0) vRSabha/baila ke cihna ko dhAraNa karane vAle * dAsa (jayo0 25/25) 'yasyAnukampA hRdi tUdiyAya sa RSabhadeva, Adi tIrthaMkara Rssbhdev| (jayo0 9/82) zilpakalpaM vRssbhlotsvaay| sevA parAyaNa zUdroM kI nAnA vRSadhvajaH (puM0) vRsscihn| prakAra kI zilpakalAeM haiN| (vIro0 18/14) 'savRttabhAvAda * nAbheyatIrthaMkara, mhaadev| 'vRSo nAma balIvardo dhvaje yasya vRSalo'pi vandyAH ' / (vIro0 17/17) sa vRSadhvajo nAbheya tIrthakara mhaadevo'pi| (jayo0 19/22) vRSalaka (vi0) tiraskAra yogya shuudr| * sadguNI, dharmAtmA, punnyshaalii| vRSalapAlita (vi0) dAsa dvArA poSaNa kiyA gyaa| (jayo0 vRSapatiH (puM0) nAbheya tIrthaMkara, mhaadev| vaSaparvana (puM0) RSabhadeva, prathama tIrthaMkara Rssbhdev| 25/65) * mhaadev| vRSalI (strI0) [vRSala+GIS] rajasvalA strii| * vara, bhirdd| * zUdrastrI / vRSaprayogin (vi0) dhrmaacaarii| (vIro0 2/38) vRSalIpatiH (puM0) zUdrastrI kA pti| vRSabhaH (puM0) baila, balIvarda, saaNdd| (samu0 6/43)* RSabhadeva, vRSavaH (puM0) dharmasthAna, dhrmshaalaa| (jayo0 25/39) prathama tIrthaMkara AdinAtha nAbhirAjA kA putr| (vIro0 vRSa-vatsalatva (vi.) baila evaM bachaDe kI vaatslytaa| (jayo0 2/2, dayo0 30) (suda0 4/14) vRSabha dev| (jayo09/82) 21/44) go prIti yukt| * dharma bhaavnaa| (jayo0vR0 7/65) vRSavAstuvaH (puM0) dharma rUpa mkaan| karotu dharmagrahaNaM na vA * hastikarNI prabho! samAdizedaM vRSavAstuvaprabhoH! (samu0 4/21) * devaaly| * karNa vivr| vRSavRddhiH (strI0) vRSabhavRddhi, bailoM kI vRddhi| (suda0 2/29) * vRSabha svapna, baila kA dekhanA vRSasaMyojanaH (napuM0) balIvarda sNyog| (jayo0 12/112) muulgunnaadismnvit-rtntrydhrmkttntu| vRSAGkaH (puM0) mahAdeva, vRSabha, prathama tIrthaMkara vRSabhadeva, muktipurImupanetuM dhurandharo vRssvdyntu|| (vIro0 4/42) Rssbhnaath| (jayo0 5/24) vRSabhadattaH (puM0) ujjayinI kA eka raajaa| (dayo0 1/12) * rudra (jayovR05/24) 'vRSAGkasya rudrasya uta nAbheyasya vRSabhadattA (strI0) ujjayinI ke rAjA kI raanii| (dayo0 1/13) prathamatIrthaMkarasya' (jayovR05/24) vRSabhadAsaH (strI0) vRSabha deva kA dAsa, vRSabhadAsa seTha (suda0 / vRSAGkavibhavaH (puM0) bhasmIkaraNa rUpa, bhsmdhrii| 'vRSAGkasya For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRSAdhiruDhaH 1020 veNa vibhavena bhasmIkaraNasArthyana upadrutasya chattIsa sNkhyaa| kAmasya prANanAzo nAbhUt' (jayo0vR0 5/24) . dupaTTA, aavrnn| vRSAdhirUDhaH (puM0) vRSarAzi para aaruddh'| vRhanniha (vi0) bahuta bar3A, vishaaltm| (samu0 2/5) vRSAyaNa: (puM0) ziva, gaureyA pkssii| (vIro0 12/1) vRhaspatiH (puM0) nAma vishess| vRSAzrayaH (puM0) dharmAzraya, dharmAdhAra, dharma kA shaaraa| (samu0 vRhaspativAraH (puM0) guruvAra, eka dina vishess| (dayo0 69) 4/32) "itIritaH prAha munirmahAzayaH, svapUrvajanmazravaNAd ve (saka0) 0bunanA, gUMthanA, silnaa| vRSAzrayaH" (samu0 4/22) 0banAnA, racanA, nirmANa krnaa| vRSin (puM0) mor| natthI karanA, ikatrita krnaa| 0dharmI, dhrmaatmn| jamAnA, saMgraha krnaa| vRSibodhin (vi0) dharmAtmAoM ke jAnane yogy| | vekaTaH (puM0) jauharI, paarikh| "vRSibhirdharmAtmabhiH sajjanairbodhyamanumananIyam" (jayovR0 0yuvA vykti| 12/1) 0hsokdd'aa| vRSI (strI0) brahmacArI kI zayyA, Asana, kushaasn| vegaH (puM0) tejI, gatizIlatA, aaveg| (jayo0 1/19) vRSopayogaH (puM0) dharma kA upyog| gati, shiighrtaa| vRSopayogI (vi0) dharma ko bhAvanA yukt| naro na yo yatra na pracaNDatA, prabalatA, prmukhtaa| bhAti bhogI, bhogo na so'sminna vRssopyogii| (samu06/3) 0pravAha, dhArA, jhrnaa| vRSTa (bhU0ka0kR0) barasA huA, jharatA huaa| zakti, bala, vIrya, aujasvitA, kriyaashiiltaa| vRSTiH (strI0) bAriza, barasAta, bauchaar| 0sNcaar| vRSTigatakSetraM (napuM0) bAriza yukta sthaan| vikssobh| vRSTijIvana (vi0) siMcita prdesh| vegajit (vi0) kopa kI prabalatA ko jItane vaalaa| 'vegAn vRSTibhUH (puM0) meNddhk| mAnasika-zArIrikopadravAn jayatIti vegajidapi' (jayo0 vRSTimat (vi0) [vRSTi+matup] barasane vAlA, brsaatii| 23/3) bAdala, megh| veganAzanaH (puM0) zleSmA, kph| vRSNi (vi0) [vRSeH hi kicca] 0pAkhaNDI, dhrmcyut| vegapUrvaka (vi0) saMvega puurvk| 0kupita, abhimaanii| vegayukta (vi0) gatizIlatA yukt| (jayo0vR0 5/3) vRSNiH (puM0) kRSNa ke pUrva vNshj| vegavAhin (vi0) sphUrti, tejii| gtishiiltaa| 0agni| vegavidhAraNaM (napuM0) gati roknaa| 0indr| vegasaraH (puM0) khccr| meNddhk| vegAnilaH (puM0) AMdhI pravAha, tIvra pavana veg| megh| vegin (vi0) [vega+ini] teja, sphUrti yukta, drutagAmI, gatizIla, vRSNigarbhaH (puM0) kRssnn| prvaahmyii| (jayo0 5/3) vRSNiputraH (puM0) kRssnn| pracaNDa, tiivr| vRSya (vi0) [vRS+kyap] kAmoddIpaka, bAjIkara, puMstva bar3hAne vegin (puM0) baaj| vaalaa| 0hrkaaraa| 0bauMchAra yukt| veginI (strI0) ndii| vega yukta pravAhinI, sritaa| vRha (vi0) bahuta, bar3A, mhttvpuurnn| veGkaTaH (puM0) veMkaTAcalaM, parvata vishess| vRhatI (strI0) [vRhaH ati GIS] nArada kI vINA kA naam| vecA (strI0) [vic+ac+TAp] bhAr3A, mjduurii| miSThAnna vishess| (jayo03/60) veN (saka0) jAnA, phuNcnaa| For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir veNa: 1021 vedakaH 0jAnanA, pahacAnanA, pratyakSa krnaa| 0socanA, vicAra-vimarza krnaa| 0grahaNa karanA, svIkAra krnaa| veNa: (puM0) [veN+ac] gAyaka jaati| veNA (strI0) nadI vishess| veNi/veNI (strI0) kavarAM, coTI, guthe hue baal| (jayo0 12/11) veNIyameNIdRza eva bhAyAcchreNI, sadA mekl-knykaayaaH| harasya hArAkRtimAdadhAnA, yUnAM manomohakarI vidhaanaat|| (jayo0 11/70) kezatati, keshpaash| zreNIti kAlabAlAnAM veNI ceNIdRzo bhRzam' vakSyate vIkSamANebhyaH pannagIva vipnngii|| (jayo0 3/55) pravAha, dhArA, gti| nadI nAma vizeSA veNIkRta ( vi0) kezapAza vaalii| veNIgata (vi0) guthe hue bAloM ko prApta huii| veNIbandhaH (puM0) mIDhI, keshpaash| veNIvedhinI (strI0) 0joMka, kNghii| keza/bAla zRMgAra prsaadhinii| veNIsaMhAraH (puM0) 0keza guMphana, keshbndh| bhaTTanArAyaNakRta eka saMskRta naattk| veNuH (veNa+uN) bAMsa vRkSA (jayo0 21/34) bAMsurI, muralI, bNsii| veNuka (vi0) veNUtpanna, veNu se utpnn| veNukaH (puM0) bAMsurI, bNsii| (jayo0 10/21) veNukaM (napuM0) [veNu+kan] bAMsa kI mUTha vAlA aNkush| veNujaH (puM0) bAMsa kA biij| veNudaNDaH (puM0) bAMsa kI lkdd'ii| (jayo0vR0 1/32) veNadhmaH (puM0) bNsiivaadk| veNunisrutiH (strI0) ikSu, gannA, iikh| veNuyaSTiH (strI0) bAMsa kI lkdd'ii| veNurvAdyaH (puM0) bAMsurI, murlii| (jayo0vR0 10/20) veNavAdaH (puM0) bAMsurI bajAne vaalaa| veNuvAdakaH (puM0) bAMsurI bajAne vaalaa| baMsI vaadk| veNuvAdanaM (napuM0) bAMsurI, murlii| veNUtpannaH (puM0) bAMsurI, murlii| (jayo0vR0 10/21) veNUdita (vi0) muralI smpaadit| (jayo0 22) vetaMDaH (napuM0) hasti, haathii| vetanaM (napuM0) [aj+tanan vIbhAvaH] kirAyA, majadUrI, tanakhvAha, vRtti| ajIvikA, jIvanayApana kA saadhn| vetanAdAnaM (napuM0) vRtti na denaa| vetasaH (puM0) [aj+asun+tuk ca vIbhAvaH] 0narakula, narasala, beNt| vetasI (strI0) [vetaru+GISa] nrkul| vetasvat (vi0) [vetas+] narakula kI bahulatA vAlA sthaan| vetAlaH (puM0) [aj+vic-vI AdezaH tal+ghaJ] bhUtayoni, pretaatmaa| 0adhikAra rakhane vAlA bhuut| vettu (puM0) jJAtA, jAnakAra, muni saadhk| 0pti| vetra: (puM0) beMta, nrsl| 0lAThI, chdd'ii| vetravatI (strI0) dvArapAla strii| vetrAsanaM (napuM0) beMta kA Asana, gddii| vetrin (puM0) [vetra+ini] dvArapAla, darabAna, caukIdAra, phredaar| veth (saka0) prArthanA, pratipAdana karanA, kahanA, nivedana krnaa| vedaH (puM0) [vid+ghaJ] [vedhata iti veda:] jJAna, bodha, jAnanA-'vedyaM yadA vedakameSa vedaH' (bhakti030) 0vedana, anubhv| (samya0 107) mRdantarA bIjavadISyate'daH punaH kilaaspssttsdaatmvedH| (samya0 107) jo anubhava meM AtmA hai vaha veda hai| sukha-duHkha kA anubhvn| 0jIva kA paryAyavAcI shbd| 0 zruta ke vAcaka 41 nAmoM se ek| azezapadArthAn vetti vediSyati avedIditi vedaH siddhAntaH (dhava0 13/286) siddhaant| 0vedagrantha, vedazAstra-Rgveda, yajurveda, sAmaveda aura arthved| 'vedametannAma zAstramatItya samupekSyAnyata eva vrajati' (jayo0vR0 4/67) vedaka (vi0) vedanA vAlA, du:kha yukta anujnyaat| (jayo0 23/40) jAnane vaalaa| (bhakti0 31) vedakaH (pu0) vedaka samyaktva kA nAma hai| For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vedakasamyaktvaM 1022 vedikA - vedakasamyaktvaM (napuM0) vedaka smyktv| darzana mohanIya karma vedabAhya (vi0) veda se vipriit| (dayo024) (dayo0 26) ke kSayopazama se vedaka samyaktva hotA hai| vedamAtR (strI0) vaidika mntr| vedagarbhaH (puM0) veda jnyaataa| vedamUDhatA (strI0) pApajanya updesh| vedagranthaH (puM0) ved| (vIro0 20/11) 0vedshaastr| vedavacanaM (napuM0) vedavAkya, jJAnasUtra, Atma kalyANakArI vedatrayaM (napuM0) tIna veda kara smuuh| zabda vyvhaar| vedadhvani (strI0) Atma kalyANakAraka dhvani, dravyAnayogazAstra vedavAk (napuM0) jJAna vacana, siddhAMta nirUpaNa, vedjnyaan| __kI dhvni| maharSi paThita vaaky| (jayo0 1987) vedavAkyaM (napuM0) bodha janya vaaky| (vIro0 13/21) vedanaM (napuM0) [vid+lyuTa] 0parijJAna, bodh| AtmakalyANakArI vcn| 'sA devatA, tatra gato bhavAn' he chinnamoha janamodanamodanAya, ityAdibhirvedavAkyaiH kAmotpAdakavacanaiH' (jayo010 24/33) tubhyaM namo'zamana sNshmnodmaay| vedavid (puM0) vedazAstra pravINa vyakti, vedavizAradA (dayo024) nirvRtyapekSita nivedana-vedanAya, vedavihita (vi0) veda nirUpita, Agama prtipaadit| sUryAya me hRdrvindvinodnaay|| (jayo0 10/96) vedavedAGga (vi0) veda-purANAdi kA jnyaataa| ityevametasya satI veda jnyaan| (vIro0 3/5) vibhUtiM sa veda-vedAGgavidindrabhUtiH' (vIro0 13/25) 0du:kha, vednaa| (jayo0 1/59, vIro0 3/5) vedavedAGga-pAraGgata (vi0) veda aura vedapaGgoM meM nipunn| (dayo0 bhAvanA, saMvedana, pIDA, kleza, ksstt| (samya0 24) 91) 0adhigrhnn| vedavedAGgavid (vi0) veda-vedAGga kA jnyaataa| (vIro0 13/25) vedanA (strI0) duHkha, pIr3A, saMtApa, khed| (suda0 3/28) vedavyAsaH (puM0) eka veda vicAraka, jisane vedoM ke vartamAna vedanAgata (vi0) du:khita, pIr3ita, vyaakul| rUpa ko prastuta kiyaa| vedanAjanya (vi0) kaSTa yukta, pIr3A shit| vedasUtraM (napuM0) vedapada! (vIro0 14/3) jnyaansuutr| vedanAjanyaH (puM0) ArtadhyAna ke nidAna, vedanAjanya, vedAnuyAyin (vi0) hindu jana, vedazAstra ke niyamoM kA aniSTasaMyogaja aura iSTaviyojaga ye cAra bheda haiM, unameM paalk| (jayo0 14/79) (vIro0 22/16) dUsarA bheda vedanAjanya hai| (muni0 21) nyaajnyik| (vIro0 22/16) jJAnavijJa, vedvijny| vedanAdhAraH (puM0) duHkha kA kAraNa, vyAkulatA kA mUla vedAmbudhiH (puM0) vedazAstra rUpI smudr| (vIro0 13/26) aadhaar| veda rhsy| vedanIya (vi0) sukha-duHkha kA kAraNa rUpa karma, pIr3A, ksstt| vedArthaH (puM0) vedoM kA arth| veda rahasya, 0vedjnyaan| dhUrteH vedanIyakarman (puM0) vedanIyakarma, ATha karmoM meM tIsarA samAcchAdi janasya sA dRk vedasya cArthaH samavAdi taadRk| karma-tedyata iti vedanIyam, athavA vedayatIti vedniiym| (vIro01/32) vedanAprApta (vi0) du:khita, piidd'it| vediH (puM0) vidvAn, prAjJa, vijJa, jJa, RSi, jJAnI puruss| vedanAbhayaH (puM0) ajJAnatA pUrNa bhy| vediH (strI0) vedI, kaTanI, mUrti sthApanA ke lie banAI gaI vedanAbhAvaH (puM0) parijJAna bhaav| kamara ke Upara taka U~cA sthAna, jo mAMgalika prAtihAryoM vedanAmukta (vi0) AkulatA rhit| evaM suMdaratA se yukta hotI hai| vedanAyukta (vi0) rugNatA yukta, Adhi-vyAdhi shit| maMdira/devAlaya kA uccaasn| (jayo0vR0 11/85) 0srsvtii| vedanindaka (vi0) pAkhaNDI, shrddhaahiin| mudraa| vedanindA (strI0) pAkhaNDa, avizvAsa, jnyaannindaa| 0aNguutthii| vedapadaM (napuM0) vedsuutr| veda Rcaa| (vIro0 14/3) 0cabUtarA, caukora sthaan| (jayo010 2/78) vedapAThI (vi0) veda par3hane vAlA, Atma jJAna karane vaalaa| | vedikA (strI0) [vedi+kan+TAp] 0vedI, cabUtarA, aasn| vedapAragaH (puM0) vedoM meM nipunn| 0latAmaNDapa, nikuNj| For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vedikI 1023 velAraNya vedikI (vi0) jJAnavatI, vedinI, vedjnyaatR| (jayo0vR0 14/9) vedhasaM (napuM0) hathelI kA bhaag| vedina (puM0) [vid Nini] jJAtA, praajny| vedhAtmaka (vi0) saMvedana lAne yogy| (samya031) vyAkhyAkAra, viveck| | vedhita (bhU0ka00) [vedha+itaca] chidrita, bIMdhA huA, chedA vedin (puM0) jJAnI puruSa, 0mAhaNa, braahmnn| gyaa| vedinI (vi0) saMvedana ktrii| jJAta karane yogy| vep (aka0) kAMpanA, hilnaa| vepate (jayo0 25/71) ghabarAnA, vedisaH (puM0) eka dravya vishess| (jayo0 6/31) DaranA (jayo0vR0 6/24) 'svArthaka pratyayaH satprakampavatI' vedilimpanaM (napuM0) cabUtarA kA limpana, AMgana kA liiNpnaa| (jayo0 17/30) gomayena khalu vedilimpanaprAyakarma labhatAmito janaH / vepathuH (strI0) [vep+athuca] prkmpn| (jayo0 17/30, (jayo0 2/78) 12/76) vedI (strI0) vedI, mUrtiyukta sthAna, arhat virAjita ucca 0tharatharI, kNpkpii| aasn| 'vedI manoharatamA samagAnnavInAmAlokituM dRgamukasya 0kNpn| mudaamdhiinaa| (jayo0 10/94) .. vepathukArika (vi0) kampana utpanna karane vaalii| (bhakti014) 0vedI devAdhikaraNa bhUtA pariSkRtA bhUmiH' (jayo0vR0 vepathunimittaM (napuM0) kampakA kaarnn| (jayo070 7/20) 10/93) vepanaM (napuM0) kAMpanA, thrthraanaa| vedya (vi0) [vid+Nyat] jAnane yogy| (dayo0 31) veman (puM0/napuM0) karaghA, khaMDDI / vedanIya (samya0 84) 'kSAnti zaucamiti sadavedyasya' vemapAka (vi0) ojasvitA kA prinnaam| (jayo0 3/17) (samya084) veraH (puM0) shriir| 0vyAkhyeya, shikssnniiy| 0kesr| (jayo0 5/20) vivAha yogya, pariNaya yogy| 0baiNgn| vedhaH (puM0) [vidh+ghaJ] cheda karanA, biiNdhnaa| nAsikAdi bedhn| | veram (napuM0) 0deha kaay| kezara, baiNgn| chidrayukta bnaanaa| veraTaH (puM0) kSudra vyaktiA garta, gaDDhA / vel (saka0) jAnA, phuNcnaa| ghraaii| vel (aka0) kaaNpnaa| 0samaya kA maap| velaM (napuM0) udyAna, vATikA, upavana, aaraamgRh| vedhakaH (puM0) [vidh+Nvul] naraka ke eka prabhAga kA naam| velA (strI0) samaya, avsr| (suda073) 0kpuur| RtukAla, mausm| (suda078) vedhakaM (napuM0) ched| 0avakAza, antarAlA vedhanaM (napuM0) [vidha lyuT] chedana, biidhnaa| 0lahara, pravAha, dhaaraa| shuunyiikrnn| 0samudra ttt| 0cubhonA, ghAyala krnaa| 0sImA, hdbndii| vedhanikA (strI0) [vedhanI+kan+TAp] astra vizeSa, nukIlA bhASaNa, prvcn| shstr| 0varmA, cheda karane kA upkrnn| velAkalaM (napuM0) tAmralipta kssetr| vedhanI (strI0) [vedhana+GIp] cheda karane kA upakaraNa, vrmaa| velAtaTa (napuM0) samudrI ttt| chednii| velAtig (vi0) velAmati gcchtiiti| atikAMta ttt| (jayo0 vedhas (puM0) [vidhA+asuna] dhAtA, vidhAtA (jayo070 3/62) 11/39) udvelita kinaaraa| sraSTA, brhmaa| (vIro0 1/36) velAmUlaM (napuM0) samudrI kinaaraa| sImA, 0dhArA kA udgama suury| sthalA madAra paadp| vijJa puruss| velAraNyaM (napuM0) samudra taTIya arnny| For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vell 1024 veSyaH vell (saka0) jAnA, phuNcnaa| vell (aka0) kAMpanA, hilanA, ghUmanA, cakkara kaattnaa| (jayo0 19/90) vellaH (puM0) [vell+ghaJ] hilanA, kaaNpnaa| gatizIla honA, agraNI honaa| vellata (vi0) praluNThata, ghUmate hue| (jayo0 13/90) vellanaM (napuM0) [vell+lyuTa] hilanA, kaaNpnaa| vellahala: (puM0) lampaTa, laalcii| velliH (strI0) [vell+in] ltaa| vellita (bhU0ka0kR0) [vella+kta] 0kaMpAyamAna, hilAyA huaa| tteddh'aa-meddh'aa| vevI (saka0) jAnA, prApta karanA, grahaNa krnaa| garbhadhAraNa krnaa| 0vyApta krnaa| DAla denA, pheNknaa| 0laanaa| vezaH (puM0) [viz+ghaJ] 0praveza, ghusanA jAnA, 0pahuMcanA, 0aMdara honaa| ghara, AvAsa, nivAsa sthl| 0cklaa| 0paridhAna, vezabhUSA, vastra, kpdd'e| vezakaH (puM0) [viz+kan] gRha, ghr| aavaas| vezantaH (puM0) [viz+ac] pokhara, taalaab| vezavAra: (puM0) mirca, lavaNAdi msaalaa| (jayo0 12/30) vezin (napuM0) zRMgAra, alNkrnn| (jayo0 10/71) vezaraH (puM0) khaccara, gdhaa| vezavAn (vi0) lalitavastrAbhUSaNa vihit| (jayo0 5/26) vezinI (puM0) prkshinii| (jayo0 2/43) vezman (napuM0) [viz+manin] ghara, nivAsa sthl| bhavana, aavaas| vezmakarmana (napaM0) ghara nirmANa, gaha bnaanaa| vezmakaliMgaH (puM0) eka pkssii| vezma nakulaH (puM0) chchuudr| vezmabhU (strI0) bhUkhaNDa, gRhbhuumi| vezyaM (napuM0) [viz+Nyat] cakalA, veshyaaly| vezyA (strI0) [vezena paNyayogena jIvati-veza+yat+TApa] gaNikA, pnnyicchukaa| 0kAmukA, rnnddii| vezyAcAryaH (puM0) bhaDuvA, lauMDA, gaaNdduu| vezyAzrayaH (puM0) vezyAlaya, cklaa| vezyAvazI (vi0) vezyA ke aadhiin| (suda0 21) vezyAyagAsIta (vi0) vezyA ke dvArA sevit| (vIro0 17/21) vezyAsutA (puM0) vezyA kI putrii| (vIro0 17/18) veSaNa (napuM0) [viS+lyuTa] svAmitva, aadhiintaa| veSamya (vi0) vissmtaa| (suda0 2/3) 'dRzo na veSamyamagAtkuto'pi sa pAzupatyaM mhdaashrito'pi| (suda0 2/3) veSTa (saka0) gheranA, lpettnaa| maror3anA, vastra phnaanaa| veSTaH (pu0) gherA, lpettnaa| 0baadd'| 0pgdd'ii| veSTakaH (puM0) bAr3a, bAr3A, gheraa| ___0laukii| veSTakaM (napuM0) pgdd'ii| 0caadr| goMda, rs| 0tAra piin| veSTanaM (napuM0) [veST+lyuT] 0lapeTanA, ghernaa| 0aNguutthii| oddh'nii| 0sNduuk| 0pgdd'ii| 0bAr3A, gheraa| 0tagar3I, kmrbnd| 0pttttii| 0guggul| 0 nRtya kI eka mudraa| veSTanakaH (puM0) [veSTan+kan] saMbhoga kI eka sthiti| mithuna kriidd'aa| veSTita (bhU0ka0kR0) [veST+kta] aavRtt| (jayo0 3/36) gherA huA, bAMdhA huA, lapeTA huaa| lipaTA huaa| rokA huaa| vighna DAlA huaa| susajjita kiyA huaa| veSyaH (puM0) jala, vAri, paanii| For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vesaraH 1025 vaijayantaH vesaraH (puM0) khaccara, gdhaa| vesavAraH (puM0) [ves+va+aNa] garma msaalaa| vehANasamaraNaM (napuM0) phaMdA lagAkara mrnaa| vehAra: (puM0) vivAda kssetr| vehal (saka0) jAnA, phuNcnaa| vai (aka0) sUkhanA, zuSka honaa| mlAna, niDhAla, avsnn| vai (avya0) nizcayAtmaka avyaya, svIkRtijanya avyy| (suda0 3/20) ni:saMdeha, sacamuca, yathArtha meM hI, ev| dharmeNa vai saMdhriyate'travastu, na vastusattvaM tamRte smstu| (samya0 71) kabhI kabhI yaha 'vai' sambodhana artha meM bhI prayukta hotA baiMzatika (vi0) bIsa meM kharIdA huaa| vaikakSaM (napuM0) [vizeSeNa kakSati vyApnoti] uttarIya, aMgochA, ___or3hanI, yog| vaikaTikaH (puM0) jauharI, paarikh| vaikartanaH (puM0) karNa kA naam| vaikalpa (vi0) [vikalpa+aNa] vikalpatA, aicchiktaa| saMdigdhatA, anizcaya, asmNjs| saMzaya, sNdeh| vaikalpika (vi0) [vikalpa+Thaka] 0aicchika, vikalpa yukt| anirNIta, saMdigdha, sNshy| vaikalyaM (napuM0) [vikala+SyaJ] vikalatA, ni:saartaa| (jayo0 28/26) truTi, kamI, abhaav| astitvaabhaav| 0akSamatA, vikssobh| (samya0 1/6) vaikArika (vi0) [vikAra+Thaka] vikRta, vikAra vissyk| vaikAlaH (puM0) [vikAla+aNa] tIsarA prahara, madhyAhnottarakAla, sAyaMkAlA vaikAlika (vi0) sAyaMkAla smbndhii| vaikuNThaH (puM0) vissnnu| 0indr| vaikuNDaM (napuM0) svrg| 0abhrakA vaikuNThalokaH (puM0) svarga sthaan| vaikRta (vi0) parivartita, bigar3A huA, badalA huaa| vaikRtaM (napuM0) parivartana, aruci! 0apazakuna, aniSTa sUcaka ghttnaa| vaikRtika (vi0) [vikRti+Thak] parivartita, sNshodhit| vikRti smbNdhii| vaikRtyaM (napuM0) [vikRta+Syaja] privrtn| vaikrAntaM (napuM0) ratna vishess| vaikriyA (strI0) eka Rddhi vizeSa, jisameM zarIra ko sUkSma se sUkSma yA bar3e se bar3A kiyA jA sakatA hai| 'aSTaguNaizvaryayogAdekAnekANa-mahaccharIravividha-karaNaM vikriyA' (sa0si0 2/36) vaikriyikaM (napuM0) vikriyA kA pryojn| 'vikriyA prayojana vaikriyikam' (ta0vA0 2/26) vividhardhiguNayuktavikAra lakSaNaM vaikriyikam' (ta0vA0 2/49) vaikriyikakAyayogaH (puM0) Rddhi ke Azraya se AtmapradezoM meM parispandana honaa| vaikriyikazarIraH (puM0) vikriyA Rddhi yukta shriir| vaiklevyayata (vi0) napaMsakatA rhit| (sada0 84) vaikharI (strI0) [vizeSeNaM khaM rAti-rA+ka+aNa+GIp] spaSTa uccAraNa, dhvani utpaadn| 0vaashkti| 0vANI, bhaassnn| vaikhAnasa (vi.) [vaikhAnasasya idama+aNa] saMyAsI yogI se smbNdhit| vaikhAnakhaH (0) vairAgI, vaanprsth| vaiguNya (vi0) [viguNa+SyaJ] sadguNa kA abhAva, guNa vihiintaa| truTi, doSa, kmii| vaicakSaNaM (napuM0) [vicakSaNa+SyaJ] 0pravINatA, kuzalatA. nipunntaa| vaicitya (vi0) mAnasika vikalatA, mana ke bhAvoM kA abhAva, shok| vaicitryaM (napuM0) [vicitra+Syaja] vividhatA, vibhinntaa| nAnA prkaar| aashcryjnk| (hita0 15) vaicitryasaMdezaka (vi0) nAnA prakAra kA saMdeza dene vaalaa| vaijananaM (napuM0) [vijanana+aca] garbha kA antima mhinaa| (jayo0 23/75) vaijayantaH (puM0) dhvaja, patAkA, ghara, bhavana, mhl| 0indra bhavana, vaijyntdev| (ta0sU0pR0 66) For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaijayantikA 1026 vaidyaH vaijayantikA (strI0) dhvaja, patAkA, jhaNDA muktaahaar| vaijayantI (strI0) [vijayanta+aNa+GIpa] patAkA, dhvjaa| (jayo0 3/86, suda0 2/20) cihna, prtiik| upahAra bheNtt| 0mAlA, knntthaahaar| vaijAtya (vi0) jAti kI bhinnatA, varNa kI bhinntaa| jAtibahiSkRta, svecchaacaaritaa| vaijJAnika (vi0) [vijJAna+Thak] vicAraka, kuzala, ctur| anusaMdhAna krtaa| vaiDUryaM (napuM0) eka maNi vishess| (jayo0vR0 10 / 86) ___ vimAna vishess| (samu0 5/15) vaiNaH (puM0) [veNu+aNa-ukArasya lopaH] bAMsa kA kArya karane vaalaa| vaiNava (vi0) bAMsa se nirmit| vaiNava (napuM0) bAMsa kA ddNddaa| vaiNavaM (napuM0) bAMsa kA biij| vaiNavikara (vi0) bAMsurI vaadk| vaiNavin (vi0) ziva, mhaadev| vaiNikaH (puM0) vINA vaadk| vaitaMsikaH (puM0) mAMsa vikretaa| vaitaNDikaH (puM0) vitnnddaavaadii| chidraanvessii| vaitanika (vi0) vetana pAne vaalaa| vaitanikaH (puM0) zramika, mjduur| vaitaraNiH (strI0) [vitareNa dAnena laMdhyate vitaraNa+aNa+GISa] naraka ndii| vaitas (vi0) veMta se smbNdhit| * ghuTane Tekane vaalaa| vaitADhyaH (puM0) vaitADhya prvt| (vIro0 2 / 8) vaitAna (vi0) [vitAna+aNa] yajJa sambaMdhI, pvitr| vaitAnaM (napuM0) yjnykaary| aahuti| vaitAlI (strI0) vaitAlI chanda jisake prathama evaM tRtIya caraNa meM caudaha mAtrA, dvitIya, caturtha meM solaha mAtrAeM ho, padAnta meM ragaNa, laghu aura guru kA prayoga ho| vaidaH (napuM0) [veda+aNa] buddhimAna vykti| vaidagdha (vi0) vidagdhatA, kssiinntaa| buddhimattA, kauzala, cturaaii| (jayo0 11/40) nipuNatA, sphUrti, dakSaNa, kushltaa| vaidagdhya dekho uupr| vaidarbhaH (puM0) vidarbha kA raajaa| * racanA zailI, damayantI, 0 rukmnnii| vaidarbhI (strI0) eka kAvya racanA kI zailI, vaidarbhI riiti| vaidala (vi0) [vidalasya vikAraH, vidala+aNa] beMta nirmita, TahaniyoM se nirmit| vaidalaH (puM0) eka roTI vishess| vaidalI (strI0) DaliyA, TokarI, bAMsa se banI huI ttokrii| vaidika (vi0) [vedaM vettyadhIte vA ThaJ vedeSu vihitaH veda+Thak] veda sambandhI, jJAna smbNdhii| 0vedavihita, pvitr| aarss| (jayo0 2/4) vaidikaH (vi0) Arya, veda jJAtA braahmnn| vaidika (vi0) anubhava karane vaalaa| vaidikajanaH (puM0) veda jJAna ke jJAtA log| vaidika mAnyatA vAle log| (vIro0 22/13) vaidikadharmaH (puM0) veda vettAoM kA dhrm| (vIro0 15/57) vaidikaniyamaH (puM0) aassriiti| (jayo0vR0 2/4) vaidikasampradAya (puM0) vaidika mAnyatA ke smprdaay| (vIro0 22/16) vaidikasampradAya-mAnya (vi.) vaidika sampradAya dvArA mAnI gaI snAna, Acamana Adi vidhi| (vIro0 22/16) vaidikasampradAyin (vi0) vaidika mAnyatA vaale| atyuddhatattvamita vaidika sampradAyI prApto'bhavat kuvalaye vlye'bhyupaayii| (vIro0 22/14) vaiduSI (strI0) [vidvas+aN+GIp] jJAna, adhigama, buddhimttaa| vaidUrya (vi0) [vidUra+SyaJ] vidUra se utpnn| vaidUrya (napuM0) vaidUryamaNi, niilm| vaidezika (vi0) dUsare deza se sambandha rakhane vAlA, videzI, - prdeshii| vaidezikaH (puM0) [videza+ThaJ] videzI vyakti, paradezI jn| vaidezya (vi0) [videza+SyaJ] videshiipn| vaidehaH (puM0) [videha+aNa] videha deza kA raajaa| ____0vyApArI, vaizyA vaidehakaH (puM0) vyaapaarii| vaidehikaH (puM0) saudaagr| vaidya (vi0) [ved+yat] veda sambandhI, jJAna janya, aadhyaatmik| Ayurveda sambandhI, Ayurveda vissyk| vaidyaH (puM0) [vidyA asti, asya-vidyA+aNa] prANAcArya For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaidyakaH 1027 vaimukhyaM (jayo06/10) cikitsaka, nidAnaka, bhaiSajajJA (jayo0vR0 6/75) (muni0 31) vidvAn puruSa, buddhimAna vykti| vaidyakaH (puM0) [vaidya+kan] cikitsaka, vaidy| vaidyakaM (napuM0) cikitsA paddhati, auSadha vijnyaan| vaidyuta (vi0) [vidyuta+aN] bijalI se utpnn| vaidyutavahniH (strI0) bijalI kI agni| vaidhutAgniH (strI0) bijalI se utpanna aag| vaidyatAnalaH (puM0) bijalI se prApta hone vAlI uurjaa| vaidyopakramaH (puM0) prANAcArya upkrm| rogii| (jayo06/10) vaidhaH (puM0) nIti, vyavahAra, lokaacaar| (jayo0 5/47) vaidhayaM (napuM0) [vidharma+SyaJ] bhinnatA, asmaantaa| vaipriity| avaidhtaa| anaucity| 0anyAyA 0paakhnndd| vaidhaveyaH (puM0) [vidhavA+ Dhak] vidhavA kA putr| vaidhavya (vi0) [vidhavA+SyaJ] vidhavApana, pati vihInatA yukt| vaidhuryaM (napuM0) [vidhura+SyaJ] vikSobha, siharana, kNpkNpii| 0vyAkulatA, aakultaa| shokaavsthaa| vaidheya (vi0) [vidhi+Dhak] 0mUrkha, mUDha, jar3a, buddh| niyamAnukUla, vihit| pratipAdita, kthit| vaidheyaH (puM0) muuddh| vainateyaH (puM0) [vinatA+Dhak] garur3a pkssii| (jayo0vR0 1/44) vainayika (vi0) [vinaya Thak] ziSTatA, "vinayena carantIti vainayikA" saujanya, sdaacrnn| vinaya ko svIkAra karane vaale| vainayikaH (puM0) sAmarika ratha, yuddha rth| vainayikavAdaH (puM0) vinaya ko svIkAra karane vAle mithyaadRsstti| vainAyaka (vi0) [vinAyaka+aNa] gaNadhara sambaMdhI, gaNeza smbNdhii| vainAyikaH (puM0) [vinAyaM khaNDanamadhikRtya kRto granthaH vinAya+Thak] bauddhamata kA eka dArzanika smprdaay| vainAzikaH (puM0) [vinAza+Thak] daas| 0mkdd'ii| jyotiss| 0bauddhsiddhaaNt| vaiparItya (vi0) viparItatA, virodhitaa| (dayo0 122) * nirlomatA (jayo0vR0 11/18) asNgti| (samya06) viparIta vRtti| vaiphulyaM (napuM0) [vipula SyaJ] vistAra, vishaaltaa| puSkalatA, 0bahulatA, 0adhiktaa| vaipulyaM (napuM0) [viphala+SyaJ] niSphalapanA, nirarthakatA, viphltaa| (samu0 6/6) vaibodhikaH (puM0) [vibodha+Thaka] caukIdAra, paharedAra, jAgati evaM sajagatA utpanna karane vAlA gshtii| vaibhavaM (napuM0) [vibhu+aN] bar3appana, yaza, mhimaa| samya0 41) 'dUrArUDhacaritravaibhavabalAM caJcaccidarcirmayIm' (samya0 41) vaibhAvikI (strI0) vaibhAvikI zakti, jIva dravya aura pudgala dravya ina donoM meM eka vaibhAvikI zakti hotI hai| dUsare se milane para usake prabhAva ko svIkAra karanA aura apanA prabhAva usa para dikhaanaa| (samya0 23) ekonyataH sammilatIti, yAvadvaibhAvikI zaktirudeti taavt| tayorathaikAkitA'nvaye tu, zaktiH punaH sA khalu maunmetuH|| (samya0 29) vaibhrAjyaM (napuM0) [vibhrAja+aNa] svargIya upavana, svargIya aaraam| ramaNIya bgiicaa| vaimatyaM (napuM0) [vimata+SyaJ] 0mtbhed| vicaarbhed| 0anbn| aruci| vaimanasya (napuM0) [vimanas+SyaJ] 0zoka, udAsI, mAnasika vedanA, baicenii| vaimAtraH (puM0) sautelI mAM kA bettaa| vaimAnika (vi0) [vimAna+Thaka] vimAna meM aasiin| vaimAnikaH (puM0) vimAnavAsI dev| 'vimAneSu bhavA vaimAnikAH' vaimukhyaM (napuM0) [vimukha+SyaJa] vimukhtaa| muMha mor3anA, For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaimeyaH 1028 vairIzaH palAyana, prtyaavrtn| vaimukhyamapyastvabhimAninInAmastIha' vairakara (vi.) vaira virodha karane vAlA, zatra virodha karane (vIro0 9/39) vaalaa| 'AtmIyajana zatrutva vidhAyakaH' (jayovR0 9/81) 0aruci| 'svajaneSu vairaM karotIti svjnvairkr'| jugupsaa| vairakAraH (puM0) zatrutA kA bhaav| vaimeyaH (puM0) [vimeya+aN] vinimaya, bdlaa| prtihiNsaa| vaiyagraM (napuM0) [vyagra+aNa] vyagratA, baicenI, AkulatA, vairakRt (puM0) zatru, droh| vyaakultaa| vairaktaM (napuM0) [virakta+aNa] 0icchA kA abhAva, sAMsArika 0tallInatA, annybhkti| AsaktiyoM ke prati udaasiintaa| vaiyarthya (napuM0) [vyartha+SyaJ] vyarthatA, anutpaadktaa| (vIro0 vairagata (vi0) zatrutA yukta, virodha ko prApta huaa| 13/13) vaiyarthya mAvedayituM svameSa samIpameti sma sudrudeshH| vairajanya (vi.) virodha svruup| (vIro0 13/13) vairaGgikaH (puM0) [viraGga virAgaM nityamarhati Thaka] * viraagii| vaiyadhikaraNyaM (napuM0) [vyadhikaraNa+Sya] bhinna sthAnoM meM | sanyAsI, sdmaargii| hone vAlA bhaav| vairaniryAtanaM (napuM0) pratihiMsA, virodha bhaav| vaiyA (strI0) sevaa| vaiyaavRtti| (samya0 92) vairabhAvaH (puM0) virodha bhaav| vaiyAkaraNaM (napuM0) [vyAkaraNamadhIte vetti vA aNa] vyAkaraNa vairarakSaNaM (napuM0) virodha kI rkssaa| viSayaka, vyAkaraNa smbNdhii| (jayo0 1/31) vairalyaM (napuM0) [virala+SyaJ] nyUnatA, viralatA, ddhiilaapn| vaiyAkaraNamatiH (strI0) vyAkaraNa sambaMdhI dRsstti| (dayo0 4) mRdutaa| vaiyAghra (vi0) [vyAghra+aja] cIte kI trh| vairaharaNamaMtra (napuM0) zatruharaNa mntr| (jayo0 19/63) vaiyAtyaM (napuM0) [viyAta+SyaJ] saahs| vairAgyaM (napuM0) [virAgasya bhAva+-Syaba] virakti, virAgI kI nirljjtaa| avsthaa| aviny| 0 saMsAra-zarIra-bhogeSu nirvedalakSaNam' 'bhavAMga-bhoga vaiyAvRttiH (strI0) sevA, mususaa| prItibhAva pUrvaka dharmAtmA viratirvairAgyam' kI sevaa| guNAnurAgAttu karotu vaiyAvRttayapraNIti rucaye'stu udAsInatA, aruci, asNtoss| vaiyA' (samya0 92) raMja, shok| vaiyAvRtyakara (vi0) sevA karane vaalaa| (jayo0 28/41) vairAgyabhartuH (puM0) vairAgya svaamii| (muni05) vaiyAvRttiyakriyA (strI0) sevA bhaav| (vIro0 3/6) vairATaH (puM0) indragopa nAmaka kriidd'aa| vaiyAvRtyatapaH (puM0) vandanAdi rUpa upakAra kA bhaav| vairAtrika (vi0) rAtri ke pazcAt, AdhI rAta pazcAt do ghar3I vaiyAvRttyayogaH (puM0) vaiyAvRttya meM lgnaa| 'vyApRte yatkriyate bItane ka samaya virAtrI, usakA kAla vairaatrik| tadvaiyAvRttyam' tasya yogH'| vairin (vi0) [vaira+ini] virodhI, shtrutaapuurnn| vaiyAsikaH (puM0) [vyAsasya apatyaM, vyAsa iJ] vyAsa kA putr| vairin (puM0) zatru, naashk| (jayo0 vR0 3/109) duzmana, vairaM (napuM0) [vIrasya bhAvaH] virodha, zatrutA, kalaha, dvess| prtipkssii| pratApa, zatru (jayo0vR0 1/40) (samu0 4/11) vairisaMgrahaH (puM0) shtrusmuuh| (jayo0 3/6) manamuTAva, iirssyaa| vairiAnanaM (napuM0) vairimukh| nindA, glaani| (jayo0 1/73() vairimukhaM dekho uupr| droha, vaimnsy| (suda0 1/16) vairinivAraka (vi0) virodha zAnta karane vaalaa| (jayo020/19) ghRNA, prtihiNsaa| vairUpyaM (napuM0) [virUpa+Syatra] virUpatA, kuruuptaa| 0rUpoM 0praakrm| kI vibhinntaa| 0zUravIratA, bhaadurii| | vairIzaH (puM0) arinRpa, shutrraajaa| (jayo010 3/27) For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vairocanaH 1029 vaiSamyamita vairocanaH (puM0) virocana kA putr| vailakSaNyaM (napuM0) [vilakSasya bhAvaH Syaba] Azcarya viparItatA, virodha, 0antara, bhed| vailakSya (vi0) [vilakSa+SyaJ] ulajhana, gdd'bdd'ii| ___virUpatA, (suda0 78) kRtrimatA, ljjaa| vailokyaM (napuM0) [viloma+Syaba] virodha, vyutkrama, vaipriity| vaivadhikaH (puM0) [vivadha+Thak] pherI vAlA, AvAja lagAkara vastu becane vaalaa| vaivayaM (napuM0) [vivarNasya bhAva-SyaJ] niSprabhatA, vividhtaa| vibhinnatA, viruuptaa| (suda0 79) vaivasvataH (puM0) [vivasvato'patyam-aNa] antaka, ymraaj| (jayo070 2/134) vaivasvatI (strI0) [vaivasvata DIpa] dakSiNa dishaa| yamunA ndii| vaivAhika (vi0) vivAha smbNdhii| vaivAhikaM (napuM0) pariNaya, shaadii| vaivAhikaH (puM0) putravadhu kA zvasura, dAmAda kA shvsur|| vaizadyaM (napuM0) [vizada+SyaJ] 'vaizA kuddheH jnyaansy| vizadatA, svacchatA, nirmltaa| sphedii| dhvltaa| zAnti, sthirtaa| vaizasaM (napuM0) [vizas+aNa] 0 vadha, vinAza, htyaa| 0duHkha, santApa, kaSTa, piidd'aa| 0ktthinaaii| vaizastraM (napuM0) [vizastra+aNa] 0asurakSA, zastravihInatA, rAjakIya shaasn| vaizAkhaH (puM0) [vizAkha+aNa] cAndravarSa kA dUsarA maah| vaishaakhmaas| vaizAkha (napuM0) eka bANa calAte samaya kI sthiti| vaizAkhasthAnaM (napuM0) eka Asana vizeSa, jisameM er3iyoM para jora diyA jAtA hai| vaizAkhI (strI0) vaizAkha mAsa kI puurnnimaa| vaizika (vi0) [vizaina jIvati-veza+Thak] vaizyAoM kI vaizeSikaM (napuM0) vaizeSika darzana, jisake praNetA kaNAda RSi mAne jAte haiN| vaizeSyaM (napuM0) [vizeSa+Syaja] vizeSatA, zreSThatA, pradhAnatA, prmukhtaa| vaizyaH (puM0) khetIhara evaM vANijya krtaa| (hita0) dUsare ke kAryoM meM sahayoga karane vaale| vaishyaavaannijyyogtH| (hari0vR0 9/39) 0vnnijo'rthaarjnaanyaat| (mahA0pu0 38/46) prayojanaM pareSAM tu, smpaaditumudytaan| jaMghA valena tAnuktvA, vaizyA ityetdaakhyyaa|| (hita0saM08) vaizyakarman (napuM0) vaizya kA karma, vyavasAya, vANijya krnaa| vaizyakulAvataMsaH (puM0) vaizya kula kA aabhuussnn| (suda02/1) athottamo vaizyakulAvataMsaH sdeksNstsrsiisuhsH|| (suda0 2/1) vaizyajAti (strI0) vaizya smprdaay| vaizyatva (vi0) vnnikpnaa| saivA''gato'sti vaNijAmahahAdhahaste, vaizyatvavarmava hRdayena srntydste| (vIro0 22/26) vaizyavargaH (puM0) vaizya smuuh| (vIro0 22/26) vaizyavarNaH (puM0) vaishyjaati| (jayo0vR0 18/50) vaizyavRttiH (strI0) vaizya kA vyavasAya, vaizya kI aajiivikaa| vaizravaNaH (puM0) [vizravaNasyApatyam] kubera, dhnpti| 0raavnn| vaizyAgAraH (puM0) ApaNaka, dukaan| vaizyAdhAraH (puM0) vaizya kA aadhaar| vaizva (vi0) vaartaajiivi| (jayo0vR0 2/111) vaizvAnaraH (puM0) [vizvAnara+aNa] agni, Aga, bhni| (vIro0 1/7) vaizvAsika (vi0) [vizvAsa+Thaka] vizvasanIya, gopniiy| vaiSamyaM (napuM0) [viSama+Syatra] asamatA, ktthortaa| anyaay| viptti| sNktt| aaptti| 0ktthinaaii| vaiSamyamita (vi0) vissmtaa| (vIro0 3/13) 0kaThoratA, ktthinaaii| Apatti, sNktt| kAlena vaiSamyamite navarge kraurya pazUnAmupayAti srge| (vIro0 11/4) klaa| vaizAlI (strI0) bihAra prAnta meM sthita eka nagara-jisakA zAsaka rAjA ceTa kthaa| eka gaNarAjya kA naam| 'vaizAlyA bhUmipAlasya ceTakasya samanvayaH' (vIro0 15/19) vaiziSTya (vi0) [viziSTa+SyaJ] 0bheda, antara, vishesstaa| viziSTitA, pradhAnatA, anukuultaa| (muni0 14) 0zreSThatA, acchaaii| For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaiSayika 1030 vyacalat vaiSayika (vi0) [viSaya+Thak] viSayoM se sambandha rakhane vaalaa| vaiSayikaH (puM0) kAmuka, vAsanAjanya vykti| vaiSTuH (puM0) [viza+STran] 0aNtrikss| 0vAyu, pvn| loka, vishv| vaiSNavaH (puM0) eka sampradAya, jo ziva yA viSNa kA bhakta hotA hai| vaisAriNaH (puM0) [vizeSeNa sarati visArI matsyaH sa evaM-visA+rin+aN] machalI, mtsy| vaihAyasa (vi0) [vihAyas+aN] pavana, hvaa| vaihArya (vi.) [vizeSeNa hriyate-vi-hR+ Nyat+aNa] upahAsa ___ karane yogya vykti| sAlA aadi| vaihAsikaH (puM0) [vihAsaM karoti-vihAsa+Thaka] viduussk| haMsokar3A, mjaakiyaa| vodR (puM0) kulI, bhAra vaahk| 0pti| netA, nAyakA voDhA (strI0) nava vivaahitaa| voDhA navoDhAmiva bhUmijAtarachAyA mupAntAnta jhaatythaanH| (vIro0 ) voDhAraH (0) udyata, taiyaar| (vIro0 16/4) voddhAra (vi0) samajhAyA gyaa| (jayo0 16/68) voTaH (puM0) DaMThala, vRnt| vodhura (vi0) jhukane vaalaa| (jayo0 2/138) voda (vi0) tara, gIlA, aardr| vorakaH (puM0) lekhaka, lipikaar| volaH (puM0) [vul+ac] guggula, rsgndh| vollAhaH (puM0) azva vishess| vauSaT (avya0) AhUti shbd| vyaMzAkaH (puM0) [viziSTaH aMzo yasya] parvata, phaadd| vyaMzukaH (vi0) [vigataM aMzukaM yasya] 0vastrahIna, nirvastra, ngn| vyaMsakaH (puM0) [vi+aMs+Nvul] 0dhUrta, tthg| . vyasanaM (napuM0) [vi+aMs+lyuT] ThaganA, dhokhA denaa| vyakasat (bhU0) vikAsa bhAva ko prApta huaa| (jayo0 1/84) vyakta (bhU0ka0kR0) [vi+ajja+kta] kathita, pratipAdita, vivecit| (samya0 135) prakaTIkRta, prdrshit| vikasita, rcit| 0spaSTa, sApha, svaccha, srl| viziSTa, zreSTha, uttm| 0khyAta, prsiddh| vyaktaM (avya0) spaSTa rUpa se| vyaktageyaM (napuM0) akSara evaM svara kI spsstttaa| vyaktamaGgalaM (napuM0) abhivyakta mNgl| (jayo0 3/84) vyaktAvyaktaM (napuM0) kathita-akathita, niruupit-aniruupit| (samya0 135) 'vyaktAvyaktasvabhAvenehApUrvakamiSTAniSTa' (samya0 135) vyaktAzrayaH (pu0) saMbhASaNa yukt| (muni0 2) vyaktezvaraniSiddha (vi0) eka utpAdana doSa, AhAra kriyA meM lagane vAlA doss| vyakta Izvara ke dvArA roke gae AhAra ko grahaNa krnaa| vyaktiH (strI0) [vi+aJja+ktin] 0abhivyakti, kathana, vivecn| prkttiikrnn| vizada prtykssjnyaan| puruss| vyagra (vi0) [viruddha agati-vi+ag+rak] vyAkula, saMvega yukta, duHkhita, piidd'it| 0bhayabhIta, zaMkita, aatngkit| vyagratAvihIna (vi0) anAkula, AkulatA rhit| (jayo0 23/6) vyaGga (vi0) [vigataM vA aGga yasya] 0apaMga, aNghiin| virUpa, apaahij| 0kaTAkSa, hNsii| vyaGgaH (puM0) lunyjaa| meNddhk| vyaGgatA (vi0) kaTAkSatA, hNsii| (jayo0vR0 12/25) ___ 'vyaGgatayA'vadat-yad he Arye yattvoktaM bhoktamArabhethAH (jayo0vR0 12/125) vyaGgalaM (napuM0) aMgula kA 60vAM aNsh| lambAI kA atyaMta choTA maap| vyaGgaya (vi0) [vi+aJ+Nyat] dhvanita, vyaJjanA zakti dvArA kthit| parokSasaMketa dvArA suucit| vyaGgyaM (napuM0) upalakSita sNket| vyac (saka0) ThaganA, dhokhA denaa| vyacalat (bhU0) vicalita huaa| (suda0 123) For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyacchAdi 1031 vyatirekaH vyacchAdi (vi0) aacchaadit| (jayo0 15/73) *sApha kiyA gayA, sNketit| vyajaH (puM0) [vi+aj+ghaJ] vijana, bIjanA, pNkhaa| cihnita, citrita, abhivykt| vyajanaM (napuM0) [vi+a+lyuT] 0paMkhA, havA karane kA | vyaDambakaH (puM0) araNr3a pedd'| upkrnn| vyatikaraH (puM0) [vi+ati+kR+apa] saMjJAparivartana, vyaJjaka (vi0) [vi+a+Nvula] saMketita, prakaTita, adlaa-bdlii| (jayo0 11/57) spaSTa bhAva ko praapt| uplkssit| mizraNa, ikaTThA milA denaa| vyaJjakaH (puM0) nATakIya bhAva, hAva-bhAva, haas-prihaas| sammilana, milApa, smprk| sNket| 0rgdd'naa| prtiik| ghttnaa| vyaJjanaM (napuM0) [vi+aJja lyuT] vyaJjana akSara-kavarga se 0smbhuuti| lekara pavarga tk| svara rahita akSaroM yA avayavoM kA varga 0vRttaant| (jayo0 3/49) 0avsr| sNktt| saMketa, prakaTa krnaa| cihna, nizAna, smRti cihn| vyatikIrNa (bhU0ka0kR0) [vi+ati kR+kta] mizrita, milA chadmaveza, pridhaan| huA, sNyukt| vyatikramaH (puM) [vi+ati+krama+ghaba] 0atikramaNa, vicalana, liMgabodhaka cihn| ullaMghana misstthaann| (jayo010 3/60) 0bhaMga vinaash| khAdya padArtha, vividha prakAra ke pkvaan| (dayo0 95, avahelanA, upekSA, bhuul| jayo0vR0 12/111) zAkAdi pkvaan| vaiparItya, ultt| 0vyaJjanaM vAstukodbhUtalakSaNaM tatra smmtm| (jayo028/34) viparyastA 0tAlavRnta, pNkhaa| (jayo0vR0 12/22) 0bItA huA, gujarA huaa| vyaJjanacitraM (napuM0) eka alaMkAra, jisameM samasta zloka kI grahaNa karane meM doSa laganA, aticAra aanaa| 'vizeSeNa racanA meM eka vyaJjana ko citrita kiyA jAtA hai| pada bhedakAraNato'tikramo vyatikramaH' (jaina0la0 1037) vyaJjanadalaM (napuM0) khAdya smuuh| (suda072) vyatikramaNaM (napuM0) viSayopakaraNa meM pravRtti, upekSA bhAva kI zabda prkaashn| vRtti| vyaJjanavayaH (puM0) zabda ke bheda se vastu kA grahaNa, vastu bheda vyatikrAnta (bhU0ka0kR0) [vi atikrama+kta] 0viyukta, kA adhyvsaay| bhinna, pRthk| vyaJjananimittaM (napuM0) tila, mazAdi se sukha kA kAraNa, cihna atikramaNa, ullNghn| ___kA hetu| 0pratIti kA kaarnn| upekSita, bItA huaa| vyaJjanaparyAyaH (puM0) cakSu se grahaNa karane yogya paryAya, sAmAnya vyatirikta (bhU0ka0kR0) [vi+ati+rIc+kta] 0viyukta jJAna kA vissy| bhinn| (hita0 18) vyaJjanazaddhi (strI0) vyaJjanAkSara meM shuddhi| pratyAhRta, rokA huaa| vyaJjanasaMkrAntiH (strI0) zrutavacana kA aalmbn| vyatirekaH (puM0) [vi+ati+rica+ghaJ] 0bheda, antr| vyaJjanAcAra: (puM0) prApta artha kA grhnn| 'vyaJjanamavyaktaM viyog| zabdAdijAtam' tasyAvagraho (jaina0la0 1026) 'pattatthagahaNaM niSkAsana, apvrjn| vaMjaNAvaggaho' (dhava0 1/355) vaiSamyA vyaJjita (bhU0ka0kR0) [vi+aJja+kta] 0dhvanita, vyakta, 0asmaantaa| prakaTa huaa| 0ananvayA For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyatirekadRSTAntaH 1032 vyathita eka alaMkAra (jayo00 1/3) jisameM kisI vizeSa dazAoM meM upamAna kI apekSA upameya ko zreSThatama batAyA jAtA hai| (jayo0va01/3) 'upamAnAdyadanyasya vyatirekaH sa eva saH' (kAvya0 10) kenacidyatra dharmeNa dvayoH saMsiddhasAmyayoH bhavatyekatarAdhikyaM vyatirekaH sa ucyte|| (vAgbhaTAlaMkAra 4/83) 'guptibhAgiha ca kAmavattuH na, pakSapAti ca shiitrshmivtpunH| (jayo0 3/15) bhinna saMtAna, jo visadRzatA rUpa avasthA hai| kAraNa ke abhAva meM jo kArya kA bhI abhAva hai| (vIro0 19/20) anvaya ke sAtha kArya-kAraNa kA bhaav| (hita0 saM016) vyatirekadRSTAntaH (puM0) sAdhya ke abhAva meM sAdhana kA abhAva jahAM kahA jAtA hai| 'sAdhyAbhAve sAdhanAbhAvo yatra kathyate sa vyatirekadRSTAntaH' (parIkSA 3/44) vyatirekin (vi0) [vyatireka ini] 0Age bar3ha jAne vAlA, Age nikala jAne vaalaa| apavarjana karane vaalaa| abhAva darzAne vaalaa| vyatirekopamA (strI0) vyatireka alaMkAra aura upmaa| (jayo0 3/15) vyatiSakta (bhU0ka0kR0) [vi+ati+zaJja+kta] pArasparika sambandhayukta, Apasa meM milA huA, saMsakta, mishrit| vyatiSaMgaH (puM0) [vi+ati+zaJja+ghaJ] 0saMyoga, milaap| pArasparika smbNdh| anyonya sambandha, eknektaa| vyatihAraH (puM0) [vi+ati+ha+ghaJ] vinimy| len-den| adlaa-bdlii| vyatIta (bhU0ka0ka0) [vi+ati+i+kta] 0bItA huA huaa| smaapt| (samu04/19) yaapit| (jayo0vR0 1882) visarjita, parityakta, chor3A gyaa| vyatIti (vi0) vypgm| (jayo0 18/) vyatItya (vi0) hitkr| (jayo0 1/6) (suda0 116) vyatIpAtaH (puM0) [vi+ati+pat+ghaJ] 0anAdara, apamAna, tirskaar| pUrNa prayANa, ati gtishiiltaa| sampUrNa vicln| vyatya (vi0) smaapt| (suda0 1/46) vyatyayaH (puM0) [vi+ati+i+ac] 0pAra krnaa| usa pAra honaa| 0abhipraay| (jayo0 22/58) 0vyutkraanti| antaH parivartana, (jayo0 6/69) ruupaantrnn| avarodha, add'cn| virodhA 0viparyasta, vaipriity| vyatyasta (bhU0ka0kR0) [vi+ati+as+kta] vyutkrAnta, vipryst| viparIta, virodhii| asNgt| vikiirnngt| vyatyAsaH (puM0) [vi+ati+as+ghaJ] 0virodha, asaMgata vipriittaa| 0vyutkraant| vyath (aka0) vyathita honA, vyAkula honaa| 0du:khI honA, kaSTa honaa| zokAkrAnta honA, azAnta honaa| khinna honA, mlAna honaa| 0kAMpanA, bhayabhIta honaa| vyathaka (vi0) [vyath Nic+Nvula] 0du:khada, kaSTakara, vyaakulit| vyathanaM (napuM0) [vyath+ lyuT] satAnA, pIr3A denaa| vyathA (strI0) [vyath+aG-TApa] pIr3A, kaSTa, vednaa| (jayo0 2/48) 0bhaya, ciMtA, vyaakultaa| vikSobha, ashaaNti| rog| vyathAkathA (strI0) vyartha kthaa| vyathAkathAmeSa kutaH pryaatu| (vIro0 12/34) vyathAkara (vi0) vyathAM karotIti vyathAkaraH, baadhaakaark| (jayo0 2/26) vyathita (bhU0ka0kR0) [vyath+kta] 0pIr3ita, duHkhI, kaSTa yukt| (jayo0 148) aatngkit| vikSubdhA 0ashaant| For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyadha 1033 vyabhicAra: vyadh (saka0) bIMdhanA, kaSTa phuNcaanaa| prahAra karanA, mAranA, chala (jayo0 5/45) sUcanA, niruupnn| ghAta krnaa| nAma, abhidhaan| chidra karanA, khodnaa| upAya, prayatna garta bnaanaa| vyapadeSTra (puM0) [vi+apa+diza+tRc] chaliyA, tthg| vyadhaH (puM0) [vyadh+ac] bIMdhanA, prahAra karanA, naSTa karanA, vyaparopaNaM (napuM0) [vi+apruh Nic+ lyuT] 0unmUlana, ghAta krnaa| ukhAr3anA, ghAyala krnaa| 0haTAnA, bhagAnA chidra krnaa| phAr3anA, kaattnaa| vyadhikaraNaM (napuM0) [vi+adhi+ka+lyuT] bhinna AdhAra, vyapahAraH (puM0) AhAra sambaMdhI doss| pRthak aashry| vyapAk (saka0) nikAla denA, bcaanaa| (muni0 6) vyadhyaH (puM0) [vyadh+ Nyat] nizAnA, lkssy| vyapAkRtiH (strI0) [vi+apa+a+kR ktin] niSkAsana, vyanaktiH (strI0) prkttiikrnn| (jayo0 11/13) dUrIkaraNa, nikAla denaa| vyanapAyi (vi0) vicchedarahita, akhnndd| (jayo0 13/27) vyapAyaH (puM0) [vi+apa+i+ghaJ] 0anta, samApti, abhAva vyununAdaH (puM0) pratidhvani, U~cI guuNj| nAza, vinAza, kssti| vyantaraH (puM0) (viziSTaH antaro yasya] pizAca, ykss| 0lop| aneka prakAra ke nivAsa yukta dev| (bhakti0 35) vyapAyi (vi0) apaayyukt| (jayo0vR0 2/135) 'vividhadezAntarANi yeSAM nivAsAste vyntraa| "vyantara jAti bhybhiit| (jayo0vR0 2/135) ke dev| 'vyantarA kinnara kiM puruSa-mahoraga-gandharva' vyapAzrayaH (paM0) [vi+apa+A+zri+apa] 0zaraNa lenA, yakSa-rAkSasa-bhUta-pizAcA (ta0sU0 4/11) sahArA lenA, Azraya lenaa| cAra nikAyoM ke devoM meM dvitIya vyntrdev| (ta0sU0pa056) vizvAsa krnaa| vyantarI (strI0) ykssinnii| (suda0 133) devI (suda0 116) vyapekSA (strI0) [vi+ap+IkS aGkaTAp] 0AzA, icchA, vyap (saka0) pheNknaa| vaanychaa| 0ghttaanaa| 0vicAra, vyavahAra, smbndh| 0dUra httaanaa| vyapeta (bhU0ka0kR0) [vi+ap+i+kta] viyukta, rhit| 0alaga krnaa| (bhakti0 16) vyapakRSTa (bhU0ka0kR0) [vi+ap+kRSa+kta] 0haTAyA huA, visarjita, pritykt| dUra kiyA huaa| vyapoDha (bhU0ka0kR0) [vi+apa+vaha kta] viparIta, virodhii| vyapagata (bhU0ka0kR0) [vi+apa+gama+kt] visarjita, pradarzita, btlaayaa| * haTAyA gayA, dUra kiyA gyaa| prkttiikRt| antrhit| vyapohaH (puM0) [vi+ap+Uha+ghaJ] dUra karanA, alaga vyapagamaH (puM0) [vi+ap+gama+ap] visarjana, antrdhaan| karanA, nikaalnaa| vyapatraya (vi0) [vigatA apatrayA yasya] nirlajja, DhITha, lajjA vyabhidharita (vi0) vilakSaNa hotA huA, samajhA jAtA, rhit| 0dikhAI par3atA hai| (hita0 18) vyapadiSTa (bhU0ka0kR0) [vi+ap+diz+kta] nAmAMkita kiyA | vyabhicAraH (puM0) [vi+abhi+ car+ghaJ] kukarma, kuzIla, kusevn| prastuta kiyA gyaa| 0kumArganusaraNa, durAcaraNA vyapadezaH (puM0) [vi+apa-diz+ghaJ] vyAjatA (vIro0 6/36) duHshiilaacrnn| (jayo0 1/40) 0sNdesh| atikramaNa, ullNghn| gyaa| For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyabhicArabhRta 1034 vyavacchedaH mAraNa krm| (jayo0vR0 1/40) vyayita (bhU0ka0kR0) [vyay+ ktu] vyaya kiyA gayA, kharca vicchedyatA, anAsthA, avishvaas| kiyA gayA, kSaya grst| abhakti, azuddhi, paap| 0hAniyukta, vinAza yukt| asaMgati, aniyamitatA, apvaad| vyayinI (vi0) haanikii| (jayo0 15/37) hetvAbhAsa, sAdhya ke na hone para bhI heta kI vidymaantaa| vyayIkaraNaM (napuM0) vinAza ruup| (jayo0vR0 9/1) vilakSaNatvAdivyatra. vyabhicAraH puraadinaa| (hita018) vyartha (vi0) [vigato'rtho yasmAt] nirarthaka. viphala, artha vyabhicArabhRta (vi0) aniyamittA honaa| padatvAd brAhmaNa padamadvaite hIna, niSprayojana ( jayo0 2/71) prayojana rhit| vyarthameva vybhicaarbhRt| gurutAprakAzinaH ke zrayantu kila zarmanAzinaH (jayo0 vyabhicAralIna (vi0) vyabhicAra meM ttpr| (jayo0 1/40) 2/71) __ (hita0 saM0 18) vyarthatA (vi0) niSprayojanatA, nirrthktaa| (hita0 15) vyabhicAriNI (strI0) vyabhicAriNI strI, satitva vihIna gotvavat sadRzAkAraM, vipratvamiti coditm| strI, pararamaNaratI strii| __ tathA pratItyabhAvena, vyarthatAmeva gcchti|| (hita0 15) vyabhicArin (vi0) [vyabhicAra+ini] 0aniyamita, asNgt| vyarthIkRta (vi0) bekAra kiyA huA, nirarthaka huA. niSprayojana asatya, mithyaa| ko prApta huaa| (vIro0 14/33) duHshiilaacrnn| (jayo0vR0 1/40) vyalIka (vi0) [vizeSeNa alati-vi+ala+kIkana] mithyA, 0pathabhraSTa, bhraant| jhUTha, asty| zraddhAhIna, parastrIgAmI puruss| 0kutsita, asukhada, anbhimt| vyabhicAribhAvaH (puM0) asaMgata bhAva, mithyAbhAva, rasa ke vyalIkaM (napuM0) apriya, duHkhd| vibhAva, anubhAva aura vyabhicAri bhaav| 0pIr3A zoka, duHkha, sNtaap| niyamita rUpa se kisI rasa ke sAtha na rahane se 0vyaakultaa| vyabhicAribhAva hai| saMcArI bhAva kA nAma vyabhicAri bhAva hai| jhUTha, asty| vyaya (saka0) jAnA, phuNcnaa| 0vyaya karanA, pradAna karanA, | vyalIkin (vi0) asatya bolane vAlA, jhUTha bolane vaalaa| arpaNa krnaa| vyalIkino'pratyayasamvidhA'taH protpAdayestaM na kadApi maatH| 0pheMkanA, DAlanA, chodd'naa| vyaloka (vi0) dekhA gyaa| (dayo0 56) (samu0 1/9) 0haaNknaa| vyalopin (vi0) haraNa karane vAlA, lopmi| (jayo0 1/62) vyaya (vi.) [vi+i+aca] vinAza, lopa, haani| (bhakti04) 'luptaprAyA jAtetyarthaH' (jayo0 3/32) parivartanazIla, pariNamana yukt| vyavakalanaM (napuM0) [vi+ava+kala+lyuTa] viyoga, vichoha. 0kSaya, hrAsa, adh:ptn| ghaTAnA, eka rAzi se dUsarI rAzi ko kama krnaa| sarca, parivyaya, viniyog| (jayo0 2/113) vyavakrozanaM (napuM0) [vi+ava+kruza lyuTa] 0tU tU maiM maiM apvyy| 'pUrva bhAvavigamo vyayanaM vyayaH' karanA, gAlI-galauca krnaa| pUrva paryAya kA vinaash| vyartha meM vivAda krnaa| vyayanaM (napuM0) [vyay lyuT] kharca karanA, vinAza karanA, vyavacchinna (bhU0ka0kR0) [vi+ava+chida+kta] 0viyukta, hAni krnaa| vibhakta, vibhaajit| vyayasthAna (napuM0) nAzasvarUpa, rAhugrahanAza ruup| (jayo0 aMkita, cihnit| 15/69) 0avaruddha, baadhit| vyayArtha (vi0) [vyagato'rtho yasya tad vyayArtham] anyathA 0kATa DAlA gayA, phAr3A gyaa| bAta, nisspryojn| (jayo0 12/146) vyavacchedaH (puM0) [vi+ava+chid+ghaJ] vibhAjana, viyojana, vinAzanArtha, kharca hetu| vinAza, ghaat| For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavadhA 1035 vyavahAraH vibhedaka. bhinna bhinna krnaa| vaiSamya, vipriittaa| grantha kA pariccheda, anubhaag| vyavadhA (strI0) [vi+ava+dhA+aG+TAp] 0paradA, vyavadhAna, roka, aavrnn| vyavadhAnaM (napuM0) roka, AvaraNa, prdaa| (jayo0 17/25) avarodha, hastaHkSepa, viyog| chipAnA, antardhAna, vyshn| avakAza, antraal| vyavadhAyaka (vi0) [vi+ava+dhA+Nvul] 0AvaraNa, roka, ddhknaa| avarodha, antrdhaan| vyavadhiH (strI0) [vi+ava+dhA+ki] 0AvaraNa, hastakSepa, gtirodh| vyavasAya: (puM0) [vi+ava+so+ghaJ] prayatna, vyApAra, cessttaa| udyoga, vANijya, vyvhaar| avAya, anuSTheya ke anuSThAna meM utsAha rkhnaa| 0kRtya, karma, kriyaa| (jayo0vR0 3/17) naukarI, dhandhA, prvRtti| vyavasAyagata (vi0) prytnshiil| vyavasAyaghoSaH (puM0) vANijya sNgh| vyavasAyaceSTA (strI0) udyoga kI cessttaa| (samu0 1/31) vyavasAyajanya (vi0) vyavahAra yukt| vyavasAyahIna (vi0) prayatna rahita, udyoga se vimukh| (samu0 1/33) vyavasAyin (vi0) [vyavasAya+ini] udyogI, parizramI, uurjaashiil| 0ceSTAyukta, prytnshiil| 0dRr3ha saMkalpI, dhairygt| vyavasita (bhU0ka0kR0) [vi+ava+so+kta] saMkalpita, dhairyayukta, prayatnazIla, udymvaan| nizcita, nirdhArita, aayojit| prayAsa kiyA gyaa| vyavasthA (strI0) [vi+ava-sthA+a+TApa] sthiratA, nishcittaa| dRr3hatA, dhairytaa| vibhAga, vibhaajn| (vIro0 18/13) 0krama sthaapn| niyama pddhti| (samya0 125) 0sahamati, sviikRti| 0avasthA, dshaa| vIkSyedRzImaGgatAmavasthAM teSAM mahAtmA kRtavAn vyvsthaam| (vIro0 18/13) vibhajya tAn kSatriya-vaizya-zUdrabhedena medhA-saritAM smudrH|| (vIro0 18/13) vyavasthApanaM (napuM0) [vi+ava+sthA lyuT] 0kramabandhana, samAdhAna, nirdhaarnn| niyama, vidhAna, nishcy| sthirtaa| dRr3hatA, dhairy| viyog| vyavasthApaka (vi0) [vi+avasthA Nic+Nvula]0vyavasthA karane vAlA, prbndhk| sNymk| vyavasthApanaM (napuM0) [vi+ava+sthA+Nic lyuTa] nirdhAraNa, nishcykrnn| (jayo00 2/2) sthira karanA, dRr3ha karanA, niyamita krnaa| vyavasthApita (bhU0ka0kR0) [vi+ava sthA+Nic+kta] 0kramabaddha, nishcit| avasthita, dRr3hatA yukt| vyavasthita (bhU0ka0kR0) [vi+ava sthA+kta] nizcita, avasthita, sthir| nirdhArita, niymit| avalambita, aadhaarit| viyukta, krama yukta kiyA gyaa| vyavasthiti (strI0) sthirtaa| (jayo0 2/2) vyavahUrta (puM0) [vi+ava+ha-tRca] 0prabandhakartA, vyvsthaapk| nyaaydhiish| niyamana kartA, nirdhAraNa karane vAlA vykti| vyavaha (aka0) ghUmanA, calanA, paribhramaNa krnaa| (samu02/20) ___ vyavahArana-saMcaran (jayo010 2/18) vyavahAraH (puM0) [vi+ava+ha+ghaJ] 0vRtti, prvRtti| vyvsaay| (jayo0vR0 13/9) . AcaraNa, kriyA, krm| (samya0 126) 'vidhipUrvakamavaharaNaM vyavahAraH' (jaina0la0 1039) rIti, paddhati, niym| 0pracalana, prathA, prshaasn| For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArajJa 1036 vyasanasaGkulaH vizeSa kA kathana karane vAlA, vikalpa prtipaadk| savRttirUpaM caraNaM zrutaM ca tathaiva nAma vyvhaarmNct| (samya0 128) 0vastu vivecana/svarUpa vivecana kI paddhatizraddhAnAdhigamopekSAH yAH punaH syuH praatmnaam| samyaktvajJAnavRttAtmA, sa mArgo vyvhaartH|| (samya0 83) vyavahArajJa (vi0) vyavasAya ko samajhane vAlA, vizeSa bhedAdi kA jnyaayk| vyavahAratantraM (napuM0) aacrnnkrm| vyavahAratantuH (puM0) mokSamArga, vyavahAra se sambandhita mokssmaarg| (samya0 126) vyavahAra darzanaM (napuM0) AcaraNa pradhAna drshn| 0vyavahAra se shrddhaabhaav| vyavahAradhyAnaM (napuM0) jisa dhyAna meM AtmA ke ati anya kA Avalambana honaa| vyavahAranayaM (napuM0) sAmAnya ke abhAva ke lie saba dravyoM meM jo pravRtta hotA hai| saMgrahanaya ne dvArA grahaNa kiye gae padArthoM kA bheda vyavahAra-naya hai| vyavahArapadaM (napuM0) vyavahAra kA vissy| vyavahAraparamANu (puM0) ATha sannA sanna dravyoM kA eka vyavahAra paramANu hotA hai| vyavahArapalyaM (napuM0) eka pramANa vizeSa, pramANAMgula se niSpanna yojana pramANa caur3e, lambe aura gahare tIna gaDhDe kreN| usameM vAlAgra se bharanA vyavahArapalya hai| vyavahAramAtRkA (strI0) kAnUnI prkriyaa| vyavahAravidhiH (strI0) vidhi saMhitA. kAnUna niym| vyavahAraviSayaH (puM0) kAnUna yogya vissy| vyavahArasatyaM (napuM0) loka vyavahAra se sammata satya, jaise-roTI pkaao| vyavahAra sUryaH (puM0) saubhaagysuury| vyavahArahiMsA (strI0) zastrAdi se hiNsaa| vyavahArin (vi0) vyavahAra anuSThAna meM prvRtt| vyavahita (vi0) antarhita hetu viSayaka kathana, alaga-alaga rakhanA huA, bAdhita, rokA gyaa| vyavahatiH (strI0) vyvhaar| (jayo0 2/5) abhyAsa, prkriyaa| vyavahArikA (strI0) prathA. paddhati, riiti| vyavAyaH (puM0) [ava+ay+ac] 0sambhoga, maithuna, surt| / vyavasAyaH surate'nta? iti vishvlocnH| (jayo070 27/12) vizleSaNa, pRthakkaraNa, viyojn| vighttn| AvaraNa, Acchanna, aavRtt| 0hastakSepa, aMtarAla, vyvdhaan| vyavAyaM (napuM0) AbhA, kAnti, diipti| vyavAyin (puM0) [vyavAya+ini] 0kAmuka vyakti, bhogAkAMkSI puruss| kaamoddiipk| vyaveta (bhU0ka0kR0) [vi+ava+i+kta] viyojita. vishlisstt| pRthak bhinn| vyazeSan (bhU0) bharA huaa| (jayo0 1/26) vyaSTi (strI0) ekAkIpana, vaiyktiktaa| vitaraNa zIla vistaar| vyasanaM (napuM0) [vi+as+lyuT] 0burI Adata, burI lt| 0anupasevya kA sevana, abhakSa kA bhakSaNa, akhAdya kA upyog| apeya kA piinaa| kSaudraM kilAkSudramanA manuSyaH kimu snycret| bhaGgAtamAkhusulaphAdiSu vyasanitAM hret|| (suda0 130) abhyAsa-khastasya vyasanamabhyAsastasya Apadvipattiryasya (jayo0vR0 1/75) 0paap| (jayo0vR0 1/109) vipatsthAna, kssttmysthaan| (jAye06/49) kalyANamArga ko bhraSTa karane vAlA, zreyaskara mArga ghaatk| vipatti, Adhi, roga, ksstt| 0aniSTa, saMkaTa, abhaagy| 0patana, parAjaya, doSa, vividha ksstt| (jayo0vR0 2/125) 0hAni, vinAza, kSati, aaghaat| 0 juTanA, saMlagna honaa| 0havA, vAyu, pvn| vyasanagata (vi0) vyasana ko prApta huaa| vyasanabhAva (puM0) doSa bhaav| vyasanasaGkalaH (vi0) vyasana samUha yukta, vividha kaSToM se ghirA huaa| 'vyasanairvividhakaSTaiH saMkulA vyAptA bhavediti' (jayo0vR0 2/125) For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyasanin 1037 vyAkhyAprajJapti dyUta--mAMsa-madirA-parAGganApaNyadAra-mRgayAcurAzca naa| nAstikatvamapi saMharettarAmanyathA vyasanasaGgalA dhraa|| (jayo0 2/125) vyasanin (vi0) [vyasana ini] duvysnii| (dayo0 41)0abhAgA, bhAgyahIna, duzcaritra shiil| vyasu (vi0) [vigatAH asavaH prANAH yasya] mRtaka, nirjIva, acetn| vyasta (bhU0ka0kR0) [vi+as+kta]0viyukta, vibhkt| vikSubdha, kaSTamaya, avyvsthit| kramahIna, kramarahita, vishrRNkhil| vikSipta, DAlA huA, pheMkA gyaa| bikherA huA, haTAyA huaa| . vyastAraH (pu0) gaMDasthala se mada jhrnaa| vyAkaraNaM (napuM0) [vyAkriyante vyutpAdyante zabdAH yena-vi+ A+kR+lyuT] vigraha, vishlessnn| 0eka grantha, jisameM saMjJA, sarvanAma, kriyA, kRdanta, taddhita, samAsa, sandhi Adi kA spaSTIkaraNa hotA hai| (jayo070 15/35) (jayo0vR0 1/95) 'dhAtuto bhU prabhRteragre purato vidhividhAna pratyayAdipradAnalakSaNaM yena sH| guNazca vRddhizca guNavRddhI vyAkaraNazAstrokte saMjJe tadvAn, punastaddhitaM saMjJAtaH saMjJAntarakaraNArthaM prtyyvidhaanm| (jayo0vR0 1/95) vyAkaraNAjJAnaM (napuM0) zabda prakriyA kA bodh| (jayo0101/95) vyAkaraNazAstra (napuM0) vyAkaraNa grnth| (jayo0vR0 5/42) vyAkAraH (puM0) [vi+A+kR+ghaJ] rUpAntaraNa, ruupprivrtn| virUpatA, vivrnntaa| vyAkIrNa (bhU0ka0kR0) [vi+A+kR+kta] bikherA huA, phailA huA. vistRta kiyA huaa| astavyasta kiyaa| nyatra tatra vikssipt| vyAkula (vi0) [vizeSeNa Akula:] 0Akula, khedayukta, vikssubdh| utkl| (jayo0vR0 21/9) ghabarAyA huA, du:khI. piidd'it| kiMkarttavya vimUr3ha, shokaakul| (jayo0 12/129) AtaMkita, udvigna, bhayabhIta, bhyaakraant| saMlagna, tatpara, vyst| vyAkulita (vi0) [vi+A+kula+kta] AtaMkita, udvigna, shokgrst| 0bhayabhIta, ghabarAyA huaa| vyAkulIbhUta (vi0) ghabarAyA huaa| (jayo0vR0 1/59) vyAkatiH (strI0) dhokhA, chala, chdmvesh| vyAkR (saka0) bigAr3anA, vikRta karanA, rUpa parivartana krnaa| spaSTa krnaa| (jayo0vR0 2/43) 0spaSTa karanA, vyAkhyA krnaa| vyAkRta (bhU0ka0kR0) [vi+A+kR+kta] vizliSTa, vyaakRsstt| 0vyAkhyAta, kathita, niruupit| spaSTa kiyA gayA, samajhAyA gyaa| vikRta, bigAr3A gayA, viruupit| vyAkRtiH (strI0) vyAkaraNa shaastr| vyAkRtiM vyAkaraNaM (jayo010 2/55) 'vyAkRtervyAkaraNasya satkriyA pratibhAti' (jayo0vR0 15/35) vyAkroza (vi0) [vi+A+ kruz+ac] 0puSpita, praphullita, khilA huaa| mukulita, viksit| 0vikAsa yukt| vyAkSepaH (puM0) [vi+A+kSip+ghaJ] uchAlanA, Upara pheMkanA. idhara-udhara vikIrNa krnaa| avarodha, gatirodha, rukaavtt| vilamba, uljhn| vyAkhyA (strI0) [vi+A+khyA+a+TApa] sphuTikriyA prApta ttiikaa| (jayo0 3/36) spaSTIkara, vyAkhyA, vRtti, TIkA, vivaraNa, TippaNa, bhaassy| 0vRtAnta, vrnnn| vyAkhyAta (vi0) [vi+A+khyA+kta] 0kathita, nirUpita, prruupit| 0varNita, vivecit| spaSTIkaraNa yukta, vivRta, bhASya yukt| vyAkhyAnaM (napuM0) [vi+A+khyA+lyuTa] bhASaNa. pravacana, updesh| (jayo0vR0 1/55) 0sUcanA, varNana, kthn|| spaSTIkaraNa, vivRti, artha niruupnn| vyAkhyAkaraNaM (napuM0) vivaraNa, vivecn| (jayo010 5/95) vyAkhyAprajJapti (strI0) eka Agama, jisameM ATha hajAra praznoM kA nirUpaNa hai| For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyAkhyAya 1038 vyApad vyAkhyAya (saka0) vyAkhyAna karanA, upadeza krnaa| (bhakti0 32) vyAghaTTanaM (napuM0) [vi+A+ghaT+lyuT] 0mathanA, rgdd'naa| bilonA, maMthana kriyaa| gharSaNa karanA, maajnaa| vyAghAtaH (puM0) [vi+A+han+kta] prahAra, vighna, bAdhA, vighAta, rukaavtt| 0vacana avarodha, aaghaat| vyAghraH (0) [vyAjighrati-vi+A+ghrA+ka] 0bAgha, ciitaa| ____0mukhya, pradhAna, prmukh| vyAghranAyakaH (puM0) giiddd'| vyAghri (strI0) mAdA cItA, baaghin| (dayo0 20) anena cintAturamAnasA tu sA, vipadya ca vyAghri abhadaho russaa| (samu0 4/8) vyAghrI (strI0) cItA, baaghin| vyAcchanna (vi0) kRzIkaraNa, taMga, kSINatA yukt| (jayo070 13/67) vyAjaH (pu.) [vyajati yathArthavyavahArAt apagacchati anena-vi+aj+ghaJ] 0 dhokhA, chala, jaalsaajii| chdmbhaav| (jayo0 7/4) 0bahAnA, vyapadeza, aabhaas| kUTayukti , kuuttvcn| 0chl| (jayo0vR0 1/33) vyAjanindA (strI0) chala pUrvaka nindaa| vyAjastutiH (strI0) eka alaMkAra jisameM kisI kAraNa ke spaSTa phala kA jAnate hue bhI koI anya kAraNa pratipAdita kiyA jAe, jahAM vAstavika bhAvanA ko koI dUsarA kAraNa batAkara chipA liyA jAtA hai| trivargasampattimato'tra mantumadakSarANAM kalanAH kva sntu| na veti vArthAnnidhayo bhavantu tasyetivArtAstu layaM vrjntu|| (jayo0 1/39) vyADaH (puM0) [vi+A+aD+ac] mAMsa bhakSI jaanvr| guNDA, bdmaash| vyAGi (puM0) eka vaiyaakrnn| vyAtta (bhU0ka0kR0) [vi+A+dA+ka] vistRta, vistIrNa, phailA huaa| phulAyA gyaa| vyAtyukSI (strI0) [vi+A+ati-ukSa Nica+aja+GIS] jalakrIr3A, jlvihaar| vyAdAnaM (napuM0) [vi+A+dA+lyuT] udghATana, kholnaa| vyAdizaH (puM0) [vizeSaNe Adizati sve sve karmaNi niyojayati vi+A+dizka] viSNu, hri| vyAdhaH (puM0) [vyadh+Na] zikArI, vheliyaa| (samu04/38) vyAdhakulaja (vi0) zikArI ke kula meM utpanna huaa| (jayo00 2/130) vyAdhabhIta (vi0) zikArI se DarA huaa| vyAdhabhItaH (puM0) hariNa, mRg| vyAdhiH (strI0) [vi+A+dhA+ki] 0roga, zArIrIka avasthA, rujaa| zArIrika roga (jayo0 26/101) 0duHkha, AtaMka, zoka, cintaa| vyAdhikara (vi0) asvAsthyakara, rogjnk| vyAdhigata (vi0) roga grst| vyAdhijAta (vi0) AtaMka ko prApta huaa| vyAdhita (vi0) [vyAdhiH saJjAto'sya] rogAkrAnta, du:khii| biimaar| (dayo0 48) / vyAdhipratIkAraka (vi0) Ayurveda vijJAna vijny| cikitsaka, vaidy| (jayo070 1/76) AyurvedI sa evAtmana: parasya ca vyaadhiprtiikaarkH| vyAdhUta (bhU0ka0kR0) [vi+A+dhU+kta] kAMpatA huA, ghabarAtA huA, DaratA huaa| vyAnaH (puM0) [vyAniti sarvazarIraM vyApnoti] [vi+A+ac+ ac] prANa tattva kI vyaapktaa| jo vAyu samasta zarIra ko vyApta karatI hai| vyAnataM (napuM0) [vi+A+nam+kta] ratibandha, maithuna pddhti| vyAp (saka0) [vi+ac] vistRta honA, phailnaa| (dayo036) vyApakaM (vi0) [vizeSeNa Apnoti-vi+Apa+Nvula] vistRta, vistiirnn| phailA huA, prsaarit| 0bhumukhii| vyApakaH (puM0) antarhita guNa, sahavartI gunn| vyApattiH (strI0) [vi+A+pad+ktin] 0Apatti, saMkaTa, durbhaagy| 0maraNa, mRtyu, hnn| vyApad (strI0) [vi+A+pad+kvip] saMkaTa, kaSTa, dusstt| durbhaagy| roga, vishRNkhltaa| For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyApAdyamAna 1039 vyAmizra citta vikssep| mRtyu, maraNa, nidhn| vyApAdyamAna (vi0) maraNa ko praapt| (jayo023/55) vyApannaM (napuM0) vinAza, hAni, nAza, kSaya, kssti| 0phailanA, sarvatra phelnaa| vyApanna (bhU0ka0kR0) [vi+A+pad+kta] kSata kiyA gayA, mArA gyaa| (dayo0 86) khinna, kheda, du:kh| (jayo0va0 3/190) vistRta, phailA huA, (jayovR0 3/84) vyaapk| (hita0 47) vyApAraH (puM0) [vi+A++ghaJ] vyavasAya, dhandhA, vyvhaar| * Arambha (jayo01/10) 'granthArambhasamaye parigrahavyApArarUpe' ceSTA, prayatna, udyoga, kArya shailii| 'manovacanakAvyavyArakaraNam' (samya0 135) niyojana, saMlagnatA, tatparatA, udymshiiltaa| vANijya, kAma, kRtya, prbhaav| vyApArakAryArtha (vi0) vyavasAya kArya ke lie| (samu01/32) vyApAraka (vi0) bhAga lenA, prabhAva ddaalnaa| vyApAragata (vi0) prayatnazIla, udymshiil| vyApAjanya (vi0) ceSTA yukt| vyApAradharman (puM0) vyavahAra dhrm| vyApAradharmin (puM0) vyavasAya dharma karane vaalaa| vyApAramantraM (napuM0) udyoga kriyaa| vyApAravanta (vi0) udymshiiltaa| (jayo0 12/133) vyApArita (bhU0ka0kR.) [vi+A+dR+Nic+kta] niyojita, ceSTA yukta, kArya meM lagAyA huaa| sthApita, niyukt| rakkhA huaa| nishcit| vyApArin (puM0) [vyApAra+ini] vyavasAyI, vyApArI, vikretaa| vyApArtha (vi0) vyartha vyaya karane ke lie| (vIro0 19/42) vyApin (vi0) [vi+Apa+Nini] 0vyApta hone vAlA, srvvyaapk| (vIro0 19/32) 0adhikAra karane vaalaa| vyApRta (bhU0ka0kR0) [vi+Apa+kta] vyasta, niyojit| ___ sthApita, sthira kiyA huaa| vyApRtaH (puM0) karmacArI, saciva, mntrii| vyApRtiH (strI0) [vyApR+ktin] vyavasAya, vyaapaar| kArya, krm| 0ceSTA, prayatna udyama, udyog| vyApta (bhU0ka0kR0) [vi+Apa+kta] 0vyApaka, phailA huA, vistRt| (suda0 1/30) 0paripUrNa, bharA huaa| sthApita, jamAyA huaa| 0prApta kiyA huaa| adhikRt| smmilit| prasiddha, vikhyAta, khyAta, taant| (jayo00 12/79) kiirnn| (muni0 29) prsrit| (jayovR0 1/23) vyAptatA (vi0) vyaapktaa| (jayo0vR0 1/23) vyAptiH (strI0) [vi+Apa+ktina] 0prasAra, phailAva, vistaar| 0sArvajanika niyama, vishvvyaapktaa| 0puurnntaa| praapti| 0sAdhya aura sAdhana meM avinAbhAva honaa| vyAptirhi saadhy-saadhnyorvinaabhaavH| (jaina0la0 144) vyAptikI (vi0) AptakartI, vyApakatA prakaTa karane vaalaa| (jayo0vR0 16/49) vyAptijJAnaM (napuM0) sAdhya-sAdhana kA jJAna, kisI eka padArtha meM dUsare padArtha kA pUrNa rUpa se milA hone kA jnyaan| sAhacarya niyama kA bodha-yatra yatra dhUmaH tatra agniriti sAhacarya niyamo vyaaptiH| vyAptidoSaH (puM0) sAdhya-sAdhaka meM doss| (hita017) vyAptimatI (vi0) sarvatra gmnshiil| (jayo070 13/54) vyApya (vi0) [vi+Apa+ Nyat] vyApakatA yukta, pUrNatA yuktA 0bhare jAne yogy| vyApyaM (napuM0) anumAna prakriyA kA cihn| (hetu, sAdhana) vyApyatva (vi0) nitytaa| vyAmaH (puM0) eka mApa vishess| vyAmanaM (napuM0) mApa vishess| vyAmizra (vi0) [vi+A+mizra+aca] mizrita, milA huaa| ekameka kiyA huaa| For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyAyoDita 1040 vyAsakta vyAyoDita (vi0) mor3A gayA, vivalita (jayo010 18485) vyAmohaH (puM0) [vi+A+muha+ghaJ] 0vyAkulatA, AkulatA, preshaanii| unmAda, prnnymd| vyAyata (bhU0ka0kR0) [vi+A+yam+kta] vistRta, vistIrNa, lambA, phailaa| adhikRta, dRr3ha, ghn| 0vyApaka, atydhik| gaharA, zaktipUrNa, blisstth| vyAyatattvaM (napuM0) [vyAyata+tva] puTThoM kA puSTa honA, phailnaa| vyAyAmaH (puM0) [vi+A+yam+ghaJ] 0phailAnA, vistAra krnaa| 0kasarata, zrama, thakAna, udyama, prytn| ceSTA, sNghrss| zarIrayAsajananI kriyA vyaayaamH| (jaina0la0 1044) abhyAsa, malyAdikalA shikssaa| vyAyAmabhUmiH (strI0) akhaadd'aa| (jayo010 25/74) vyAyAmika (vi0) [vyAyAma+Thaka] zArIrika zrama sambaMdhI kArya, malyavidyA viSayaka sIkha sIkhane vaalaa| vyAyogaH (puM0) [vi+A+yuj+ghaJ] nATyasAhitya kI eka pddhti| vyAla (vi0) [vi+A+al+ac] duSTa, vysnii| adhama, niic| kUra, paapii| vyAlaH (puM0) sapra, saaNp| (jayo0 101) bAgha, ciitaa| __0Thaga, chlii| vyAlagrAhin (puM0) speraa| vyAlanakhaH (puM0) eka jar3I buuttii| vyAlamRgaH (puM0) zikArI, jaMgalI jaanvr| vyAlambaH (puM0) eraMDa paadp| vyAlola (vi.) [vi+A+loDa+aca] kaMpanazIla, avyavasthita, asta vyst| vyAvakalanaM (napuM0) [vi+A+a+kallyu T] ghaTanA, kama krnaa| vyAvakrozI (vi0) [vi+A+avazi +Nica+aJ+DI[] durvacana kahanA, kuvacana bolnaa| vyAvartaH (puM0) [vi+A+khata+ghaJ] gheranA, lapeTanA, krAnti paribhramaNa 0cakkara lgaanaa| vyAvartaka (vi.) [vi+A+vat Nic+Nvula] lapeTane vAlA, gherane vaalaa| 0apavarjana karane vAlA, viyukta karane vaalaa| mur3ane vaalaa| vyAvartanaM (napuM0) [vi+A+vRt+lyuT] gheranA, lpettnaa| ghUmanA, mudd'naa| 0paTTI, gola lpett| vyAvarNya (vi0) nivedy| (jayo0 23/83) vyAvaligata (bhU0ka0kR0) [vi+A+valga+kta] dravita, vikSubdha, pasIjA huaa| vyAvahArika (vi0) [vyavahAra+Thak] prayogAtmaka, vyavahAra naya smbNdhii| (jayo070 2/3) kAnUnI, vaidh| 0prathAgata, prclit| 0 bhrmaatmk| vyAvahArikaH (puM0) mantrI, praamrshdaataa| vyAvahArI (vi0) vyavasAyI, vyaapaarii| vyAvahAsI (vi0) [vi+A+av+has+Nic+aJ+GIp] pArasparika avjnyaa| vyAvRttiH (strI0) [vi+A+vRt+ktin] AvaraNa, paradA, ddaalnaa| nikAla denA, nisskaasn| vyAvRtta (bhUka0kR0) [vi+A+vRt+kta] haTAyA gayA, alaga kiyA gyaa| viyukta kiyA gyaa| nikAlA huaa| lapeTA huA, ghirA huaa| 0rukA huaa| uprt| vyAsaH (puM0) [vi+as+ghaJ] vitaraNa, vibhAjana, vizleSaNa 0pRthakatA, algaav| 0prasAra, phailaav| (vIro08/20) 0vRtta kA vyAsa, phailAva, vistaar| (jayo0 1/61) 0vyavasthA, sNkln| 0vyavasthApakA vyAsa Rssi| vyAsakta (bhU0ka0kR0) [vi+A+saJja+kta] saMyukta, juTA For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyAsaGgaH 1041 vyupazamaH huA, lagA huA, vyst| 0avyvsthaa| niyukta, alaga kiyA huaa| vyutkrAnta (bhU0ka0kR0) [vi+ut+kram+kta] vyAsaGgaH (puM0) [vi+A+saJ+ghaJ] 0atikrAnta, ulNghit| prsNg| (dayo065) visrjit| dhyaan| parityakta, chor3A gyaa| bhakti / bidA kiyA gyaa| ekAgratA, saMyoga, tlliintaa| vyutthAnaM (napuM0) [vi+ut+sthA lyuT] mahAn kriyA kalApa, vyAsapin (puM0) vyAsa Rrssi| pANDavoM ke daadaa| rukaavtt| vyAsarSiNAtho bhavitA punastAH, svataMtra krm| prayatnataH saGkalitAH smstaaH| vyutthita (vi0) Anandita, hrssit| (jayo0 23/15) yathocitaM pallavitAzca tena, vyutpattiH (strI0) [vi+ut+pad+ktin] *mUla utpatti. mUla saGkalpane buddhivishaarden|| kthn| (vIro0 18/54) vivecana, vyutpAdana, pUrNa vivrnn| (dayo0 1/9) 0pUrNa jAnakArI, zabda saMjJA, kriyAdi kI vivecanA pUrvaka vyAsiddha (bhU0ka0kR0) [vi+A+vidh+kta] nissedhit| jnyaan| pratiSiddha, vrjit| vyAsopasaMgrahIta (vi.) veda vyAsa jI dvArA sNklit| (vIro0 vyutpanna (bhU0ka0kR0) [vi+ut+pad+kta] vidvAn, jJAnI, prajJA (suda0 4/38) prviinn| 8/20) nirukta, nirvacana dvArA prtipaadit| vyAhata (bhU0ka0kR0) [vi+hanA+han+kta] avaruddha, rokA 0vyAkaraNa ke niyama dvArA nisspnn| huaa| 0pUrA kiyA gayA, sampanna kiyA gyaa| haTAyA huA, pIche kiyA huaa| vyutta (bhU0ka0kR0) [vi+und+kta] klinna, Ardra, bhigoyA viphala kiyA huaa| huaa| niraash| vyutsargaH (puM0) chor3anA, tyAganA, mamatva tyAga, vyutsarga smiti| vyAkula, ghabar3AyA huA, aatNkit| vyudasta (bhU0ka0kR0) [vi+ud+as+kta] asvIkRta, tiraskRta, vyAharaNaM (napuM0) [vi+A+ha+lyuT] bolanA, uccAranA krnaa| dUra kiyA huaa| prarUpaNa, kathana, pratipAdana, niruupnn| vyudAsaH (puM0) [vi+ud+ac+ghaJ] asvIkRta, nisskRti| varNana, vyaakhyaan| nikAlA gyaa| vyAhAraH (puM0) [vi+A+ha+ghaJ]0kathana, pravacana, vyaakhyaan| upekSA, udaasiintaa| bhASaNa, updesh| ghAta, vinAza, kssti| svara, dhvani, guuNj| vyupadezaH (puM0) [vi+upa+diz+ghaJ] byAja, bhaanaa| vyAhRta (bhU0ka0kR0) [vi+A+ha-kta] kahA huA, bolA vyuparata (vi0) nivartita, rhit| huA, uccAraNa kiyA huA, kthit| (jayo0vR0 2/37) vyaparataH (puM0) kriyA nivarti dhyAna kA bhed| (bhakti0 33) pratipAdita, niruupit| vyuparatakriyAvRttiH (strI0) kriyA se rahita dhyAna, cauthA vyAhRti (strI0) [vi+A+ha+ktin] uccAraNa, kathana, vivecn| shukldhyaan| 'vizeSeNAparatA nivRttA kriyA yatra tad, vyucchittiH (strI0) [vi+ut+chid+ktina] 0unmUlana, vinaash| vyuparatakriyAM ca tanivRtti cAnivartakaM ca tadvyuparatakriyA0pRthak karaNa, vibhaajn| nivRttisaMjJaM caturthaM shukldhyaanm| (jaina0la0 10/46) vyutkramaH (puM0) [vi+ut+kram+ghaJ] atikramaNa, vicalana, | vyuparamaH (puM0) [vi+upa+ram+ap] yati, samApti, pUrNatA, ullNghn| viraam| vaiparItya, ulaTAkramA vyupazamaH (puM0) [vi+upa+zam+ac] 0ashaanti| For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyuSTa 1042 vraNakRt 0abhAva, viraam| vyomanAzikA (strI0) baTera, lvaa| 0algaav| vyomabhaMjaraM (napuM0) dhvajA, ptaakaa| vyuSTa (bhU0ka0kR0) [vi+uS+kta] prajjvalita kiyA huA, vyomamaNDalaM (napuM0) dhvajA, ptaakaa| ujjvala kiyA huaa| vyomamudgaraH (puM0) pavana kA vega, vAyu prvaah| prabhAta, pauphttii| vyomayAnaM (napuM0) vimAna, AkAzayAna, havAI jahAja vyuSTaM (napuM0) pau phaTanA, prbhaat| ____ vaayuyaan| (samu0 4/36) (jayo0 10/86) vyuSTiH (strI0) [vi+vas+ktin] prabhAta, prAta:kAla, pau vyomasad (puM0) deva, sura, gandharva, phttnaa| bhUtapreta, pizAca, raaksss| samRddhi, prshNsaa| vyomasarsiNI (vi0) AkAza vyaapinii| (jayo0 3/57) 0phala prinnaam| vyomasthalI (vi0) gaganacumbI. AkAza ko cha jAne vaalii| vyUDha (bhU0ka0kR0) [vi+vah+kta] vizAla, vistRta, vyaapk| vraj (saka0) jAnA, calanA, pragati krnaa| (suda0 2/24) 0phulAyA huA, viksit| 0padhAranA, phuNcnaa| vrajiSyAsi (dayo0602, jayo01/39) * vyavasthita, krmhiin| AnA-'api nirbhayamAsthitAH kathaM vrajatItaH khalu vAjinAM vyUta (vi0) [vi+ve+ktA] antarbalita, sIyA huaa| vrjH| (jayo0 13/14) vrajaH samUho vrajati vyUtiH (strI0) [vi+ve+ktin] bunAI, silaaii| anugamana karanA-vipadi vajrAyate satvAd (suda0 124) vyUhaH (puM0) [vi+U+ghaJ] sainika racanA, sainya prkriyaa| | vrajaH (puM0) samUha, samuccaya, smudaay| (jayo05/8, jayo0 zatru ko gherane kI pddhti| 13/14) vajraH samUho vrajati (jayo0vR0 13/14) senA, samUha, dl| caragAha sthAna, gauzAlA, gosstth| 0samavAya, samuccaya, saMgraha, smudaay| AvAsa, ArAmagRha, vishraamaaly| shodh| 0patha, mArga, rAstA, sdd'k| 0 bhAga, aMza, upshiirss| 0mathurA ke samIpastha sthaan| 0saMracanA, nirmaann| vrajanaM (napuM0) [vra+lyuT] ghUmanA, vicaraNa karanA, hiMDana, 0tarkanA, trk| bhramaNa, pribhrmnn| vyUhanaM (napuM0) [vi+U lyuTa] senA ko vyavasthita karanA, phiranA, tthlnaa| senA ko kramabaddha krnaa| nirvAsana, deza nikaalaa| vyaddhiH (strI0) [vigatA Rddhi] samRddhi kA abhaav| vrajyA (strI0) [vraj+kyap+TAp] pravajita hokara ghuumnaa| vye (saka0) DhakanA, silanA, silAI krnaa| 0prasthAna, gmn| vyokAraH (puM0) [vye manin] AkAza, aMtarikSa, gagana, nabha 0aakrmnn| (jayo0 3/111) samudAya, ogha, smprdaay| jl| raMgabhUmi, naattyshaalaa| suurymndir| vraNa (aka0) dhvani karanA, zabda krnaa| 0abhrk| 0coTa pahuMcAnA, ghAyala krnaa| vyomakezaH (puM0) ziva, mhaadev| vraNaH (puM0) [vraNa+ac] dAga, cihna, klNk| (jayo0 15/56) vyomakezin (puM0) shiv| ghAva, cott| (muni0 31) vyomacArin (puM0) pakSI, khg| 0vrnnsdbhaav| (jayo0 11/63) ___0tArA, nksstr| phor3A, naasuur| vyomatalaM (napuM0) AkAza bhaag| (vIro0 21/7) vaNakRt (vi.) ghAva karane vaalaa| vyomadhUmaH (puM0) megha, baadl| vraNakRt (puM0) eka vRkSa vishess| For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vraNaviropaNa 1043 vrIhi-agAraM vraNaviropaNa (vi0) ghAva bharane vaalaa| vraNazodhanaM (napuM0) phor3A sApha karanA, paTTI baaNdhnaa| vaNahaH (puM0) eraMDa paadp| vraNAriH (strI0) eka gandha vishess| vraNita (vi0) [vraNa+itac] ghaayl| vraNitva (vi0) ghAva yukta, coTa grst| (jayo070 20/70) vrataH (puM0) pratijJA, niyama, saadhnaa| vrataM (napuM0) 0saMkalpa, dRr3hatA, nishcy| (jayo0 28/107) 0saMskAra, anuSThAna, abhyaas| AcaraNa, cryaa| karma, kaary| pratijJA, niyama, saadhnaa| kartavyA hiMsAdi se virata honaa| 0saMkalpaka niyama kA sevn| (samya084) sArvasAvadhayoga kI nivRtti| sarvasaMga/parigraha kA tyaag| (samya0 98) vratakArin (vi0) AcaraNa karane vaalaa| vratagata (vi0) abhyAsa ko prApta huaa| vratagrahaNaM (napuM0) niyama lenA, saMkalpa krnaa| vratacarya (vi0) 0pratijJAzIla, 0ahiMsAdi vratoM kA AcaraNa karane vaalaa| vratacaryA (strI0) niyama AcaraNa, sAdhanA meM ttpr| vratajanya (vi0) anuSThAna yukt| vratati (strI0) latA, bel| vratadhAraNaM (napuM0) kartavya paaln| (suda0 96) vratadhArin (vi0) vrata ko dhAraNa karane vaalaa| vrataparirakSaNaM (napuM0) vrata nirvaah| vrataparirakSaNameva cAtmaparikSaNa matastadeva sambhAlanIyamitiyato (dayo0 16) vratapAraNA (strI0) vrata-upavAsa vidhi kI samApti, vrata kholanA, vrata samApta krnaa| vratapUrvaka (vi0) niyama shit| taduttamaM yadavratapUrvakaM sa yayau nndtttaakhNsH| (dayo0 43) vratabhaGgaH (puM0) niyama bhaGga, vrata meM aticAra, vrata meM doSa, vrata meM zithilatA, shithlaacaar| pratijJA todd'naa| vratabhikSA (strI0) vrata kI yaacnaa| vratalopanaM (napuM0) pratijJA todd'naa| vratavaikalpaM (napuM0) vrata meM aticAra laganA, vratabhaGga honA, vrata / pUrNa na honaa| vratasaMyuja (vi0) vrata/niyama meM lagA huA, vrtaadhiin| (suda095) vratAcaraNaM (napuM0) vrata paaln| vratAcAraH (puM0) vratAcaraNa, vrata kI pratijJA kA nirvaah| (vIro0 8/38) vratAdezaH (puM0) vrata dhAraNa, vrata kA sNskaar| vratAzriti (strI0) tyaaggt| (jayo0 1/81) vatitva (vi0) vrata vAlA, niyama yukt| (hita0 12) vatin (vi0) [vrat+ini] vrata paalk| vratAbhisambandhino vrtimH| niyamadhArI, dRddh'sNklpii| (muni0 6) nizalyovratI (ta0sU07/18) anto bhogabhugupari tu yogo bakavRttivRtino niytaa| (suda0 105) vratinI (strI0) vidhavA strI, pativihIna strii| nayanotpalavAsijalaiH, prapAM ddaatyrivdhuurvtinii| (jayo0 6/86) niyamavatI, stii| (jayo0vR0 6/86) vazc (saka0) kATanA, phAr3anA, ciirnaa| 0ghAyala krnaa| vrazcanaM (napuM0) [vazca+lyuT] choTI ArI, karareMta, kroNt| vAjiH (strI0) [vraj+iJ] pavana prvaah| jhaMjhAvAta, havA kA jhauNkaa| vrAtaH (puM0) [vR+atac] samUha, shodh| (jayo0 ) 0 samudAya, smuccy| vAtaM (napuM0) zArIrika shrm| vAtIna (vi0) [vAtema jIvati-vrAta+na] beladAra, dainika majadUrI vaalaa| vrAtyaH (puM0) [vrAtAt, samUhAt cyavatiyat] adhama vykti| vrI (saka0) chAMTanA, cunanA, cayana krnaa| vrID (aka0) lajjita honA, zarmindA honaa| * pheMkanA, ddaalnaa| vrIDA (strI0) [vrID+bha+TAp] 0lajjA, (dayo054) vinayazIlatA, nmrtaa| vIDita (bhU0ka0kR0) [vID+kta] lajjAzIla, lajjita kiyA gyaa| vIs (saka0) kSati pahuMcAnA, ghAta karanA, hanana krnaa| vrIhiH (strI0) [vI+hi] dhAnya, caavl| (jayo0 3/8) vrIhi-agAraM (napuM0) dhAnyAgAra, dhAnya kA kotthaar| For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vrIhikAJcanaM 1044 zakalita vrIhikAzanaM (napuM0) masUra kI daal| vrIhirAjikaM (napuM0) cnaa| buD (saka0) DhakanA, AcchAdita krnaa| DUbanA, saMcaya krnaa| blI (saka0) jAnA, phuNcnaa| blekS (saka0) dekhnaa| zaH (puM0) yaha uSma dhvani hai, isakA uccAraNa sthAna tAlu hai, isalie ise tAlavyI 'za' kahate haiN| za: (puM0) ziva, mhaadev| shstr| 0kATane vAlA, katarane vAlA vinaashk| zaM (napuM0) Ananda, harSa, kalyANa, mNgl| 'zaM hiMsAmaTatIti zATI vadhakarcI' (jayo00 3/39) 'zamAnandamaTatIti zATI zarmasampannetyarthaH' (jayo0703/39) zasya, prshNsniiy| (nAsti dayA tava zasya) (suda094) sukha sthaan| (jayo012/108) shaanti| (jayo00 3/87) 'zaM zAntiM pAtIti zampA' (jayovR03/87) sukha, zAnti (jayo0 15/41) (jayo0 18/48) zaMyu (vi0) [zaM zubhaM astyasya-zam+yusa] prasanna, samRddha, sukha, aannd| zaMvaH (puM0) [zam+va] Ananda, kalyANa, prasanna, hrss| 0indra vjr| zaMs (saka0) prazaMsA karanA, stuti krnaa| kahanA, bolanA, abhivyakti krnaa| saMketa karanA, jtaanaa| prazaMsA krnaa| (jayo0 2/158) 0kSati pahuMcAnA, coTa krnaa| vivaraNa denA, varNana krnaa| anumodana karanA, sarAhanA krnaa| zaMsa (vi0) shrddhaayukt| (jayoc 2/106) zaMsanaM (napuM0) [zaMsa lyuTa] prazaMsA karanA, kathana, nirUpaNa. prtipaadn| pATha krnaa| zaMsA (strI0) zlAghA. prshNsaa| (samu0 1/4) 0abhilASA. icchA, AzA, caah| doharAnA, varNana karanA, vivecana krnaa| zaMsita (bhU0ka0kR0) [zaMs+kta] 0zlAghita, prshNsit| 0abhilaSita, icchita, vaanychit| 0kathita, pratipAdita. vivecit| nizcita, nirdhArita, nirUpita, sthApita. niyukt| 0bolA gayA, kahA gyaa| ukta, ghossit| zaMsin (vi0) [zaMs+ini] 0zlAghA karane vAlA, prazaMsA karane vaalaa| ghoSita, nirUpita, prtipaadit| 0kathita, bhaassit| saMketita, sUcita karane vaalaa| zak (aka0) sakSama honA, samartha honA, yogya honA, sambhava honaa| zakyate (jayo0 2/58) zaknoti (suda0 94) 0sahana karanA, sahanA, amala krnaa| zakaH (puM0) [zak+ac] eka raajaa| 0zaka sNvt| zakaTaH (puM0) gAr3I, chakar3A, bhArI bojha le jAne meM smrth| (jayo010 13/34) zakaTaH (puM0) sainika vyUha, sainya rcnaa| eka taula vishess| 0eka raaksss| zakaTakarman (puM0) gAr3I calAkara jIvikA claanaa| zakaTAGgaM (napuM0) cakravAka pkssii| (jayo0 10/8) zakaTajIvikA (strI0) gAr3I banAkara jIvikA claanaa| zakaTikA (strI0) [zakaTa GIS kan+TAp] choTI gAr3I, bAla gAr3I, mRcchakaTikA, miTTI kI gaadd'ii| zakaTI (strI0) gaadd'ii| (jayo0vR0 11/90) zakan (napuM0) mala, viSThA, gobr| zakanArthanAmadhara zakanAbhimAna (vi0) zakti kA abhimAna karane vAlA, sAmarthya kA ahNkaarii| (jayo070 24/86) tatyAja zakraH zakanAbhimAnaM punIta yAvattava kiirtigaanm| (jayo0 24/86) zakanasyAbhimAnaM zakro'pi zakanArthanAmadharo'pi' (jayo010 24 / 86) zakalaH (puM0) [zak+kalak] bhAga, aMza, khnndd| (jayo0 6/25) hissA, ttukdd'aa| parata, chilkaa| zakalita (vi.) [zakala-itaca] khaNDa-khaNDa kiyA huaa| For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zakalin 1045 zakya zakalin (vi0) [zakala+ini] mchlii| zakRtadvAraM (napuM0) maladvAra, gudaa| zakAraH (puM0) eka AdivAsI jaati| zakRtapiNDaH (puM0) gobara kA golaa| zUdraka dvArA racita mRcchkttikm| nATaka kA paatr| / zakkaraH (puM0) baila, saaNdd| zakunaH (puM0) [zakR+unan] pakSI, giddha. cIla, baaj| zakkarI (strI0) [zakkara+GIS] ndii| zakunaM (napuM0) saguna, zubha-azubha saMketa, cihna. zaMkA yukta _____0karadhanI, kaMdaurA, mekhlaa| kaarnn| (samu0 3/16) zakta (bhU0ka0kR0) [zak+kta] 0sakSama, yogya, saamrth| zakunajJa (vi0) saguna jAnane vAlA, zakuna vishessjny| * dRr3ha, tAkatavara, smRddhshaalii| zakunajJAnaM (napu0) bhavitavyatA kA bodha, bhaviSya jJAna, dRzyagata sArthaka, abhivynyjk| vastu se bhaviSya kA aaNkln| catura, pravINa, kushl| zakunazAstraM (napuM0) zubhAzubha zakuna kA vivecana karane vAlA zaktiH (strI0) [zak+ktin] bala, viiry| shaastr| (vIro0 15/6) parAkrama, yogyatA, dhairy| (jayo0 1/40) zakuniH (puM0) dhRtarASTra kI patni gAndhArI kA bhraataa| duryodhana UrjA, tAkata, kaaryshiiltaa| kA maamaa| ekonyataH sammilatIti yAva? zakuniH (strI0) pkssii| bhAvikI zaktirUdaiti taavt| zakunipraNa (strI0) pakSiyoM kI pyaauu| tayorathaikAkitA'nvaye tu, zakunivAdaH (puM0) pakSI kalarava, khaga guNjn| zaktiH punaH sA khalu maunmetu|| (samya0 23/13) zakunizAstra (napuM0) pakSI shaastr| (vIro0 15/6) zastra vizeSa, bI, bhAlA, kuMtala, trishuul| (jayo0 zakuni samUhaH (puM0) pakSI samUha, khgkul| (jayo070 8/15) 1/87) zabdasaMketa, abhidhA shkti| zakunI (strI0) gaireyA, eka pakSI vishess| zakti nAmaka putrii| (jayo0vR0 1/40) zakuntaH (puM0) pkssii| niilknntth| racanA kalA, kaavyprtibhaa| zakuntakaH (puM0) [zakunta+kan+ghaJ] pkssii| zaktikuNThanaM (napuM0) zakti ko kSINa krnaa| zakuntagaNaH (puM0) pakSI smuuh| (jayo0 18/3) sUktiM prakurvati zaktigraha (vi0) zaktidhArI, bhAlA yukt| zakuntagaNe'rhatIva' (jayo0 78/3) zaktigrAhaka (vi0) zabda zakti ko sthApita karane vaalaa| zakuntalA (strI0) duSyaMta bhaaryaa| [zakuntaiH lAyate-lA ghaJarthe zaktighAtaH (puM0) shktighaat| (dayo0 93) ka+TAp] zaktitrayaM (napuM0) rAjyazakti ke tIna ghttk| zakuntiH (strI0) [zak+unni] pkssii| zaktidhara (vi0) zaktizAlI, blisstth| zakuntikA (strI0) [zak+unti kan+TAp] pakSI, TDiDI, zaktipANiH (puM0) biidhaarii| jhiiNgur| zaktibhRt (puM0) zaktidhAraka vykti| zakulaH (puM0) [zakra ulac] machalI vishess| zaktipUjakaH (puM0) shaakt| zakulAdanI (strI0) eka jar3I-bUTI, kaTakI, kuttkii| zaktipUjA (strI0) zakti arcnaa| zakulArbhakaH (puM0) matsyaDimbha, machalI kA bccaa| (jayo0 zaktivaikalyaM (napuM0) zakti kI kSINatA, bala kI kmii| 6/67) zaktizAlitA (vi0) zakti yukt| (jayo0vR0 1/44) zakRt (napuM0) [zakR tan] gomaya, gobr| (jayo0 2 / 87) zaktihIna (vi0) blhiin| (jayo0 22/73) 0mala, visstthaa| zaknusAraH (puM0) svavaza, apanI zakti ke anusaar| (jayo00 zakRtkarin (puM0) vatsa, bchdd'aa| 2/84) zakRtkarI (puM0) vatsa, bchdd'aa| zakRtkaristu vatsaH syAt / zakna (vi0) [zak+na] miSThabhASI, priyavAdI, hitvaadii| ityamarakoSe (jayo0 25/68) zakya (saM0kR0) [zak+yat] saMbhava, kriyAtmaka, kiye jAne For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zakyArtha 1046 yogya, smrth| (jayo0 2/16) abhihita, prtipaadit| zakyArtha (vi0) abhihitaarth| zakraH (puM0) [zak+ik] indra, purindr| (jayo0vR0 3/29) arjuna tru| kuTala vRkSA 0ulluu| jyeSThA nksstr| zakragopaH (puM0) indragopa, eka tarala kriidd'aa| zakracApaH (puM0) indrdhnuss| (jayo0 5/65) zakrajAtaH (puM0) kAka, kauvaa| zakrajit (puM0) meghnaad| zakradrumaH (puM0) devadAru kA vRkSA zakradhanuS (puM0) zakra kI patAkA, indra ptaakaa| zakrapadaM (napuM0) indrpd| zakraparyAyaH (puM0) kuTaja vRkss| zakrapAdapaH (puM0) kuTaja vRkSA 0devadAru kA vRkSA zakrapuraM (napu0) indra kI ngrii| (samu06/1) zakraprasthaH (puM0) indrprsth| zakrabhavanaM (napuM0) svarga, indrlok| zakrabhuvanaM (napuM0) indrlok| zakrabhid (puM0) meghnaad| zakralokaH (puM0) indrlok| 0shkrbhuvn| zakravAsaH (puM0) svrgpurii| zakravAhanaM (napuM0) megha, baadl| zakrazAkhin (puM0) kuTaja tru| zakrasArathiH (puM0) indra kA yAna caalk| zakrasutaH (puM0) jynt| arjun| 0baali| zakrANI (strI0) [zakra GIS-Anuk] zaci, indrANI, indra kI bhaaryaa| zakri (puM0) megha, baadl| 0vjr| hasti, haathii| prvt| zaGka (aka0) saMdeha honA, zaMkA honA, saMkoca honA. saMdigdha honaa| (zaGkayante (suda0 95) 0DaranA, bhaya honA, trasta honaa| zaGkayate hRdi (dayo0102) 0socanA, vizvAsa karanA, utprekSA krnaa| kalpanA karanA, AkSepa krnaa| zaGkaH (puM0) [zaGka+aca] karSaka baila, kaThora vRssbh| zaGkara (vi0) [zaM sukhaM karoti] AnandadAyaka, sukha daayk| 0maGgalamaya, aanndmy| 0zubhasUcakA zaGkaraH (puM0) mahAdeva, ziva, Rssbhdev| 0shngkraacaary| zaGkarI (strI0) pArvatI, gaurI, shivaa| zaGkA (strI0) [zaGka+a+TAp] AzaMkA, avishvaas| (suda0 2/14) 0kaNTaka, kaattaa| (jayo0vR0 1/89) AtaMka, bhaya, ddr| (suda0 1/6) saMdeha, duvidhaa| zaGkAkArin (vi0) avizvAsa karane vaalaa| zAgata (vi0) AtaMka ko prApta huA, bhyyukt| zaGkAcara (vi0) duvidhaashiil| zaGkAjAta (vi0) AzaMkA ko prApta huaa| zaGkadhara (vi0) saMdeha dhaark| zaGkAbhAvaH (puM0) bhy-bhaav| zaGkAmatiH (strI0) AtaMkita buddhi| zaGkArahita (vi0) AMzakA se mukt| (jayo0 13/48) nirbhy| zaGkAzIla (vi0) AzaMkA yukt| zaGkAkRta (vi0) Dara se yukt| zaGkita (bhU0ka0kR0) [zaGk+kta] sandigdha, saMzaya yukta, avishvaaspuurnn| 0bhrAnta, vibhrama yukta, bhyyukt| (muni0 11) AtaMkitA zaticitta (vi0) bhIru. Darapoka, bhayAkrAnta, zaMkA se yukta hRdaya vAlA, shNkaakul| zaDin (vi.) [zaGkA+ini] saMdeha karane vAlA, avizvAsa karane vAlA, shNkaashiil| (jayo0 2/57) zaGkaH (strI0 [zaGk+uN] kAMTA, barcI, trishuul| shly| (jayo0 4/13) kiil| (jayo013/67) 0khUTA, khambhA, stambha For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zaGkalA 1047 zaNDa: 0srauNtaa| 0bANa kA tIkSNa bhaag| zacI (strI0) pulomajA, indrANI, shkrinnii| (suda0 1/30) viss| (jayo0vR0 12/99) 0vaamii| zacIbhatR (puM0) indr| raaksss| zacIndrirA (strI0) zaci rUpa lkssmii| (vIro0 7/14) zaGkalA (strI0) [zaGka ulac] 0 caakuu| zaJc (saka0) jAnA, phuNcnaa| zaT (aka0) bImAra honaa| zaGkalAzodhananibha (vi0) zalyoddharaNakalpa, kAMTA nikAlane 0bAMTanA, viyukta krnaa| vaalaa| (jayo0 4/13) zaTa (vi0) [zaT+ac] khaTTA, amla, ksailaa| zaGkaH (puM0) ghoMghA, shNkh| 0eka dvIndriya jljiiv| zaTA (strI0) [zaTa+TAp] jaTAeM, bAla ke jhunndd| khaGkha (napuM0) zaMkha, ghoMghA, kmbl| (jayo0vR0 24/51) zaTiH (strI0) [zaT+in] kacUra pAdapa, AmA hldii| 'zaGkastu prabhAte devAlayAdau sahajameva dhvanyate' (jayo070 zaT (saka0) dhokhA denA, ThaganA, dhUrtatA krnaa| 1849) 0hanana krnaa| mastaka kI hddddii| 0kaSTa utthaanaa| kAzI kA eka raajaa| (vIro0 15/20) 0samApta karanA, nAza krnaa| zaGkhakaH (puM0) zaMkha, kambuka, do indriya jiiv| zaTha (vi0) [za+ac] cAlAka, dhokhebAja, kapaTI, chalI, 0kar3A, kNgn| beiimaan| zaGkhakAraH (puM0) eka nAma vishess| zaThaH (puM0) Thaga, dhUrta, muurkh| zaGkhacarin (puM0) candana kA tilk| 0makkAra, jhuutthaa| (jayo023/64) (muni0 29) zaGkhacUrNa (napuM0) zaMkha kA cUrA, shNkhbhsm| mUDha, buddh| zaGkhatva (vi0) shNkhpnaa| (vIro0 2/48) 0susta, parizramahIna, udymhiin| zaGkhadrAva: (puM0) zaMkha bhasma kA ghol| AlasI, pramAdI, mohI, aasktjn| zaGkhadhmaH (puM0) zaMkha dhvani vAlA, zaMkha bajAne vaalaa| zaThaM (napuM0) kesara, jaaphraan| zaGkhadhvaniH (strI0) zaMkha kI aavaaj| ayaska, lohaa| zaGkhanakaH (puM0) choTA zaMkha, dhoNghaa| zaThakAryaH (puM0) dhUrtatApUrNa kaary| zaGkhanAdaH (puM0) shNkhdhvni| (vIro0 7/2) zaThagata (vi0) mUDhatA yukt| zaGkhaprasthaH (puM0) candra klk| zaThagrAhin (vi0) Alasya ko grahaNa karane vAlA, Alasya zaGkhabhRt (puM0) vissnnu| kI ora agrasara hone vaalaa| zaGkhamukhaH (puM0) ghar3iyAla, mgr| zaThajanaH (puM0) dhUrtajana, mUDhavyaktiH (muni0 29) zaGkhazvanaH (puM0) shNkhdhvni| zaThacArin (vi0) jhUTha kA sahArA lene vAlA, jhUTha kA zaGkhasaddhvani (strI0) zaMkhanAda (vIro0 7/2) AcaraNa karane vaalaa| zaGkhin (puM0) sAgara, smudr| zaThabhAvaH (puM0) ThagabhAva, chlbhaav| shNkhvaadk| zaThamatiH (puM0) pramAda sahita pravRtti, pramAda kA sNyog| zaGkhinI (strI0) [zajin+GIp] apsarA, parI, sundarI, pdinii| zaTharAja (puM0) zaTha ziromaNi, dhuurtraaj| (vIro0 6/34) zac (saka0) bolanA, kahanA, samajhAnA, batalAnA, bodhita zaThaziromaNi (puM0) dhuurtraaj| (vIro0 6/34) karanA, jJAna kraanaa| zaNaM (napuM0) [zaNa+ac] sana, pttsn| (samu0 1/17) zaciH (strI0) [zac+in] indrANI, shkrinnii| indrbhaaryaa|| zaNasUtraM (napuM0) sana se nirmita borii| rassiyAM, ddoriyaa| zacipatiH (puM0) indra-'nirmAtA tu zacIpateH pratinidhiH zrImAn | zaNDaH (puM0) [shnndd| ac] napuMsaka, hiNjdd'aa| kubero'graNI (vIro0 12/53) 0saaNdd| For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zaNDaM 1048 zatavarSa zaNDaM (napuM0) saMgraha, smuccy| 0khnndd| zaNDhaH (puM0) [zAmyati grAmyadharmAt zam+Dha] hijar3A, npuNsk| 0TahaluA, antaHpura kA sevk| 0saaNdd| unmata vykti| zataM (napuM0) [daza dazataH parimANasya dazan ta, za Adeza:] sau, sau kI sNkhyaa| (jayo0 3/93) saJjAtAni manoharANi zatazo muktAphalAni svym| (jayo0 3/93) zatAni (samya0 3) zataka (vi0) [zata kan] sau se yukt| zatakaM (napuM0) zatAbdI, sau zlokoM kA sNgrh| 'nItizatakaM, vairAgyazatakaM, zramaNazatakam' zatakAryaH (puM0) saikar3oM kaary| zatakendraH (puM0) sau keNdr| zatakumbhaH (puM0) sau ghtt| zatakRtyaH (avya0) sau gunnaa| zatakoTi (strI0) sau krodd'| zatakratu (puM0) indr| (jayo0 24/40) saikar3oM yajJa meM ttpr| (jayo0 22/66) pUrva dikpaal| (jayo0 22/66) zatakhaNDaM (napuM0) sonA, svrnn| zatagu (vi0) sau gAyoM kA svaamii| zataguNa (vi0) sau gunnaa| zatagranthiH (strI0) duurvaaghaas| zataghnI (strI0) gale kA rog| 0eka shilaa| 0eka astra vishess| zatacchadaM (napuM0) kml| (jayo0 17/71) zatajihvaH (puM0) shivaa| zatatama (vi0) sauNvaa| zatatArakA (strI0) zatabhiSA nksstr| zatatva (vi0) sau saMkhyA vaalaa| (jayo0 1/26) zatadala (napuM0) kamala, araviMda, pdm| zatadalA (strI0) sapheda gulaab| zatadhA (avya0) [zata+dhAc] sau taraha se, sau bhAgoM se| zatadhAman (puM0) vissnnu| zatadhAra (vi0) sau kA dhaark| zatadhAraM (napuM0) vjr| zatadhRtiH (strI0) 0indr| 0brhmaa| zatapatraM (napuM0) kamala, pdm| (jayo0 26/81) khuttbddh'ii| zatapatrakaM dekho uupr| 0araviMda, sroj| zatapatranIti (strI0) zatapatra rUpa kthn| patrANAM zataM tadevaikI bhUyaM zatapatraM kamalamiti kathana rUpA styaa| dArzanika dRSTi-aGga aura aGgI, avayava aura avayavI meM aikya abheda nahIM haiM, pRthaktA hI hai, aisA kahanA ThIka nahIM jAna par3atA, parantu abheda kathana zatapatra ke samAna satya hai| jaise ki sau patroM-kalikAoM kA samUha zatapatra/kamala kahalAtA hai| yahAM sau patroM aura kamala meM bheda nahIM hai, abheda hai, kyoMki eka eka patra ke pRthak karane para zatapatra/kamala hI naSTa ho jAtA hai| yahI bAta guNa aura guNI meM hai| pradeza bheda na hone se guNa-guNI meM abheda hai, kyoMki guNoM ke naSTa hone para guNI bhI naSTa ho jAtA hai| zatapada (vi0) sau pairoM vaalaa| zatapakSa (strI0) knkhjuuraa| zatapadmaM (napuM0) sau patroM vAlA kamala, zveta kml| zataparvana (paM0) baaNs| Azvina mAsa kI prnnimaa| duurvaaghaas| 0kaTuka paadp| zatamakhaH (puM0) indr| zatamanyu (puM0) indr| ulluu| zatamukha (vi0) sau dvAra vaalaa| zata yajvan (puM0) indr| zatayajJa (vi0) sau yajJa vaalaa| (suda0 4/47) paulomI zatayajJatulyakathanau kAlaM takau ninytuH| (suda0 4/47) zataraJjaH (puM0) zataraJja, jisameM vajIra, bAdazAha, ghor3A, hAthI Adi kI kalpanA karake khelA jAne vAlA khel| (vIro0 17/4) zataraJjatUrNaH (napuM0) zataraMja kA khel| (vIro0 17/14) zataraJjAkhyakhelanaM (napuM0) zataraMja nAmaka khel| zrutamasti bhavAn dakSaH, zataraAkhyakhelane, bhavatA kalayiSyAmi, tadadya guNa shaalinaa|| (samu0 3/41) zatavarSa (napuM0) sau vrss| For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zatazas 1049 zanipradoSaH zatazas (avya0) [zata zas] saiMkar3oM, sau sau krke| sau / zatrujAlaM (napuM0) pratipakSI kA vyuuh| baar| (jayo0 41/26) anubhUtA zatazo mayA'ho dazA zatruJjayaH (puM0) eka tIrtha, pAlItAnA meM sthitA pribhrmnnsy| (suda0pR0 94) 0[zatru+ji+khac] hasti, haathii| zatasahasraM (napuM0) sau hjaar| 0eka parvata, giranAra prvt| zatasAhasra (vi0) sau hajAra se yukt| zatrutva (vi0) zatrutA, virodhitaa| (vIro0 16/11, suda04/9) zatahRdA (strI0) vidyuta, bijalI, cplaa| zatrudamana (vi0) shtrughaatk| 0indra kA vjr| zatruntapa (vi0) [zatru+tap+khac] zatru ko parAsta karane zatakSI (strI0) rAtri, rjnii| vAlA, shtrujyii| durgaadevii| zatrupakSaH (puM0) virodhI kA pkss| prtipkssii| zatAgragaNya (vi0) sau meM agrnnii| (vIro0 18/46) zatrubhUpaH (puM0) zatru nrttaatt| (jayo0 3/109) zatAGgaH (puM0) gAr3I, ratha, yaan| (jayo0 13/26) zatru vinAzana (vi0) virodha naashk| zatAGga (napuM0) unnata aMga, samunnatAGga, (jayo0vR0 825) zatrusadRza (vi0) zatru ke smaan| (jayo0vR0 1/38) zatAGgamAlA (strI0) [rathAnAM mAlA] rathapaMkti, ratha tti| zatrusamUhaH (puM0) prckr| shtrudl| (jayo030 2/121) (jayo0 13/26) zatrurUpI (strI0) zatru kI strii| (jayo0vR0 1/26) zatAnIkaH (puM0) vRddha puruSa, bUr3hA vyakti, sau sipAhiyoM kA | zatruhatyA (strI0) shtrughaat| naayk| zatruhan (vi0) virodhI kA hnn| zatAnakaM (napuM0) shmshaan| zatruhAni (vi0) pratipakSI kI smaapti| zatAnandaH (puM0) janakarAja kA purohit| zatvarI (strI0) rajanI, rAtri, raat| zatAyus (vi0) sau varSa kI Ayu vaalaa| zad (aka0) patana honA, nAza honA, kSINa honaa| zatAvadhAnaM (vi0) prahAra buddhizAlA, tIvra zaktiyukta. tIvra mujhAnA, mlAna honaa| smaraNa zad (saka0) pahuMcAnA, ThelanA, girAnA, pheMkanA, DAlanA. vadha zatavadhAni (vi0) sau kA udAraka, sau taka kI saMkhyA kA karanA, naSTa krnaa| jnyaatk| zadaH (puM0) [zad+ac] khAdya, zAka bhAjI, phl-sbjii| zatAvadhiH (strI0) sau dina kI avdhi| (muni0 7) zadri (puM0) [zad+kin] 0hasti, haathii| megha (jayo0 15/23) zatAvartaH (puM0) vissnnu| baadl| 0arjun| zatika (vi0) sau se yukta/sau se prbhaavit| zadriH (strI0) vidyut, bijlii| zatin (vi0) [zata+ini] sau gunnaa| zuddha (vi0) [zad+ru] gatizIla, prvaahmaan| 0asNkhy| 0patanazIla, nazvara, kSINa hone vaalaa| zatriH (puM0) [zad+trip] hasti, haathii| zanakaiH (avya0) [zanaiH+anac] zanaiH zanaiH, dhIre dhIre, maMda zatruH (puM0) [zad+trun] vairI, virodhI, dushmn| se md| mandagatyA (jayo0vR0 13/51) prtipkssii| (suda0 118) zatruzca mitraM ca na ko'pi vinodavArtAmanusamvidhAtrI loke hRSyajjano'jJo nipatecca shoke| (suda0 110) samaM tayA'gAcchanakaiH sugaatrii| (vIro0 5/37) zatrukarSaNa (vi0) zatru kA damana karane vAlA, zatru sNhaark| zanakai! samito'pi tandritA zatrukhaNDaM (napuM0) zatru smuuh| na zete punareSa shaayitH| (suda0 3/26) zatrugata (vi0) zatru bhAva yukta, duSTa bhAva gt| zaniH (puM0) [zo+ani] shnigrh| zatrujaH (puM0) sumitrA putra, lakSmaNa bhraataa| suuryputr| zanivAra! zatrunAzakA zanipita (puM0) sUrya, dinkr| (jayo0 6/38) zatrucakra (napuM0) duSTa kA caak| zanipradoSaH (puM0) sndhyaarcnaa| For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zanipriyaM 1050 zabdayoniH zanipriyaM (napuM0) niilm| zanivAraH (puM0) zanivAra kA din| zanais (avya0) [zaNa+Dais] dhIre se, cupake se| maMda se mNd| (jayo0 1/89) uttarottara, upayukta karma se| pratyuktayA zanairAsyaM sanairAzyamudIritam' (suda0 84) zanaizcaraH (puM0) shnigrh| zanaizcara (vi0) dhIre-dhIre calane vaalii| maMda yaami| __ (jayo05/91) zanaiHzanaiH (avya0) dhIre dhIre, ahistA, aahistaa| zrayan goppti| prApa gopuraM sa zanaiH zanaiH' (jayo0 8/107) zantanuH (puM0) [zaM maMgalAtmakA tanuryasya] eka vaMzI nRp| zap (saka0) zapatha lenA, pratijJA karanA, kosanA, virodha karanA-zayanti kSudrajanmAno (vIro0 10/34) saugandha utthaanaa| vizvAsa ko utpanna krnaa| vizAkhanandI zapati sma bhUri tato'gamaM roSamahaM ca suuriH| (vIro0 11/15) zapaH (puM0) [zap+ac] abhizApa, kosnaa| 0zapatha, saugandhA zapathaH (puM0) [zap+athan] pratijJA. ghossnnaa| saugaMdha lenaa| 0kosanA, abhishaap| Akroza, phttkaar| zapathapUrvaka (vi0) sauNgndhpuurvk| (dayo047) zapana (napuM0) [zap+lyuT] zapatha, saugandha, prtijnyaa| zapta (vi0) ussnn| (vIro0 12/8) zaphaH (puM0) [zap+ac] vRkSa kI jdd'| zarpha (napuM0) khur| (jayo0 8/16) zapharaH (puM0) [zapha-rAti-rA+ka] camakIlI mchlii| zapharatA (vi0) jhaSatA, machalI yukta-rasayorabhedAt saphalatA jhaSeta vA kut| (jayo0 9/14) zapharAjayaH (puM0) khurarekhA, khurcihn| 'vairIza-vAji- | zapharAjibhirapyagamyAm' (jayo0 3/27) zabaraH (puM0) bhIlajAti, AdivAsI vykti| bhill| (jayo0 7/78) zabaranAyaka (puM0) mleccha raajaa| (jayo0 21/41) ziva. shNkr| (jayo0 20/60) zabarI (strI0) bhIlanI, bhIla strii| zabarAlayaH (puM0) parvatIya sthl| zabala (vi0) mizrita, milA huaa| (jayo0 23/57) zabd (saka0) zabda karanA, dhvani karanA, zora krnaa| zabda (saka0) bulAnA, pukAranA, AvAja denaa| (jayo0vR01/38) zabdaH (puM0) [zabda+ghaJ] dhvani, svara, guuNj| (jayo0vR01/19) rAva-rava (jayo0 5/70) nishvn| (jayo0 19/93) 0vacana, sArthaka pryog| 0kalarava, kolaahl| *AkAza gunn| jJAnAcAra kA eka bhed-shbdaacaar| (bhakti0 8) zabda-artha ko btlaanaa| 0 zrotrendriya kI viSayabhUta dhvni| 0shbdnmbhidhaanm| 0 shrvnnendriygocr| 0varNa, pada evaM vAkyAtmaka dhvni| zabda kozaH (puM0) abhighAna, shbdsNgrh| 0jJAnanilaya, ___* zabdAgAra, 0shbdnicy| zabdagata (vi0) zabda ke andara rahane vaalaa| zabdagrahaH (puM0) zabda pakar3anA, zravaNa, zrotra, karNa, krn| zabdacAturyaM (napuM0) vAkpaTutA, vacana prviinntaa| zabdacitraM (napuM0) karNamadhura aabhaas| zabdacoraH (puM0) sAhitya cor| zabdacchala (napuM0) zabda kA kaarnn| (jayo0vR0 1/15) zabdatanmAtra (napuM0) dhvani kA sUkSma tttv| zabdadoSaH (puM0) mauna toDakara bolnaa| zabdana (vi0) zabda karane vAlA, dhvani karane vaalaa| __ (vIro015/6) zabdanayaH (puM0) zabdArtha grAhya ny| (ta0sU0 1/33) zabdapAtin (vi0) zabdavedhI, zabda para nizAnA lagAne vaalaa| zabdapramANaM (napuM0) maukhika prmaann| zabdabodhaH (puM0) dhvani jnyaan| zabdabrahma (napuM0) veda, zabda nihita AdhyAtmika jnyaan| zabdabhedin (vi0) nizAne meM pravINa, zabdapUrvaka nizAnA sAdhane vaalaa| 0dhvani para lakSya sAdhane vaalaa| zabdabhedin (puM0) arjun| zabdayoniH (puM0) dhAtu, mUla shbd| For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zabdavidyA 1051 zamIgarbhaH zabdavidyA (strI0) zabdazAstra, vyAkaraNa grNth| nirAkaraNa, lghukrnn| zabdavirodhaH (puM0) zabdoM ke prati virodh| prathama, prazAMta, unnayana, prshmn| zabdavizeSa: (puM0) dhvani bhed| 0kaSAyendriya jaya zabdavRttiH (strI0) zabda pryog| nirvikaarmn| zabdavedhin (vi0) dhvani sunakara nizAnA lagAne vaalaa| zamathaH (puM0) [zam+athac] zanti, sthiratA, dhairya, prazAnta mudraa| zabdavedhin (puM0) arjun| zamanaM (napuM0) [zama-lyuT] prazamana, zAnta, nirAkaraNa, upazamana, zabdavyutpatti (strI0) sUkta vigrh| (jayo0vR0 18/91) kSaya, shaanti| (jayo0vR0 18/99) zabdazaktiH (strI0) zabdoM kA prayoga, sthAna, prayatnAdi pUrvaka 0bujhAnA- lagnasya vAzrayabhujaH zamane'pi zApam' (vIro0 pryog| (jayovR0 10/52) 22/24) zabdazAstraM (napuM0) vyAkaraNa shaastr| (jayo0 2/52) prasanna karanA, nirAkaraNa karanA, unnayana krnaa| zabdazuddhi (strI0) zabdoM kI zuddhi, prayatnAdi pUrvaka shuddhi| sthairya, sthiratA, vyAkulatA kA abhaav| (muni0 10) zabdasaMgrahaH (puM0) shbdkosh| (jayo0vR0 1/24) zamanaH (puM0) yamarAja, antk| zamanameSa ziraH sthitamIkSatAM zabdasaJcAraNaM (napuM0) pdriiti| (jayo0vR0 1/31) nahi punaH kavale'pi rucisttaa| (jayo0 25/40) bAlo'stu zabdasauSThavaM (napuM0) pada laality| prAJjala shailii| kazcitsthaviro'thavA tu na pakSapAtaH zamanasya jaatu| zabdAkulita (vi0) zabda kI AlocanA karane vaalaa| (suda0 121) zabdAtIta (vi0) anivarcanIya, zabdoM se pre| zamanI (strI0) [zamana+GIp] rajanI, raatri| zabdAdhiSThAnaM (napuM0) karNa, kAna, shrvnnendriy| rAkSasa, pizAca, bhuut-pret| zabdAdhyAhAraH (puM0) shbdpuurti| zamalaM (napuM0) [zam+kalac] mala, viSThA, liid| zabdAnupAta (puM0) zabda kI maryAdA todd'naa| gomaya, gobr| zabdAnuzAsanaM (napuM0) vyaakrnnshaastr| pApa, naitika mlintaa| 'zamalaM ca malaM zakRt ityamarakoSe' zabdArthaH (puM0) zabda aura arth| (jayo0vR0 25/26) zabdAlaMkAraH (puM0) eka alaMkAra vizeSa, jo zabda sauMdarya para | zamaza (vi0) kalyANa sahi-zama eva zo dharmo yasya sa nirbhara rhtaa| bhramanti yayaM parito mdotkttaaH| kaTA zrayante (jayo0 26/) nanu cetnaatmnaam| (jayo0 24/18) zamitaM (bhU0ka0kR0) [zam Nic+kta] 0prazAnta kiyA gayA, zabdita (vi0) dhvnit| uccarita, 0kthit| prasanna kiyA gyaa| zabdoccAraNaM (napuM0) saMvedana, pravacana, kthn| (jayo070 0samajhAyA gyaa| 18/50) vizrAma diyA gyaa| zam (avya0) [zam+kvip] 0kalyANa, AnaMda, harSa, khushii| saumya, shaant| (jayo0 3/22) zamitavivAda (vi0) visNvaadrhit| (jayo02/137) samRddhi, maMgala kaamnaa| zamin (vi0) [zam+ini] saumya, shaant| zam (aka0) zAMta honA, prasanna honA, khuza honaa| 0prshaant| (suda0 124) 0thamanA, ThaharanA. vizrAma lenA, ruknaa| aatmniyntrit| prazAnta honaa| zaminA (strI0) bhUmi, bhU, dharA, pRthvii| (muni0 6) 0dhIraja rakhanA, sAntvanA denaa| 'saMtApAdivivarjitena zaminAmIzena saMpazyatA' (muni06) zamaH (puM0) [zama+ghaJ] 0dhairya, zAnti, prsnntaa| | zamI (strI0) [zam+in+GIp] prazamabhAva, prazAnta bhAva zamAmbudhirmeruriveddhadhairya (bhakti0 23) (suda0 117) vizrAma, ArAma, tthhraav| phalI, sema, chiimii| 0shaant| (jayo0 9/23) zamIgarbhaH (puM0) agnihotrI braahmnn| For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zamIna: 1052 zayAluH zamInaH (puM0) samatvadhArI vykti| samantAtaH samatAM zamInaH | (vIro0 12/33) zamIdhAnyaM (napuM0) dvi dala yukta daal| zamIzAnaH (puM0) RSirAja, samatA sampanna, samatva shiromnni| (jayo0 1987) zampA (strI0) [zam+pA+ka] vidyuta bijlii| (jayo08/8) (vIro0 2/33) 'zaM zAntiM pAtIti zampA' (jayo0 3/87) zamphalI (strI0) sambhalI, vilaasinii| (jayo0 26/17) zamba (saka0) jAnA, phuNcnaa| ___0saMcaya karanA, ekatrita krnaa| zamba (vi0) [zamb+ac] 0prasannatA, khuzI, aanNd| 0bhAgyazAlI, abhaagaa| zambaH (puM0) [zamb+arac] eka rAkSasa vishess| parvata, giri| yuddha, sNgraam| zambaraM (napuM0) jala, vaari| megha, baadl| zambarI (strI0) [zambara GIS] mAyA, jaaduu| jAdUgaranI strii| zambalaH (puM0) 0taTa, kinaaraa| zambalaM (napuM0) 0pAtheya, maargvyy| spardhA, iirssyaa| zambalI (strI0) kuTanI, duutii| zambu/zambukaH (puM0) ghoNghaa| shNkh| zambhaH (puM0) [zambhaH ] indra vjr| 0harSita vykti| zambhalI (strI0) [zambhala GIS] dUtI, kuttnii| zambhu (vi0) [zamR+bhU+Du] harSita karane vAlA, Ananda dene vAlA, klyaannkr| (jayo0 1/30) zambhuH (puM0) ziva, mahAdeva, rudr| (jayo0 1/30) prajAsu zambhuH kalyANakaraH, rudrazca san mahIbhRtAM rAjJAM zirassu (jayo0vR0 1/30) zambhutanayaH (puM0) kArtikeNa, gnnesh| zambhunandanaH (puM0) gaNapati, gnnesh| shivtny| zambhupriyA (strI0) durgaadevii| zambhuvallabhaM (napuM0) zveta kml| zambhustutaH (puM0) kArtikeya, gnnesh| zammuk (strI0) dantakAnti, dshnprbhaa| 'zamAnandaM muJcatIti | shmmuk'| (jayo070 3/22) zamyA (strI0) [zam+yat+TApa] char3I, DaMDA, jhaajh| zaya (vi0) [zI+ac] zayana karane vAlA, sone vaalaa| zayaH (puM0) nidrA, niiNd| 0zayyA, Asana, vistraa| haath| 0ajagara abhishaap| hasta (jayo06/20) (jayo0 1/47, 11/41) zayaNDa (vi0) [zI+aNDan] nidraalu| zayatha (vi0) [zI+athac] nidrAlu, aalsii| zayathaH (puM0) mRtyu, mrnn| 0ajgr| : 0matsya, mchlii| zayanaM (napuM0) [zI+lyuT] nidrA, sonA, zayana karanA, nIMda lenaa| cakAra zayyAM zayanAya tasyAH (vIro0 5/38) 0shyyaa| (suda0 99) saMbhoga, maithun| zayanagRhaM (napuM0) zayanakakSa, nidrAlaya, sone kA kmraa| zayanajanya (vi0) nidrA ko praapt| zayanabhAvaH (puM0) svpn| (jayo0 5/10) zayanavikalpaH (puM0) svpn| (jayo0vR0 22/58) zayanasakhI (strI0) zayyAkelI kI shelii| zayanasadanaM (napuM0) zayyAgRha, zayanakakSA (jayo0 18/24) zayanasthAnaM (napuM0) zayyA sthala, zayana sthala, sone kA sthaan| zayanArtha (vi0) zayyArtha, zayana ke lie praapt| (dayo0 89) zayanAvasthA (strI0) shynbhaav| (jayo0vR0 5/10) zayanIya (vi0) [zaya+anIyara] zayyA ko prApta huA, shyyaagt| (suda0 3/22) zayanIyaM (napuM0) zayana, bistarA, bichaunaa| zayaprada (vi0) zaya pradAna karane vaalaa| (samu0 3/8) * zayyApradAyaka, aasndaayk| zayAnakaH (puM0) [zI+zAnac+kan] girgitt| 0sarpa, ajgr| 0shyyaa| (suda0 98) zayAnA (vi0) sotI huI, zayana karatI huii| (suda0 2/10) zayAlIndriyakuzezayaH (puM0) bhramara rUpa netr| (vIro0 21/6) zayAlu (vi0) [zI+Aluc] soe hue (samya0 1/7) nindrAlu, AlasI, tndraalu| zayAluH (puM0) sarpa, sAMpa, ajgr| For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zayita 1053 zarannavoDhA zayita (bhU0ka0kR0) [zI+kartari+kta] supta, susupta, soyA huaa| 0leTA huaa| zayu (puM0) ajagara sarpa, saaNp| (samu0 5/32) zayopacita (vi0) hAtha meM sthita, karagata, hasta gt| (jayo0 12/11) zayobhayopayoktrI (vi0) donoM hAtha jor3ane vaalii| khdd'ii| zayayorubhayasya hastadvayasya upayoktI bhvaami| (jayo0vR0 12/3) zayyA (strI0) [zI AdhAre kyap+TAp] Asana, bichaunA, vistarA, sNstr| (suda0 78) samadAyi janezvareNa mahyAmapi padmApraNayezvarAya shyyaa| yadahInaguNairnarottamAya viSadaiH saGkaghaTite'pi smprdaay|| zayyAgAraH (puM0) zayana bhavana, shyyaagRh| zayyAgRhaM (napuM0) zayana sthaan| (jayo0 15/73) zayyApAlaH (puM0) nRpa zayyA adhiikssk| zayyApAlaH (puM0) nRpa zayyA kA adhiikssk| zayyAmUlaM (napuM0) shyyaasthaan| (jayo0 18/95) zayyAsadRzI (vi0) zayanake sadRza, zayyA ke smaan| (jayo070 16/24) zayyAsthaM (napuM0) zayyAsthAna, zayyAgRha, shynkkss| (jayo0 18/95) zayyotsaGgaH (puM0) palaMga kA pArzvabhAga, palaMga kA pIche kA hissaa| zaraH (puM0) [zR+ac] bANa, tiir| (suda01/40) tejanaka, tiikssnn| (jayo0 3/27) 0pAMca kI sNkhyaa| 0coTa, kSati, ghaav| mlaaii| zaraTaH (puM0) [za+aTan] girgitt| 0kusumbh| zaraNaM (napuM0) [zR+lyuTa] 0Azraya, sahArA, sthAna, vishraamsthl| (bhakti0 25) 0pratirakSA, sahAyatA, saahaayy| 0ott| zaraNDaH (puM0) [zR+aMDac] pakSI, girgitt| 0Thaga, dhUrta, chlii| lampaTa, svecchaacaarii| 0eka AbhUSaNa vishess| zaraNya (vi0) [zaraNe sAdhuH yat] pratirakSaka, rakSA karane yogya, bacAne yogy| Azraya yogya, AdhAra yogy| zaraNyaM (napuM0) Azraya sthala, zaraNagRha, pratirakSA, surakSita sthaan| zaraNyuH (puM0) pratirakSaNa, megh| zaratkAlaH (puM0) zarada Rtu| (jayo0vR0 4/56) zaratkAlIna (vi0) zarada Rtu smbNdhii| zaratsammukhaH (puM0) zarada Rtu ke smiip| (vIro021/9) zaratsamanuyAyinI (vi0) zarada Rtu kA anusaraNa karatI huii| zaradRtoranukaraNazIlA (jayo070 3/8) zarad (strI0) [zR+adi] zaratkAla, zItakAla, Azvina evaM kArtika mAsa meM hone vAlI Rtu| (suda0 3/32, jayo0 3/57) (suda0 1/8) zaraM dadAtIti zaradaM-muktAvalI shit| 0hAra dene vaalii| (jayo0vR0 22/2) 0varSAvasAna samaya (jayo04/9) pakvabAla sahitA zaradeSA zAlikAlibhirupAdriyate vaa| (jayo0 4/57) bhuuridhaanyhitvRttimtiitnnirjrtvdhigntumpiitH| saMvikAzayati vA jddjaatmpyudrkmnuyaatythvaa'tH|| (jayo0 4/58) zaradi ujjvalairvikAzibhiH jalodbhaveH kamalairniSThaM yuktaM tathA, prollasattamena paramaprasaktiyuktena marAlena haMsena viziSTaM nIraM sarovarajalaM tat tsy| (jayo0vR0 4/59) zaraddharA (strI0) zaratkAla kI pRthvii| (vIro0 21/3) zarardoghaH (puM0) zaradkAlIna baadl| zaradA (strI0) [zarad+TAp] 0ptjhdd'| 0vrss| zaradija (vi0) [zaradijAyate-jan-Da saptamyA aluk] patajhar3a se saMbaMdha rakhane vaalaa| zaradIva (vi0) zarada Rtu kI trh| (suda0 78) zaradyogisabhA (strI0) zarada Rtu meM rogiyoM kI sbhaa| vilokyate haMsaravaH samantAnmaunaM punarbhogabhujo ydntaat|| divaM samAkrAmati satsamUhaH seyaM shrdyogisbhaa'smduuhH|| (vIro0 21/5) zaradhi (puM0) tUNIra, trksh| (vIro0 8/19) __0jaladhi, smudr| (vIro0 8/19) zarannavoDhA (strI0) zarada Rtu rUpI navoDhA bhu| (vIro0 21/2) For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zarapuMkhaH 1054 zarkarAyukta zarapuMkhaH (puM0) bANoM ke pNkh| zarapravRtti (strI0) zarasaMcAlana kI pravRtti, zItakAla sthiti| (vIro0 9/28) zarabhaH (puM0) [zR+abhac] hasti zAvaka! ttiddddii| uuNtt| zarayu (strI0) [zR+ayu:] sarayu ndii| zaralakaM (napuM0) pAnI, jl| zaravarSazatottari (vi0) pAMca sau varSa piiche| (vIro0 22/6) zaravyaM (napuM0) [zarave zarazikSAyai hitaM-zaru-yata] nizAnA, lkssy| zarAgrayaH (puM0) tIkSNa tiir| zarAkSepaH (puM0) bANa kSepaNa, bANoM kI vrssaa| zarATiH (puM0) pakSI vishess| zarAdhikAri (puM0) jala adhIkSaka, pAnI kI adhikaarii| (samu06/10) zarAru (vi0) [zR+Aru] ahitakara, kaSTakara, haanikaark| zarArpita zApa (vi.) bANoM se aabiddh| (jayo0 5/9) zarAvaH (puM0) korA, kar3avakA, skoraa| zarAvaM (napuM0) 0pAtra vishess| miTTI kA eka choDA paatr| (jayo0 5/105) 0skoraa| zarAvatI (strI0) eka nagarI vishess| zariman (puM0) [zRNAti yauvanaM-za+iman] paidA karanA, janma denaa| zarIraM (napuM0) [zR+Iran] deha, kAyA, tnu| zIryanta iti shriiraanni| 'zarIramentamalamUtrakuNDaM ytpuutimaaNsaasthivsaadijhunnddm| (suda0 101) kalebara (jayo00 25/58) jAnAmyanekANamitaM zarIraM jIva: punastatapramitaM ca dhiirH| (vIro0 14/30) bhogAyatana, bhogsthaan| (samya0 24) 0audArika Adi shriir| (samya0 42) zarIrakartR (puM0) pitA, jnk| zarIrakarman (napuM0) zarIra kA kaary| zarIrakarSaNaM (napuM0) zarIra kI kRsstaa| zarIragata (vi0) dehgt| (suda0 136) zarIracchAyaH (puM0) zarIra pratibimba, zarIra kI prchaaii| (jayo012/120) zarIrajaH (0) roga, Adhi, vyaadhi| 0putra, sntaan| kaamoddiipn| zarIratulya (vi0) deha sdRsh| zarIradaNDaH (puM0) deha daND, zArIrika dnndd| zarIradeza: (puM0) kAya ke pradeza (suda0 123) zarIradhArin (vi0) deha ko prApta SaT kAya jiivaadi| zarIradhRk (vi0) zarIra dhaark| zarIra nandin (vi0) dehagata Ananda manAne vaalaa| zarIrapatanaM (napuM0) mRtyu, pauta, mrnn| zarIraparyApti (strI0) zarIra rUpa prinnmn| zarIrapAtaH (puM0) maraNa, mRtyu| zarIrabaddha (vi0) shriirii| zarIrabandhaH (puM0) daihika racanA prakriyA, zarIra kI bnaavtt| zarIra bhedaH (puM0) zArIrika antara, zarIra viyoga mRtyu, mrnn| zarIrayaSTiH (strI0) daihika kSINatA, patalA zarIra, kRshkaay| zarIrayAtrA (strI0) jIvana-yApana, deha puSTi kA saadhn| zarIravargaH (puM0) saMsArI jn| (jayo0 16/25) zarIravarjita (vi0) aGgAtiga, deha rhit| (jayo010 2/153) zarIravivekaH (puM0) sukha-duHkhAdi kA vivek| zarIrazobhA (strI0) dehaprabhA, zarIra kI cmk| (jayo01/70) zarIrasaMghAtaH (puM0) zarIragata shuddhi| zarIrasaMlekhanA (strI0) AhArAdi kA tyAga krnaa| zarIrasaMskAraH (puM0) deha ko sjaanaa| zarIrasthitiH (strI0) deha pusstti| (dayo0 34/ ) zarIrahAni (strI0) kSINa shriir| (vIro0 18/24) maraNa, mRtyu| zarIrAGgopAGanAma (puM0) aMga-upAMga kI utpatti, zarIra rcnaa| zarIrin (vi.) [zarIra+ini] zarIradhArI, zarIra yukt| jIvita, cetanAmaya, praannyukt| saMcetyate yAvadasaMjJikarmaphalaM shriiriipribhinnmrm| yato nahi jJAnavidhAthiyakarmakartuM tadA protsahate'sya nrm|| (samya041) jisake zarIra hotA hai-zarIramasyAstIti shriirii| (dhava0 9/221) sarIrameyassa asthi tti sarIrI (dhava0 1/120) zarkarajA (strI0) [zR+kAn-jan+Da+TAp] mishrii| zarkarA (strI0) [zR+kA+TAp] zakkara khaanndd| 0kaMkar3I, ror3I, bjrii| 0bAlU se yukta bhUmi, ret| 0tthiiNkraa| zarkarAyukta (vi0) sitAzrita, zarkarA mizrita, zakkara yukt| (jayo0vR0 16/9) For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zarkarika 1055 zarkarika (vi0) kaMkara, kaMkar3I, bjriiyukt| (jayo0 27/49) triyAmAyAM haridrAyoSatorapi' iti vizvalocana (jayo070 kirakirA, kNkriilaa| 22/17) zarkarila: (vi0) dekho uupr| zal (saka0) hilAnA, harakata denaa| zarkarI (strI0) ndii| 0kSubdha krnaa| ____karadhanI, mekhalA, kNdauraa| 0kaaNpnaa| zardhaH (zRdh+ghaJ) aphArA, apAnavAyu kA chor3anA, padAsa, paadnaa| | zala: (puM0) [zal+ac] sAMga, cndr| (jayo0 24/49) biiN| dala, smuuh| mekh| sAmarthya, shkti| brhmaa| zalaM tu zallakIlokni zalo bhuGgigaNe vidhau zardhajaha (vi0) [zardha+hA+khaza] aphArA utpanna karane vAlA, iti vi vAyu vikAra vaalaa| zalakaH (puM0) [zala+kan] makkar3a mkdd'aa| zardhajahaH (puM0) [zardha+hA+vaz+ghaJ] ur3ada, maass| zalakSa (vi0) ciknaa| zardhanaM (napuM0) [zRdh+lyuT] pAdanA, udAsa, vAyu chodd'naa| zalakSakezaH (napuM0) cikane kesh| (suda0 2/7) zarba (saka0) jAnA, phuNcnaa| zalaGgaH (puM0) [zal-aGgaJ] nRpa, raajaa| nAza karanA, kSatigrasta krnaa| prabhu, svaamii| zarmakAri (vi0) sukha daayk| zalabhaH (puM0) [zla+abhaca] ptNgaa| (jayo0 25/24) zarman (puM0) [zR+manin] dAsa, guptaa| jhaSacAtakazalabhAzI: (suda0 1/49) anavayandahanaM zarman (napuM0) prasannatA, Ananda, khushii| zalabho'tati vaDizamAMsamitazca jhsso'mtiH| (jayo0 aashiirvaad| 25/77) Azraya, aadhaar| strI prasaMgAdi sukha (jayo0 3/1,) zalabhapaMktiH (strI0) ptnggaavli| (jayo0 10/115) kalyANa, sukh| (jayo0 2/44, 12/48) zalabhasamUhaH (puM0) pataMga smuuh| zarmaraH (puM0) [zarman+rA+ka] vastra vizeSa, paridhAna vishess| zalalaM (napuM0) [zal-alac] sAhI kA kaaNttaa| zarmalekhinI (strI0) Ananda samuda lekhkii| (jayo0 12/81) zalalI (strI0) choTI saahii| zarmavat (vi0) sukha sdRsh| (jayo0 7/100) zalAkA (strI0) [zal+A+TAp] choTI khUTI, kIla, zarmavAri (napuM0) sukhapUrNa jn| svaccha jl| Tukar3A, siiNkhcaa| loha kIlaka (3/17) zarmasUkti (strI0) klyaannotptti| (jayo0 23/21) salAI, aMjana AMjane kI tiilii| zarmAjjhiti (strI0) sukha tyaag| (muni0 17) bANa, tiir| zarmArtha (vi0) shaantilaabhaarth| (jayo0 23/69) 0saaNg| zaryA (strI0) [zR+yat+TAp] rajanI, raatri| 0aMkura, phunagI, koNpl| aNgulii| daMta kuderanI, daMta prkssaalinii| za (saka0) jAnA, phuNcnaa| mahat vyaktiva yukta puruSa ttv| (jayo0 1/59) ___ kSati pahuMcanA, mAranA, ghAta krnaa| viziSTa vyakti, vItarAgAnugAmI puruss| zarvaH (puM0) vissnnu| zalAkApuruSaH (puM0) vItarAgAnugAmI puruss| viziSTa puruSa, zarvaraH (puM0) [zR+Svarac] kaamdev| tIrthaMkara, cakravartI baladeva, vAsudeva aadi| zarvaraM (napuM0) tama, andhkaar| etto salAyapurisA, tesaTThI sayala-bhuvaNa vikkhaadaa| zarvarI (strI0) tama, aNdhkaar| jAyeti bharakhette NarasIhA punnnnpaakenn|| (ti0pa0 4/517) zarvarI (strI0) [zR+vanip GIS] rajanI, rAtri (jayo0 15/34) | zalATu (vi0) [zal+ATu] anapakA, apripkv| (jayo0 11/93) 'zarvarI tu triyAmAyAM haridrAyoSito rapi' zalopala: (puM0) candra kaantmnni| (jayo024/49) iti vizvalocanaH (jayo0 18/47) yuvatI zarvarI tu | zalkaM (napuM0) mchlii| For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zalkalin 1056 zazi bhA 9balkala, chaal| 0bhAga, aMza, khnndd| zalkalin (puM0) [zalkala ini] mchlii| zalbha (saka0) prazaMsA krnaa| zalmali: (strI0) [zal+malac+ina-] semala vRkSA zalyaM (napuM0) [zala+yat] 'RNati hinastIti zalyaM' (sa0si0 / 7/18) baann| antarniviSTa pariNAma tiir| 0kAMTA, kiil| (jayo0 2/10) shuul| (jayo0 2/70) 0khUTI, thuunnii| 0kaSTa, duHkha, piidd'aa| zalyaH (puM0) zalyakriyA, eka cikitsA vidhi, jisameM zarIra bhedana kara pIr3A ko zAnta kiyA jAtA hai| zalyakaH (puM0) salAkha, khapacI, kAMTA, phaaNs| zalyakriyA (strI0) zalyazAstrI kI kriyaa| zalyaloman (napuM0) sAhI kA kaaNttaa| zalyazAstra (napuM0) zalyakriyA sambaMdhI grNth| zalyahartR (puM0) cikitsaka, vaidy| zallaH (puM0) [zall+ac] meNddhk| zallaM (napuM0) valkala, chaal| zallakI (strI0) [zallaka GIS] saahii| jIva vishess| zallakIdravaH (puM0) dhUpa, lobaan| zalvaH (puM0) eka deza vishess| zav (saka0) jAnA, phuNcnaa| badalanA, parivartana krnaa| zavaH (puM0) [zav+ac] lAza, murdA, mRtk| (jayo0 8/39) zavaM (napuM0) jala, vAri, paanii| zavakAmyaH (puM0) zvAna, kuttaa| zavagata (vi0) mRtaka huA, marA huA, mRtyu ko prApta huaa| zavabhU (strI0) zmazAna, bhUmi, shvsthl| (suda0 92) zavabhUdA (strI0) shmshaansthl| zavayAnaM (napuM0) arathI, mRtaka yaan| zarathaH (puM0) arathI, shvyaan| zavazivikA (strI0) arathI, pretrthaant| (jayo0va0 25/47) zavasAnaH (puM0) [zava+asAnaca] yAtrI, patha, mArga, raastaa| zavasAnaM (napuM0) zmazAnabhUmi, zavasthAna, shvsthl| zaz (aka0) samartha yukta, shshaak| (suda0 76) zazaH (puM0) [zaz+ac] kharagoza, khrhaa| (dayo0 76) 0candra klNk| zazakaH (puM0) kharagoza, khrhaa| (dayo0 76) zazakRt (puM0) khrgosh| (suda0 92) zazadharaH (puM0) caMdramA, candra, shshi| (dayo0 54) zazabhRt (vi0) cudratulya, candra sdRsh| narmaSTiM sumukheTTagetu zazabhRtkalpe kathaM nAthaH naH' (jayo0 11/100) zazabhRt (puM0) ziva, mhaadev| zazamUrtiH (strI0) candramA, shshi| zazamauliH (puM0) mahAdeva, ziva, shNkr| zazalakSmaNaH (puM0) caMdramA, shshi| zazalAcchanaH (puM0) caMdramA, shshi| cndrcihn| (jayo0 9/95) tatrAsIcchazalAJchanasya rasanAt prArabdhapUrNAtmano' (jayovR0 9/95) zazalekhA (strI0) candrakalA, cndrrekhaa| zazaloman (puM0) kharagoza kI roma raaji| zazaviSANaM (napuM0) kharagoza ke siiNg| zazasthalI (strI0) gaMgA ke bIca kI bhuumi| doaabaa| zazAGkaH (puM0) cndr| 0kpuur| (suda0 1/40) zazAdaH (puM0) bIja, syena, puraMjaya ke pitA kA naam| zazAdanaH (puM0) bAja, syen| zazArdhamukha (vi0) ardha candra kI AkRti yukta baann| zazin (puM0) [zazo'ntyasya ini] sarvAtmanA kamanIyatvalakSaNa mannarthamAzritya cndrH| candra, zazi, candramA (suda0 3/3) zazinA zucizarvarIva sA dinavacchIra viNA mhaayshaaH| (suda0 3/16) zazikalA (strI0) candrarekhA, candra prabhA, cndrkirnn| zazikAnta (vi0) zuddhatama, atisvcch| (jayo0 3/64) zazikAntaH (puM0) shshikaantmnni| zazikAntaM (napuM0) kmlinii| zazikAnti (strI0) candra prbhaa| zazikoTiH (strI0) cdrshRngg| zazigRhaM (napuM0) cndrgrhnn| zazigrahaNaM (napuM0) cndrgrhnn| zazijaH (puM0) budh| zazinItthaH (puM0) zAnta avsthaa| (jayo0 26/23) zaziprabhA (strI0) candra kirnn| zazi bhA (strI0) Aditya rAjA kI raanii| vijayArdha parvata ke rAjA kI raanii| (jayo0 23/51) For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zazibhRt 1057 zastrottetanapASANaM zazibhRt (puM0) mahAdeva, shiv| zazimauliH (puM0) mahAdeva, shiv| zazilekhA (strI0) candra kirnn| zazizekhaH (puM0) mahAdeva, shiv| zaziharaH (puM0) sUrya, dinakara, rvi| zazihara (vi0) cndraaphaark| (jayo0 25/37) zazvat (avya0) [zazva t] lagAtAra, anArata, nirntr| / (jayo023/59) sadA ke lie, satat, bAra-bAra, sdaiv| (vIro0 21/15) bahuzaH punaH punaH (suda0 102) zazvatakRtin (strI0) shaashvtbuddhi| (jayo0 1/42) zazvatkAryaH (puM0) sadaiva kaam| prAya kArya krnaa| zazvatgatiH (strI0) niraMtara gti| 0pragati, prtigti| zazvaccAri (vi0) niraMtara gmnshiil| 0janma jnmaantr| zazvajjanma (vi0) punrjnm| zazvatpratiSThAzrayaH (puM0) nirantara pratiSThA kA paatr| zazvadapi (avya0) sadaiva, bAra bAra bhI, punarapi, phira se bhii| (jayo0vR0 5/19) zaSkulI (strI0) [zaS+kulac+GISa] kAna kA vivara, shrvnnmaarg| cAvala kI kaaNjii| karNa rog| zaSyaH ( puM0) [zaS+pak] pratibhAkSaya, buddhi vaiziSTha kA abhaav| tRNa ghaas| (jayo0vR0 8/92) zaSpaM (napuM0) buddhi kauzala kA abhaav| zas (saka0) kATanA, naSTa krnaa| dikhnaa| zasyate (jayo0 9/95) 0hanana karanA, mAra ddaalnaa| zasanaM (napuM0) [zas+lyuT] ghAyala karanA, coTa pahuMcAnA, kSata-vikSata krnaa| 0bali, megh| zasta (bhU0ka0kR0) prazaMsA kiyA gayA, stuti kiyA gyaa| zubha, Ananda prada, suMdara, ramaNIya-mAturmukhaM candramivaitya hastau saGgo camAptau tu srojshstau| (vIro0 5/26) prshst| (jayo0 2/44) yathArtha, srvottm| (jayo01/20) prshNsniiy| (jayo0 6/39, prshNsaayogy| 0kSatigrasta, ghaayl| 0vadha kiyA huA, ghAyala kiyA huaa| zastaM (napuM0) sukha, harSa, aannd| 0kalyANa, bhadra, mNglmy| 0shriir| 0 aNgulipraann| zastAnurAgaH (puM0) 0prshstaanuraag| 0stutya anuraag| (jayo0 18/34) zastiH (strI0) stuti, prshNsaa| zastraM (napuM0) [zas+STran] Ayudha, zastra, hthiyaar| upakaraNa, aujaar| zastrakAraH (puM0) shstrnirmaataa| zastrakoSaH (puM0) myAna, aavrnn| zastragrahaNaM (napuM0) shstrdhaarnn| (vIro0 10/29) zastragrAhin (vi0) zastra dhAraNa karane vaalaa| zastrajIvin (puM0) sainika, yoddhA, jAbAja, bahAdura, praakrmii| zastradhara (vi0) shstrdhaark| zastranyAsaH (puM0) hathiyAra DAla denaa| zastrapANi (vi0) hastagata astra vaalaa| zastrapUta (vi0) zahIda, bahAdurI se lar3akara marane vAlA, zahIda hone vAlA, zahAdata para mara miTane vaalaa| zastraprahAraH (puM0) zasta se aaghaat| zastrabhRt (puM0) yoddhA, sainik| zastramArgaH (puM0) shstrnirmaataa| 0Ayudha shikssaa| zastravidyA (strI0) yuddhakalA, Ayudha calAne kA jnyaan| zastra vaidya (vi0) Ayudha jnyaataa| (samu0 9/29) zastrazAstra (napuM0) Ayudha vidyA kA grNth| 0asijnyaan| zastrazAstravid (vi0) zastravidyA kA jnyaataa| (jayo0 5/1) zastrasaMcAlana (muM0) zastra claanaa| (vIro0 10/29) zastrasaMpAtaH (putra) Ayudha girnaa| zastrasaMhatiH (strI0) zastrasaMgraha, AyudhazAlA, shstraagaar| zastrahata (vi0) astra se mArA gyaa| zasvahatiH (strI0) zastra kI coTa, astra prahAra se ghaayl| hathiyAra kI cott| (samu0 1/6) zastrahasta (vi0) Ayudha dhaarii| zastrikA (strI0) [zastrak+TAp] caakuu| zasvibhAvaH (puM0) zastragrahaNa kA bhaav| zastrI (strI0) caakuu| ____ aayudhii| (jo0vR0 2/41) zastrottetanapASANaM (napuM0) shaann| hA For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zastropajIvita 1058 zAkinI zastropajIvita (vi0) ksstriy| (jayo0 2/111) (jayo070 2/41) zastropayogin (vi0) zastra upayoga karane vaalaa| zastropayogine zastramayaM vizvaM prjaayte| zastraM dRSTvA'pyabhItAya spRhayAmi mhaatmne| (vIro0 10/33) zasyaM (napuM0) [zas+yat] dhAnya, anna (samu0 1/7) (vIro02/6, samya0 47) zasyAtma-sampatsamavAyinastAn svargapradezAnmanute sma shstaan| (suda0 1/30) zasya (vi0) bhaviSya (suda0 2/28) 0khyAta, prsiddh| (jayo01/76) bhAlAnalapluSTamumAdhavasya svAtmAnamujjIva yatIti shsyH|| (jayo0 1/76) zasya:-khyAta (jayo0vR0 1/76) prazaMsanIya-'syAdvAcyatA vA nakulasya yasya khyAtazca sadbhi shdevshsyH| (jayo01/18) devaiH zasyaH prazaMsanIya san' (jayo0 1/18) zasyatama (vi0) prazastatama, shresstthtm| anucAnatvamApannA strISu zasyatamA matA (vIro0 8/39) zasyatamasvabhAvaH (puM0) prazaMsanIya svbhaav| (jayo0 11/71) zasyatilAGka: (puM0) prazasta cihna, sAmudrika zAstrAnukUla cihn| 'pazyati zasyatilAGke nazyatu tRssnnaapybhussyaarm| (jayo0 6/21) 'zasyaH sAmudrika zAstrAnukUla prshNsaahsy| tilasyAGkazcihno yasyaH saa| (jayo0vR0 6/21) zasyadyutiH (strI0) mnohrkaanti| (jayo0 jayo06/42) zasyapUrNaH (puM0) dhAnya se pripuurnn| (dayo0 16) zasyabhakSaka (vi0) dhAnya bhakSaka, annAhArI, zAkAhAra yukt| zasyamaJjarI (strI0) dhAnya kA bAla, dhAnya ke puSpa gucch| zasyamAlin (vi0) hare bhare kheta vaalaa| zasyavAk (napuM0) maJjulavacana, zasyavAk (vi0) mnyjubhaassinnii| (jayo0 11/52) zasyavRttiH (strI0) prazaMsanIya cessttaa| (jayo0 22/7) dhAnya sahita vRtti| (jayo0 vR0 22/7) zasyazAlin (vi0) dhAnya se pripuurnn| zasyazUkaM (napuM0) dhAnya bhuussii| zasyasaMpad (strI0) dhAnya sampadA, anAja kI vyaapktaa| zasyasaMpanna (vi0) dhAnya se pripuurnn| zasyazambaraH (puM0) zAla vRkss| zasyAGkaraM (napuM0) dhAnya ke aMkura, ghAsa ke aNkur| (samu0 1/26) zasyAtmasampad (vi0) dhAnya se smpnn| (suda0 1/20) zAkaH (puM0) [zakyate bhoktuM-zak+ghaJ] zAka, sAga-sabjI, ___ harI sbjiyaa| (jayo0 12/115, suda0 4/34) zAkaM (napuM0) zAkaH (puM0) sAmarthya, zakti, UrjA, bl| sAgauna vRkSa, zirISa vRkss| karkadU (jayo0vR0 6/96) shaakaahaar| (dayo0 38) samasti zAkairapi yasya pUrtirdagdhodarArthe kathamastu juurtiH| (dayo0 38) zAkacukrikA (strI0) imlii| zAkaTa (vi0) gAr3I smbNdhii| zAkaTAyanaH (puM0) eka vaiyaakrnn| zAkATika (vi0) gAr3I smbNdhii| zAkataru (puM0) saagaun| zAkapaNaH (puM0) alpa shaak-bhaajii| zAkapArthivaH (puM0) nAma calAne vAlA vykti| zAkapiNDaH (puM0) shaakaahaar| (dayo0 38) zAkaprati (avya0) thor3A sI vnspti| zokayogyaH (puM0) dhniyaa| zAkala (vi.) [zakala+aNa] Tukar3e se smbndhit| zAkalaH (puM0) Rgveda kI eka shaakhaa| zAkalaprAtizAkhyaM (napuM0) Rgveda kA praatishaakhy| zAkalaSa (vi0) zAka ke Tukar3oM para pera bharane vaalaa| 'zAkasya lavaiH katipayaigrAsairapi paryata paritaM bhvti'| (jayo0 26/16) zAkalazAkhA (strI0) Rgveda kA pATha vishess| zAkalyaH (puM0) [zakalasyApatyama] eka prAcIna vaiyaakrnn| zAkArI (strI0) zakAra dvArA bolI gaI bhaassaa| prAkRta bhASA kA eka rUpa, jisameM ra kA la evaM za-za, sa-za evaM Sa-za arthAt za, sa, Sa kA za prayoga hotA hai| mRcchakaTika' meM inakA prayoga vizeSa rUpa se huA hai| zAkAhAraH (puM0) sAga, phalAdi kA aahaar| (dayo0 38/ ) zAkinaM (napuM0) [zAka+inac] zAka jaisaa| zAkinI (strI0) [zAkin+GIp] sAga-bhAjI-kA khet| eka pishaacinii| For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zAkuna 1059 zAThya zAkuna (vi0) [zakuna+aNa] pakSiyoM se sambaMdha rakhane vaalaa| 0saguna smbNdhii| zAkunikaH (puM0) [zakunena pakSivadhAdinA jIvati ThaJ] baheliyA, ciddimaar| zAkanikaM (napuM0) zakuna kA vivecn| shkunvktaa| zAkuneyaH (puM0) [zakuni Dhak] choTA ulUka, ghuukaa| zAkuntalaH (puM0) [zakuntalA+aN] bharata kA mAM ke nAma se sambodhita shbd| zAkuntalaM (napuM0) mahAkavi kAlidAsa kA prasiddha nATaka, jisameM rAjA duSyaMta aura zakuntalA ke prema prasaMga evaM viyoga kA mArmika citraNa huA hai| isameM rAjA duSyaMta, maMtrI saMskRta kA prayoga karate haiM aura anya janasAmAnya se jur3e pAtra prAkRta bhASA kA prayoga karate haiN| zakuntalA, usakI sakhiyAM zaurasenI prAkRta kA prayoga karatI haiN| lava aura kuza bhI mAtR rUpa zaurasenI bhASA kA prayoga karate haiN| machuArA mAgadhI prAkRta kA prayoga karatA hai| -'abhijJAnazAkuntalaM nAma se prasiddha nATaka dRzyakAvya kI uccatama abhivyakti hai| zAkulikaH (puM0) [zakula+Thak] machuArA, mllaah| zAkkaraH (puM0) [zakkara+aN] vRSabha, baila, blivrd| zAkti (strI0) divya zakti yukta vykti| zaktikaH (puM0) [zakti+Thak] zakti puujk| zAktIkaH (puM0) [zakti Ikak] bhAlAdhArI, bIyukta vykti| zAkteyaH (puM0) zakti kA upaask| zAkyaH (puM0) [zak+ghaJ] buddh| zAkyabhikSukaH (puM0) bauddha bhikssu| zAkyamuniH (puM0) buddha, gautmbuddh| zAkrI (strI0) [zakra+aN+ GIp] zacI, indraannii| durgaadevii| zAkhA (strI0) [zAkhati gaganaM vyApnoti zAkh+ac+TApa] DAlI, zAkhA, tthnii| (suda02/15) 'samucchalacchAkhatayA'ya vInAM kldhvniinaabhRshmdhvniinaan| (suda0 1/17) 'zAkhA yathA kalpamahIrahasya' (samu0 6/18) ekasya vRkSasya bhavanti zAkhA, vidhoranekA athavA vishaakhaa| (samu06/19) 0 bhujaa| 0dala, anubhAga, hissaa| upabhAga, sampradAya, patha, prmpraa| 0veda RcAoM kA paatth| zAkhAnagaraM (napuM0) nagara parisara, nagara kA upbhaag| zAkhAgrabhAgaH (puM0) zAkhA kA koMpala bhaag| (jayo0 11) vRkSa kI zAkhA kA agrabhAga/UparI bhaag| zAkhAcAraH (puM0) shaakhaabhaag| zAkhAyA AcaraNaM svakulacaraNarUpa nirvhnnN| (jayo0 12/17) zAkhApadaM (napuM0) dlbhaag| zAkhApittaH (puM0) kandhAdi bhaag| zAkhAbhRt (puM0) vRkSA zAkhAbhedaH (puM0) zAkhAoM meM aNtr| zAkhAbhRgaH (puM0) laMgUra, vAnara, bndr| gilhrii| zAkhAraNDaH (puM0) paMtha ko bdlnaa| zAkhAlaH (puM0) [zAkhA+lA+ka] beMta, baaniir| zAkhin (vi0) [zAkhA ini] zAkhAdhArI, paMtha dhaarii| tthniimy| zAkhini-pravahna (vi0) zAkhAoM para kuThAra ghaat| 'zAkhini-pravahannante kuThAraH kevalaM kre|' (samya0 142) zAkhipadaM (napuM0) vRksssthaan| 'dRSTvA vivAdamiha zAkhipadeSu nAnA' (jayo0 18/61) 'zAkhinAM vRkSANAM padeSu sthAneSu yadvA' (jayo0vR0 18/61) zAkhizAkhA (strI0) vRkSa kI shaakhaa| (dayo0 112) zAkhoTaH (puM0) [zAkha+oTana] eka vRkSa vishess| zAkhoTakaH (puM0) eka vRkSa vishess| zAGkaraH (puM0) vRSabha, bail| zAGkariH (puM0) [zaGkara+iJ] kArtikeya, gnnesh| agni / zaGkhikaH (puM0) [zaGkha+Thak] shNkhkaar| zATakaH (puM0) [zaT+kan+ghaJ] adhovstr| zATakaM (napuM0) [zaTa+kan+lyuT] sAr3I, vastra, kpdd'aa| (suda0 4/31) zATikA (strI0) saadd'ii| zATI (strI0) saadd'ii| (suda0 4/31) (samu05/18) dukUla, dupttttaa| (jayo013/56) burkA, aavrnnvstr| (jayo015/27) kApIna vApI sarasA suvRttA, mudreva zATIva gunnaiksttaa| (suda 2/6) zATI (vi.) zarmasampanna, vdhk:| (jayo0 3/39) zAThya (vi0) [zaTha+SyaJ] beImAnI, chala, kapaTa, cAlAkI, jaalsaajii| 0dhuurttaa| zArilA (jayo011) 'zArikhapAdamiha zAti For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zAThyakarma 1060 zAdvalAvali zAThyakarma (vi0) chalakarma vaalaa| zAThyagata (vi0) kapaTa ko prApta huaa| zAThyabhAvaH (puM0) dhUrtatA kA bhaav| zADvalaH (puM0) harita ghAsa, durvaaNkur| (jayo0 3/47) zADhaka (vi0) samyaG nigUDha, acchI taraha se aacchaadit| (jayo0 17/17) zANa (vi0) [zaNena nirvRttam+aNa] sana se nirmita, paTasana se banA huaa| zANaH (puM0) kasauTI, sone parakhane kA ptthr| (jayo0 10/28) (suda0 102) 0aaraa| *tol| 0zastrottajana paassaann| (jayo0 2/41) zANaM (napuM0) moTA kpdd'aa| dyotana (vIro0 21/14) churii| (samu0 1/1) zANAjIvaH (puM0) vastranirmAtA, sikliigr| zANiH (strI0) [zaNa+iNa] sana kA pAdapa, pttuaa| zANita (bhU0ka0kR0) [zaNa+Nic+kta] sAna para rakkhA huA, pIsA huaa| zANI (strI0) [zaNa+GIpa] kasauTI, saan| 0aaraa| 0sama vstr| cithdd'aa| 0choTA prdaa| zANIraM (napuM0) [zaNa+IraN] zoNa nadI kA taTa, zoNa nadI sthl| zANopalaH (napuM0) uttejaka paassaann| (jayo0 24/111) ghrssnnpaassaann| (jayo0 15/92) cakamaka patthara, agni utpanna karane vAlA ptthr| zANDilyaH (puM0) [zaNDilAyaba] vidhizAstra nirmaataa| * eka brAhmaNa, zANDilya Rssi| bilvvRkss| zANDilya-pArA-zarikA dvayasya putro'bhavaM sthAvara nAmazasya (vIro0 11/10) zANDilyagotraM (napuM0) zANDilya RSi kI prmpraa| zANDilyajAta (vi0) zANDilya gotra meM utpanna hue| zAta (bhU0ka0kR0) [zo+kta] tIkSNa kiyA huA, painA kiyA 0durbl| suMdara, rmnniiy| prsnn| zAtaH (puM0) dhatUre kA paudhaa| zAtaM (napuM0) vinoda, Ananda, khushii| (samu0 3/8) zAtakara (vi0) prasannatA daayk| (jayo0 4/2) zAtakumbhaH (puM0) [zatakumbhe parvate bhavaM aNa] 0sonaa| 0dhtuuraa| zAtakaumbhaM (napuM0) [zatakumbha+aNa] svarNa, sonaa| zAtadyutiH (strI0) vinoda chaTA, harSa bhAva kI jhlk| he tAta! zAtadhutireSajAtamAtrasthitirvArinidheH pryaatH| (samu03/8) zAtanaM (napuM0) [zo+Nic+la+lyuTa] painA karanA, tIkSNa karanA, teja krnaa| vinAzakartA, nAza karane vaalaa| naSTa krnaa| mujhaanaa| zAtapatrakaH (puM0) [zatapatra+aNa+kan] candraprabhA, cndrkirnn| zAtapatrakI (strI0) cndrprbhaa| zAtabhIruH (strI0) [zAtA: durbalAH pAnthAH bhIravo yasyA) mallikA pussp| zAtamAna (vi0) [zatamAnena krItaM aNa] sau meM mola liyA huaa| zAtrava (vi0) [zatru+aN] zatru sambaMdhI, virodhI, prtipkssii| zAstravaH (puM0) duzmana, zatru, bairii| zAstrapUraga (vi0) zatru se puurnn| (samu0 7/27) zAnavIya (vi0) [zatru+cha] virodhI, vairI, zatrutApUrNa, shtrusmbNdhii| zAdaH (puM0) [zad+ghaJ] choTI ghaas| 0kardama, kiicdd'| zAdaharitaH (puM0) harita sthl| zAdvala (vi0) [zAdAH santyatra valac] durvAGkara (jayo0 13/56) pulina-dvitayAgravartinI sphuttshaattiismyaanuvrtinii| saritaH paritoSa saMskRtiH samabhAcchAdvala saar-snttiH|| (jayo0 13/54) zAdvalAnAM durvAGkurANAM sArabhUtA yA snttiH| (jayo0vR0 13/56) 0harA bharA, harita ghAsa yukta, caragAha sthl| zAdvalaH (puM0) hariyAlI, caragAha sthaan| zAdvalaM (napuM0) hariyAlI, caragAha praant| zAdvalAvali (strI0) bAla tRNa, harI harI ghaas| hritaangkr| (jayo0 3/47) huaa| patalA, kRsh| For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zAn 1061 zAntisaMvitAna zAn (saka0) teja karanA, painA krnaa| zAntika (vi0) [zAnti+kan] prAyazcittAtmaka, sAntvanAprada, zAnaH (puM0) [zAn+ac] kasauTI, kasa vttttikaa| eka tussttikr| (jayo0 12/65) patthara, jisa para sone ko parakhA jAtA hai| zAntikara (vi0) zAnti pradAna karane vAlA, dhairya utpanna karane zAnaM (napuM0) rucidl| (jayo026/21) vaalaa| (jayo0 18/93) zAnavAdaH (puM0) caMdanagharSaka zila, parijAta prvt| zAntikavAriM (napuM0) zAntidhArA kA jl| (jayo0 12/65) zAnta (bhU0ka0kR0) [zam+kta] damana kiyA gayA, upazamita, | zAntikRta (vi0) zAntikAraka, sAntvaka, prazAmaka, upshmk| prazAnta, dhairyavAn, saMtuSTa kiyA huaa| (dayo0 2 / 8) (muni0 30) virata, uparata, virAga yukt| zAntigRhaM (napuM0) vizrAmAlaya, vizrAmagRha, aaraamghr| mauna, cupa, nistabdha, muuk| zAntijA (vi0) zAnti ko utpanna karane vaalaa| 'zAnirjAyA 0sadhAyA huA, pAlA huaa| priyA yasya sa zAntijArmunirnirgataH zAnterAzrayaH' (jayo0 Aveza rahita, sNtusstt| 27/58) zAntacetas (vi0) saumya, zAntamanA, dhIra, sNtusstt| zAntijyotiH (strI0) prazAnta jyoti| priyabhAva, uttama bhaav| zAntatA (vi0) skushltaa| zakAro'nta yasya ttatAM zakArAntatAM zAntidAyaka (vi0) dhairya bhAva ko pradAna karane vaalaa| skushtaa| (jayo0 17223) zantidAnI (vi0) nirAkaraNa dene vaalaa| zAntatoya (vi0) sthira jala yukt| zAntinAthaH (puM0) solahaveM tIrthaMkara kA naam| zAntanavaH (puM0) [zantanu+aN] zantanu kA putra bhiissm| zAntipradAyI (vi0) badhAI dene vaalaa| AzIrvAda dene vaalaa| zAMtamUrtiH (strI0) prazAnta muurti| (dayo0 114) zAntiprabhu (puM0) zAntinAtha, sohalaveM tiirthNkr| zAntarasaH (puM0) mauna bhAva, muukbhaav| prazAnta svruup| zAntiparikartA (vi0) zAnti, utpaadk| (jayo0 23/48) zAntalA (strI0) zAntalA devI, (vIro0 15/47) viSNuvardhana | zAntidhArA (strI0) doSa parimArjana hetu dhArA, parirakSaNa dhaaraa| rAjA kI pttttraanii| zAntibhaktiH (strI0) zAntiprabhu kI bhakti, solahaveM tIrthaMkara viSNuvardhana bhUpasya zAntalA pttttdevikaa| zAntinAtha prabhu kI arcnaa| (bhakti0 24) zrIprabhAcandrasiddhAnta-deva shissytvmaagtaa|| zAntibhAvaH (puM0) prasannabhAva, dhairybhaav| (vIro0 15/46) zAntimayI (vi0) tRptimayI, sNtussttiyukt| (suda0 74) zAnta (strI0) vastra nAma vizeSa, dazaratha putrii| zAntilAbhaH (puM0) zAnti praapti| (muni0 27) zAntiH (strI0) [zam+ktin] 0shmn| (jayo0 13/99) zAntivarman (puM0) zrIdhara rAjA kA jyeSTha bhrAtA, AcArya 0 dhairya, prasannatA, saMtuSTi (suda0 5/3) bhUrAjI zAntaye samantabhadra-'zAntivarmA nAma nRpasya jyeSTha bhrAtA (jayo070 vanduitaM pAdau lagatu viraagbhRtH| (suda0pR069) 3/67) zAntivarmA nAma samantabhadra AcAryastasya bhAvastayA' niraakultaa| (jayo0 1/110) (jayo0vR0 3/67) zAnta, virAma, nivRtti, bujhaanaa| (suda0 126) svayaMvara maMDapa kA eka rcnaakaar| (jayo0vR0 3/67) sAntvanA, ddhaaddhs| zAntervarma kavacaM tasya bhaavstyaa| (jayo0 3/67) prAyazcitta anuSThAna, tRpti| zAntividhAtrI (vi0) zAnti pradAyaka, zAnti vidhAyaka, dharma 0saubhAgya, mAMgalika aanNd| kA prakAza karane vaale| (suda0 97) kamejanita saMtApa kA upshm| bhUrAstAM candramasastamaso hantrI shaantividhaatrii| upazAntA sakalajanAnAM nijavittasya ca, luNTAkebhyastrAtrI-yamAtA'ramaho zAntinAtha tIrthaMkara, solahaveM tIrthaMkara shaantinaath| (bhakti0 kliraatriH| (suda097) zAntivivRddhiH (strI0) zAnti kI vRddhi| (jayo0 12/102) cAritra cakravatI AcArya shaantisaagr| (suda0 37) zAntisaMvitAna (vi0) shaantidaayinii| (jayo0 23/54) For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zApaH 1062 zAradaH TI zApaH (puM0) [zap+ghaJ] abhizApa, durvacana, shpthokti| mithyaavcn| duraashiiss| (vIro0 4/12) Akroza, avkrosh| (jayo0 23/45) 0 pApa-'lagnasya vAzraya bhujaH zamane 'pi pApam' (vIro0 22/24) zApagrasta (vi0) abhizApa grst| zApajanya (vi0) zApa se ghirA huaa| zApamukta (vi0) abhizApa mukt| zApamuktiH (strI0) abhizApa se chuttkaaraa| zApamokSaH (puM0) zApa se mukti| zApayantrita (vi0) abhizApa se niyantrita kiyA gyaa| zApala (vi0) duraashiss| (jayo0 27/24) zApAntaH (puM0) abhizApa kA ant| 0dossaabhaav| zApAvasAnaM (napuM0) zApa se nivRtti| 0doSoM kI smaapti| / zApAzriya (vi0) duraashiiss| (jayo0 16/37) zApAstraH (puM0) abhizApa rUpI astr| zApita (vi0) sulAyA huaa| (suda0 3/22) zApotsargaH (puM0) Akroza kA uccaarnn| zApa denaa| zApoddhAraH (puM0) zApa se mukti| zApharikaH (puM0) [zapharAn hanti-zaphara-Thak] machalI pakar3ane vAlA, mchuaaraa| zAbara (vi0) asambha, aadivaasii| zAbaraH (puM0) aparAdha, doss| 0pApa, duSkarma, adhama bhaav|| zAbarI (strI0) pahAr3I bolI, prAkRta kI eka upshaakhaa| zAbda (vi0) [zabda+aN] zabda sambandhI, zabda se vyutpnn| 0dhvnigt| maukhik| mukhrit| zAbdaH (puM0) vaiyaakrnn| zAbdabodhaH (puM0) pratyakSIkaraNa, zabda jnyaan| zAbdavyaJjanA (strI0) vyNgyokti| zAbdika (vi0) [zabda+Thak] maukhika, 0zabda smbNdhii| ___0jabAnI, vacana se kthit| (jayo0 26/85) zAbdikaH (puM0) vaiyaakrnn| zAmanaH (puM0) [zamana+aNa] yama, ymraaj| zAmanaM (napuM0) vadha, hanana, ghaat| zAnti, sukh| niyaMtraNa, upshmn| 0karmAvaraNa ko httaanaa| zAmanI (strI0) dakSiNa dishaa| zAmitraM (napuM0) [zam Nic+itrac] yajJa krnaa| megha, baadl| zAmilaM (napuM0) [zamI+SlaJ] bhasma, raas| zAmilI (strI0) nuc, suvA, yajJa kI bhsm| zAmbarI (strI0) [zambara+aNa+GIp] jAdUgarI, baajiigr| zAmbavikaH (puM0) [zambu+Thak] zaMkhoM kA vyaapaarii| zAmbuka: (puM0) ghoMghA, zaMkha, dvIndriya jala meM utpanna hone vAlA jiiv| zAmbhava (vi0) [zambhu+aNa] ziva se smbndhit| zAmbhavaH (puM0) ziva kA upaask| 0kpuur| ziva putr| zAmbhavaM (puM0) devadAru kA pedd'| zAmyatA (vi0) zAnta panA, dhairytaa| (samu0 3/36) zAyakaH (puM0) [zo+Nvula] baann| tIkSNa tiir| tlvaar| zAyinI (vi0) zayana kI-sone vaalii| sone ke pazcAt sotI huii| vizvaikabhAnoruta sptshaayinii| (jayo0 22 / 88) zAr (saka0) kRza karanA, kSINa krnaa| 0patalA karanA, durbala krnaa| zAra (vi0) citakabarA, dhabbedAra, cittIdAra, shvl| zAraH (puM0) pavana, vaayu| rNg-birNgaa| 0zaMtaraja kA mohraa| zAraGgaH (puM0) [zAraM aGgaM yasya] mora, myuur| 0bhramara, bhauNraa| 0hrinn| 0hasti, haathii| cAtaka pkssii| zAraGgI (strI0) [zAraGga GIS] eka vAdya vishess| zArada (vi0) [zaradi bhavaM-aNa] zaratkAlIna, patajhar3a se smbNdhit| zarada Rtu se smbNdhit| (vIro0 21/14) vinIta, shrmiilaa| nayA, nuutn| zAradaH (puM0) vrss| 0sNvtsr| 0nuutn| 0shrtkaaliin| zarado'sau zAradastadvat asti yaH kilAnekadhAra-bahuprakAreNAnyasyArthaM (jayo0 19/29) 0te zAradA gandha vahA: suvaahaa| (vIro0 21/13) For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zAradA 1063 zAlasAraH 0lobiyA, udd'd| zArdUlavikrIDitaM (napuM0) cIte kI pIr3A, zAzUlavikrIDita 0bakula vRkSA chanda 0ekonaviMzatyakSara chnd| 0'sUryAzvairmasajastatAH samuravaH maulsirii| zArdUlavikrIDitam' zAradA (strI0) sarasvatI, vAgdevI, bhaartii| (jayo0 10/100) | 555 (magaNa), / / s (sagaNa), / / (jagaNa) / / 5 (sagaNa) (suda0 3/31) vANI (jayo0vR0 2/41) he zArade! ''|''| (tagaNa-tagaNa) aura guru varNa jisameM hoM, use zAradavattavAyaH samastu meghasya vinaashnaay| (jayo0 19/29) zArdUlavikrADita chanda kahate haiN| jayodaya evaM vIrodaya ke zAradI (strI0) kArtikamAsa kI puurnnimaa| sargAnta meM prAyaH isI chanda kA prayoga huA hai| zAradIya (vi0) AzvinamAsa smbNdhii| (vIro0 21/11) 'zrImAn zreSThicaturbhujaH sa suSuve bhUrAmaropahvayam', patajhar3a sambaMdhI, zarad Rtu se sambandha rakhane vaalii| vANIbhUSaNavarNinaM ghRtavarI devI ca yaM dhiicym| zAriH (puM0) [za+iJ] zataraMja kara moharA, gott| tatkAvyaM lasatAt svayaMvidhizrIlocanAyA jayarAjasyAbhyudayaM paaNsaa| dadhad vasuTTagityAkhyaM ca sargaM jyt|| zAriH (strI0) sArikA, mainaa| 0vIrodaya kAvya meM bhI isI paddhati ko apanAyA hai| 0hasti jhuul| prArambhika do caraNa sabhI kAvyoM meM samAna haiM parantu zAripaTTaH (puM0) zataraMja kI bichaat| antima do caraNa kAvyasUcaka evaM sarga samApti se yukta haiN| zArikA (strI0) sArikA, mainaa| zArmaNa (vi0) sukhdaayk| (jayo0 26/44) goTI, zataraMja kA mohraa| zArvara (vi0) rAtri sambandhI, rAta se smbndhit| (jayo0 zArI (strI0) mainA, saarikaa| 13/103) (samu07/27) zArIra (vi.) [zarIra+aNa] zArIrika, zarIra se smbndhit| upadravI, praannhr| (samu0 9/1) timira, andhkaar| zarIradhArI, muurtimaan| zArvarI (strI0) rajanI, raatri| (jayo0 18/18) zArIraH (puM0) zarIradhArI, jIva yukta aatmaa| zAl (strI0) prazaMsA karanA, camakanA, pUrita honaa| 0saaNdd| zAla: (puM0) [zal+ghaJ] zAlataru, shaalvRkss| eka auSadhi vishess| 0dhaany| (suda0 1/25) zArIrika (vi0) [zarIra+kana+aNa] zarIra se smbndhit| 0baadd'aa| daihika, bhautik| (jayo0 12/99) eka mchlii| zAruka (vi0) aniSTakara, updrvii| prAkAra, prkottaa| (jayo0 11/23) zArkakaH (puM0) [zarka aN+kan] zakkara, khaaNdd| zAlagrAmaH (puM0) zivamUrti, prastara khnndd| zArkaraH (puM0) zakkara, ciinii| 0papar3I, malAI kNkriilaa| zAlagiri (puM0) eka prvt| (jayo0 10/108) zAlajaH (puM0) sAlavRkSa kI raav/goNd| zArkara (vi0) zakkara se smbNdhit| zAlaniryAsaH (puM0) sAlavRkSa kI raav/goNd| zAGka (vi0) [zRGga+aN] sIMga se nirmit| zAlabhaJjikA (strI0) puttalikA, putalI gudd'iyaa| zAGga:/zArGga (puM0/napuM0) dhnuss| ___pratimA, mUrti, buta, putlaa| zArGgadharaH (puM0) dhanuSadhAraka vissnnu| zAlabhaJjI (strI0) puttalikA, putalI, gur3iyA, buta, putlaa| zAn i (puM0) [zAGga ini] dhanurdhArI, tiirNdaaj| vissnnu| zAlavaH (puM0) [zAla+val+Da] lodhra tru| zArdUlaH (puM0) [zR+ulal] vyAghra, tedUMA, ciitaa| pramukha, zAlaveSTaH (puM0) zAla se nikalI goNd| pradhAna, shresstth| zAlazRGgaH (puM0) vapraprAMta, prkottaa| (vIro0 2/27) 0puujy| zAlasAraH (puM0) zAlavRkSA zArdUlavAH (puM0) zreSTha vykti| (jayo0 17/10) 0hiiNg| For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zAlA 1064 zAs zAlA (strI0) [zAla+ac+TAp] 0kakSa, sthala, baiThaka, prkosstth| (suda0 2/9) 0mnnddpshaalaa| (jayo0 3/77) ghara, AvAsa, Alaya, nivaas| 0vRkSa kI zAkhA, vRkSa kA tnaa| zAlAkaH (puM0) paannini| zAlAJjiraH (puM0) miTTI kA skoraa| zAlAmRgaH (puM0) giiddd'| zAlAvRkaH (puM0) kuttA, zvAna, kukkr| bher3iyA, hrinn| billii| 0vAnara, bNdr| zAlAkin (puM0) [zAlAka+in] bIMdhArI, bhAlAyukta vykti| gaztI, phredaar| 0naaii| zAlAturIyaH (puM0) [zAlAtura+cha] paannini| zAlAraM (napuM0) [zAlA+s+aNa] sIr3hI, jInA, paaydaan| piNjraa| sopaan| zAliH (strI0) [zAla+Nini] dhAnya, eka prakAra kA caavl| zAli-odana: (puM0) zAlidhAnya ke cAvala kI bhaat| zAli odanaM (napuM0) dekho uupr| zAlikaH (puM0) shaaliidhaany| (vIro0 21/10) zAlikaH (pu0) [zAli+ke+ka] julAha, tntukaar| 0maargkr| zuklA kRSaka, kisaan| (jayo0 2/31) (jayo0 4/57) zAligopI (strI0) zAlirakSikA, dhAnyakheta rkssikaa| zAlicUrNa:/zAlicUrNa (puM0/napuM0) cAvala kA aattaa| zAlin (vi0) sahita, yukta, smpnn| camakIlA, cmkdaar| zAlinI (strI0) [zAlin GIp] gRhiNI, maalkin| rmnniiyaa| (jayo0 13/52) 0eka chanda kA nAma, isa chanda meM gyAraha varNa hote haiM-555, 551, 551, 55 zAlipiSTaM (napuM0) sphttik| zAlibhavanaM (napuM0) dhAnya khet| dhAnyAgAra zAlimAlaH (puM0) dhAnya samUha, dhAnya kI kyaariyaaN| (vIro0 21/10) zAlivAhanaH (puM0) eka prasiddha raajaa| zAlihotrin (puM0) azva, ghodd'aa| zAlIna (vi0) [zAlA+khaJ] lajjAlu, vinIta, vinamra, nt| zAlInaH (puM0) gRhasthA | zAlaH (puM0) [zAla+uNa] meMDhaka, drdur| zAlu (napuM0) kumudinI kI jdd'| zAlukaM (puM0) kumudinI kI jar3a, jaayphl| zAlukaH (puM0) meMDhaka, drdush| zAlUra (puM0) [zAl+Ur] meNddhk| zAleyaM (napuM0) [zAli+Dhak] dhAnya kssetr| zAlottarIyaH (puM0) paannini| zAlmalaH (puM0) semala tru| zAlmaliH (strI0) semltru| (bhakti0 37) zAlmalisthaH (puM0) grudd'| zAlmalI (strI0) semala tru| naraka kI bhuumi| zAlvaH (puM0) [zAl+va] eka desh| zAva (vi0) [zava+aNa] zava smbndhii| mRtyu se utpnn| zAvaH (puM0) zAvaka, putra, jAnavara kA bccaa| (jayo06/45) zAvakaH (puM0) zAvaka, putra bccaa| jAnavara kA choTA bccaa| zAzvata: (puM0) mahAdeva, shiv| suury| zAzvata (vi0) [zazvad bhavaH aNa] nirantara, sadA hii| nitya, dhruva, cirsthaayii| zAzvataM (avya0) nitya, nirantara. sadaiva, sadA ke lie, phira se| zAzvatabuddhiH (strI0) nitybuddhi| (jayovR0 1/42) zAzvatasthitiH (strI0) AnantyadazA, nitydshaa| (bhakti0 pR0 2) prAg sthiti| zAzvatika (vi0) [zAzvata+Thak] nitya, sthAyI. satat, __ * snaatn| zAzvatI (strI0) [zAzvata+GIp] pRthvii| zASkula (vi0) mAMsa bhkssii| zASkulikaM (napuM0) [zaSkulI+Thak] pUriyoM kA ddher| zAs (saka0) par3hAnA, likhaanaa| (jayo0 2/42) 0adhyApana karanA, zikSaNa pradAna karanA, prazikSita karanA, sIkha denaa| zAsana karanA, anuzAsita karanA, niyaMtrita rkhnaa| vAritaM tu paracakramu dyata:, sAma-dAma-parihAra bhedtH| prAbhavAbhibalamantrazaktimAn zAsti samyagavaniM pumaanimaam| For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zAsaka 1065 zAstradRSTa (jayo0 2/121) aadeshit| rAjya karanA, AjJA denA, Adeza denaa| 0dnnddit| zAsaka (vi0) zAsana karane vAlA, anushaask| smbodhit| (jayo0vR0 16/75) zAsakaH (puM0) nRpati, raajaa| (jayo070 2/118) zAsita (vi0) [zAsR+tRc] zAsaka, prazAsaka, rAjya karane zAsanaM (napuM0) [zAs+lyuT] AjJApana, AjJA denaa| (jayo0 vaalaa| 5/38) zAstA (vi0) spssttvktaa| (jayo0 12/5) 0anuzAsana, prazAsana, niyNtrnn| shaask| (vIro0 22/11) AjJA, Adeza, Agraha, nivedn| (dayo0 81) 0prtipaalk| (vIro0 3/1) 0prbhaav| (jayo0 9/10) zAstAra (vi0) zAstrapraNetAra, shaastrkaar| (jayo0 17/92) 0samaya, prmaann| (jayo0 15/59) zAsti (vi0) alpjnyaanii| (suda0 1/1) vidhi, niyama-adhiniyama, raajaajnyaa| (jayo0 2/139) | zAstR (vi0) adhyApaka, zikSaka, shaask| nRpa, raajaa| 'prApta zAsanamagAdagArivADAtma' pitA, AcArya, jaina shrmnn| 0Agraha, prbhutv| (suda0 4/44) zAstraM (napuM0) Apta dvArA upadiSTa vcn| zikSaNa, adhyApana, anushaasn| (jayo0 3/33) hitakara prvcn| (samya093) AtmasIkha-vizvasya rakSA prabhaveditIyadvIrasya sacchAsanama AptopajJamanullaMghyamamadRSTeSTa viruddhvaak| dvitIyam' samAzrayantIha dharAtale'sUnna ko'pi bhUyAdasukhIti tattvopadezakRtsArvaM zAstraM kaapthghttttnm|| tessu| (vIro0 16/1) 0samIcIna vAkyasamUha rUpa zAstra zAsanakRt (vi0) zAsana karane vAlA, shaask| (samu0 2/11) zAstramarthayatu sampadAspadaM zAsana-khyApaka (vi0) samaya prakhyApaka, pramANa viveck| yatprasaGgajanitArthadaM pdm|| (jayo0 2/42) (jayo0vR0 5/59) [ziSyate'nena-zAs+STran] zAsanagatiH (strI0) zikSaNa gti| grantha, siddhAMta, Agama, ved| zAsanacArin (vi0) AjJA pAlana karane vaalaa| 0vAGmaya, shrut| (jayo010 2/81) zAsanadAyaka (vi0) prabhutva daayk| dhArmika grantha, dharmazAstra purANazAstra, nItizAstra aadi| zAsanapatraM (napuM0) AjJApatra, hukmnaamaa| (vIro0 12/24) zAstrakAraH (puM0) racanAkAra, zAstra prnnetaa| zAsanapraNAlI (strI0) anuzAsana pddhti| shaasndhaaraa| zAstrakRt (puM0) racanAkAra, zAstrapraNetA, graMtha rcyitaa| (jayovR0 1/47) zAstrakovida (vi0) siddhAMta nipuNa, zAstrapravINa, zAstra zAsanamantrin (puM0) AjJAkArI sciv| nissnnaat| zAsanavidhi (strI0) AjJAvidhi, niymvidhaan| (vIro0 16/27) zAstragaNDaH (puM0) zAstra pradarzaka vyakti, zAstra se anabhijJa zAsanazAlA (strI0) adhyApana zAlA, zikSaNa sthl| (dayo0 vykti| 110) zAstracakSus (napuM0) vyAkaraNa shaastr| zAsanahArin (puM0) rAjadUta, sNdeshvaahk| zAstrajJa (vi0) zAstravettA, Agama rahasya jnyaataa| vijJa, vidvaan| zAsanAgAraH (puM0) shaasnshaalaa| zAstrajJAnaM (napuM0) siddhAMta bodh| zAsanAtItikRta (vi0) avajJAkArin, AjJA nahIM mAnane | zAstrajJAna yuktaH (puM0) Rssivr| (jayo070 2/96) vaalaa| (jayo0 16/5) zAstratattvaM (napuM0) siddhAMta vicAra, zAstra rahasya, AgamajJAna zAsanAdhipati (puM0) nRpati, raajaa| kI jaankaarii| zAsanAdhInaH (puM0) prazAsana ke aadhiin| zAstradarzin (vi0) siddhAMta dRSTA, Agama drshk| zAsanAzrayaH (puM0) zikSaNa kA shaaraa| | zAstradAnaM (napuM0) jJAnadAna, cAra dAnoM meM eka dAna shaastrdaan| zAsita (bhU0ka0kR0) [zAs+kta] anuzAsita, AjJApita, | zAstradRSTa (vi0) siddhAMta kA avalokana krtaa| For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zAstradRSTiH 1066 zikSApadaM zAstradRSTiH (strI0) Agama jJAna dRsstti| 0sAvadhAna krnaa| zAstraparIkSA (strI0) Agama priikssaa| tIkSNa krnaa| zAstrapramANaM (napuM0) Agama sammata, Agama prmaann| ziH (puM0) [zi+kvipa] saumyatA, zAnti, dhairya, svsthtaa| zAstrabhedaH (puM0) zAstra ke bheda zAstraM dvividha-saMhitA suuktshc| shiv| vistAra se dekheM-jayodaya mhaakaavy| (2/41-67) klyaann| zAstrayoniH (strI0) Agama kA mUla udgama sthl| ziMzapaH (puM0) [zivaM pAti-ziva+pA+ka] shiishmtru| zAstra vArtAsamuccayaM (napuM0) eka nyAya grNth| 0azoka vRkSA zAstravid (vi0) zAstrajJa, aagmvettaa| (vIro0 17/24) ziMzapA (strI0) ziprA nadI ke kinAre sthita gaaNv| (dayo010) zAstravidhAnaM (napuM0) zAstravidhi, siddhAMta niym| zikku (vi0) [sic+ku] susta, Alasya, udAsIna, prmaadii| zAstravidhiH (strI0) zAstrIya niyama, dhArmika niiti| zikthaM (napuM0) [sic+thak] mom| zAstravipratiSedhaH (puM0) zAstra virodh| zikyaM (napuM0) chIMkA, jholaa| zAstravirodhaH (puM0) viruddha aacrnn| zikSu (saka0) sIkhanA, adhyayana karanA, abhyAsa karanA, jJAna zAstravimukha (vi0) siddhAMta vimukh| __lenaa| pddh'aanaa| (jayo00 242) zAstraviruddha (vi0) siddhAMta ke viparIta kathana karane vaalaa| zikSakaH (puM0) zikSaka, adhyApaka, guru| (jayo0vR0 11/26) zAstravyutpattiH (strI0) zAstra ke viSaya kI vyAkhyA, Agama zikSaka (vi0) [zikSa+Nica+Nvala] sIkha dene vAlA, jJAna rahasya kA zabdazaH spssttiikrnn| karAne vaalaa| zAstrazilpin (puM0) klaamrmjny| zikSakA (strI0) adhyApikA, gurunnii| vishessjnyaa| zAstrasArajJa (vi0) Agama rahasya jnyaataa| zruta sAra ko jAnane zikSaNaM (napuM0) [zikSa+lyuT] 0adhigama, jJAna, bodh| vaalaa| (jayo0302/81) ___0adhyApana, sikhAnA, pddh'aanaa| (jayo0 2/136) zAstrAtikramaH (puM) siddhAnta ullaMghana, dharmatattva kA atikrmnn| | zikSaNakRtA (strI0) sarasvatI, vaagdevii| zikSaNa karotIti zAstrAnuSThAnaM (napuM0) zAstraniyama kA paaln| strI, zikSaNa kantayA vaagdevyaa| (jayo0 5/94) premapAtrI zAstrAnumodita (vi0) zAstra kI anumodanA karane vaalaa| | zikSaNIya (vi0) [zikSa anIyara] 0sIkhAne yogya, adhyApana, (jayo070 3/66) karAne yogy| jJAnArjana yogy| (jayo0 2/136) zAstrAbhijJa (vi0) zAstroM meM nipuNa, shaastrprviinn| 0zrutasAra zikSamANaH (puM0) [zikSa+zAnac] ziSya, vidyArthI, meM paarNgt| * vidyaabhilaassi| zAstrAmbunidhiH (strI0) zAstra rUpI smudr| (dayo0 1/5) zikSA (strI0) [zikSa+ bhAva+a+TAp] 0adhyayana, adhigama, zAstrArthaH (puM0) Agama jJAna kA vivecn|' jnyaanaabhyaas| (jayo0 5/40) zAstrin (puM0) [zAstra+ini] zAstra kuzala, zAstra prviinn| adhyApana, zikSaNa, prshikssnn| zAstrin (puM0) zAstrI, zAstravizeSa vykti| vidvaan| sIkha, vinaya, parIkSA (suda0 ) zAstrIya (vi0) [zAstreNa vihitaH cha] Agama meM nirUpita, zikSAkaraH (puM0) zikSaka, adhyaapk| vedanihita shaastraanumodit| 0zruta prtipaadit| zikSAgRhaM (napuM0) zikSA kendr| vidyAlaya, zikSaNa sNsthaan| zAsya (vi0) [zAs+Nyat] upadeza dene yogya, zAsita kiye zikSAgehaM dekho uupr| jAne yogyA zikSAjJAnakendraH (puM0) zikSaNa sNsthaan| 0dnnddniiy| zikSAdAnaM (napuM0) jnyaandaan| zi (saka0) teja krnaa| zikSAdAyaka (vi0) zikSA dene yogy| (jayo00 7/96) kRza karanA, kSINa krnaa| zikSAdhanaM (napuM0) vidyaadhn| patalA krnaa| zikSAnirdezaH (puM0) zikSA kI dishaa| 0 uttejita krnaa| zikSApadaM (napuM0) zikSA sthaan| For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zikSAbhedaH zikSAbhedaH (puM0) vidyA ke prakAra / zikSAlaya : (puM0 ) vidyAlaya ! zikSAzaktiH (strI0) vidyA prviinntaa| zikSita (bhU0ka0ku0 ) [ zikSa+kta] adhigata, ahiit| 0 adhyApita sikhAyA gyaa| www.kobatirth.org * prazikSita, anuzIlana / * pravINa, nipuNa, yogya / 0 vinIta, ljjaayukt| zikhaNDa (puM0) [zikhAmamati abhDa] muNDana, 0kAkapakSa 0 mayUra paMkha / zikhaNDakaH (puM0 ) [ zikhaNDa + iva+kan] coTI muNDana ke samaya choTI zikhA / balagucchA, zekhara, zekhara, cuuddaa| 0 mayUra puMccha / zikhaNDina: (puM0 ) [ zikhaNDin +kai+ka: ] murgA | zikhaNDin (vi0 ) [ zikhaNDo'styasya ini] zikhAdhArI, coTI dhArI / zikhaNDimaMDalaM (napuM0) mayUra smuuh| (jayo0 24/22) zikhiNDan (puM0) mayUra, mor| 0murgA, 0baann| (jayo0vR03/11) 0 camelI, 0vissnnu| 1067 zikhaNDibAla (puM0) mayUra bAlaka zikhiNDanAM kekinAM baalaashccukny| (jayo0 8/8 ) zikhaNDivaMzaH (strI0) sarasvatI zikhaNDinA mayUrANAM vezo dayA sA srsvtii| (jayo0 19 / 26 ) zikhaNDinI (strI0 ) [ zikhaNDin + GIp ] mayUrI, mornii| 0 drupada putrii| ziravatva (vi0) zikhara yukta (suda0 1 / 16 ) zikhara: (puM0) zikharaM (napuM0) coTI, kUTa, parvata kA unnata bhaag| (suda01 / 36 ) 0 sammedazikhara jI, jo bihAra ke girIDIha kSetra meM hai| jainoM kA prasiddha tIrtha sthala / 0 kalagI, cuuddaa| zikharata (vi0) uprisstt| (jayo0 1 / 98 ) zikharAgraH (puM0) zikhara kA unnata bhaag| ( 2/34) zikharAvali (strI0) zikhara samUha (cIro0 2/50 ) zikhariNI (strI0 ) [ zikharin + GIp ] mahilAratna / 0 zrIkhaNDa / mallikA, maaltii| (jayo0 21 / 35 ) striyAM zikhariNo vRttabhedetakubhabhedeyoH strIratne mallikAyAM ca romAvalyAmapi smRtA / iti vizva0 Acharya Shri Kailassagarsuri Gyanmandir zikhAvala: 0 eka chanda vizeSa yaha sattaraha akSaroM vAlA chanda hairasai rudraizchinnA yamanasabhalA gaH zikhariNI' ( vRttaratnAkara- 3 / 90 ) 155 (yagaNa ) 555 (magaNa) II (nagaNa) 115 (sagaNa), 511 (bhagaNa) aura (1) eka laghu aura eka antya (5) guru yukta zikhariNI chanda hai / abhUd dArAsAreSvakhilamapi vRttaM tvanuvadan, samAlInaH samyak sapadi janatAnanda janakaH / tadetacchrutvA'sau vighaTitamanomohamacirAt, surazcintAMcakre manasi kulaTAyA kuTitatAm / / (jayo0 2 / 143) zikharin (vi0 ) [ zikharamastyasya ini] 0coTI, 0vAlA, 0 zikhAdhArI / nukIlA, tIkSNa, 0zikharayukta / zikharin (puM0) parvata, phaadd'| 0 pahAr3I durga, vRkSa, 0TiTiharI / zikharivaraH (puM0) prvtraaj| (jayo0 2 / 154 ) 0 himagiri / zikhA ( strI0 ) [ zi+ khak ] coTI, zikhara / 0 zAkhA (jayo0 13/68) zIrSabindu 0dhAra, noka, tIkSNa bhAga / 0 cUlikA / (vIro0 2 / 11) 0 agni, jvAlA / 0 prakAza kirnn| zikhAghara : (puM0) mayUra paMkha / zikhAjaM ( napuM0) mayUra paMkha / zikhAdhAra: (puM0) mora, mayUra / zikhAnta (vi0) coTI paryanta, zikhara tk| (jayo0 11 / 90 ) zikhAmaNiH (strI0) cUDAmaNi / zikhAmUlaM (napuM0) gaajr| mUlI / zikhAlu (strI0) mora kI klgii| zikhAlutA (vi0) cUDAyukta, coTIdhArI, sikkha / (jayo0 28/29) zikhAvat (vi0) [zikhA+matup ] kalagIdAra | 0 jvAlA yukt| zikhAvara : (puM0) kaTahala kA per3a / zikhAvala: (puM0) mayUra, mora, mayUra gaNa (vIro0 21 / 11 ) sameti niSThAM sarase zikhAvalaH sAdranagAlavAle (vIro0 12/12) For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zikhAvRkSaH 1068 zithila zikhAvRkSaH (puM0) dIpAdhAra, diivtt| zikSu (saka0) TanaTanAnA, jhnjhnaanaa| zikhAvRddhiH (strI0) bar3hane vAlA byaaj| 0khdd'khdd'aanaa| zikhAvRta (vi0) zikhAbhirvRkSazAkhAbhirvRta-zAkhAoM se | ziJjaH (puM0) [ziJja+ghaJ] TaMkAra, jhnjhnaahtt| AcchAdita vRkSA (jayo013/68) 0zAkhA yukta tru| | ziJjaJjikA (strI0) kaTibaMdha, karadhanI, kNdauraa| zikhin (vi0) [zikhA astyasya ini] zikhAdhArI, coTI | ziJjA (strI0) [ziJja+a+TAp] TaMkA, jhNkaar| yukta, klgiidaar| ____0dhanuSa kI ddorii| ghmnnddii| ziJjita (bhU0ka0kR0) [ziJja+kta] TaMkRta, jhaMkRta, dhvana zikhin (puM0) agni, aag| yukt| murgaa| ziJjinI (strI0) [ziJja+Nini+GIp] dhanuSa kI ddorii| 0baann| myuur| (jayo0 12/51) ____jhAMvara, nupuur| 0vRkSa, 0diipk| ziT (saka0) ghRNA karanA, tiraskAra karanA, tuccha smjhnaa| saaNddaa0ashv| ziDI (strI0) unmatta-ziDIti deza bhASAyAm (jayo0vR0 0prvt| braahmnn| 8/15) sAdhu, ketu, citraka vRkSA zita (bhU0ka0kR0) [zo+kta] teja kiyA huA, painA kiyA zikhikaNThaH (puM0) tUtiyA, nIlA thothaa| huaa| zikhigrISaM (napuM0) nIlA thothaa| 0patalA, kRza, dublaa| zikhijanaH (puM0) myuurvrg| hindU log| (jayo0 4/67) klussit| (jayo0 9/66) zikhidhvajaH (puM0) kaartikey| 0dhuaaN| 0kSINa, balahIna, durbl| zikhipatraM (napuM0) morpNkh| (dayo0 25) (jayo0 13/49) 0shyaaml| (jayo0 7/104) zikhipucchaM (napuM0) 0duma, mora puNcch| zitad (strI0) satalaja ndii| zikhiyUpaH (puM0) bAraha siNgaa| zitAgraH (puM0) kaMTaka, kaaNttaa| zikhivardhakaH (puM0) laukI-gola lokii| ziti (strI0) bhurjavRkSA zikhivAhanaH (puM0) kaartikey| ziti (vi0) [zi+ktic] 0zveta, zubhra, dhvl| zikhizikhA (strI0) jvaalaa| agni lau| 0dIpaka lau| zitikaNDaH (puM0) ziva, shNkr| 0myuurklgii| 0jala kukkutt| zigru (strI0) saagbhaajii| zitikRta (vi0) shyaamltaa| (jayo015/11) 0sahajana tru| zitichadaH (puM0) haMsA ziva (saka0) jAnA, phuNcnaa| zitipakSaH (puM0) hNs| prApta honaa| zitiratnaM (napuM0) niilm| ziGgha (saka0) sUMghanA, gandha lenaa| zitivAyasaH (puM0) blraam| zivANa: (puM0) [ziva+ANaka] papar3I, jhaag| zithila (vi0) [zlath kilac] dhImA, ddhiilaa| 0balagama, kph| susta, vishraant| zikaNaM (napuM0) nAka kA mail| khulA huA, mukt| 0lohe kI jNg| niDhAla, nizzakta, asmrth| 0zIze kA brtn| durbala, kRza, kSINa, blhiin| ziDANakaH (puM0) [zidhu+aNaka] nAsikAmala, sinnk| pilapilA, ddhiilaaddhaalaa| zivANakaM (napuM0) kapha, blgm| muAyA huaa| ziGga (vi0) unmatta, pronmtt| (jayo0 8/15) niSkriya, nirarthaka, vyrth| For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zithilaM 1069 zilAjitaH zithilaM (napuM0) sustI, Alasya, udaasiintaa| ziragRhaM (napuM0) candrazAlA, attttaalikaa| zithilatA, ddhiilaapn| ziragrahaH (puM0) siradarda, sira pIr3A, ziro vednaa| zithilatva (vi0) zithilatA, ddhiilaapn| (jayo0 17/62) zirazcAlanaM (napuM0) agrabhAga caaln| (jayo0 1/82, 3/61) zithilita (vi0) [zithila+itaca] DhIlA kiyA huaa| zirazpradezaH (puM0) mukhya bhaag| (samu03/15) 0unnata kUTa, 0vizrAnta, kholA huaa| unnata zikhara bhaag| prviliin| zirasijaH (puM0) sira ke baal| ziniH (puM0) [zI+niH] yoddhaa| zirakhI (vi0) ziromaNi (samu0 2/13) zipiH (strI0) [zI+kvipa] kiraNa, prbhaa| ziraskaM (napuM0) lohe kA Topa, pagar3I, ttopii| 0tvacA, cmdd'ii| ziraskA (strI0) [ziraska+TAp] paalkii| shivikaa| zipraH (puM0) [zi+rak] himAlaya sthita srovr| zirastas (avya0) [ziras+tas] zira sambaMdhI, sira se| ziprA (strI0) [ziMpra+TAp] ziprA nadI, ujjayinI nagara isI / zirastira (vi0) mastaka, jhukA huaa| (suda0 2/25) nadI ke taTa para sthita hai| jise kSiprA bhI kahate haiN| zirasthita (vi0) sira para sthit| (vIro0 7/18) ziphA (strI0) rezedAra jdd'| zirasya (vi0) [zirasi bhavaH yat] sira smbNdhii| 0kamala kI jdd'| zirasvaH (puM0) sira kA ttop| (samu0 3/16) 0mAM, eka ndii| zirAla (vi0) zirAyukta, snaayvii| ziphAkaH (puM0) [ziphA+kan] kamala jdd'| ziri (puM0) [za+ki] asi, tlvaar| ziphAdharaH (puM0) shaakhaa| 0baann| zikhAruhaH (puM0) vttvRkss| ttiddddii| zivi (vi0) shikaarii| zirISaH (puM0) sirasa kA pedd'| zivi (pu0) bhUrjavRkSA zirISaM (napuM0) sirasa puSpA zivikA (strI0) [zivaM karoti-ziva+Nic+Nvul] DolI, sirISakoSaH (puM0) zirISa puSpa smuuh| (jayo0 3/25) paalkii| 'zirISasya kossaadpi| zibiraM (napuM0) [zerate rAjabalAni atra zI-kiraca bukAgamaH] zirodharA (strI0) grIvA, grdn| ___tambU, khemA, par3Ava, sainya viraam| zirodhArya (vi0) sviikaar| (dayo0 70) zimbA (napuM0) [zam+ imbac] phalI, chIbhI, sem| ziromaNiH (strI0) cUDAmaNi rtn| (jayo0vR0 1/79) zimbikA (strI0) [zimbA+kan+TAp] semaphalI, baalaur| ziromarman (puM0) sUkara, suuar| zimbI (strI0) phalI, semaphalI, baalaur| ziromAlin (puM0) shiv| ziraM (napuM0) [zR+ka] sir| pipparAmUla, pIpala kI jdd'| zirorattaM (napuM0) cUDAmaNi rtn| ziraH (puM0) shyyaa| 0ajgr| zirorujA (strI0) sira kI vednaa| ziras (napuM0) [zR+asun] sira, mstk| ziroruh (puM0) sira ke baal| 0khopar3I, zikhara,zRMga, cottii| (jayo0vR0 2/30) zirozUlaM (napuM0) sirdrd| UparI bhAga, unnata bhaag| (suda0 pR0 70) zirohArin (puM0) shiv| bhAla, llaatt| (suda0 125) zil (saka0) ikaTThA karanA, patthara ekatrita krnaa| 0kaMgUrA, kalaza, uccatama shikhr| (suda0 115) zilaH/zilaM (puM0/napuM0) [zil+ka] bAleM cunnaa| mukhya, pradhAna, pramukha, vishisstt| (jayo0 1/69) zilA (strI0) [zila+TAp] caTTAna, ptthr| vAdya vishess| (jayo0 10/15) 0mainshil| kumbhsthl| (jayo06/22) 0kpuur| 0agrabhAga, agalA hissaa| zilAjitaH (puM0) shilaajiit| eka zaktivardhaka aussdhi| For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zilAtalaM 1070 zivaM zilAtalaM (napuM0) prstrkhnndd| (jayo0 24/38) hastAdi kauzalaM shilpmaahvstuvibhaavne| zilAtmakaM (napuM0) lohaa| zUdrANAM vRttaye sAdhu, sAdhanaM sa mhiishitaa|| zilAdadgu (puM0) shilaajiit| (hita0saM0pR09) zilAdhAtuH (puM0) khar3iyA mittttii| zilpakarman (napuM0) dastakArI, yAntrika kalA, kaariigr| zilApaTTaH (pu0) patthara kI zilA, eka sA caukora prstr| zilpakAraH (puM0) dastakAra, klaaviNd| zilAputra (puM0) sila, mazAlA pIsane kI sil| zilpakArakaH (puM0) dastakAra, kaariigr| klaakaar| kalAvida, zilApratikRtiH (strI0) prstrmuurti| vidyaanipunn| zilAphalakaM (napuM0) prastara sil| zilpakArin (puM0) zilpakAra, klaakaar| zilAbhavaM (napuM0) shaileygndhdrvy| zilpakRt (vi0) nirmaapk| (jayo0 17/52) zilAbhedaH (puM0) chaino, ttaaNkii| zilpagata (vi0) dastakArI ko prApta huaa| zilAmUlaH (puM0) prastara bhaag| (jayo0 17/47) shilaaptttt| zilpazAlA (strI0) zilpa vidyA kendra, zilpagraha. nirmANakalA zilArasaH (puM0) dhuup| shaileygndhdrvy| _ keNdr| (jayo08/37) zilAvalkalaM (napuM0) zilA para jamI huI kaaii| zilpazAstraM (napuM0) zilpavijJAna, vAstukalA, dastakArI Adi zilAvRSTiH (strI0) prastara vrssaa| kA shaastr| yAntrika evaM lalitakalA Adi kA grnth| zilAvezman (napuM0) guphA, draar| 0abhiyAntrika grnth| zilAvyAdhiH (strI0) shilaajiit| zilpin (vi0) zilpa+ini] dastakArI, kalAkArI, kaariigrii| zilAsati (strI0) zilAsaMcAlana-zilAyAH zrutizcAlanaM bhavati kaaruu| (jayo0vR0 2/111) (jayo0 5/58) zilpin (puM0) vidhAtA, sRssttaa| (vIro0vR0 3/29) ziliH (strI0) bhurjavRkSA zilpijana: (puM0) shuudrjn| yasyAM dvijo bAhuja eva nAsAdvaizyo'pi zilI (strI0) [zili+GISa] caukhaTa ke nIce kI lkdd'ii| vA zilpijana: shubhaashii| (vIro0 14/48) bhuukiitt| ziva (vi0) [zyati pApaM-zo+vana] zubha, mAMgalika, zreSTha keNcuaa| (jayo0 12/1) 0bhaalaa| svasthya, prasanna, samRddha, saubhaagyshaalii| 0bANa, gaNDUpada, meNddhkii| zivaH (puM0) mahAdeva, zaMkara, aadinaath| neminAtha, zivo'thaiva zilImukhaH (puM0) bhramara, bhauNraa| nAma candrasya vaamn| (dayo0 29) 0baann| (jayo0 8/19) (jayo0 1/92, jayo0 14/50) rudr| (vIro0 17/21) zilIndhraH (puM0) [zilI dharati-dhR+ka] mchlii| 0vRkSa vishess| 0hastinApura ke eka rAjA kA naam| (vIro0 15/20) zilIndhaM (napuM0) kukurmuttaa| hastamAgAdhipaH shivH| ___0sAMpa kI chtrii| 0olaa| veg| zilIndhrakaM (napuM0) [zilIndhra-kan] kukuramuttA, khuNd| mokSa, mukti| 0sAMpa kI chtrii| 0klyaann| zilIndhrI (strI0) [zilIndhra+GIS] mRttikA, mittttii| guggula, pArA, kAlA dhtuuraa| ziloccayaH (puM0) prastarakhaNDa, prstrsmuuh| (jayo0 24/44) | zivaM (napuM0) kalyANa, samRddhi, maMgala, Ananda, paramAnanda, zilottAnibha (vi0) prastara sdRsh| (jAye0 17/52) mokss| 'zivaM mokSe sukhe jale' iti vizvalocana (jayo0va0 zilpaM (napuM0) [zil+pak] kalA, lalitakalA, yAntrika, 14/46) klaa| seMdhA nmk| kArIgarI, kuzalatA, pttutaa| (jayo0 11/37) zuddha sohaagaa| 0kRtya, anusstthaan| 0jl| (jayo0vR0 4/79) For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zivakaH 1071 zizirakaraH 1847) zivakaH (puM0) [ziva+kan] khuuttaa| zivakara (vi0) Anandaprada, klyaannkaark| zivakIrtanaH (puM0) bhNgii|| zivakeliH (strI0) jlkeli| jalakrIDAzivasya jalasya yA keli: kriiddaa| zivagatiH (strI0) mokSa gti| zivaghoSaH (puM0) zivaghoSa nAmaka muni| zivatA (vi0) klyaann| (samya0 37) (jayo023/88) zivatAtiH (strI0) kalyANa prmpraa| (jayo0 12/5) (suda0 123) bhUrAnandasyeyamato'nyA kA'sti jagati khalu shivtaatiH| zivadramaH (puM0) bela kA vRkSA (suda0 123) zivadharmajaH (puM0) mNglgrh| zivadhavanu (puM0) paaraa| zivadhvan (napuM0) mokssmaarg| (bhakti0 45) zivapattanaM (napuM0) mokSa nagara, muktipurii| (samu0 8/41) zivapakSA (strI0) kalyANa patha kA yaatrii| (jayo0 6/2) zivapuraM (napuM0) mokSapura, muktingr| zivapurI (strI0) muktipurii| zivapurANaM (napuM0) aThAraha purANoM meM eka purANa shivpuraann| (dayo0 31) zivapUH (strI0) kAzI, mukti, vaaraannsii| zivapaurusa (puM0) carama puruSArthaH (jayo0 12/2 (jayo0 3/114) mokSA . zivaprApaNaM (napu0) kalyANa praapti| (muni0 31) zivapriyaH (puM0) dhtuuraa| 0sphttik| zivamallakaH (puM0) arjunvRkss| zivamA (strI0) mokSalakSmI, sukha lkssmii| zivarAjadhAnI (strI0) vArANasI, banArasa, kaashii| zivarAjyapadaM (napuM0) moksspd| (vIro0 4/52) zivarAtriH (strI0) phAlguna kRSNa caturdazI kI raatri| zivaliGgaM (napuM0) ziva pinndd| zivalokaH (puM0) kalyANagRha, sukha sthAna, sukhaagaar| zivavallabha (puM0) Amra tru| zivavAhanaH (puM0) sAMDa, vRSabha, nndii| zivazekharaH (puM0) caMdra, dhtuuraa| zivakI (strI0) moksslkssmii| (suda0 3/19) 'sumacayA rucayA ca zivazriyA iva dRzAM nabhaso vibhavAH priyaaH| (jayo0 1/33) zivA (strI0) ujjainI nagarI ke rAjA pradyota kI priyA (vIro015/23) 0bhaMgAla, giiddd'| 0paarvtii| AMvalA, duurvaaghaas| duuv| 0haldI / zivAkSa (napuM0) rudrAkSA zivAnI (strI0) [ziva+GIpa] pArvatI, gaurii| zivAptiH (strI0) ziva prApti, kalyANa kI praapti| (suda0 1/35) zivAbhyupaM (napuM0) kalyANa, bhlaa| (samu0 2/6) zivAyanaM (napuM0) zivapatha, mokssmaarg| (suda0 83) zivArAtiH (puM0) kuttA, shvaan| zivAri (puM0) ziva kA shtru| (jayo0 12/2) zivAruta (vi0) gIdar3a ke rone kI aavaaj| zivAryaH (puM0) bhagavatI ArAdhanA ke racayitA shivaary| (jayo0 28/47) mokSanimitta, paarvtiinimitt| (jayo070 28/47) zivikA (strI0) DolI, paalkii| (jayo0 6/90) zivikAvaMzaH (puM0) pAlakI kA maandnndd| (jayo06/40) Dole ke baaNs| 'aMsoparisthazivikAvaMzairmitamiGgitaJca vArAyAH' (jayo0 6/40) zivikAvAhakaH (puM0) pAlakI vAhaka, kahAra, voddhaajn| (jayo0 6/90) nyaanyjn| (jayo0 6/26) ziviraH (puM0) tambU, pttbhvn| zivirANi pttbhvnaani| (jayo0 13/65) zivirapraguNaH (puM0) tambuoM kA rjjuubl| 0tambuoM kI saralatA-zivirANAmupakAryANAM praguNaupacaya stasya rajjUvalasyA (jayo0 13/67) ziziJja (vi0) sNshbdit| (jayo0 17/70) zizira (vi0) [zaza+kirac+ni] zItala, ThaMDA, srd| bhUgarbhamanye ziziraM vizanti (vIro0 12/14) ziziraM (napuM0) osa, tuSAra, barpha, paalaa| sardI, sardI kA mausm| ThaMDaka, shiitltaa| zizirakaraH (puM0) candramA, shshi| For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zizirakAlaH 1072 zIkaraH zizirakAlaH (puM0) sardI ke smy| mukhya, pramukha, prdhaan| (suda0 125) zizirakiraNaH (puM0) caMdramA, shshi| uttama, yogya, sajjana, puujy| (samu0 1/21) ziziradIdhitiH (strI0) candra, shshi| ziSTaH (puM0) viziSTa vyakti, sajjana puruss| sbhyjn| zizirarazmiH (strI0) candra, shshi| (jayo0vR0 1/32) yogya puruSa (jayo012/142) 'kiM zizirAtyayaH (puM0) sardI kA anta, vasaMta Rtu| vAvaziSTamiha ziSTasamIkSaNIyam' (jayo0 12/142) zizirApagamaH (puM0) sardI kA aNt| ziSTasabhA (strI0) vidvatsabhA, sajjana sbhaa| raajysbhaa| zazirAMzuH (puM0) candra, shshi| (jayo0 10/9) ziSTastavanaM (napuM0) zreSTha stvn| (samu0 4/4) zizirocita (vi0) anussnnocit| (vIro0 15/74, vIro09/20) ziSTAcAraH (puM0) saccaritra, uttama aacrnn| (jayo0vR02/40) zizuH (puM0) [zo+ku-sAnvadbhAvaH, dvitvam] (dayo017, sampAdanIyAnIti (jayo0vR0 3/22) (jayo0vR07/47) bhkti016)| ziSTAtman (puM0) viziSTa vykti| (samu0 1/38) baalk| ziSTiH (strI0) [zAsaktina] rAjya, shaasn| 0putr| (jayo0 1/55) baal| (jayo0 2/30) AjJA, aadesh| choTA baccA (hita0 saM049) bhAnti krIDanakato yataH 0sajA, dnndd| zizoH (jayo0 2/30) ziSyaH (puM0) [zAs+kyap] chAtra, celA, vidyaarthii| 0vatsa, bachar3A, chaunaa| ziSyatA (vi0) ziSyatva, shissypnaa| 0stmNp| (jayo0 17/15) evaM paryaTato'muSya dezaM dezaM jineshinH| zizukaH (puM0) laghutara baalk| (vIro0 1/8) (suda0 1/5) ziSyatAM jagRhu pA bahavazcetare jnaaH|| (vIro0 15/15) zizukrandaH (puM0) bacce kA rudn| ziSyatva (vi0) shissypnaa| (vIro015/46) zizukrandanaM (napuM0) bacce kA rudn|| ziSyaparamparA (strI0) ziSyapanA kI vishesstaa| (jayo0 2/42) zizupAlaH (puM0) damaghoSa kA putra, cedi deza ke rAjA kA chAtrapane kI yogytaa| putr| ziSyabhAvaH (puM0) chAtrabhAva, vidyArthI ruup| (jayo0vR0 1/55) zizubhAvaH (puM0) bAla ruup| (jayo0 11/12) ziSyaziSTiH (strI0) chAtra anusaMdhAna, chaatrcyn| zizumatI (strI0) choTI bccii| (muni0 11) ziSyasaMcAlanaM (napuM0) chaatraanushaasn| zizamAraH (puM0) saMsa nAmaka jntu| ziSyA (strI0) chAtrA (vIro015/38) zizuvAhakaH (puM0) jaMgalI bkraa| jAkiyavve sattarasa-nAgArjunasya bhaaminii| ziznaM (napuM0) puruSa kI jnnendriy| zrIzubhacandrasiddhAnta-devaziSyA babhUva yaa| (vIro0 15/38) zizvidAna (vi0) [zvit+san+Anac] sadguNI, punnyaatmaa| | zI (aka0) zayana karanA, ArAma karanA, leTanA, sonA, duSTa, paapii| vizrAma krnaa| darbhe zayAnaM (jayovR0 11/50) dRgyAmitaH ziS (saka0) coTa pahuMcAnA, mAra DAlanA paJcazaraH smaro'tizete vidhiM tau saphalIkaroti (jayo0 bacA denaa| 11/65) 'kvacit sa zete'tha zuceva tUrNam' (vIro012/17) ziSTa (bhU0ka0kR0) [zAs+kta] chor3A huA, bacA huaa| zI (strI0) zayana, vizrAma, sonaa| shaanti| shissttaacaar| (jayo0 2/40) parastrI-zI strISu sva-parastrISu iti vi0 (jayo0 16/66) prazikSita, zikSita, anushisstt| smaan| (suda0 1/43) avaziSTa, bAkI, bacA huaa| zIk (saka0) tara karanA, chidd'knaa| prshNsniiy| (jayo0 3/23) Arda karanA, gIlA krnaa| buddhimAn, vidvaan| zIkaraH (puM0) [zIk+aran] bauchAra, tussaar| 0sbhy| (jayo0 14/7) jalakaNa, vRssttiknn| (jayo013/19) jalAMza (vIro0 ziSya, nmr| 4/66) For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zIkaraM 1073 zItAlu zIkara (napuM0) sAla vRkSA zItabhAnuH (puM0) candra, shshi| zIghra (vi0) [ziGgha rak] tvarita, jaldI, satvara, phurtiilaa| zInabhIrU (strI0) mallikA, cmelii| (jayo0 14/89) zItamayUkhaH (puM0) candra, shshi| zIghraH (puM0) grhyog| 0kpuur| zIghraM (avya0) jaldI se, zIghratA se| (jayo0 1/26) zItamarIci (puM0) candra, shshi| zIghrakArin (vi0) custa, phurtIlA, gatizIla, zIghratA (dayo076) | zItarazmi (puM0) candra, shshi| (jayo0 4/50) (jayo0 3/15) zIghakopina (vi0) krodhI, kopii| guptibhAgiha ca kAmavattu naH pakSapAti ca shiitrshmivtpunH| zIghragAmin (vi0) drutgaamii| (jayo0va0 21/10) (jayo0 3/15) zIghracetanaH (puM0) zvAna, kukura, kuttaa| zItaruc (puM0) candra, shshi| zIghrabuddhiH (strI0) tiikssnnbuddhi| zItala (vi0) [zItaM lAti-lA+ka] ThaNDA, srd| zIghralaGghana (vi0) teja karane vAlI, phurtI se| zItalaH (puM0) zItalanAtha tIrthaMkara, gyArahaveM tIrthaMkara zItalanAtha zIghravedhin (puM0) teja dhnurdhr| (bhakti018) zIghrina (vi0) [zIrgha+ini] satvara. jaldI. tvrit| 0candra, shshi| zItalaM (napuM0) ThaNDa, srd| zIt (avya0) Akasmika, piidd'aa| 0kml| zIta (vi0) [zyai+kta] ThaNDA, zItala, sarda, (samya0 46) tuutiyaa| manda, AlasI, udaasiin| motii| sustA 0cNdn| zItaH (puM0) nIlavRkSA zItalachadaH (puM0) campaka vRkss| 0zIta Rtu| zItalajalaM (napuM0) kamala, pdm| 0kpuur| zItalanAthaH (napuM0) gyArahaveM tIrthaMkara kA naam| zItaM (napuM0) ThaNDaka, srdii| zItalapradaH (puM0) cNdn| 0jl| zItalaprasAdaH (puM0) eka bIsavIM sadI ke jaina tattva vicaark| daalciinii| zItalaSaSThI (strI0) mAgha zuklA chtth| zItaka (vi0) [zAta kan] ThaNDA, srd| zItalA (strI0) [zItala+TAp] ceck| 0zItalA mAtA, eka zItakAlaH (puM0) sardI kA samaya, ThaNDa kA mausm| devii| zItakAlIna (vi0) zItaRtu smbNdhii| zIlapUjA (strI0) zItalAdevI kI puujaa| zItakRcchraH (puM0) zIta meM kI jAne vAlI saadhnaa| zItalI (strI0) ceck| zItagandhaM (napuM0) sapheda cndn| zItavAdhA (strI0) sardI kA prkop| (jayo0 14/71) zItaguH (puM0) candra, shshi| zItasamIraH (puM0) ThaNDI hvaa| (jayo0 14/71) __0kpuur| zItakalita (vi0) ThaNDa se vyAkula, sardI se piidd'it| (vIro0 zItacampakaH (puM0) diipk| 9/29) 0drpnn| zItAkramaNaM (napuM0) zIta prakopa, sardI kA prkop| (vIro0 zItadIdhiti (puM0) candra, shshi| ___9/39) shiitaanuyogaatpunrrdhraatreH| zItadhAmA (puM0) candramA, shshi| (jayo0 16/10) zItAti (strI0) zItapIr3A, sardI kA duHkh| zItasya zItapuSpaH (puM0) sirasa vRkSa, zirISa vRkss| pIDAmanubhavatevAmi shiitsmiir-bhaaj| (jayo0 14/71) zItapuSpakaM (napuM0) zaileya gndhdrvy| atishiitlvaayu| zItaprabhaH (puM0) kpuur| zItAla (vi0) [zItaM na sahate-zIta-Aluca] 0zIta prakopa 0candra, shshi| yukta, sardI kI pIr3A vaalaa| For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zIdhu 1074 zuMzumAra zIdhu (puM0/napuM0) aMgura kI shraab| zIdhugandhaH (puM0) bakulavRkSA zIna (vi0) [zyaikta] dhanIbhUta, jamA huaa| zIna: (puM0) jar3a, buddha, muurkh| 0ajgr| darino'jagaramUrkhayo, ___ avakAze surake vIci 'iti vi0 (jayo0 15/6) zIbh (saka0) batalAnA, kahanA, smjhaanaa| zekhI bghaarnaa| zIkayaH (puM0) saaNdd| (ziva) zIraH (puM0) [zIG rak] ajgr| suury| (vIro0 2/22) zIrocita (vi0) sUrya ke smaan| maduktireSA bhavatoH suvastu samastu kinno vRssvRddhirstu| anekadhAnyArthamupAyakoMrmahatsu zIrocita dhmmbhoN:| (suda0 2/29) zIrthA (bhU0ka0kR0) [zR+kta] muAyA huA, kumhalAyA huaa| 0mlAna, klAMta, sUkhA, shussk| 0TUTA-phUTA, cUra-cUra huaa| 0kRza, durbala, kSINa, kmjor| zIrdhA (napuM0) eka gandha vishess| zIrNapAdaH (puM0) ym| shnigrh| zIrNaparNaM (napuM0) mujhayA huA pattA, zuSka pttaa| zIrSAvRntaM (napuM0) trbuuj| zIrNAGghiH (puM0) ym| 0shnigrh| zIrvi (vi0) [za+ktin] vinAzakArI, aniSTakara, kSatikara, | ___ AghAta yuktaa| zIrSa (napuM0) kAlA agr| sira, unnt| zIrSachedaH (puM0) sira kATa DAlanA, mastaka ghaat| zIrSachedya (vi0) sira kATane yogy| zIrSaNyaH (puM0) [zIrSan+yat] sApha-sutharA sir| zIrSan (napuM0) sira, mstk| zIrSarakSakaM (napuM0) lohe kA Topa, sirstraann| zIl (saka0) senA karanA, sammAna krnaa| pUjA krnaa| * abhyAsa krnaa| 0adhyayana karanA, cintana krnaa| 0dhyAna karanA, 0dhAraNa karanA, phnnaa| zIlaH (puM0) [zIl+ac] ajagara srp| zIlaM (napuM0) prakRti, svabhAva, pravRtti, caritra, sdaacrnn| zIlasya pAlanevaivamantarAtmA vishuddhyti| yato nizcitarUpeNa, pumAnha sadgati bhaagbhvet|| (hita043) vaMzazIla vibhavAdi vraannaam| (jayo0 5/37) 0ruci, Adata, prathA, paddhati. niym| 0vratoM, kI rakSA-padaparirakkhaNaM siil| (suda0 132) 0brahmacarya, smaadhi| sAvadyayoga kA prtyaakhyaan| vratoM kA pripaaln| sadguNa, sjjiivn| zIlakhaNDanaM (napuM0) sadguNa kA vinaash| zIlagata (vi0) sadAcaraNa ko prApta huaa| zIladhArin (vi0) zIla paalk| zIlanaM (napuM0) [zIl lyuT] 0smaagmn| (vIro0 1/17) anuzIlana, prayoga (suda0 1/9) yacchIlanAdeva nirastadoSA payasvinI syAtsukavezvaca gauH sA (suda0 1/1) (samu0) zIlabhU (vi0) zIlavatI, zIla vaalii| hare: priyA sA capalasva bhAvA mRDasya nirlajjatayA'ghadA vaa| ratistvadRzyA kathamastu pazya tasyAH samAzIla bhuvo'tra shsy|| (vIro0 3/17) zIlavaMcanA (strI0) zIla kA ullaMghana, zIla vinAza, sadguNoM kA ghaat| zIlavatI (strI0) sAketa adhipati vajraSeNa kI raanii| (vIro0 11/28) zIlasugaMdhayukta (vi0) zIla kI surabhi se yukta, sadAcaraNa kI gandha se pripuurnn| (suda0 2/9) mAleva yA zIlasugandha yuktA zAleva samyak sukRtasya suuktaa| (suda0 2/9) zIlAnvita (vi0) zIla yukt| (samu0 6/4) zIlAdhAraH (puM0) zIla kA aashry| zIlAzrayaH (puM0) zIla gunn| 0sdaacrnn| zIlita (bhU0ka0kR0) [zIl+kta] 0yukta, sahita, smpnn| 0prayukta, pravRtti yukt| 0zIla sampanna, zIla paalk| kuzala, prviinn| zIvan (puM0) [zID+kvanip] ajgr| zIzaH (puM0) sira, mstk| zaMzumAra (puM0) sUMsa, eka jalajantu magara kI trh| gapAtA For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuk 1075 zukSi zuk (saka0) jAnA, phuNcnaa| zukrakara (vi0) vIrya smbndhii| zukaH (puM0) [zuk+ka] totaa| zukrala (vi0) vIrya smbndhii| zukra/vIrya bar3hAne vaalaa| sira taru, kiir| (jayo0 1/61) zukravAra:/zukravAsaraH (puM0) zukravAra, jumaa| zukaM (napuM0) vastra, kpdd'aa| zukraziSyaH (puM0) raaksss| lohe kI ttaap| zukla (vi0) [zuc+luk] ujjvala, svaccha, sapheda, vishuddh| 0pagar3I, shirstraann| dhvl| (jayo0 3/114) zukataru (puM0) sirasa vRkss| zukla: (puM0) dhavala, shubhr| zukadrumaH (puM0) sirasa vRkss| __0shuklpkss| sudI pakSA (jayo0 1/101) zukadeva muniH (puM0) zukadeva nAmaka saadhu| (jayo0vR0 1/61) zaklaM (napuM0) rajata, cAMdI, vrnn| (jayo070 3/80) zukanAsa (vi0) tote jaisI nAka vaalaa| 0dhyAna, nisskssaay| (jayo0 3/114) zukanAsikA (strI0) tote jaisI naak| zukla dhyAna, shuklleshyaa| (bhakti0 32) zukanAsopadezaH (puM0) eka nAma vishess| zuklakaNThakaH (puM0) sadguNI, shuddhaacaarii| zukasannicayaH (puM0) viirsmuuh| (jayo0 13/60) zuklakuSThaM (napuM0) sapheda koddh'| zukta (bhU0ka0kR0) [zuMc+kta] ujjvala, svaccha, sApha, zukladhAtu (puM0) sapheda mittttii| vishuddh| zuklatA (vi0) dhavalIbhAva vaalaa| (jayo0 15/69) 0amla, khttttaa| zuklatva (vi0) zvetatva, shubhrtaa| (jayo0 1/25) 0vishuddhtv| karkaza, kharakharA, kar3A, ktthor| 0parityakta, chor3A gyaa| zukladhyAnaM (napuM0) zuciguNa kA yoga, zucitva pUrvaka dhyaan| cAra dhyAnoM meM tRtIya dhyAna (bhakti0 32) 0saMyukta. jur3A huaa| 0kaSAyamalaviccheda, niSkaSAya bhaav| zuktaM (napuM0) maaNs| 0kaaNjii| 0malarahitAtmapariNAmodbhavaM shuklm| 0khaTTA tarala pdaarth| zuklapakSaH (puM0) mAsa kA zubhrapakSa, sudI pakSa, jisa pakSa meM zuktiH (strI0) [zuc+ktina] siip| (suda0 2/42) candra kramaza: bar3hatA huA pUrNimA/pUnama taka pahuMcatA hai| moktikotpaadiksiip| (jayo0 5/102) (samu0 1/30) 0putttthaa| zaMkha, ghor3e kI chaatii| kaSAyamalaviccheda nisskssaaybhaav| zuktikA (strI0) [zukti kanR+TAp] siipii| motI banane 0mlrhitaatmprinnaamodbhvNshuklm| kI siip| (suda084) 0do indriya jalacara jiiv| zuklalezyA (strI0) rAga-dveSa evaM moha rahita honA, chaha zuktikodaraH (puM0) siip| (dayo0 2/7) lezyAoM meM antima leshyaa| zuktijaM (napuM0) motI, muktaaphl| mauktik| zukterjAtaM zuklavarNaH (puM0) samujjvala, svcchvrnn| (jayo010 3/112) shuktij| (jayo0 9/60) zuklavastraM (napuM0) shvetvstr| zuktipuTaM (napuM0) sIpa kA puTa, sIpa kA khulA huA muNh| zuklavAyasaH (puM0) saars| zuktipekSI (strI0) sIpa putt| zuklasthAnaM (napuM0) shubhrsthaan| zuktimuktA (strI0) sIpa kA motii| (jayo0 11/60) zuklA (strI0) [zukla+TAp] srsvtii| zuktivadhUH (strI0) motI kA siip| kAkolI kA paudhaa| zuktibIjaM (napuM0) motii| zvetavarNA strii| zukraH (puM0) shukrgrh| 0jyesstthmaas| zukliman (puM0) [zukla+imanic] saphedI, dhavalatA, svcchtaa| agni / zuklIkRt (vi0) dhavalatA karane vaalaa| (jayo0 1/15) zukra (napuM0) viiry| zuklaikavastraM (napuM0) eka mAtra zubhra vstr| (suda0 115) 0vastu kA nicor3a, st| majjA se utpanna viiry| | zukSi (strI0) [zus+ksi] havA, vaayu| For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zugasthAnaM 1076 zuNDAraH prakAza, kaanti| zayanIyo'si kileti kssaayitH| 0agni| (suda03/22) zugasthAnaM (napuM0) baannaasn| zucirazmin (puM0) candra, shshi| (jayo0 11/49) zuGgaH (puM0) bar3a kA per3a, pebaMdI ber| zucirATa (puM0) uttama raajaa| (suda0 100) zuGgA (strI0) [zuGga+TAp] jau kI bAla, kishaaru| zucirvAkyaM (napuM0) harSayukta vAkya, mandahAsa yukta vcn| zuGgin (puM0) [zuGgA+ini] vaTa vRkss| bar3a kA pedd'| 'zuciravadAtA ceti madIyamidaM vAkyamastIti' (jayo0 zuc (aka0) khinna honA, du:khI honaa| zoka karanA, vilApa 11/53) krnaa| (jayo0 5/23) zucivAri (napuM0) nirmala jl| (jayo0 12/32) 0pachatAnA, kheda krnaa| puniitvaaky| zuczucA (strI0) zoka, sNtaap| (suda0 1/41) zucivrata (vi0) sadguNI, punnyaatmaa| 0kaSTa, du:kha, rNj| zucizarvarI (strI0) candra se yukta cAMdanI raat| zucamApanna (vi0) duHkhI, kaSTa ko praapt| (jayo070 12/3) zucis (napuM0) prakAza, kaanti| (suda0 3/16) zuci (strI0) sapheda, dhavala, shubhr| zucisannivezaH (puM0) zucitA kA praveza, pavitratA kA sthaan| zucinizAnamudeti ado bl| (samu0 7/2) (suda0 1/15) vimala, vizuddha, nirml| (jayo0 1/6) zucismita (vi0) madhura muskaan| nirdoSa, vishuddh| (jayo0 2/80) zucihAsa (vi0) premasmita, premapUrNa hNsii| (jayo0 16/20) samprapazyati hi kinna zuceva-cintayeva (jayo0 ) sAdhucidvAricAritamudUkhalaM shuci| (jayo0 2/80) zucya (saka0) snAna karanA, nhaanaa| niSkalaMka, niSpApa, pvitraatmaa| sdgunnii| 0prakSAlana karanA, dhonaa| punIta, pUta, saccA, nishchl| nicor3anA, nikaalnaa| 0maans-shuddh| arka siiNcnaa| 0bhadratA, zuddhatA, ythaarthtaa| zaTIraH (puM0) vIra, yoddhaa| zuciH (puM0) sUrya cndr| 0naayk| 0agni| zul (aka0) lar3akhar3AnA, laMgar3A honaa| zacicittaM (napuM0) vizuddha citt| (samu0 2/16) 0bAdhA DAlA jaanaa| zucicitrakaH (puM0) uttama citra, acchA citr| (jayo010/10) | zuNTh (saka0) pavitra karanA, zuddha krnaa| svaccha-sApha evaM spaSTa citr| suukhnaa| zacitva (vi0) nirdoSatva, nirmltv| (jayo0 4/65) zuNThiH (strI0) soMTha, sUkhA adrk| (jayo0vR0 28/29) __0pavitratva, pvitrtaa| (jayo0 19/44) zuSThaH (puM0) [zuND+ac] hAthI kI suuNdd| zucinAmbaraM (napuM0) svaccha vastra-zucinA pavitreNa svacchena unmatta hAthI kA md| cAmbareNa vstrenn| (jayo0vR0 19/11) zuNDakaH (puM0) zarAba sIMcane vAlA kalAla zucinizAnaM (napuM0) sapheda nizAna, saphedI yukta bAloM ke 0vaadymntr| cihn| (samu0 7/2) zuNDA (strI0) hAthI kI suuNdd| zucipakSaH (puM0) shuklpkss| (vIro0 4/2) madyAlaya, madyapAna gRha, mdhushaalaa| zucipAtraM (napuM0) svcchpaatr| (jayo0 12/115) vezyA, raNDI, kuTanI, duutii| zucibodhaH (puM0) uttama bodha, acchA jnyaan| (suda0 3/22) 0kamana nAlI smygjnyaan| zuNDAraH (vi0) zarAba khIMcane vAlA, klaal| zucibodhavadAyate'nvitaH hAthI kI suuNdd| For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuNDAla: 1077 zuddhasvabhAvaH zuNDAla: (puM0) hasti, haathii| zuNDAvat (puM0) hasti, haathii| (jayo0 8/67) zuNDikA (strI0) [zuNDA+kan+TAp] hasti, hAthI, suuNdd| zuNDin (pu0) [zuND+Nini] klaal| 0hasti, hAthI, baaj| zuNDi-zuNDaH (puM0) hasti sUMDa, hAthI kI suNdd| (jayo0 1/25) zuddha (bhU0ka0kR0) [zuv+kta] vimala, nirmala, svcch| rAgAMza rhit| (samya0 109) kintupayogo nahi zuddha eva prAheti samyag jinraajdevH| 0zvetarUpa, kaluSatArahita, mAtsaryAdirahita, paardrshksvbhaav| (jayo019/03) punIta, pavitra, nissklNk| yathArtha, vAstavika, sahI, svaccha (jayo0 24/82) vizuddha, zreSThatama, sit| (jayo0va0 3/29) 0vItarAga svruup| (samya0 119) artha evaM zabdagata doSoM se rhit| spsstt| (jayo02/15) zuddhakopahitaH (puM0) saMsarga se rahita annaadi| zuddhacetanA (strI0) jJAna kA anubhv| jIvasya jJAnAnubhUtilakSaNA shuddhcetnaa|( paMcA0 amR0 zuddhaparihAraH (puM0) paMca mahAvrata rUpa kriyaa| zuddhaparyAyaH (puM0) spaSTa pryaay| zuddhaprajJA (strI0) zreSTha buddhi| zuddhabhAvaH (puM0) vizuddhabhAva, Atmagata prinnaam| (suda0 2/9) zrI zreSThino maansraajhNsiiv| zuddhabhAvA khalu vAci vNshii|| (suda0 2/9) heyopAdeya se rahita paramodAsIna bhaav| (samya0108) zuddha bhAvanA (strI0) uttama bhAvanA, yatheSTha cintn| 0pavitrAzaya-sA zuddha bhAvanayA pavitrAzayena sahitA buddhinAmnI saajii| (jayo06/4) zuddhamatiH (strI0) nirdoSa buddhi|| zuddhalezyA (strI0) vizuddhatezyA, shuklleshyaa| (samya0 115) zuddha vacanaM (napuM0) punIta vacana, madhura vacana, pvitrvaannii| zuddha vAcanoccAraNaM (napuM0) zuddhArtha pratipAdaka vacana rUpa kthn| (jayo0vR0 2/52) zuddhavarNaH (puM0) shuddhjaati| (jayo0 24/125) zuddhavarNakA (strI0) svaccha maNi, zreSTha bhaassaa| (jayo0 24/82) 'zuddha svaccho varNa eva varNako yeSAM te' (jayo070 24/82) zuddhasaMgrahaH (puM0) sattA sAmAnya kA viSaya-zuddha sNgrhny| zuddhasaMprayogaH (puM0) parameSThiyoM ke prati bhakti bhaav| zuddha sarpiSaH (puM0) zuddha ghI, tAjA ghii| zuddha sardiSaH karpUrasyApyuta maannikyklaayaaH| (suda0 72) zuddha svabhAvaH (puM0) vizuddha svabhAva, Atma jJAna se samanvita svbhaav| zuddhAtman (vi0) samasta doSoM se rahita aatmaa| suddho jIva sahAvo jo rahido davvabhAvakammehi so suddhaNicchavAdo samAsio shuddhnnaanniihiN|| (jaina vR0 1063) nikala prmaatmn| (samya0 108) zuddhAtmasvarUpaH (puM0) zuddha AtmA kA svruup| zuddhasvabhAvaH (puM0) vizuddha AtmA kA prinnaam| vR01) zaddhacetA (strI0) zuddha cetanA, jJAnajanya aatmaa| (vIro0 14/35) zuddhajAti (strI0) uttama jaati| zuddhajIvin (vi0) sujIvana vAlA, acche jIvana vaalaa| (jayo0vR0 2/10) zuddhatva (vi0) vizuddhatva, rAgadi rahita pnaa| (samya0 110) zuddhadravyaM (napuM0) yathArtha dravya, sahI pdaarth| zuddhadravyArthikanayaH (puM0) krmopaadhirhit| 0dravya kI pramukhatA karane vAlA ny| zuddhadhyAnaM (napuM0) Atma svarUpa kA dhyAna, 0Atma jJAna kI praapti| zuddhanayaH (puM0) dravya kI mUla, vizeSatA vAlA paya, zuddhanItiH (mtrI0) zreSThatama niiti| zuddhapadaM (napuM0) viziSTa pada, acchA sthaan| For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhiH 1078 zubhatapaH zuddhiH (strI0) vizuddhi, citta kA prasanna rhnaa| nirmala jJAna aura darzana kA aavirbhaav| prAyazcitta prishodhn| samAdhAna, sNshodhn| sNklkrmopaay| camaka, kaanti| zuddhisampAdaka (vi0) nirmala karanA, svaccha krnaa| (jayo0 2/77) zuddhodanaH (puM0) buddha ke pitA, gautama buddha ke pitaa| zuddhopayogaH (puM0) vizuddhopayoga, rAgAdi rahita upayoga, rAgitvamujjhitya taduttaratra zuddhatvamApnoti gaNanASTamAdi, sUkSmasthalAntaM vibhunaanygaadi| (samya0 110) zudh (aka0) pavitra honA, zuddha honaa| 0anUkala honA, spaSTa honaa| 0saMdeha rahita honaa| zubha honaa| zudh (saka0) pavitra karanA, svaccha krnaa| nirmala karanA, prakSAlana krnaa| 0dhonA, pramArjana krnaa| 0parizodhana krnaa| zun (saka0) jAnA, phuNcnaa| zunaHzepaH (puM0) eka RSi vishess| zunakaH (puM0) [zun+ka] bhRguvaMza meM utpanna Rssi| kuttA, shvaan| zunAzIraH (puM0) ulluu| 0indr| zuniH (puM0) [zun+in] kuttA, shvaan| zani (strI0) kuttI, kUkarI, kuttiyaa| (vIro0 17/32) zunIraH (puM0) [zunI+ra] kutiyoM kA smuuh| zundhyuH (strI0) havA, vaayu| zubh (aka0) zobhita honA, suMdara honA, acchA lgnaa| (suda0 3/7) (jayo0 5/26) zubhabhe zuzubhe chavirasya sA'nvitA'ruNa, maanniky-sukunnddloditaa| (suda0 3/19) 0 upayukta honA, yogya honaa| zubh (saka0) sajAnA alaMkRta karanA, sNvaarnaa| cmkaanaa| zubha (vi0) [zubha+ka] suMdara, ramaNIya, manohara, yatheSTa, acchaa| mAMgalika, saubhAgyazAlI, prsnntaa| 0bhadra, sadguNI, prmukh| 0anukuul| zubhaM (napuM0) prshst| (jayo0 1/18) udgama sthaan| aGgIkRtA apyamunAzubhena pryntsmpttrunnottmen| (suda0 1/18) acchI cessttaa| (suda0vR069) dRr3ha mjbuut| (jayo0 3/39) klyaann| (jayo0 2/158) 0puNya, mNgl| sdbhaavnaa| zubhakara (vi0) klyaannkaarii| aanNdvrdhk| zubhaMkara dekho uupr| zubhagaH (puM0) suMdara, mnohr| (suda0 104) zubhagehinI (strI0) uttama gRhinnii| zubhagehinI-nIti (strI0) acchI gahiNI kI niiti| (suda0 104) subhage zubhagehinItisatsamayaH zeSamayaH svayaM nishH| (suda0 104) zubhagrahaH (puM0) anukUla grh| zubhacara (vi0) acchA AcaraNa karane vaalaa| zubhacaryA (strI0) zubha rAga se yukta caaritr| aharatAdi ke prati gunnaanuraag| zubhacAritraM (napuM0) prshsttrritr| zubhacandraH (puM0) AcArya zubhacandra, jinhoMne jJAnArNava jaise yogazAstra kI racanA kii| (jayo0 28/48) jJAnArNavodayAyAsIdamuSya shubhcndrtaa| yogatattva samagratvabhAgajAyata srvtH| (jayo0 28/48) zabhacandrasiddhAMtaH (puM0) jnyaanaarnnvkrtaa| (vIro0 38) zubhatattvaM (napuM0) yathArtha tttv| zubha-tattvArtha (napuM0) padArthoM ke artha kI anukuultaa| (suda0) zubhatapaH (puM0) shresstthtp| For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zubhatara 1079 . . . ) zabhatara (vi0) acche se acchA, shresstthtr| (sama0 9/19) zubhadaH (puM0) baTa vRkSA zubhadaMtI (strI0) suMdara dAMtoM vAlI, camakIle dAMtoM vaalii| zubhadAnaM (napuM0) prazastadAna, yogydaan| zubhapariNAmaH (puM0) zubha bhAva, zubhaphala acche prinnaam| (muni0 25) zabhapariNAmin (vi0) suvavipAkina, acche vipAka vaalaa| (jayo0 4/34) zubhaphala-janaka (vi0) supariNAma-lakSaNa yukt| (jayo0 2/6) zubhabhakta (vi0) kalyANakArI bhkt| (jayo0 2/158) zubhabhAvaH (puM0) prazasta pariNAma, acche bhaav| (samu05/15) devatAmanuvabhUva mudA vaiDUryanAmni khapade shubhbhaavaiH| (samu0 3/15) zubhabhAvanAkarI (vi0) acchI bhAvanA Ane vAlA, prazasta bhAvanA yukt| (suda0 116) pATaliputre'bhavad vyantarI prAk kadApi shubhbhaavnaakrii| (suda0 116) zubhayogaH (puM0) prazasta yog| (jayo0 12/63) prazastapuNyaM zubhayogabhAvAcchuvopadyegena bhavet svA vaa| (jayo8/30) zubhayogavazaH (puM0) bhaagyodyvsh| (jayo0 23/30) zubhalakSaNaM (napuM0) uttama lakSaNa, yogya cihn| (suda0 3/1) suhuve zubhalakSaNaM sutaM ravimaindrIva haritsatItu tm| (suda03/1) zubhalagnaH (puM0) zubhalagnaM (napu0) zubha muhUrta, maMgala belA, acchA avsr| zubhrayazas (puM0) dhavalakIti, svaccha prbhaa| (jayo0 6/29) zubhavatI (strI0) shubhshiilaa| (jayo0 16/62) zubhavArtA (strI0) zubha samAcAra, acche vicaar| zubhavAsanaH (puM0) sugndh| zubhazaMsin (vi0) zubhadAyaka, kalyANa sUcaka, prazasta prtipaadk| zubhasthalI (strI0) pUjAsthalI, prazasta sthAna, dharmAnuSThAna yukta zubhA (strI0) [zubha+TAp] prazastA, shubhyukt| (jayo0 15/14) kAnti, prabhA, prkaash| 0saundarya, gorocana, piilaarNg| zamIvRkSa, 0devasabhA, piyNgultaa| shobhnaangg| (jayo0 18/103) zubhAkSaH (puM0) shiv|| zubhAMga (vi0) suMdara, ramaNIya, prazasta aMgoM vaalii| zubhAGgI (strI0) suMdara strI, kaaminii| 0rati, kAmadeva kI ptnii| zubhAcAra (vi0) sadguNI, sadAcaraNa vaalaa| sdaacaarii| zubhAbhivAdina (vi0) sadguNoM kA abhivAdana karane vaalaa| (samu08/28) zubhananA (strI0) manoramA, ramyA strii| zubhAyA (strI0) suMdara gRhiNI, ni:shNkitgRhinnii| (jayo0 22/) zubhAzaMsan (strI0) aashii:| (jayo0 3/143) AzI, aashiirvaad| (jayo0 16/2) 'kasyAtmana AzI: zubhAzaMsanaM vrtte| (jayo0 3/30) zubhAzaMmanaM (napuM0) zubhAzIrvAda, maMgala kaamnaa| (jayo010 3/30) zubhAzaMsA (strI0) AzISa, shubh-kaamnaa| zubhAzirvAdaH (puM0) zubhAzaMsan zubhakAnA, maMgala aashiiss| (samu0 3/9) zubhAzrI (strI0) zubhArzivAda, zubhakAmanA, zubhahRdayA, prazasta kaamnaa| (vIro0 14/7) shubhaashyvaalii| (vIro014/53) acchI kAmanA vaalii| (jayo0vR0 12/15) mAtarvayasyaiH saha yAmi, dezAntaraM zubhAzIrbhavatAttu te saa| (samu0 3/12) zubhAzramaM (napuM0) zubha karmoM kA aanaa| (jayo0 3/4) zabhAkarkanazara (vi0) zubha kAraNa se| (suda0 4/18) zubhopayogaH (puM0) zubha karmoM kA upyog| prazasta puNya kA udy| (samu08/) zubhogapayogI (vi0) prazasta pariNAma vaalaa| (samu08/37) zubhra (vi0) [zubh+rak] zveta, dhavala, sphed| ujjala, kaantimy| zubhraH (puM0) zveta rNg| cndn| zubhraM (napuM0) rajata, caaNdii| 0abhraka, 0kpaas| sthaan| zubhahRdayA (vi0) shumaashii| (vIro0 14/7) For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zubhrakaraH 1080 zuSaH zullaM (napuM0) [zulv+ac] satalI. rassI ddorii| tAmra, taaNbaa| zubhrakaraH (puM0) candra, shshi| 0kpuur| zubhrarazmiH (strI0) zazi, cndrmaa| zubhA (vi0) [zubhra+TAp] 0gNgaa| 0vNshlocn| 0pphttik| zubhrAMza: (strI0) zazi, cndr| zubhriH (strI0) [zubha+krin] brhmaa| zumbha (aka0) camakanA, 0bhAsita honA, prakAzita honaa| (jayo0 11/76) zumbhaH (puM0) [zubha+ac] eka rAkSasa vishess| zumbha (aka0) AghAta pahuMcAnA, maarnaa| zumbhat (vi0) shobhaaymaan| (jayo0 11/76) zur (saka0) coTa pahuMcAnA, mAra ddaalnaa| zur (saka0) dRr3ha karanA, sthira karanA, tthhraanaa| zulk (saka0) lAbha uThAnA, denA, pradAna krnaa| racanA krnaa| kahanA, bolanA, varNana krnaa| 0chor3anA, tyAganA, visarjana krnaa| zulkaH (puM0) [zulka+ghaJ] kara, cuNgii| (jayo0vR0 21) zulkaM (napuM0) zulka denA, sImA kara denaa| vidyAdi ke lie zulka denaa| phIsa denaa| upahAra denA, bheMTa denA, vastu pradAna krnaa| vikraya muuly| zulkagrAhaka (vi0) 0zulkasaMgraha kartA kara adhiikssk| zulkavAhin (vi0) zulka saMgraha krtaa| zulkadaH (puM0) vAgdAna, vcndaan| vivAha vcn| zulkavaMta (vi0) kara vaale| yadasaGkhAkarA nRpAstrapA, bhuvi nItA bibhunA'munA punH| kva mahastava tatsahastriNo ravimazvAyudadhUyan khuraiH|| (jayo0 13/28) zulkazAlA (strI0) cuMgIdhara, karazAlA, zulka sthaan| zulkasthAnaM (napuM0) cuMgIdhara, krshaalaa| zulka samAdAnaM (napuM0) karapAta-Teksa lenA, Taiksa hAsila krnaa| (jayo0 13/27) kirnnkssep| (jayovR0 13/27) zulv (saka0) denA, pradAna krnaa| 0bhejanA, 0maapnaa| idhara, udhara krnaa| zulvaM (napuM0) rassI, DorA, dhaagaa| niyama, kAnUna, vidhisaar| zazabhAte-bhUtakAlika kriyaa| zobhA ko prApta hue| dhuhitadIptimatAGgajanmanA zuzubhAte jananI dhanI ca naa| zazinA zucizarvarIva sA dinavacchrIraviNA mhaayshH|| (suda0 3/16) zuzrU (strI0) [zruyaGa luk] jananI, maataa| zuzrUSaka (vi0) [zru+san dvitvAdi Nvula] sAvadhAna, aajnyaakaarii| zuzrUSaka (vi0) sevaka, anucr| zuzrUSaNaM (napuM0) [zru+san ityAdi lyuT] sarvavarNAnAM suzrUSaNa sevn| 0sevn| (jayo0 2/114) 0sevA, pricryaa| ye zuzrUSaNazIlA stAn punaH shudretisNjnyyaa| (hita0 8) 0zravaNecchA, sunane kI abhilaassaa| kartavyaparAyaNatA, aajnyaabhivaadn| 0AjJA maannaa| zuzrUSaNazIlA (strI0) AjJAkArI, sevaarthii| (hita08) zuzrUSA (strI0) [zru+san dvitvAdi+aca TAp] shrvnnecchaa| sevA, pricryaa| (hita08) 0sammAna, samAdara, vinmrbhaav| bolanA, khnaa| zuzrUSu (vi0) [zru+san, dvitvAdi-u] 0 zravaNecchA vAlA, paricaryA vaalaa| sevA karane vaalaa| aajnyaapaaln| 0sajaga, saavdhaan| zuzrUSaNa: (puM0) shrotaajn| zuzrUSUNAmanekA vAk naanaadeshnivaasinaam| anakSarAyitaM vAcA sArvasyAto jineshinH|| (vIro0 15/8) zuSaH (puM0) [zuS+ka] sUkhanA, zuSka honaa| bila, bhuurndhr| For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuSiH 1081 zadraH zuSiH (strI0) [zuS+ki] sukhaanaa| randhra, chidra, vivara, bil| zuSira (vi0) [zuS+kirac] chidra yukta, randhramaya vivryukt| zuSiraH (puM0) agni, bahni, jvaalaa| 0cUhA, muussk| zuSiraM (napuM0) chidra, antarikSa chidrayukta vAdya, jo havA kI phUMka se bajAtA hai| zuSirA (strI0) [zuSira+TAp] ndii| ekagandhadravya vishess| zuSilaH (puM0) [zuS+ilac] pavana, vAyu, hvaa| zuSka (bhU0ka0kR0) [zuS+kta] sUkhA, mlAna huA, mujhayA huaa| (dayo0 35) rikta, vyartha, anupayogI, anutpaadk| nirAdhAra, nisskaarnn| jhurrA sahita, kRzatA shit| 0kaThora, krksh| zuSkakalahaH (puM) nirAdhAra jhagar3A, vyartha kI klh| zuSkagata (vi0) sUkhe pane ko praapt| zuSkaghoSaH (puM0) vyartha kA udghoss| zuSkajaDaH (puM0) sUkhI jdd'| zuSkajyoti (strI0) nirAdhAra jyoti| zuSkapAdapaH (puM0) sUkhA pedd'| zuSkabhAvaH (puM0) kaThora bhaav| zuSkamAlA (strI0) mlAna mAlA, mujhAI huI maalaa| zuSkayAtrA (strI0) saMgharSazIla yaatraa| zuSkayojanA (strI0) nirAdhAra yojnaa| zuSka rAga (vi0) rAga rahita, mamatva vihiin| zuSkalaH (puM0) [zuSka+lA+ka] sUkhA maaNs| zuSkavRkSaH (puM0) sUkhA vRkSA zuSka zrIphalaM (napuM0) sUkhA naariyl| zuSkAsthiyuk (vi0) sUkhI haDDI cabAne vaalaa| (suda0 121) zuSmaH (puM0) [zuS+man] sUrya, rvi| agni, aag| pavana, hvaa| 0pkssii| zuSman (puM0) [zuS+G+manip] 0agni, aag| zuSman (napuM0) parAkrama, bala, vIrya, shkti| 0prabhA, aag| zuSman (napuM0) parAkrama, bala, vIrya shkti| prabhA, kAnti, prkaash| zuSmaM (napuM0) parAkrama, bala, shkti| zuSyat (vi0) sUkhI huii| (jayo0vR0 20/63) zuSyatasalilA (strI0) sUkhI ndii| zIlasahastrAMzatejaseva shussytslilaasaa-sridev| (jayo020/63) zUkaH (puM0) [zvi+kak] jau kI baal| 0dyaabhaav| zUkaH syaadnukmpaayaam| iti| vilo0 (jayo0 27/40) zUkaM (napuM0) paudhoM ke roeN| zUkaM (napuM0) noTa, agrabhAga, sirA, kinaaraa| karuNA, komltaa| viSailA kiidd'aa| zUkakIkaH (puM0) roeMdAra kiidd'aa| zUkakITakaH zUkadhAnyaM (napuM0) DhUMTa se nikalA dhaany| zUkaraH (puM0) [zU ityavyaktaM zabdaM karoti- zU+kR+ac] sUara, suukr| (jayo0 25/21) zUkareSTaH (puM0) mothA, nAgaramothA, eka ghAsa vishess| zUkala: (puM0) [zUkavat kleza dadAti- zUka+lA+ka] ar3iyala azvA zUdraH (puM0) [zuc+rak] saMskAra hiin| brAhmaNyA api zUdratva, sNskaaraabhaavto'vntH| (hita0saM0 24) 0bhraSTAcAra prahINa (jayo0 5/102) 'zUdro bhraSTAcAraH prahINotA janaH sa' (jayo0vR0 5/102) zilpakAra, zilpI vyakti, jo nakkAsI Adi karatA TIT karakauzalena ca kalAbalena kuNbhaadinrtnaadiblaa| zUzrUSaNaM hi zUdrA, jIvA khalu vizvato mudraa| (jayo0 2/114) 'kAru: zilpI kuzIla vo naTastasya karma nrtnm| etadvidyAkarmaNa uplkssnnm| tasmina rateSu zilpavidyopa, For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zUdrakaH 1082 zUnyaghaTa jIvizUdreSu saMskAdhArA naasti| zUdrANI (strI0) [zUdra GIS pakSe Anuk] zUdra kI bhAryA, paraparAgata-garbhAdhAnAdikriyA na vidyte| (jayo0vR0 2/111) | shilpinii| pinnddshuddherbhaavtvaanmdy-maaNs-nivessnnaat| zUdrikA (strI0) zUdrabhAryA, zUdrA, shilpkaarinnaa| (jayo0 nygvRtteshcaakriyaacaaraacchuudressvmokssvrmtaa| __ 25/25) (hita0 saM0 24) zUdrI (strI0) zUdrikA, zUdrANI, shilpinii| hastAdikauzalaM hilpmhaavstuvibhaavne| zUna (bhU0ka0kR0) [zvi+kta] zUdrANAM vRttaye sAdhu, sAdhanaM sa mhiishitaa|| (hita0 saM09) 0vardhita, bar3hA huA, smRddh| nRtya-gAna-vAditrAdi, vidhinA vartanaM punH| sUjA huaa| vidyeti nAmataH khyAtaH teSAmevAmunA prm|| (hita0 10) zUnA (strI0) mRdutAlu, ghaMTI, upjihvikaa| cAra varNoM meM caturtha vrnn| 0bUcar3a khaanaa| *tuccha, adhama, paramparA vihiin|| cakkI, okhlii| zUdrakaH (puM0) mRcchakaTikaM nATaka kA prasiddha racanAkAra, zUnya (vi0) [zUnAyai prANivadhAya hitaM rahasya sthAnatvAt yat] jisane jana-jIvana kI yathArthatA kA paricaya dene ke lie rikta, khaalii| (suda0 98) pAtrocita bhASA kA prayoga bhI kiyA hai| isa racanAkAra ne 0zUnya sthAna, nirjana sthaan| zakArI, mAgazrI, cANDAlI zaurasenI mahArASTrI Adi kA pArAvAra iva sthitaH punaraho prayoga bahutAyata kiyA hai| isameM jahAM saMskRta ko| (15 zUnye zmasAne tyaa| (suda0 98) se 20) hI sthAna mila pAyA hai, vahAM vividha prAkRto ko sUnI, ekaakii| (dayo0 39) 80 pratizata se 85 pratizata sthAna milA hai| avidymaan| zUdrakRtyaM (napuM0) zUdra kArya, kSudra kaary| abhAva, kmii| zUdrajAti: (strI0) zilpakalA pravINa jaati| (vIro0 17/28) anta, nAza, vinaash| zadratva (vi0) succhatA, nimna kA sevn| (vIro0 17/28) zUdradhamaH (puM0) zUdra kA krtvy| vivikta, vIrAna, jnvihiin| zUdrapAtraM (napuM0) zilpa yukta pAtra, nakkAsI yukta paatr| khinna, udAsa, utsaahhiin| zUdrapriyaH (puM0) shilppriy| vaJcita, rahita, abhaavyukt| zUdravarNaH (puM0) pAmara vrnn| nirdoSa, arthhiin| zUdravarNatva (vi0) paamrtv| zUnyaM (napuM0) kholalApana, rikt| 'zUdrANAmAdhikyA' (jayo0vR0 18/50) binduu| zUdrA (strI0) zUdrA nAmaka daasii| (jayo010 25/26) (pR0 AkAza, antarikSA 1164) zUnyavAda, kSaNikavAda, pramANa aura pramedya kA vibhAva eko dUrAttyajati madirAM brAhmaNatvAbhimAnA svapna kI taraha honaa| danyaH zUdraH svayamahamiti snAti nityaM tyaiv| avidyamAnatA, astitvhiintaa| dvAvapyetau yugapadudarAnnirgatau zUdrikAyAH zUnyakArya (vi0) kAryamukta, kartavya patha se vimukh| zUdrau sAkSAdatha ca carato jaatibhedbhrmenn|| zUnyakRt (vi0) nirarthaka kiyA huaa| (jayo0vR0 1164) zUnyakoSa (vi0) kAnti vihInatA, kaumudI/candra kI cAMdanI zUdrAjanI (strI0) zUdra strii| kA abhaav| zUdrAjIvA (strI0) zUdra kI aajiivikaa| zUnyagata (vi0) abhAva ko prApta huaa| sarvavarNAnAM zuzrUSaNaM sevanamityAdi, zUnyagehaM (napuM0) sUnAghara, ekaakiighr| ujar3A huA ghara, zUdrANAmAjIvA jIvikA vizvataH jrjrgRh| sarveSAM mudaM harSa raati| (jayo00 2/114) | zUnyaghaTa (vi0) khAlI ghar3A, rItA huA ghtt| For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zUnyaghoSa 1083 zUla zUnyaghoSa (vi0) udghoSa kA nirrthktaa| zUnyacetanA (strI0) cetanatA rhit| zUnyajIva (vi0) jIvoM kA abhAva huaa| zUnyajJAna (vi0) zrutajJAna kA abhaav| zUnyaTaMkAra (vi0) atikSaya nirjntaa| (jayo0 5/2) zUnyatapa (vi0) tapa kI kmii| zUnyatamatA (vi0) atizaya nirjntaa| (jayo0 5/2) zUnyatA (vi0) kSaNikatA, abhaavpnaa| zUnyadAna (vi0) dAna kA abhaav| zunyadAsatva (vi0) dAsatA kA abhAva vaalaa| zUnyadainya (vi0) dInatAta se rhit| zUnyadhana (vi0) dhana ke abhAva vAlA, nirdhn| zUnayadhairya (vi0) dhIratA kI kmii| zUnyanandabhAvaH (puM0) Ananda kA bhAva kA ant| zUnyapatraM (napuM0) TraeNTa, sUkhA vRkSA zUnyaprIti (vi0) prIti kA abhaav| zUnyaprIti (vi0) prema bhAva se rhit| zUnyaphala (vi0) phala kI nirrthktaa| zUnyabhakti (strI0) bhakti kA abhaav| zUnyabhAva (vi0) nirAdhAra prinnaam| zUnyabhAvanA (strI0) cintana kI kmii| zUnyabheda (vi0) bhedoM se rahita, vikalpa rhit| zUnyamati (strI0) buddhi kI kamI, mUDhamati, ajnyntaa| zUnyamantraM (napuM0) mantra kA abhaav| zUnyayoniH (strI0) utpatti rhit| zUnyayauvana (vi0) kSINa yauvana vaalaa| zUnyarahita (strI0) rati/rAga bhAva se rhit| zUnyavAdaH (puM0) bauddha kI eka vicaardhaaraa| 0zUnyavAda nAma yamatamupayAmi' (jayo070 5/43) zUnyaM vadatIti shuunyvaadm| (jayo0vR0 5/43) muktistuzUnyatA dRSTe: tadartha shessbhaavnaa| (pramANavArtika 1/256) 0vaha vAda jo Izvara, jIvAdi kI sattA ko svIkAra nahIM karatA hai| zUnyavAdin (puM0) naastik| 0zUnyavAda kA kathana karane vAle mAdhyamika matAnuyAyI bauddh| zUnyazAlA (strI0) nirjana sthAna, ekAnta sthl| shuunyaagaar| zUnyasthAnaM (napuM0) ekAkI sthaan| zUnyahRdayaM (vi0) anyamanaraka, vyAkulatA yukt| zUnyA (strI0) [zUnya+TAp] bAMjha strii| zUnyAgAraH (puM0) zUnya gRha, nirjana sthAna, ekAkI sthl| (muni0 29) 0dhrmshaalaa| (dayo0 88) vipIdAmIva bho bhArye shuunyaagaarprpaalkH| (dayo088) 0sUnA mukta makAna, devsthaan| zUnyAyatanaM (napuM0) shuunyaagaar| (bhakti016) (dayo0 22) zUr (aka0) prabala udyamI honA, zaktizAlI honA, baliSThatA yukta honaa| zUra (vi0) [zUr+ac] vIra, yoddhA, praakrmii| shktishaalii| (suda01/27) zUraH (puM0) zUravIra vyakti, vIra puruss| (jayo0vR0 5/91) 0sUrya, siMha, sUara, 0saalvRkss| 0kRSNa ke daadaa| 0suurygrh| (jayo0 5/91) zUrakITa: (puM0) tiraskAra yogya yoddhaa| zUraNaM (napuM0) [zUr+lyuT] kandamUla, shuurnn| zUramAnaM (napuM0) ahaMkAra, abhimaan| zUraziromaNi (puM0) vIra kunyjr| (jayo0vR0 13/27) zUrpaH (puM0) eka mApa vizeSa, do droNa kA eka tol| zUrpa (napuM0) [zR+pa+ azca nit] chaaj| zUrpakarSaH (puM0) hasti, hAthI, kri| zUrpaNakhA (strI0) rAvaNa kI bahana, rAvaNa bhginii| zI (strI0) [zUrpa+GIS] 0paMkhA, sopaDA, sUpar3A, choTA chaaj| zUrmaH (puM0) [suSThaH Urmi asti asyAH] loha pratimA, ayaska muurti| ghana, nihaaii| zUmiH/zUmikA (strI0) ghana, nihaaii| ayaska prtimaa| zUla (aka0) 0bImAra honA, vyAdhi grasita honA, kolAhala karanA, du:khI honaa|shuddhiH (strI0) vizuddhi, citta kA prasanna rhnaa| nirmala jJAna aura darzana kA aavirbhaav| 0prAyazcitta prishodhn| For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhisampAdaka 1084 zRGgavat samAdhAna, sNshodhn| zUSa (saka0) paidA karanA, utpanna krnaa| sNklkrmopaay| 0janma denA, sRjana krnaa| 0camaka, kaanti| zRkAlaH (puM0) giiddd'| zuddhisampAdaka (vi0) nirmala karanA, svaccha krnaa| (jayo0 | zRgAlaH [asRjaM lAti-lA+ka] giiddd'| 2/77) 0Thaga, dhUrta, ucakkA / zUla: (puM0) trishuul| (jayo0 8/15) 0 bhIru, duSTa prakRti vaalaa| kttubhaassii| zUlaM (napuM0) [zUla+ka] painA, nukiilaa| 0kRssnn| trizUla, tIkSNa, bI, bhaalaa| zRgAlakeliH (strI0) eka prakAra kA ber| ayaska shlaakaa| zRgAlajambu (strI0) kakar3I, khiiraa| 0pIr3A, kaSTa, vyaadhi| zRgAlajambu gaThiyA, jor3A kA drd| zRgAlikA/zRgAlI (strI0) [zagAla+GIS) gIdar3I, lomdd'ii| jhaNDA, dhvjaa| 0palAyana, prtyaavrtn| zUlakaH (puM0) [zUla+kan] ghar3iyala ghodd'aa| zRGkhalaH (puM0)zRGkhalA (strI0) [zRGgAt prAdhAnyAt skhalyate zUlagranthi (strI0) eka ghAsa vizeSa, dUrbA, duub| anena] zUlaghAtanaM (napuM0) loha cuurnn| zRGkhalA (strI0) 0karadhanI, kNdauraa| zUlana (vi0) zAmaka auSadhi, vednaahr| zreNI, prmpraa| zUladhanvan (vi0) ziva, mhodv| 0saaNkl| (vIro0 6/26) zUladhara dekho uupr| zRGkhalakaH (puM0) [zRGkhala+kan] jNjiir| zUladhArin (puM0) mahAdeva, shiv| uuNtt| zUladhRk dekho uupr| zRGkhalita (vi0) [ zRGkhalA+itac] jaMjIra meM baMdhA huA, zUlapANi (puM0) ziva, mhaadev| jakar3A huaa| zUlabhRt (puM0) ziva, mhaadev| pNktibddh| (jayo010/55) zUlazatru (puM0) ernndd| zRGgaM (napuM0) [zR+gan] siiNg| zUlastha (vi0) sUlI para sthit| zikhara, coTI, kuutt| (samya0 116) zUlahantrI (strI0) eka jau vishess| 'grISme gireH zraGgamadhiSThit' (vIro0 12/35) zalahastaH (puM0) bhAlAdhArI. biidhaarii| uttuMga bhAga, uuNcaaii| zUlA (strI0) [zUla+TAp] veshyaa| unnata, sarvottama, srvopri| zUlAkRtaM (napuM0) [zUla+ac-kR+kta] bhunA huA maaNs| 0agrabhAga, nokt| zUlika (vi0) [zUla+Than] zUladhArI, trizUla yukt| salAka 0sAnu shikhr| (jayo0 15/13) para bhunA huaa| zRGgakaH (puM0) siiNg| zUlikaH (puM0) kharagoza, shsh| 0cndrcuuddaa| zUlikaM (napuM0) bhunA huA maaNs| zRGgakaM (napuM0) baann| zUlin (napuM0) [zUlamastyAsya ini] bIMdhArI, zUladhAraka, zRGgakaM (napuM0) udara zUla se piidd'it| zRGgajaH (puM0) baann| zUlin (puM0) khrgosh| ziva, mhaadev| zRGgaprahArin (vi0) sIMga se mArane vaalaa| zUlinaH (puM0) [zUla+yat] sUlI para sthit| zRGgapriyaH (puM0) ziva, mhaadev| salAkha para bhunA huaa| zRGgamohin (puM0) campaka vRkss| zUlyaM (napuM0) bhunA huA maaNs| zRGgavat (vi0) coTI vaalaa| For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zRGgavat 1085 zevalaM | zRGgavat (puM0) parvata, girii| zRGgATa:/zRGgATakaH (puM0) [zaGgapradhAnyaM aTati-zRGga+aT+aNa] parvata, phaadd'| 0eka paudhaa| zRGgAgaH (puM0) zikhara praant| (vIro0 2/33) zuGgAgrasaMlagnaH (vi0) zikhara ke agra bhAga se juDI hii| (suda01/31) zRGgAraH (puM0) [ zRGga kAmodekamRcchatyanena R+aN] prema, prIti, praNaya, sNbhogecchaa| maithuna, lalita prsNg| cihn| zRGgAraM (napuM0) lauMga, lvNg| siNduur| 0adrk| zRGgArakaH (puM0) prem| zRGgArakaM (napuM0) siNduur| zRGgArakRtaH (napuM0) kAma bhAvanA yukt| zRGgAraceSTA (strI0) kAmAnukti kI bhaavnaa| zRGgAradevI (strI0) paramAra vaMza meM utpanna rAjA dhArAvaMza kI ____ bhaaminii| (vIro0 15/52) zuGgArabhASitaM (napuM0) praNayalIlA kI abhivykti| prnnykthaa| zRGgAra bhUSaNaM (napuM0) siNduur/suhaag| zRGgArayoniH (strI0) kaamdev| zRGgArarasaH (puM0) praNayarasa, rasa kA eka bhed| zRGgAravAdaH (puM0) sayasurata belaa| (jayo0 15/59) zRGgAravidhiH (strI0) premaalaap| zRGgAravezaH (puM0) premAlApa kA sahayogI vykti| zRGgArita (vi0) [zRGgAra+itac] premAviSTa, prnnyonmtt| siMdUra se laal| 0alaMkRta, sajA huaa| zRGgArin (vi0) [zRGgAra+ini] premAsakta, praNayonmatta shRnggaarpriy| zRGgArin (puM0) prnnyonmtt| premii| 0premI, 0lAla, hasti, haathii| 0vezabhUSA, sjaavtt| supArI kA vRkSA 0pAna kA biidd'aa| zRGgiH (strI0) siMgI mchlii| zRGgikaM (napuM0) [zRGga Than) viSa vishess| zRGgiNI (strI0) [zRGgin GIS] gAya, guu| mallikA, motiyaaN| zRGgin (vi0) [zRGga+ini] sIMgoM vaalaa| zikhAdhArI, cottiivaalaa| zRGgin (puM0) parvata, pahAr3a, giri| ___hasti, shiv| zRGgI (strI0) siMgI mchlii| zRGgIpAtta (vi0) zikharoM para lagI huii| (jayo0 3/74) zRNiH (strI0) [zR+ktin] aMkuza, prtod| zRta (bhU0ka0kR0) [zR+kta] pakAyA huA, ubAlA huaa| zRdh (aka0) apAna vAyu chor3anA, pAda maarnaa| Ardra karanA, gIlA krnaa| prayatna karanA, lenA, grahaNa krnaa| 0apamAna karanA, nakala krnaa| zRdhu (strI0) buddhi| gudaa| zekharaH (puM0) [zikh+aran] cUr3A, kalagI, phUloM kA gjraa| kirITa, mukutt| corI, kUTa, shikhr| 0shRNg| zekharaM (napuM0) lavaMga, lauNg| zepaH (puM0) liMga, puruSa kI jnnendriy| annddkoss| zephAli: (strI0) [zephAH zayanazalinaH alayo yatra] nirguNDI, nIlikA, nIla paadp| zemulI (strI0) [zI+kvi-zai: mohaH taM muSNAti-ze+muS+ka+ GIS mati (jayo0 25/27, jayo0 11/18) buddhi, dhii| (jayo0 16/34) viveka buddhi| (muni0 33) 0prajJA, jnyaan| (jayo0 2 / 81) zela (saka0) jAnA phuNcnaa| zevaH (puM0) [zukrapAte sati zete-zI+van] 0sarpa, sAMpa, vissdhr| liMga, unnt| Ananda, 0dhana, sampatti, vaibhv| zevaM (napuM) liNg| aannd| zevadhiH (strI0) malyavAna, koss| zevalaM (napuM0) [zI+vic tathA bhUtaH san valate val+ac] pA For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zevalinI 1086 zailatanayA eka paadp| kamala ke sAtha ugane vAlI ghaas| 0pAnI ke Upara hare raMga kI rezedAra ghaas| zevalinI (strI0) nadI, sritaa| zevAlaH (puM0) ghAsa, pAnI ke Upara hare raMga kI rezedAra ghaas| coI (muni0 6) zeSa (vi0) [ziS+ac] bAkI, bacA huaa| avshisstt| (jayo0 3/80) avazeSa, rikta, khaalii| (samya0 18) 0smvshisstt| 0zeSa any| praNebhi zeSAnapi tIrtha bhagavAn, samasti yeSAM gunnrgunngaathaa| (jayo0 11/43) zeSaH (puM0) zeSanAga, srpraaj| 'zeSa: nAgapatiH lokakhyAtaH' (jayo0 11/43) pariNAma, prbhaav| 0anta, samApti, upsNhaar| mRtyu, vinaash| zeSaM (napuM0) car3hAve se bacA huaa| zeSakriyA (strI0) kriyA kI smaapti| zeSakIrtiH (strI0) kIrti kA vinaash| zeSakhaNDaM (napuM0) avaziSTa hissaa| zeSagata (vi0) avaziSTatA ko praapt| zeSagranthiH (strI0) gAMTha kI smaapti| zeSajaras (strI0) janma kA zeSa rhnaa| zeSajAtiH (strI0) utpatti kA ant| zeSabhAgaH (puM0) zeSa hissaa| zeSabhojanaM (napuM0) jUhana, avaziSTa aahaar| zeSanAgaH (puM0) 0zeSanAga, 0eka prasiddha sAdhirAja, sahastra kliindr| (vIro0 2/23) zeSanAgadhAritva (vi0) zeSanAga ke napa ko dhAraNa karane ___ vaalaa| (jayo0vR0 1/30) zeSamaya (vi0) vishesskr| (suda0 104) zeSayoniH (strI0) yoni kA ant| zeSavidveSaparAyaNaM (napuM0) zeSanAga se vidveSa karane meM ttpr| (jayo0 7/88) 'zeSasya tasyaiva nAgarAjasya vidveSaNe virodhe parAyaNa iti' (jayo011/44) zaikSaH (puM0) [zikSAM vettyadhIte aNa vA] zikSA ko grahaNa karane vAlA vidyaarthii| municaryA meM udyata shissy| shikssaashiil| paThana bagaira zikSA pAnA hI jinakA kAma ho| (sa.sU0 9/24), (ta0sU0pR0 152) 'acirapravrajitaH zikSAyatavyaH zikSaH, zikSAmahatIti zaikSo vA' (ta0bhA0 9/24) shaastraabhyaasii| 0abhinava prvrjit| zaikSikaH (puM0) [zikSA+Thak] zikSA zAstra meM nipunn| zaikSyaM (napuM0) zikSAzIla, shaastraabhyaasii| adhigama, prviinntaa| [zikSA+yat] zaidhrayaM (napuM0) [zIghra+SyaJ] sphUti, tatparatA, zIghratA, stvrtaa| zaityaM (napuM0) [zIta+SyaJ] ThaMDaka, tthNddaa| (jayo0 12/120) zaityamupetya sadAcaraNeSukalahamite dvijagaNe'tra meM shuk| (vIro0 9/43) zaithilyaM (napuM0) [zithila+SyaJ] 0DhIlApana, zithilatA, nrmii| (vIro0 2/49) mantharatA, mNdtaa| 0kamajorI, bhiirutaa| zaithalya (vi0) shithiltaa| (vIro0 12/9) zailaH (puM0) [zilA+aNa] giri, parvata, phaadd'| 0caTTAna, prastara khnndd| (vIro0 2/3) zailaM (napuM0) suhAgA, dhUpa, guggul| shilaajiit| aMjana vishess| zailakaM (napuM0) [zaila+kan] dhUpa, zaileya gndh| zailakaTakaH (puM0) parvata DhalAna, giri DhalAna, parvata utaar| zailakarman (napuM0) prastara karma, patthara para utkIrNa kaary| 'selo pattharo, tamhi ghar3idapauimAo selakamma' (dhava0 9/249) zailagandhaM (napuM0) eka candana vishess| zailajaM (napuM) dhUpa, shailygndh| shilaajiit| zailajA (strI0) gaurI, paarvtaa| zailajAta (vi0) parvata se utpanna huii| zailatati (strI0) parvata maalaa| (suda0 1/13) zailatanayA (strI0) gaurI, pArvatI, shivaanaa| For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zailadhanvan 1087 zailadhanvan (puM0) ziva, mhaadev| zailadharaH (puM0) kRSNa, vaasudev| zailaniryAsaH (puM0) zailayagandha, shilaajiit| zailapatraH (puM0) bilvtru| zailaputrI (strI0) gaurI, paarvtii| zailabhittiH (strI) TAMkI, prastara chainii| zailabhUpaH (puM0) giriraaj| (jayo0 16/14) zailabhedaka (vi0) patthara tor3ane vaalaa| zailamAlA (strI0) parvata zrRMkhalA, girikuutt| zailarandhra (napu0) guphA, kndraa| zailaziviraH (puM0) samudra, saagr| zailasAraH (vi0) caTTAna kI taraha dRr3ha, atyaMta ktthor| zailasutA (strI0) gaurI, paarvtii| zailAMzaH (puM0) eka deza kA naam| zailAgraM (napuM0) parvata kuutt| zailATaH (puM0) pahAr3I, asambha vykti| siNh| zailAdhipaH (puM0) himAlaya, himgiri| zailAdhirAjaH (vi.) himagiri, himaaly| meru prvt| zailAnukatu (vi0) parvata sadRza anukaraNa karane vaalaa| 'zailaM parvatamanukarotIti tasya zailAnukartuH' (jayo0vR0 8/35) zailAlin (puM0) [zilAlinA muninA proktaM, nara sUtramadhIyate zilAli-Nini] nartaka, nAyaka, abhinetaa| zailikya (vi0) [garhitaM zIlamastyasya-Than, zIlika-SyaJ] pAkhaNDI , chala, dhUrta, tthg| zailI (strI0) [zIlameva svArtha Syatra DIpi ya lopaH] abhivyakti, vicAra nirUpaNa kI paddhati, vivecanA kA prkaar| vRtti, vizleSaNa, vyaakhyaa| nirUpaNa, kthn| zailUSaH (puM0) [zilUSasyApatyaM-zilUSa+aN] nartaka, nAyaka, netA, abhinetaa| (suda0 128) zailUSika (vi0) [zailUSaM tavRttiM anveSTA-Thak] abhinaya kA vyvsaayii| zaileya (vi0) [zilAyAM bhava:, zilA+Thaka] parvatIya, phaadd'ii| ___0patharIlA, prastara sadRza ktthor| zaileyaH (puM0) siNh| 0bhramara, bhauNraa| zaileyaM (napuM0) parvata grantha dravya, dhUpa, sugandhita raal| 0seMdhA nmk| zaileza (puM0) meru parvata, 'seleso kira meru' (jaina0la0 1066) zailezI (vi0) zaileza kI taraha nizcala rahane vAlA, zIla meM vishisstt| zIlAnomIza: zaileza: tasya bhaavH| (jena0la0 1066) zIlanAmaSTAdaza sahastrasaMkhyAnAmIzaH zailezaH zailezasya bhAvaH zailezI' (jaina0la0 1066) zailezya (vi0) parvata kI taraha dRr3ha rahane vaalaa| 0zIla meM sthira rahane vaalaa| zailocitaH (puM0) parvata pradeza ke ucit| (jayo0 6/24) zailya (vi0) [zilA+SyaJ] patharIlA, pattharoM se yukt| zailayaM (napuM0) kaThora, dRddh'| zaiva (vi0) [zivo devatA'sya-aNa] zivasambaMdhI, ziva ko mAnane vaale| karma kI upAdhi se rhit| karmopAdhi vinirmuktaM tadrUpaM zaivamucyate' (jaina0la0 1066) zaivaH (puM0) zivabhakta log| zaivaM (napuM0) aSTAdaza purANoM meM se eka puraann| zaivaMkaTI (strI0) zivakaMTA raanii| (jayo0 26/2) zaivadharmI (vi0) shivbhkt| (vIro0 15/45) zaivala: (puM0) [zI+balac] zaivAla, pAnI kI ghaas| sevAI, coI, kAI, mokss| sevAra (jayo0 8/91) padma kaasstth| zaivalaM (napuM0) sugandhita lkdd'ii| zaivalapalaM (napuM0) kAI samUha-jalamalAnAM dlsy| (jayo0 14/49) zaivalinI (strI0) [zaivala+ini+GIS] nadI, sritaa| zaivAlaH (puM0) pAnI kI ghArasa, jalIya ghAsa, sevAI coii| (suda0 2/7) (jayo0 13/92) kAI, mothaa| zaivAladalaM (napuM0) jalIya ghAsa smuuh| (jayo0 13/97) zaivyaH (puM0) pANDu senA kA yoddhaa| zaizavaM (napuM0) [zizorbhAvaH aNa] baalykaal| (jayo0 23/57) bAlyAvasthA, bacapana, solaha varSa se nIce kA smy| zaizavayukta (vi0) bAlyAvasthA shit| (jayo0 5/71) zaizira (vi0) [zizira+aNa] sardI se smbNdhit| zo (saka0) teja karanA, tIkSNa krnaa| painA krnaa| 0patalA karanA, kRza krnaa| 9 pavatA For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zokaH 1088 zoNitakaH zokaH (puM0) [zuc+ghaJ] raMja, duHkha, kaSTa, vilApa, rudana, | vednaa| (suda0 110) vissaad| (jayo0vR0 3/14) 0aprsnn| (suda0 1/10) virajyate'to'pi kilaikalokaH sa kokavatkinvitarastva shokH|' (suda0 1/10) 0saMtapta, vyAkula (dayA0 87) sNtaap| (jayo0 15/19) 0pIr3A, AkulatA-'zokasthAnasahastrANi' (samya0 3) cintA-tathaiva nivattiga hasthaloka :, sdaantraatmnynubddhshokH| (samu0 2/33) 0sambandha vicche se vikltaa| 0guNAnusmaraNapUrvaka vilaap| 'zocanaM zokaH, zocayatIti zokaH' (jaina0la01066) 0kheda, khinnatA, duHkhotkrss| zokagata (vi0) veda ko prApta huaa| zokajanya (vi0) vyAkulatA yukt| zokanAzaH (puM0) azoka vRkSA zokaparAyaNa (vi0) zoka se piidd'it| zokaprabandhaH (puM0) zoka smuuh| (vIro0 13/18) zokamohanIya (vi0) guNAnusmaraNa pUrvaka vilApa karane vaalaa| zokalAsaka (vi0) shokaakul| zokavikala (vi0) zoka yukt| zokasamUhaH (puM0) zoka prbndh| zokasthAnaM (napuM0) du:kha sthAna, viyoga kA kAraNa, AkulatA kA sthaan| (samya0 3) zokahara (vi0) pIr3A naashk| zokAkulaH (puM0) saMtApa se pripuurnn| (jayo0 15/9) zokAgniH (strI0) vedanA janaka agni| zokAturaH (puM0) viSAda se bhraa| (samu0 4/35) zokAnalaH (puM0) raMja dUra krnaa| zokAbhibhUta (vi0) kaSTagrasta, vednaagrst| zokopahata (vi0) duHkha se pripuurnn| zocanaM (napuM0) [zuc+ lyuT] vilApa, zoka, raMja, du:kh| zocanIya (vi0) [zuc+anIyara] cintanIya, vicaarnniiy| vilApa karane yogya, duHkhd| zocya (vi0) [zuc+Nyat] zocanIya, vilApa karane yogy| cintanIya, dyniiy| zocis (napuM0) [zuc+isi] 0kAnti, prakAza, camaka, ujAlA, prbhaa| zociSkezaH (puM0) agni, aag| zocyate-cintana karatA hai| zoTIrya (napuM0) [zuTIra+SyaJ] 0parAkrama, 0bala, 0zakti, 0zaurya, shkti| zUravIratA, blisstttaa| zoTha (vi0) [zul+ac] mUkha, muuddh| 0dhUrta, chalI, kapaTI, tthg| 0adhama niic| AlasI, sust| zoThaH (puM0) mUrkha, ajJAnI vykti| AlasI, udymhiin| zoNa (saka0) jAnA, phuNcnaa| lAla honA, tmtmaanaa| zoNa (vi0) [zoN+ac] lAla gaharA rNg| zoNaH (puM0) lohita vrnn| Ananda bhaav| zoNodharastu bAle sarasvatI tanmayaM mukhaM caath| 0aruNa, laal| (jayo0 13/29) 0ruvaarunn| (jayo0 11/15) 0 agni, aag| lAla rNg| 0Ikha, gnnaa| eka azva vishess| maMgala grtt| zoNaM (napuM0) rudhira, siMdUra, rakta, laalimaa| zoNamaNiH (strI0) maanniky| (jayo0 6/52) zoNarasanaM (napuM0) mANikya, pdmraagmnni| zoNAnanaM (napuM0) lAlimA yukta mukh| (jayo0 15/46) zoNAmbu (puM0) lAlimA yukta baadl| zoNAzman (puM0) lAla patthara, maanniky| zoNita (vi0) [zoNa+itac] raktim, lAlimA yukt| (suda0 102) 0lAla, lohit| zohitaM (napuM0) rudhira, kesr| zoNitakaH (puM0) arunnvrnn| (jayo0 18/22) For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zolicandanaM 1089 zobhita zolicandanaM (napuM0) rakta cndn| zoNitapa (vi0) rudhira pIne vaalaa| zoNitapuraM (napuM0) bANAsura kA ngr| zoNitAhvayaM (napuM0) kesara, jaaphraan| zoNitopalaH (puM0) padmarAga mnni| zoNimRc (puM0) lAlI, laalimaa| zoNojjvalaH (pu0) aruNa evaM dhvl| (jayo0 13/29) zoNodharaH (puM0) rakta adhara, lAla lAla oNtth| zotha: (puM0) [zu-than] sUjana, sphiiti| zothana (vi0) sUjana dUra karane vaalaa| zothajit (vi0) sUjana haTAne vaalaa| zothajihvaH (puM0) punrnvaa| zotharogaH (puM0) jalodara roga, zvapathu, rtauNdhii| (jayo030 18/18) zothahat (vi0) sUjana haTAne kI aussdhi| zodhaH (puM0) [zudh+ghaJ] saMzodhana, smaadhaan| 0zuddhi sNskaar| prishodh| prtihiNsaa| 0prtidaan| 0bdlaa| zodhaka (vi0) [zudha+Nic+Nvula] zuddha karane vaalaa| reck| saMzodhana karane vaalaa| zodhana (vi0) [zudha+Nic+Nvul] 0zuddha karane vAlA, sApha karane vaalaa| svaccha karane vaalaa| zodhanaM (napuM0) uddharaNa, sNshodhn| (jayo0 1/13) parizodhana, yathArtha nirdhaarnn| prAyazcitta, parimArjana, prishuddhi| pratihiMsA, pratidAna, dnndd| 0vyakalana, tuutiyaa| 0mala visstthaa| zodhanakaH (puM0 ) [zodhana kan] daNDa nyAyAlaya kA adhikaarii| prAyazcitta denA, daNDa denaa| zodhanakAriNI (vi0) parizaddhi karane vaalaa| (jayo0 2/122) zodhanI (vi0) buhArI. jhaadduu| zodhayan-pramAjita karane vaalaa| (muni0 12) zodhayantu-pramAjita karane vaalaa| (jayo0 2/77) zodhayet-mArjana kreN| zodhita (bhU0ka0kR0) [zudh+Nic+kta] zuddha kiyA huA, svaccha kiyA huaa| susaMskRta, susNkaarit| saMzodhita, samAhita, primaarjit| 0prishodhit| zodhya (vi0) [zudh Nic+yat] zuddha kie jAne yogya, saMzodhana yogy| zophaH (puM0) [zu+phan] sUjana, arbuda, rasaulI, shoth| zophAjit (puM0) bhilAve kA paadp| zobhana (vi0) [zobhate-zubha+lyuT] camakIlA, ramaNIya, ujjvl| prabhAvAn, kAntiyukta, rmnniiy| suMdara, laavnnymy| 0bhadra, zubha, saubhaagyshaalii| sadAcArI, punnyaatmaa| zobhana: (puM0) ziva, mhaadev| 0grh| zobhanaM (napuM0) saundarya, kAnti, dIpti, prabhA, aabhaa| kml| zobhanadanti (strI0) sudanti, svaccha daaNt| (jayo0 12/117) zobhanA (strI0) hldii| zobhamAna (vi0) [zubha+zAnac] lasatA, suMdara pratIta hotA huaa| kAntimAn, prbhaavaan| (jayo0vR0 1/55) / zobhA (strI0) [zubha+a+TApa] kAnti, dIpti, prabhA, aabhaa| 0sauMdarya, lAlitya, caarutaa| 0lAvaNya, naisargika, caarutaa| chAyA, anaatp| (jayo0 3/113) 0saubhaagy| adbhutAM labhate zobhAM sindUreNeva sNskRtaa| (jayo0 3/59) svarNa prtimaa| zobhAJjanaH (puM0) sauhajaMnA tru| zobhAdhAraH (puM0) saubhAgya kA aadhaar| zobhAnanaM (napuM0) lAvaNya yukta vdn| zobhAlayaH (puM0) lAlitya kA gRh| zobhAzrayaH (puM0) dIpti kA aadhaar| zobhita (bhU0ka0kR0) [zubha+Nic+kta] alaMkRt, cAru, sauMdarya yukt| For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zobhA 1090 zaukalya 0lAvaNya se pripuurnn| 0suMdara, priya, rmnniiy| zobhA (strI0) kAntimayA, sumaa| (jayo0vR0 6/87) zoSaH (puM0) [zuS+ghaJ] sUkhanA, kumhalAnA, mlAna honaa| kRzatA, kssiinntaa| zoSaka (vi0) mlAna karane vAlA, kRza karane vaalaa| asminnahantayA'muSya poSakaM zokaM punH| (vIro0 10/10) zoSaNa (vi0) [zuS+lyuTa] sukhanA, zuSka krnaa| 0kRza krnaa| zoSaNaH (puM0) cUsanA, kRza krnaa| rasAkarSaNa, avshossnn| zoSaNaM (napuM0) [zuS+lyuT] sUkhanA, zuSka honaa| 0kSINa honaa| kRshtaa| zoSAyAyAsa (bhUtakAlikA prayoga) sukhA diyA thaa| niHzeSayati ____ sm| (jayo0vR0 1/26) zoSayet (vidhi0 vi0) sukhAne yogy|| ___'na zoSayettaM bhuvi vAyutAtiH' (vIro0 12/34) zoSika (vi0) kRza karane vAlI, kSINa karane vaalii| 'jhaNikA zarIrasya zoSikA'sti' (jayovR0 2/133) zoSita (bhU0ka0kR0) [zuS+Nic+kta] sukhAyA gayA, kRza huA, muAyA huaa| 0prishraant| zoSin (vi0) [zuS+Nic+Nini] sukhAne vAlA, kSINa karane | vaalaa| zauca (vi0) zucitA, pavitratA, nirmalatA, rmnniiytaa| zaucadigdarzanaM (napuM0) nirmalatA kA kthn| zaucadRSTiH (strI0) nirmala dRSTi pvitraavlokn| zaucadharmaH (puM0) dazadharmo meM eka dhrm| zaucaparAyaNa (vi0) zaucadharma yukt| (jayo0 28/36) zaucabhAvaH (puM0) zucitA kA bhaav| zaucayoniH (strI0) svaccha yoni| zaucArtha (vi0) mala zuddhi ke lie| (vIro0 19/28) ___pavitrArtha, nirmlaarth| (samu0 9/2) zauceyaH (puM0) [zuci Dhak] dhobii| zauTa (aka0) ahaMkArI honA, abhimAnI honaa| zauTIra (vi0) [zauTe: Iran] ahaMkArI, ghmnnddii| zauTIraH (puM0) malla, yoddhA, shktishaalii| zauTIryaM (napuM0) ghamaNDa, abhimAna, drp| zauNDikaH (puM0) madya vyavasAyI, klaal| [zuNDA surA paNyamasya Thak] 0kalpapAla-zauNDika kalpapAlaH' (jaina0la0 1067) zauNDikI (strI0) kalpapAlI, klaalii| zauNDikeyaH (puM0) raaksss| zauNDI (strI0) gajapippalI, bar3I piipl| zauNDIra (strI0) [zuNDA garvo'sti asya-zuNDA Iran+aN] ghamaNDI, abhimaanii| uttuMga, unnata, uuNcaa| zauddhodaniH (puM0) [zuddhodana+iJ] buddh| zaudra (vi0) [zUdra+aNa] zUdra smbNdhii| zaudraH (puM0) zUdrA strI kA putr| zaunaM (napuM0) [zUnA+aNa] maaNs| zaunikaH (puM0) [zUnA prANivadhasthAnaM prayojanamasya Thak] ksaaii| baheliyA, shikaarii| zikAra, aakhett| zaubhaH (puM0) [zaubhAyai hita zobhA+aNa] devatA, divytaa| supArI kA pedd'| zaubhAJjanaH (puM0) [zobhAJjana aNa] eka vRkSa vishess| zaubhikaH (puM0) [zaubhaM vyomapuraM zilpamasya-zaubha+Thak] madArI, baajiigr| zikArI, bheliyaa| zaurasenI (strI0) [zUrasena+aN+ GIS] eka prAcIna prAkRta, jisakA prayoga zilAlekhoM, SaT khaMDAgama, dhavalA TIkAoM evaM kundakuMdAdi ke graMthoM ke atirikta saMskRta meM mAnya sabhI nATakoM meM isakA prayoga huA hai| isakI pahacAna kriyA meM bhaNadi arthAt 'ta' kA 'da' hone para hotI hai| anyatra tha kA dha-athavA adhavA aadi| zauriH (puM0) [zUra+iJ] kRssnn| zauka (napuM0) [zuk+aNa] totoM kI laar| totoM kA jhunndd| zaukta (vi0) [zukti+aNa] akl| khttttaa| zauktika (vi.) [zukti+Thak zukti kAyAM bhavaM] mauktik| (jayo0 2 / 82) motI se sambandhiM 0khttttaa| zauktikeyaM (napuM0) [zuktikA+Thak] motI, muktaaphl| zauktikeyaH (puM0) [zuktikA+Dhaka] eka prakAra kA viss| zaukalya (vi.) [zukla+SyaJ] svcch| (vIro0 17/28) saphedI, svacchatA, dhvltaa| For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zauklyajaH 1091 zyAmamUrti zauklyajaH (puM0) vizada, spaSTa, svcch| (jayo0 13/64) zaucaM (napuM0) [zucerbhAvaH aNa] svacchatA, dhavalatA, nirmalatA, pvitrtaa| shuddhi| (samya0 84) aacaarshuddhi| zucerbhAvaH karma vA shaucm| lobha nivRtti| 0shucitaa| zaucadharma, daza dharmoM meM eka shaucdhrm| lobha ko na bar3hane denA evaM saMtoSa dhaarnn| (ta0sU0mahA0 9/6) zaucakalpaH (puM0) zuddhi sNskaar| zaucakUpaH (puM0) shaucaaly| zaucagata (vi0) zucitA ko prApta huA, pavitratA ko prApta huaa| zaucajanya (vi0) pavitratA yukt| zaurya (napuM0) [zUrasya bhAvaH Syab] parAkrama, zUratA, vIratA, dhiirtaa| sAmarthya, shkti| (jayo0 1/16) vikrm| (jayo0 6/8) zauryaprazastitaH (strI0) zUra-vIratA kI prshNsaa| zauryaprazastau labhate kaniSThA zrIcakrapANe: sa gataH prtisstthaam| (jayo0 1/16) zaulkaH (puM0) [zulke tadAdAne'dhikRtaH aNa] cuMgI adhIkSaka, kraadhikaarii| zaulvikaH (puM0) [zulva+Thak] kseraa| zauva (vi0) [zvan+aNa] kukkura smbNdhii| zauvaM (napuM0) kuttoM kA jhunndd| zvAna sNtti| zauSkalaH (puM0) mAMsa bhakSI, maaNsjiivii| zcyut (saka0) TapakanA, risanA, bahanA, cuunaa| ____0ur3elanA, phailAnA, bkhernaa| zcyotaH (puM0) risanA, bhnaa| zmazAnaM (napuM0) [zmAnaH zayA zerate'tra+zI+Anac, Dicca, athavA zman zabdena zavaH proktaH tasya zAnaM zaMyanam] zavasthAna, mazAna, zavadAhasthAna, maarghtt| (suda0 98) (dayo02/9) 'zUnyAgAra-guhA-zmazAna-nilayaprAye pratIto mudA' (muni0 zmazAnagata (vi0) masAna ko prApta huaa| zmazAnakukkaraH (puM0) zmazAna kA kuttaa| zmazAnanivAsin (puM0) bhuut-pret| zmazAnabhAj (vi0) ziva, mhaadev| zmazAnabhUmiH (strI0) masAna sthala, zavasthAna daahgRh| zmazAnavartin (puM0) bhuut-pret| zmazAnavAsin (puM0) ziva, mhaadev| zmazAnavezman (puM0) shiv| bhuut-pret| zmazAnavairAgyaM (napuM0) kSaNika virakti, asthAI vairAgya, vyAkulatA yukta viraag| zmazru (napuM0) dAr3hI, muuNch| kuurctti| (vIro0 1/34) zmazrupravRddhiH (strI0) dAr3hA kA bddh'naa| zmazrumukhI (vi0) dAr3hI-mUMcha vAlI strii| zmazrula (vi0) [zmazru+lac] dAr3hI mUMcha vaalaa| zmIl (saka0) AMkha jhapakanA, AMkha mAranA, palaka jhpknaa| zmIlanaM (napuM0) [zmIla+lyuTa] palaka jhapakanA, AMkha baMda honA, jhapakI lgnaa| zyAna (bhU0ka0kR0) [zyai+kta] gayA huA, jamA huaa| piNDIbhUta, dhniibhuut| cipgnaa| 0sUkhA huA, mlaan| zyAma (vi0) [zyai+mak] kAlA, kRSNa, gaharA, nIlA, kAle raMga kaa| 0bhUrA, gaharA rNg| zyAmaH (puM0) megha, baadl| 0koyl| zyAma (napuM0) samudrA nmk| kAlI mirc| zyAmakaNThaH (puM0) ziva, niilknntth| zyAmakarNaH (puM0) azvamegha yajJa ke upayukta ghodd'aa| zyAmakalyANarAgaH (puM0) eka chanda kI ly| jinapa pariyAmo modaM tava mukha bhaasaa| khinnA yadiva sahajakadvidhinA, ni:svajanI nidhinA saa|' (suda074) zyAmapatraH (puM0) tmaalvRkss| zyAmabhAs (vi0) camaka yukta kaalimp| zyAmamukhatva (vi0) kRSNa mukha vaalaa| (vIro0 6/7) zyAmamUrti (strI0) kRSNa chavi, kRSNa prtibimb| (dayo0 26) 29) zmazAnagocara (vi0) masAna meM ghUmane vaalaa| For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zyAmaruci 1092 zraddhAlu zyAmaruci (vi00 camaka yukta kaalimaa| zyAmala (vi0) [zyAma+lac] kAlA, gaharA niilaa| (jayo070 6/107) zyAmalaH (puM0) kRSNavarNa, dhuurmvrnn| (jayo0 7/103) kAlA rNg| 0kAlI mirc| bhramara, bhauNraa| 0baTavRkSA zyAmalatA (vi0) shiliikRt| (jayo0vR0 15/11) kRSNavarNa yukt| zyAmalA (strI0) kRSNA, kAlA rNg| (jayo070 3/55) zyAmalikA (strI0) nIla kA paudhaa| zyAmavarNA (vi0) andhakAra ruupinnii| (jayo0vR0 15/27) tmomyii| zyAmA (strI0) [zyAma+TAp] rajanI, raatri| (jayo0 15/48) strI 'zyAmAsti zItakuliteti mtvaa'| (vIro0 9/29) gAya, haldI, 0mAdA koyala, priyNgultaa| nIla kA paudhaa| yamunA ndii| zyAmAkaH (puM0) [zyAma+ak+aNa] dhAnya vizeSa, samA kA ___ caaNvl| zyAmAliH (strI0) dhaany| zyAmAzayaH (vi0) kRSNapakSa, kaluSa prinnaam| zyAmikA (strI0) [zyAma+ThaJ bhAve] kAlimA, kRssnnaa| malinatA, kRssnntaa| zyAmita (vi0) [zyAma+itaca] kRSNa kiyA huA, kAlA __ kiyA huaa| kluuttaa| zyAlaH (puM0) [rayai+kAlan] saalaa| 0patnI kA bhaaii| zyAlakaH (puM0) [zyAla kan] sAlA, patnI kA bhaaii| zyAlakI (strI0) sAlI, patnI kI bhn| zyAva (vi0) [zyai+van] 0kAlA, gaharA bhUre raMga kA, dhUsara dhUmala, dhuNdhlaa| zyAvaH (puM0) bhUrA rNg| zyAvatailaH (puM0) aamrtru| zyeta (vi0) [zyai+itac] sapheda, dhvl| zyenaH (puM0) [zyai+itac] sapheda rNg| 0saphedI, dhvltaa| hiMsA, prcnnddtaa| bAja, shikraa| zyenakaraNaM (napuM0) pRthak zavadAha krnaa| zyelakaraNikA (strI0) bAja kI bhAMti jhpttnaa| zyetacit (puM0) bAja ko pakar3akara becane vaalaa| zyetanIvin (puM0) zraGka (saka0) jAnA, pheNknaa| zraGgaH (saka0) jAnA, phuNcnaa| zraNa (saka0) pradAna karanA, denA, sauNpnaa| grahaNa krnaa| (muni0 11), bikheranA (jayo0 2/155) arpaNa krnaa| zraNata (vi0) mukta hst| (jayo0 12/87) zraNanaM (napuM0) daan| (jayo0 9/82) zraNanAda (vi0) aMka meM gayA huaa| (suda03/21) zraNatA (vi0) pthk| (suda0 99) zrat (avya0) [zrI+Dati] upasarga dhAtu se pUrva lagane vaalaa| zrath (saka0) coTa pahuMcAnA, ghAyala krnaa| 0kholanA, DhIlA karanA, svatantra krnaa| mukta krnaa| 0(aka0) prayatna karanA, nirbala honaa| zrathanaM (napuM0) [zrath lyuT] mAranA, vinAza karanA, kholnaa| 0prayatna, cessttaa| 0baaNdhnaa| mukta krnaa| zraddhA (strI0) [zrat+dhA+aGa+TApa] AsthA, vizvAsa, niSThA, bhrosaa| (jayo01/66, jayo070 1/16) Adara, sammAna, tattvArthAbhimukhI buddhi| (suda0 71) 0prabala icchA, vijnyaataarthruci| (jayo0 2/148) zAnti, mana kI svsthtaa| (jayo0 4/65) 0dohada, garbhazIlatA kI aakaaNkssaa| zraddhAnaM (napuM0) AsthA, vizvAsa, ruci| (samya082) zraddhAvidhiH (strI0) sammAna vidhi| (vIro0 22/15) zraddhApariNAmaH (puM0) samAdara, zrIguNa prinnaam| zraddhAbhAvaH (puM0) samAda bhaav| zraddhAlu (vi0) [zraddhA+Aluc] niSThAvAn, smmaanshiil| 0icchuka, abhilaassii| vizvAsa karane vaalaa| For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zraddadhatA 1093 zramaNAdhAraH zraddadhatA (vi0) zraddhA rakhane vaale| (jayo0 1/68) zranth (aka0) 0durbala honA, vizrAnta honA, 0thakanA, udAsa honaa| zranthaH (puM0) [zranth+ghaJ] DhIlA karanA, svatantra krnaa| zranthanaM (napuM0) [zrath+lyuT] mAranA, vinAza karanA, nirbala honaa| 0prayatna, cessttaa| 0baaNdhnaa| 0mukta krnaa| zraddhA (strI0) [zrat+yA+a+TAp] oAsthA, vizvAsa, niSThA, bhrosaa| (jayo0 1/66, jayo0vR0 1/16) Adara, sammAna, tattvArthAbhimukhI buddhi| (suda071) 0prabala icchA, vijnyaataarthruci| (jayo0 2/148) zAnti, mana kI svsthtaa| (jayo0 4/65) 0dohada, garbhazIlA kI aakaaNkssaa| zraddhAnaM (napuM0) AsthA, vizvAsa, ruci| (samya 82) zraddhAvidhi: (strI0) sammAna vidhi| (vIro0 22/15) zraddhApariNAmaH (puM0) samAdara zrI guNa prinnaam| zraddhAbhAvaH (puM0) samAdara bhaav| zraddhAlu (vi0) [zraddhA+Aluc] niSThAvAn, smmaanshiil| 0icchuka, abhilaassii| vizvAsa karane vaalaa| zraddadhatA (vi0) zraddhA rakhane vaalaa| (jayo0 1/68) zranth (aka0) durbala honA, vizrAnta honA, thakanA, udAsa honaa| zranthaH (puM0) [zranth+ghaJ] DhIlA karanA, svatantra krnaa| zranthanaM (puM0) [zrath lyuT] 0DhIlA karanA, kholnaa| 0coTa pahuMcAnA, maarnaa| vinAza karanA, baaNdhnaa| zrapaNaM (napuM0) [zrA+Nic lyuT] garama karanA, ubAlanA, kholaanaa| zrapita (bhU0ka0kR0) [zrA+Nic+kta] garama kiyA gayA, ubalAyA gyaa| zrapitA (strI0) mAMDa, kaaNjii| zrama (aka0) ceSTA karanA, udyoga karanA, prayatna krnaa| | pariNAma krnaa| (jayo0 18/32) 0parizrama karanA, mehanata krnaa| 0tAzcaryA karanA, indriya damana krnaa| 0 zrAnta honA, thknaa| du:khI honA, mlAna honA, khinna honaa| vizrAma krnaa| (jayo0 27/58) zrAmyati-vizrAmaM kroti| zramaH (puM0) [zram+ghaJ] parizrama, ceSTA prytn| (jayo0 3/81) 0thakAna, zrAnta, pribhaanti| (dayo0 39) 0kaSTa, du:kh| tapasyA, saadhnaa| (vIro0 ) indriydmn| vyaayaam| (jayo0 3/82) zramakarmin (vi0) mehanatI, prishrmii| zramakaSita (vi0) thkaahaaraa| zramagataH (vi) parizrama ko prApta huaa| zramajanita (vi0) prini:svinn| (jayo0 13/71) zramajalaM (napuM0) psiinaa| zramaNa (vi0) [zram+yuc] parizramI, mehntii| zramaNaH (puM0) sAdhu, angaar| sNytii| tyAgI-kSamAyAmastuvizrAmaH zramaNAnAM tu bho guNa! surAjA rAjate vaMzyaH svayaM maanyckmuurdhni|| (jayo0 7/46) samo savvattha maNo jassa bhavai sa smnno| sarvagranthavinirmukta, tponisstth| zramaNAH zramahantAraM sattvAnAM santi saamprtm| (dayo0 zramaNakarmin (vi0) tapasvI karma vaalaa| zramaNagata (vi0) sAdhupane ko prApta huaa| zramaNacaryA (strI0) saMyatI kI cryaa| zramaNatapazcaryA (strI0) mahAvratI kI tpaaraadhnaa| zramaNadhIratva (vi0) zramaNa kI dhiirtaa| zramaNa saMghaH (puM0) sAdhu sNgh| zramaNasUktaM (napuM0) zramaNa sambaMdhI vicaar| (dayo0) zramahantAra (vi0) thakAna dUra karane vaalaa| (dayo0 1/16) zramaNAcAraH (puM0) saMyata ke aacaar-vicaar| zramaNAdhAraH (puM0) zrAmaNoM kA avlmbn| For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zramaNiDA 1094 zrAntaH zramaNiDA (strI0) zramaNI, snyaasinii| (muni0 11) zramabhAraH (puM0) thakAvaTa, thkaan| (jayo0 13/75) zramalavaH (puM0) pasIne kI buuNd| (jayo0 6/59) zramapAriSAtita (vi0) prasveda yukt| (jayo0 73/77) zramahA (vi0) zramaharjI, thakAna dUra karane vaalii| (jayo0 22/42) zramI (strI0) prishrmii| (vIro0 18/57) zramaNAbhAsaH (puM0) saMyata hotA huA bhI vastu tattva se prati ashrddhaanii| zramaNI (strI0) sAdhvI, aaryikaa| bhikSuNI, snyaasinii| zramanIranirjharaH (puM0) sveda jala pura, pasIne kI dhaaraa| (jayo0 13/76) zramArambhaH (puM0) sveda jl| (jayo0 19/99) zrambhU (aka0) upekSaka honA, asAvadhAna honA, upekSA krnaa| lAparavAha honaa| zrayaH (puM0) [zri+ac] zaraNa, Azraya, AdhAra, shaaraa| zrayaNaM (napuM0) [zri+lyuT] zaraNa, sahArA, Azraya, aadhaar| zraNaNIya (vi0) grahaNa karane yogy| (jayo0 28/106) zrayaMtu (vidhi) cAhe, sena ko| (jayo0 2/71) zrayet (vi0) adhyayana kre| zravaH (puM0) [zru+ap] sunanA, zravaNa krnaa| zravaNaH (puM0) karNa, kaan| zravaNaM (napuM0) sunane kI kriyaa| (samu04/22) ____ khyAti, prasiddhi, kiirti| zravaNakumAraH (puM0) eka mAtR-pitR bhakta kumaar| zravaNakAryaH (puM) sunane kA kaary| zravaNagata (vi0) karNabhAga ko prApta huaa| zravaNagocara (vi0) karNabhAga meM smaahit| zravaNagocaraH (puM0) sunAI dene kI siimaa| zravaNapathaH (puM0) krnnpth| zravaNapathAgata (vi0) karNamArga kA AyA huaa| (jayovR0 1/64) zravaNapAliH (strI0) karNa bhAga, kAna kA hissaa| zravaNapUraH (puM0) karNa se utpanna, karNapathA shrvnnsmbhv| (jayo06/89) zravaNapUramupetya vilAsinI hRdayamAzu ddaavknaashinii| (jayo0 9/78) zravaNaviSayIkRta (vi0) karNa prAnta gt| (jayo0 1/69) / zravaNazIla (vi0) sunane vaalaa| (jayo0vR0 1/26) zravaNasannihita (vi0) karNaprAnala meM smaahit| (vIro02/13) zravaNasubhaga (vi0) krnnpriy| / zravaNAsubhaga (vi0) sunane meM buraa| (dayo0 64) zravaHsucaH (puM0) krnnpaatr| (jayo0 27/19) zravas (napuM0) [zru+asi] karNa, kaan| (vIro0 3/14) __ khyAti, prsiddhi| 0dhana, vaibhv| zravasostRptiH (strI0) karNatRpti vadatyapi janastasyai shrvsostptikaarnnm| (vIro08/36) zravasyaM (napuM0) [zravas+yat] kIrti, yaza, prasiddhi, khyaati| zrAviSThA (strI0) [zravaH khyAti:, asti asyAH zrava+matup-iSThani matuvo luk] ghaniSThA nakSatra 0 zravaNA nksstr| zravya (vi0) [zru+yat] sunane yogy| (vIro018/31) zrA (aka0) pakAnA, ubAlanA, paripakva krnaa| 0bhojanA bnaanaa| zrANa (vi0) [zrA+kta] pakAyA huaa| paripakva kiyA huaa| ____ 0Ardra, gIlA, tr| zrANA (strI0) [zrANa+TAp] kAMjI, yvaaguu| zrAddha (vi0) [zraddhA hetutvenAstyasya aN] niSThAvAn, zraddhAvAn, vizvAsa karane vaalaa| ____0 zraddhApUrvaka Adi dene vaalaa| (jayo0 18/5) zrAddhaM (napuM0) anuSTheya sNskaar| (jayo0 2 / 88) zrAddhakarman (napuM0) antyeSThi sNskaar| (vIro0 15/61) zrAddhakriyA (strI0) antyeSThi sNskaar| zrAddhakRt (strI0) antyeSThi saMskAra karane vaalaa| zrAddhadaH (puM0) zrAddha kA uphaar| zrAddhadin (puM0) sammAna divasa, punnytithi| zrAddhadinaM (napuM0) punnytithi| zrAddhadevaH (puM0) aSThiAtrI dev| zrAddhika (vi0) zrAddha smbNdhii| (vIro0 20/22) zrAddhIya (vi0) zrAddha sNbNdhii| zrAnta (bhU0ka0kR0) [zram+kta] 0thakA huA, parizrama yukt| 0klAnta, prishraakt| (dayo0 18) zanta, saumy| zrAntaH (puM0) saMyata, zramaNa, saadhu| For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrAntatAra yogy| zrAntatAra (vi0) Alasya bhAva yukt| (jayo0 21/19) zrAvikA dhnvtybhuutH| (vIro 15/29) zrAntiH (strI0) [zram ktin] 0klAnti, prishrnti| (dayo0 upAsikA, jo zakti ke anusAra mUla guNa aura uttara 62) guNa kA pAlana karatI hai| 0thakAna, thkaavtt| zrAvya (vi0) [zru+Nic yat] sane jAne yogya, zravaNa karane zrAntivazaH (vi0) thakA huaa| (dayo062) zrAmaH (puM0) [zrAm+ac] samaya, kaal| sunane meM spsstt| asthAyI, 0chaajn| zri (saka0) zaraNa lenA, sahArA lenA, Azraya lenaa| (suda0 zrAmaNyakarman (puM0) jindiikssaa| (vIro0 11/3) 1/18) shrynti| zrAmaNyAtmabodhaH (puM0) zramaNapanA aMGgIkAra kA jnyaan| (vIro0 cAhanA, sevana karanA, icchA krnaa| (jayo010 2/71) 15/26) adhyayana karanA, zikSA lenaa| (jayo070 2/47) zrAyaH (puM0) [zri+ghaJ] Azraya, AdhAra, sahArA, zaraNa, mAnanA, svIkAra krnaa| (suda0 121) sNrkssnn| jAnA, pahuMcanA, dhAraNa krnaa| zrAvaH (puM0) [zru+ghaJ] sunanA, karNadenA, kAna lgaanaa| nivAsa karanA, vsnaa| zrAvakaH (puM0) [zru+Nvul] vratI, aNuvrata, dhAraka vyakti, 0sammAna karanA, sevA krnaa| bAraha vrata pAlaka vykti| 0pUjA karanA, ardhanA krnaa| sapta vyasavatyAgI puruss| 0cunanA, cayana karanA, chaaNttnaa| sudRDhopayoga vykti| (jayo0vR0 7/34) 0kahanA, bolnaa| (jayo0 15/12) upaask| (jayo0vR0 1/133) 0grahaNa krnaa| (jayo0 3/107) 0 shrotaa| zrita (bhU0ka0kR0) [zri+kta] gayA huA, (jayo0 13/12) ziSya chaatr| sNbddh| zrAvaNa (vi0) [zravaNa+aNa] karNa smbNdhii| AcchAdita. bichAyA huaa| 0zravaNa nakSatra meM utpnn| 0yukta, puurit| zrAvaNamAsaH (puM0) sAvana maas| (vIro0 13/29) vi0saM0 0sahita, smpnn| (suda0 4/14) 1983 ke sAvana mAsa kI sudI pUrNimA meM jayodaya zritADimbaH (puM0) viplv| (jayo0 5/23) mahAkAvya kI racanA kI gii| zritavAn (vi0) gayA huaa| (suda0 3/8) zrAvaNamAsamitiM prati yAti pUrNa zritA (vi0) paalitaa| (suda0 4/33) nijaparahitaika jaati| (jayo0 28/109) zritiH (strI0) [zri+ktin] Azraya, AdhAra, zaraNa, avlmb| zrAvaNika (vi0) zrAvaNa mAsa smbNdhii| 0phuNc| zrAvaNikaH (puM0) sAvana maas| zris (saka0) jalAnA, prajvalita krnaa| zrAvaNI (strI0) [zravaNena nakSatroNa yuktA | zrI (strI0) [zrI+kvip] dhana, sampatti, vaibhava, sampadA, maurNamAsI-zravaNa+aNa+GIpa] zrajJavaNa mAsa kI puurnnimaa| smRddhi| (samya0 156) zrAvasti (strI0) zrAvastI nAmaka nagara, gaMgA nadI ke uttara meM 0aizvarya, rAjasattA, smprbhutaa| (samya067) sthita eka ngr| saundarya, cArutA, lAlitya, kaanti| zrAvikA (strI0) vratI gRhinnii| vrata pAlana karane vAlI strii| 0zobhA, AbhA, prbhaa| (suda0 136) (vIro0 15/29) uttama, shresstth| (suda0 83) sudharmasvAminaH pArzva lakSmI, vissnnupriyaa| uSTradezAdhiyo ymH| zrI lakSmI bhAratI zobhA prabhAsu saraladrume iti vishvlocnH| dIkSA jagrAha tatpatnI (jayo0 15/15) For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIkadaH 1096 zrIphalA zrIdeva bhUSayati yA mama vaambhaagm| (dayo0 109) naam| guNa, zreSThatA, bRddhi, smjh| 'jJiyaM dharatIti zrIdhara ityevamuktaH' (jayo0vR0 12/54) zrIkadaH (puM0) lakSmI ke haath| vissnnu| 0zrIrAcArya-vizvalocanakoza krtaa| (jayovR0 1/17) zrIkara (vi0) zobhA daayk| (suda0 136) zrIdharaputrikA (strI0) akampana rAjA kI putrI sulocnaa| zrIkaraNa (vi.) shobhaadhaark| (vIro0 6/25) (jayo0 8/63) zrIkaraNaM (napuM0) lekhanI, kalama, nijhrnnii| zrIdharasannivezaH (puM0) bhaannddaagaar| (jayo0 1/17) zrIkazaH (pu0) jala se paripUrNa kumbhA (jayo015/71) 0zrI smpnn| zrIkAntaH (puM0) vissnnu| rAjA kA privesh| kubera kI smpnntaa| (suda0 1/32) zrIkArin (puM0) baarhsiNhaa| zrIdharA (strI0) alakApurI ke rAjA darzaka kI raanii| (samu0 zrIkhaNDa (puM0) zrIkhaNDa, eka khAdya padArtha, jo dahI evaM 5/21) dharaNI tilaka nagara ke rAjA aadityveg| sulakSaNA zarkarA ke mizraNa se banatA hai| dAsI kI putrI, shriidhraa| (samu0 5/19) zrIkhaNDaM (napuM0) candana kI lkdd'ii| zrI nagaraM (napuM0) shriingr| zrIgaditaM (napuM0) laghu naattikaa| zrInandana (puM0) raam| zrIgarbhaH (puM0) viSNu, tlvaar| zrIniketanaH (puM0) vissnnu| zrIguNaH (puM0) kSamA gunn| (jayo0 1/113) zrInivAsaH (puM0) vissnnu| zrIgrahaH (puM0) pAnI pilAne kI kunnddii| zrIpaTTadamahAdevI (strI0) gaMgahemANDimAndhAtA kI shdhrminnii| zrIdhanaM (napuM0) khaTTA dhii| ___(vIro0 15/44) zrIcakU (napuM0) bhUmaNDala, bhuuckr| zrIpaJcazAstraH (puM0) hst| klpdrum| (jayo0 1/51) zrIcakrapANi (strI0) bharata cakravartI kA vishessnn| (jayo0 zrIpatidarzanaM (napuM0) jindrshn| (jayo0 19/23) zrIpada (napuM0) gurcrnn| (jayo0 27/13) zrIjaH (puM0) kAma, icchA, vaasnaa| zrIpathaH (puM0) rAjamArga, mukhya sdd'k| (suda0 3/40) zrIjinaH (puM0) arhat prbhu| (suda0 70) zrIpadmakhaNDaH (puM0) eka nagara vishess| (samu0 1/29) zrIjinakRSNA (strI0) jinadeva kI kRpaa| (suda0 73) zrIparNaM (napuM0) kamalA zrIjinAmoccAraNaM (napuM0) jinadeva ke nAma kA uccaarnn| zrIparvataH (puM0) eka parvata vishess| (suda0 86) jinaprabhu kA smrnn| zrIpAdapaH (puM0) kalpavRkSa, phalazAlI vRkss| (suda0 1/17 zrIjinarAjaH (puM0) arhata prbhu| (suda0 2/23) bhakti 13) zrIchAndasI (strI0) anukUla svbhaavii| zrIpAda papaH (puM0) crnnaavir| (jayo0 1/68) zobhana chaMda vaalaa| (jayo0 22/81) zrIpAdapIThaH (puM0) siNhaasn| (jayo0 20/17) zrItilakaH (puM0) saubhAgya sUcaka tilk| (jayo0 12/14) zrIpiSTaH (puM0) taarpiin| puSpa (jayo0 14/29) zrIhitAzravaH (puM0) tpsvii| (samu0 6/31) zrIdaH (puM0) kubera, dhnpti| zrIpuSpaM (napuM0) lvNg| zrIdattaH (puM0) ujjayinI kA eka saarthvaah| (dayo0 1/20) zrIpAlaH (puM0) zrIpAla nAmaka rAjA, jo kuSTha rogI thA, bAda zrIDayitaH (puM0) vissnnu| meM mainAsuMdara kI bhakti evaM sevA/zraddhA se pUrNa suMdara ho zrIdevAdi (puM0) sumeru prvt| (suda0 97) gyaa| (samya067) zrIdharaH (puM0) zrIdhara nAmaka dev| (samu0 4/36) zrIpramANadevI (vi0) vyaakrnnjny| (jayo0 5/52) viSNu, 0zrIdhara nAmaka raajaa| (jayo0 7/88) zrIphalaH (puM0) bela tru| bilvvRkss| nAriyala (jayo070 kubera (jayo0 3/30) etannAmakaH kuberaH' 12/109) 0zrIdhara nAmaka raajaa| (jayo0 3/37) akampana kA | zrIphalA (strI0) nIla kA paudhaa| AMvalA, aamlii| aamlkii| For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIzAj zrIzAj (puM0) zrIman / ( suda0 110) zrIbhUti (puM0) rAjA siMhasena kA maMtrI (samu0 3 / 21) zrIbhrAtR (puM0) candra / 0 azva | zrImat (vi0 ) [ zrI + matup ] zrImaMta / 0 zrIsahita / (jayAM0 1 / 111 ) 0 smbhst| (jayo0 3 ) 0 ApakI / (dayo0 73) 0 bhAgyazAlI, mahAbhAga (suda0 3/45) 0 mahApuruSa / (jayo0 2/46 ) .lakSmIvAn, dhnvaan| 0 sukhI, saubhAgyazAlI, zobhA yukt| (suda0 2/7) 0 suMdara, suhAvanA, sukhada / 0 vikhyAta, prasiddha, pratiSThita / zrImat (puM0) kubera / 0 viSNu / 0 ziva / 0 arhat / 0 tilakavRkSa | zrImatA (vi0) arhatA / (jayo0 2/75) zrImatI (strI0) kAntimati / (jayo0 2/41 ) saubhAgyazAlinI zrI / (suda0 94 ) zrImattaraGgiNI (strI0) zrImatI tAM taraMgiNI raaNgaabhukt| 0 gaMgA nadI / www.kobatirth.org zrImattoraNaM (napuM0) zobhanIya / (jayo0 20/46) toraNa dvAra / (jayo0 3/81) zrImada (vi0) zrIman, zrImAn / 0 dhanavAn, bhAgyavAn / zrImadbhAgavataH (puM0) eka purANa grantha / bhagavat gItA | (jayo0 30) zrImAn sa jIyAtsamitiprasAraH / (suda0 132) 0 zavyAtman / dAsyAsa'darzi sudarzano muniriva zrImAn dRzA sUtkayA / (suda0 98 ) 1097 zrImadahIna (vi0) lakSmI mada se rhit| (jayo0 1/30) vaibhava mada se hIna / zrImanta ( vi0) zreSTha jana, viziSTha jn| (jayo0 3/86) zrImastakaH (puM0) lhsun| zrImudrA (strI0) tilaka vizeSa / zrImAn (vi0) bhadra! (suda0 132) dharmAkhyakalpadrumavaro'bhyudarAH 1/43) haMsaH svavaMzorUsarovarasya Acharya Shri Kailassagarsuri Gyanmandir 0 mahAzaya / (dayo0 67) 'zrImAn yaH khalu pUrvaparicita iva / ' (dayo0 67) zrImAnamUcchrI (strI0) zrI rUpI pRthvI kI zrI / (jayo0 zrIzaH zrImAnabhUcchrIsuhRdAM vayasyaH ' zrImUrtiH (strI0) lakSmI kI mUrti / zrIyukta (vi0) bhAgyazAlI, mhaashy| mahAdaza (jayo0 3 / 101 ) zobhA sahita (jayo0 3 / 13) zrIraGgaH (puM0) viSNu / zrIrasa: (puM0) taarpiin| 0rAla / zrIrod (strI0) pRthvI, bhU, dharA / ( suda0 1 / 31) zrIvatsakin (puM0) azva cihna yukta / zrIvanaJcAnukurvata (vi0) vanarakSaka, vanapAla, mAlI / (jayo0 1/88) zrIvaraH (puM) jinvr| (suda0 74) 0 shriimnt| (jayo0 2 / 96 ) 0 viSNu | zrIvallabhaH (puM0) viSNu / zrIvAmarUpa (vi0) mahAdeva ruup| (jayo0 1/46 ) 0 zobhA se ramaNIya rUpa vaalaa| zrIvAsaH (puM0) vissnnu| ziva, 0kamala, 0taarpiin| zrIvAsas (puM0) tArapIna / zrIvAsupUjyaH (puM0) bArahaveM tIrthaMkara kA naam| (suda0 1 / 35 ) zrIvibhu (puM0) shriiprbhu| (vIro0 19 / 33 ) zrIvI: (vi0) zreSTha pakSI / (jayo0vR0 1/44 ) zrIvIra : (puM0) vIra prabhu, mahAvIra, caubIsaveM tIrthaMkara mahAvIra kA apara naam| (jayo0 1/44 ) zrIvIradevaH (puM0) tIrthaMkara mahAvIra / zrI vIradevasya yazobhirAmaM, vapraM tapo rAjatamAzrayAmaH / (vIro0 13 / 12 ) zrIvRkSaH (puM0) bilva taru / zrIveSTaH (puM0) tArapIna / 0rAla | zrIza (vi0) zrImat mahAyaza, saubhaagyshaalii| (jayo0 26/56 ) zrI zrutasAgaraH (puM0) AcArya ziroNi zrutasAgara / (vIro0 11/30) For Private and Personal Use Only zrI zreSThin (vi0) lakSmI vibhUSita zreSThI / (suda02 / 36 ) zrIzaH (puM0) zrI ke Iza, jinendra deva / (jayo0 24/75) 0 viSNu Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIzaraNaM zrIzaraNaM (napuM0) samavazaraNa / vRttaM tathA yojanamAtra mahaM sArddhadvaya kroza samunnataM ca / khyAtaM ca nAmnA samavetya yatra yayurjanAH zrIzaraNaM tadatra / / (vIro0 zrI zreSThin (puM0) zrI vRSabhadAsa seTha zrIsaMjJaM (napuM0) lavaMga, laaNg| zrIsadbhaH (puM0) kAza roga, khAMzI, zvAMsa rog| (jayo0 13 / 1 ) (suda0 2/9 ) www.kobatirth.org zrutamazrutapUrvamidaM tu kutaH kapile tvayA sa caiklaivyayuktaH (suda0 84) 'sujJAta, prasiddha, vikhyAta, vishrut| zrutaM (napuM0) zAstra, dharma vivecn| (jayo0 2/140 ) 0 Aptavacana nibndhn| * Agama siddhAMta (jayo0 2/56) 0 aspaSTa jJAna / 0 vikhyAta (jayo0 26/40 ) 18/22) zrIsahodara : (puM0 ) candra / zrIsuMdarI (strI0) kAmasuMdarI ( samya0 67 ) zrIsavalA (vi0) pramoda sahitA Ananda yuktA zrIbalamutsave lAtIti dhIsabalA (jayo0 15/54) zrIsamAgamaH (puM0) saubhAgya prApti / zriyaH saubhAgyasampatteH samAgamaH prAptiH' (jayo0 3 / 115) 'zrIyuktaH samyagAgama AptopajJo grantha' (jayo0vR0 3/115) zrIsaritA (strI0) uttama saritA (vIro0 2/15) zrIsumana (vi0) kusuma yukta (jayo0 177) zrIsUktaM (napuM0) eka vaidika grNth| zrI sthiti (strI0) bilvaphala (jayo00 28/30 ) zrIhara (vi0) zobhApahAraka (jayo0 12 / 64) zrIhari (puM0) viSu / zru (saka0) jAnA, pahuMcanA / 0 sunanA, zravaNa krnaa| (vIro0 14) zruNu (jayo0vR0 1/26) 0 adhigama karanA, adhyayana karanA / 0 samAcAra denaa| zruta (bhU0 ka0 kR0 ) [ zru+kta] zRNoti zravaNamAtra kA zrunam / sunA huA, zravaNa kiyA huA (jayo0 2/40) (samu0 3/41) 1098 zrutAdhigamya 0 zruta jJAna ke bhedoM meM dvitIya jnyaan| (jayo0 1 / 3 ) ' matijJAna ke viSayabhUta padArtha se sambandha rakhane vAle kisI dUsare padArtha kA jAnanA (ta0 sU0 pR0 17) zrutakIrtiH (puM0) eka AcArya vizeSa zrutakevalI (vi0) jo zruta dvArA zuddhAtmA ko jAnatA hai| jo sudANaM savvaM jANAdi sudakevaliM / (sama0pA0 9/10) zrutajJAnaM (napuM0) jJAna kA dvitIya bheda / mati pUrvaka jAnA gayA jnyaan| (samya0 130) zrutajJAna vibhAva ke sAtha niyama se anvaya vAlA hotA hai| 'zrutaM vibhAvAnvayi' (samya0 130 ) zrutajJAnamaMtra (napuM0) 'Namo codasapubvINa' aisA zrutajJAna maMtra hai| zrutadevI (strI0) sarasvatI, bhAratI / zrutadharaH (vi0) Agama zrAvaka / zrutadharma (puM0) zruta/zAstra ke svabhAva kA bodhA zrutabhaktiH (strI0) dvAdazAMga bhakti (bhakti0vR05) zrutapramANaM (napuM0) Agama pramANa / zrutaprAntagata (vi0) zravaNa viSayakRta, karNa prAnta ko prApta huaa| (jayo0 1 / 69 ) zrutaracArin (vi0) zrutarasajJa, zAstra meM ruci lene vaalaa| (jayo0 2/81) zrutavat (vi0) [ zrutmatup] vedajJa, vedajJAtA zrutajJAtA, zAstrajJa, siddhAntajJa / 0 Agama pravINatA yukta Acharya Shri Kailassagarsuri Gyanmandir zrutavAk (napuM0) Agama vacana, siddhAMta vcn| (muni0 8) zrutavAcanaM (napuM0) Agama vcn| (muni08) zrutavinayaM ( napuM0) sUtrArtha kA grahaNa | zrutasaMharahaH (puM0) zruta pravINa zAstra meM catura. 0 Agama pravINa (jayo0 19/66 ) zrutasAra: (puM0) zrutasAgara AcArya / AcArya ziromaNi zrutasAgara / digambarIbhUya tapastapasmamAyamAtmA zrutasmapamasyan (vIro0 11 / 31 ) zrutasthavira (puM0) zrutadhAraka sthavira zrutA (vi0) sunA gyaa| (suda0 3/41 ) zrutAjJAna (vi0) nirarthaka Adeza vaalaa| zrutAticAra (vi0) zruta par3hane meM doSa zrutAdhigamya (vi0) zruta par3hane kI ora lagane vAlA (vIro0 20/18) For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrutArAma 1099 zreSThin zrutArAma (vi0) tattvArtha zAstra para aadhaarit| (jayovR0 18/4) zrutAvarNavAdaH (puM0) zruta kI jAne vAlI mindaa| zrutiH (strI0) Agama, ved| (jayo0 27/48) shaastr| (jayo0 2/95) 0 zravaNazruti sUyate vaa| 0 zravaNapatha aagt| (jayo0 1/64) sunanA, dharma pratipAdaka zAstra shrvnn| (jayo0 3/15) zrutidezaH (puM0) krnnprdesh| (jayo0 4/20) zrutipAntagata (vi0) karNa bhAga ko prApta huaa| (suda0 2/8) zrutiputrI (vi0) sunane vaalaa| (dayo0 82) zrutilacanotsukaH (puM0) adhyAtma zAstra kA ullNghn| (jayo0 16/80) zrutI (strI0) karNa, kaan| (vIro0 5/13, jayo0 10/38) zreSThi (strI0) gnnnaaNg| zreNiH (strI0/puM0) [zri-Ni] rekhA, paMkti, shRNkhlaa| 0prvaah| (jayo0 11/70) 0dala, saMcaya, smuuh| 0eka pramANa vishess| (samya0 108) zreNikaH (puM0) zreNika rAjA, rAjagRha nagara kA adhiraaj| rAjagRhAdhirAjo yaH zreNiko nAma bhptiH| loka prakhyAtAtimAyAto babhUva shrotRssjnymH|| (vIro0 15/16) zreNikA (strI0) [zreNi+kan+TAp] tambU, khemA, DerA, pdd'aav| zreSThipRSThapadaM (napuM0) madhya bhaag| (jayo0vR0 13/95) zreNI (strI0) paMkti, rekhA, shRNkhlaa| zreNI samantAdvilasatpalInAM pAnthopadhorAya kshaapydiinaa|| (vIro06/26) zreyam ( vi0) [atizayena prazasyaM Iyasun] zreSThatara, apekSAkRta, acchA, vriiys| sakala duHkha nivRttiH| (ta0 lo0) klyaann| (jayo0 7/52) sarvottama, zreSThatama, aannddaayk| mokSa, mukti, zubha avsr| zreyasabhA (vi0) klyaannkaarii| (muni0 33) zreyAMsaH (0) gyArahaveM tIrthaMkara kA naam| 0zreyAMsanAthA / (bhakti0 19) zreyAMsakumAraH (puM0) jayakumAra kA caacaa| (jayo070 9/82) dAna dene agrnnii| 'dAne'nRNIjayapitRvyaJjanaH shreyaasNkumaaro'sti| (jayo0vR0 9/82) zreyArthI (vi0) klyaannaarthii| (muni0 27) zreyomArganetA (vi0) mokSa mArga kA netaa| zreSTha (vi0) [atizayena prazasya:] uttama, zreSTha, acchaa| 0samRddha, unnt| 0atyaMta priy| zreSThaH (puM0) aary| (jayo0vR0 22/83) 0kulakara, kulshresstth| kulakarastu kulazreSThe iti vishvlocnH| (jayo00 4/16) vijJa, prajJa, vidvAn, sajjana kumaar| zreSThajJAnI (vi0) vijnyvr| (vIro0 12/44) zreSThagatiH (strI0) uttama gti| zreSThajanman (vi0) uttama janma vaalaa| zreSThacAritra (vi0) acche cAritra vAlA, sadAcaraNa yukt| zreSThadAnaM (napuM0) uttama dAna, pAtrocita daan| zreSThadAnI (vi0) uttama dAna dene vaalaa| zreSThadhanI (vi0) paripUrNa dhana se yukt| zreSThanAyikA (strI0) uttama naayikaa| abhinaya meM paripUrNa ___ abhinetR| zreSThapadaM (napuM0) ucita sthaan| zreSThaphala (napuM0) rucikara phl| zreSThabhaktiH (strI0) uttama bhkti| zreSThabhAvaH (puM0) ucita prinnaam| zreSThayoniH (strI0) uttama jnm| zreSTha yauvanaM (napuM0) paripUrNa yauvn| zreSTharatnaM (napuM0) zreSTha ratna, sarvottama rtn| zreSTha rAziH (strI0) uttama raashi| zreSThasamAgama (vi0) acchA yog| zreSThAcAra (vi0) sdgunnii| zreSTharadhAra (vi0) ucita AdhAra vaalaa| zreSThArthaka (vi0) uttmaarthk| (jayovR0 2/25) zreSThikumAraH (puM0) seTha putr| (dayo0 26) zreSThin (vi0) [zreSThaM dhanAdikamastyasya ini] seTha, dhnii| (iti zreSThisamAkRtaM nizakyA''yanIzvaraH (suda0 4/9) For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zreSThicaturbhuja 1100 zrautadAna pUjya, smaadrnniiy| 0bhadra, mhaaysh| (dayo0 1/14) zreSThicaturbhuja (puM0) caturbhuta nAmaka setth| AcArya jJAnasAgara ke gRhastha jIvana ke pitaa| bra0 bhUmAmala ke pitaashrii| zrImAn zreSThicaturbhujaH sa suSuve bhUrAmalopAhvayaM vANIbhUSaNa varNinaM ghRtavarI devI ca ydhiicym| (jayo0 2/pR0130) vIro jayodaya ke pratyeka sarga ke aMta meM ukta paMktiyAM dI gaI zroNi bimbaM (napuM0) nitamba cakra, zreSTha vartalAkAra nitamba bimb| (jayo0 11/7) zroNibimbe bhUbhujAM durgsthaane| zroNibhAryayoH iti vizvalocanaH (jayo070 11/7) 0kamarapaTTA, karadhanI, kNdaur| zroNisUtraM (napuM0) mekhalA, krdhnii| zroNI (strI0) nitamba, kUlhA, kaTipura bhaag| zrotas (napuM0) [zru+asun tuT ca 0karNa, kAna, shrvnn| (jayo070 27/16) 0hstisuNdd| jnyaanendriy| saritA, prvaah| zrota (puM0) [zru+tRca] chAtra, ziSya, vidyArthI sunane vaalaa| (vIro0 1/1) shrotaa| zreSThipadaM (napuM0) seTha pd| (samu0 4/3) zreSThivarya (vi0) seTha, uttama seTha, nagara setth| (suda0 2/1) ___ zrI zreSThivaryo vRSabhasya daasH| zreSThisattama (vi0) shresstthivry| (suda0 3/47) zreSThokti (strI0) kulakokti-'kulakarastu kulazreSThe iti vizvalocana:' (jayo0vR0. 4/16) zre (saka0) pakAnA, ubaalnaa| pasInA nikAlanA, sveda aanaa| zroNa (saka0) ekatra karanA, Dhera lgaanaa| zroNa (vi0) [zroNa+ac] vikalAMga, lgdd'aa| zroNaH (puM0) eka roga vishess| zroNA (strI0) [zroNa+TAp] kaaNjii| zravaNa nksstr| zroNiH (strI0) [zroNa+in] kaTI, kmr| (jayo010 21/31) kUlhA, nitamba, cuutdd'| (jayo0vR0 ) kttirpurbhaag| (vIro0 3/22) 'zroNau vizAlatvamatho dharAyA' vRkSa vishess| zroNi nAmaka vRkss| (jayo010 21/30) zroNikaradhanI (strI0) kUlhe para krdhnii| zroNigata (vi0) nitamba yukt| zroNibaddha (vi0) nitamba para baMdhI huI, kUlhe para sthit| 'zroNivaddhasurasAsamanvitaH' (jayo0 24/31) 'kaTaH zroNo zaye'tyalpe kiliJjagajagaNDayo iti kaTI syAtkaTibhAgadhyo' iti vizvalocanaH (jayovR0 21/31) 0 zroNizca vRkSa vizeSastena bddhaa| (jayo0vR0 21/31) 'zroNau vA saMkaTIpradeze vA bddhaa| (jayo070 21/31) zrotRjanaH (puM0) shrotaajn| zriye jinaH so'stu yadIyasevA, samasta saMzrotRjanasya sevaa| (vIro0 1/1) zrotRSUttama (vi0) zrotAoM meM uttm| (vIro0 15/16) zrotA (vi0) sunane vaalaa| (samu0 1/35) zrotuH (Sa0e0 zretR0) krotA ke vaktu zrotuH kSemahetave' (samu0 3/31) zrotraM (napuM0) [zrUyate'nena-zru-karaNe STrana] karNa, kAna, zravaNa, shrvnnendriy| (jayo0vR0 27/16) zrotradezaH (puM0) krnnvaalii| (jayo0vR0 27/16) zrotramUlaM (napuM0) kAna kI jdd'| zrotriya (vi0) [chando vedamadhIyate veti vA chandas+gha-zrotrAdezaH] vaidika braahmnn| 'zrotriyA iva nitya hotriNo vaidika brAhmaNA iva' (jayo010 3/16) zrauta (vi0) [zrutau vihitaM aNa] veda se smbndhit| karNa se smbndhit| zrautaM (napuM0) veda vihita karma, yAjJika anuSThAna, kriyA khnndd| zrautakarman (napuM) vaidika kriyaa| zrautagata (vi0) anuSThAna ko prApta huaa| zrautajanma (vi0) yAjJika kriyA kI utptti| zrautadAna (vi0) yAjJika dAna vaalaa| For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrautabhAva 1101 zliSTopamA zrautabhAva (vi0) yAjJika bhAva vaalaa| sevA, vaiyaavRty| zrauta sUtraM (napuM0) vedasUtra sNcy| 0kAmanA, icchA, vAJchA, caah| zrautraM (napuM0) [zrotra svArthe aN] karNa, kaan| veda prviinntaa| | zlAdhita (bhU0ka0kR0) [zlAja+kta] prazaMsA kiyA gayA, zrauSaT (avya0) AhUti sambaMdhI uccAraNa, pUjana ke samaya stuti kiyA gyaa| AhvAna para bolA jAne vAlA shbd| prazaMsita, stutya, prshsy| zlakSNa (vi0) [zliS+kasna] mRdu, komala, saumya, | zlAghya (vi0) [zlAgh+Nyat] snigdh| prazasya, stuty| (jayo0 1/55) cikanA, cmkdaar| prazaMsanIya, mhniiy| (jayo0 18/96) svalpa sUkSma, patalA, sukumaar| prazasta, dhny| (jayo0vR0 1/107) 0suMdara, lAvaNya yukt| sNshlisstt| (jayo0vR0 1/61) zlakSNakaM (napuM0) [zlakSNa+kana] supArI, puugiiphl| zilaku (vi0) kAmuka, laMpaTa, laalcii| zlakSNatva (vi0) sacikkaNatA, ciknaapn| (vIro0 3/32) 0dAsa, aashrit| zlakSNadehaM (napuM0) snigdha shriir| kRza zarIra, patalA shriir| zlika (napuM0) nakSatra vidyA, phalita jyotiss| zlakSNabhAvaH (puM0) mRdubhAva, komala prinnaam| zlikyuH (vi0) laMpaTa, sevk| zlakSNazarIraH (puM0) snigdhtnu| (jayo0vR0 13/8) zliS (aka0) jalanA, tapta honaa| zla Gk (saka0) jAnA, phuNcnaa| zliS (saka0) AliMgana karanA, gale lgaanaa| grahaNa karanA, lenA, smjhnaa| zlaGga (saka0) zithila honA, DhIlA honaa| bala honaa| 0aMgIkAra krnaa| coTa pahuMcanA, kSati phuNcaanaa| jor3anA, sammilita krnaa| milaanaa| zlatha (vi0) [zlath+ac] zithila, DhIlA, thakAna yukt| zliSA (strI0) [zliS+a+TAp] 0khulA huA, phisalA huaa| AliMgana, bheMTa, miln| 0jakar3A huaa| cipakanA, judd'naa| 0bikharA huaa| zliSTa (bhU0ka0kR0) [zliS+kta] zlaghIkRt (vi0) AzleSa, zithila huaa| (jayo0 18/92) zliSTiH (strI0) [zliS+ktin] AliMgana, prirbhnn| zlAkha (aka0) vyApta honA, praviSTa honaa| zliSTopamA (strI0) zliSTopamA nAmaka alNkaar| jahAM do zlAgh (saka0) prazaMsA karanA, stuti karanA, pUjA karanA, arthoM kI saMbhAvanA ke sAtha upamA ho| arcanA krnaa| yatrAsti vyarthAnAM ca saMbhAvayaheva t|| guNagAna karanA, kIrtana karanA, sarAhanA krnaa| upamA sAdRzaM api, zliSTopamA ca ucyte|| (jayo0 vR0 zlAghanaM (napuM0) [zlAgh+lyuTa] prazaMsA karanA, pUjA karanA, 3/77, 3/76, 3/75, 79, 8/32, 8/33, 13/58) guNagAna krnaa| karburAsArasambhUtaM pdmraaggunnaanvitm| kIrtana, sraahnaa| rAjahaMsaniSevyaM ca ramaNIyaM saro ythaa|| (jayo0 3/76) zlAghanIya (vi.) [zlAgha+anIyara] prshNsniiy| (dayo0 31) kadhura suvarNasya ya AmAraH prazasya (jayo0 18/41) prasArastena sambhUtaM smpnnm| zlAghA (strI0) [zlAgh+a+TAp] vaha maNDapa sarovara ke samAna ramaNIya hai, kyoMki sarovara prazaMsA, stuti, sraahnaa| (jayo0 2/158) meM to karbura arthAt jala kA AsAra/samUha hotA hai to 0prshsti| (jayo0vR0 1/16) maNDapa bhI karbura yA suvarNa se banA huA hai| 0srvpriyaa| (vIro0 1/16) sarovara meM padma/kamala hote haiM to yaha maNDapa bhI padmarAga sAdhurguNagrAhaka eSa AstAM maNi se yukta hai| sarovara meM rAjahaMsa hote haiM to yaha maNDapa zlAghA mamArAdasatastu tAstAH' bhI zreSTha rAjAoM se sevita hai| For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zlIpadaM 1102 zlokaH ho| zlIpadaM (napuM0) [zrI yuktaM vRtti yuktaM padam asmAt] sUjI (jayo0 5/28, 7/85) huI TAMga, eka roga vishess| rAjamApa iva cAraghaTTato zlIla (vi0) [zrI asti asya+lac] bhAgyazAlI, smRddh| bhedamApa kaTako'pi ptttttH| zleSaH (puM0) [zliS+ghaJ] yastatastu dararUpadhArakaH AliMgana milana, cipknaa| sambhavanniha sa suupkaarkH|| (jayo0 7/85) 0jur3anA, saMlagna honaa| zleSAtmakotprekSA (strI0) zleSa sahita utprekssaa| (jayo0 milApa, saMparka, sambandha, sNgm| 8/7) zleSAlaMkAra, anekArtha zabda prayoga, kisI bhI zabda yA zleSamizritotprekSA (strI0) alaMkAra kA nAma, jahAM zleSa vAkya meM do yA do se adhika arthoM kI saMbhAvanA hotI hai| sahita utprekSA ho| (vIro0 2/28) (jayo0vR0 3/46, 3/30) zleSAnuprANita-rUpakAlajharaH (puM0) zleSa samanvita rUpaka padaistaireva bhinnairvA alNkaar| (jayo0 7/84) vAkyaM vaktyekameva hi| tasya zuddhataravArisaJcare anekamarthaM yatrAsau zauryasuMdarasarovare treH| zleSa ityucyate ythaa| (vAgbhaTTAlaMkAra 4/127) IkSituM zriyamudasphuradbhujA jahAM unhIM padoM se athavA bhinna padoM se eka hI vAkya zaucavama'ni guNena niirjaa| (jayo0 7/84) aneka arthoM ko vyakta karatA hai vahAM zleSa alaMkAra | zleSo'nuprAsaH (puM0) zleSa sahita anuprAsa kA prayoga jahAM hotA hai|' saMsadI tavargamaNDite'thA muhurnubaddha baddhAJjalireSa dAsaH pvrgprinnaampnnddite| sadA sIla! prArthayate sdaashH| zrItrivargapariNAyake tathA kutaH punaH pUrNapayodharA vA tiSThatISTakRdasAva bhuutkthaa|| (jayo03/20, 7/81, 7/86 na vartate stkrksvbhaavaa|| (jayo0 16/13) (jayo0vR0 16/16, 24/128, 3/4, 5/21) (vIro0 zleSomamA (stra0) zleSa yukta upamA alNkaar| (jayo070 2/37) 3/59, 21/43) 3/10, 3/7, 5/27, 3/84, 3/80, zleSa-garbhotprekSA (strI0) zleSa sahita utprekssaa| (jayo0vR0 vIro0 1/14, 2/44) 3/42) suvRttabhAvena samullasantaH zleSagarbho vakroktyAraH (puM0) zleSa sahita vakrokti alNkaar| muktAphalatvaM prtipaadyntH| (vIro0 3/3) guNaM janasyAnubhavanti santastatrA, zleSapUrvaka-utprekSA (strI0) zleSa sahita utprekSA alNkaar| daratvaM pravahAmyahaM tt| (vIro0 1/14) (jayo010 3/56) zleSmaka (vi0) [zleSman kan] kapha vAlA, balagama yukt| iGgitenobhayoH zreyaskarIhAmutra pkssyoH| zleSmakaH (puM0) kapha, blgm| duhitA dvihitA naamaitaadRshiipunnypaaktH|| (jayo0vR0 3/56) zleSmaghnI (strI0) mallikA, ketakI, kebdd'aa| zleSarUpakaH (puM0) zleSa sahita rUpaka alNkaar| zleSmaja (vi0) [zleSman+lac] kapha se utpanna, kapha rUpAmRtasrotasa eva kulyAmimA muulk| mtulyaamnubndhmuulyaam| zleSman (puM0) [zleSman+lac] kapha kI prakRti kA blgmii| labdhvA'kSimIna-dvitayI nRpasya, zleSmAtaH (puM0) eka vRkSa vishess|| salAlasA khelati sA sma tsy|| (jayo0 11/1, jayo070 zleSmojas (napuM0) kapha kI prvRtti| 22/19) zlokaH (puM0) [zlok+ac] zleSapUrvopamAlaGkAraH (puM0) zleSapUrvaka upamA alNkaar| 0prabandha, chandobaddha rcnaa| For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zlokaracanA 1103 zvAvidha 0padya, kavitA, kaavy| stotra, stuti, prshNsaa| khyAti, prasiddhi, vizruti, ysh| zlokaracanA (strI0) kAvya maya prstuti| prazaMsAtmaka rcnaa| zlokavArtikaH (paM0) kumArika bhaTTa kA vyAkhyA, mImAMsaka mata kA eka grnth| (vIro0 19/17) zlokasaGkalitaH (puM0) prabandha kaavy| (jayo0 5/5) zloNa (saka0) ekatra karanA, ikaTThA karanA, saMgraha krnaa| bInanA, cayana karanA, cunnaa| zloNa: (puM0) [zloNa+ac] vikalAMga, lNgdd'aa| zva (avya0) AgAmI kaal| (jayo0 21/56) zva Gk (saka0) jAnA, phuNcnaa| zvac (saka0) nindA karanA, alaMkRta krnaa| zvaNTha (saka0) nindA krnaa| zvan (puM0) [zvi+kanin] kuttA, kukkur| (suda0 121, __jayo, 2/131, samu0 2/34) zvanakrIDin (puM0) pAlatU kuttaa| zvanagaNikA (puM0) zikArI, bheliyaa| zvandhUrtaH (puM0) giiddd'| zvannaraH (puM0) nIca vyakti, adhama puruss| zvannizaM (napuM0) kutte ke bhauMkane kI raat| zvanpacH (puM0) cANDAla, adhm| zvanpadaM (puM0) kutte kA pair| zvabhra (saka0) jAnA, phuNcnaa| 0bIMdhanA, milnaa| chidra krnaa| zvabhraM (napuM0) [zvabhra+ac] randhra, chidra, vivr| zvayaH (puM0) [zvi+ac] zotharoga, suujn| 0vRddhi| zvayathu (puM0) sUjana, shothrog| sthUlatva, rtauNdhii| (jayo0 18/18) zvayauMcI (strI0) ratauMdhI, rog| zval (aka0) daur3anA, bhaagnaa| jaanaa| zvalla (aka0) daur3anA, bhaagnaa| zvazuraH (puM0) [zu Azu aznute Azu+az+urac] sasura, | pati kA pitaa| (jayo0 12/20) zvazurAzvasurAjireSakA me manase kinna bhaved bhsdyvaame| (jayo0 12/20) zvazurakaH dekho uupr| zvazurAlavartit (vi0) vallabhapakSIya, pati pakSa vAlA, ssuraal| zvazarAlavartino nije patitAM dRgbhramarI mukhaambuje| (jayo0 10.70) zvazuryaH (puM0) [zvazurasyApatyaM zvazura+yat] sAlA, patnI kA bhaaii| zvazruH (strI0) [zvazura+U] saasuu| (dayo0 17) sAsa, pati kI mAM yA patnI kI maaN| (dayo0 107) zvas (saka0) zvAMsa lenA, sAMsa nikaalnaa| Aha bharanA, hAMpanA, phUtkAra krnaa| 0sAMtvanA denA, ArAma denA, prasanna krnaa| zvas (avya0) pavana, vAyu, hvaa| zvasanaM (napuM0) zvAMsa, sAMsa lenaa| 0Aha bhrnaa| svaadisstt| (bhakti0 17) zvAsanAzanaH (puM0) sarpa, saaNp| zvasanIzvaraH (puM0) arjuna vRkss| zvasanotsukaH (puM0) sarpa, saaNp| zvasita (bhU0ka0kR0) [zvasR+kta] sAMsa liyA huA, Aha bharI huii| zvasitaM (napuM0) sAMsa lenaa| zvastana (vi0) 0bhAvI, 0bhaviSyatkAla smbNdhii| Ane vAlA smy| zvastAvat (vi0) anAgata-divasa paryanta, Ane vAle dina se smbndhit| (jayo0 21/56) zvA (puM0) kukkuTa, kuttaa| (jayo0 17/42) zvAkarNaH (puM0) [zuna: karNa:] kutte ke kaan| zvAgaNika (vi0) kutte ko gigane vaalaa| zvAdantaH (puM0) kutte ke daaNt| zvAnaH (puM0) [zvana+aNa-na Tilopa:] kuttaa| (suda0 121) zvApada (vi0) [zuna iva Apada asmAt] barbara, hiNs| zvApadaH (puM0) [zavan+Apad+ac] jaMgalI jaanvr| 0bAgha, ciitaa| zvApucchaH (puM0) kutte kI dum| zvApuccha (napuM0) zvAn puuNch| zvAvidh (puM0) [zunA Avidhyate zvan+A+vyadh kvip] sAhI, shlyk| For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zvAsaH 1104 zvAsaH (puM0) [zvas+ghaJ] sAMsa lenA, 0Aha, haaNpnaa| nizvAsa, aashvaas| bAhyasya vAyorAmanaM zvAsaH' (yogazAstra svo05/4) 0damA roga, isake lie AcArya jJAnasAgara ne yaha mantra diyA'Namo pAdANusArINaM AM hrIM ahaM smbhinnsohaaraannm| (jayo0 19/63) zvAsocchavAsaH (puM0) prANa ttv| (jayo0vR0 19/13) ziva (saka) vikasita honA, bar3hanA, sUjanA, 0phlnaa-phuulnaa| samRddha honaa| zvit (aka0) zveta honA, svaccha honA, sapheda honaa| zvita (vi0) [zvit+ka] sphedii| dhavalatA, svcchtaa| zivatiH (strI0) [zvit+in] saphedI, dhvltaa| zvitya (vi0) [zvit+yat] saphedI, dhavalatA, svcchtaa| zvitraM (napuM0) [zvit rak] sapheda kor3ha, kuSTha rog| zivatrin (puM0) koddh'ii| zveta (vi0) [zvit+ghaJ] dhavala, zubhra, sphed| zvetaH (puM0) dhavala, zubhra, sapheda rNg| 0kaudd'ii| rati paadp| 0jiiraa| 0prvtshrennii| zvetaM (napuM0) rajata, caaNdii| zvetaka (puM0) [zveta+kana] kaudd'ii| zvetakaM (napuM0) rajata, caaNdii| zvetakamalaM (napuM0) sapheda kml| zvetakuJjaraH (puM0) airAvata haathii| zvetakuSThaH (napuM0) sapheda koddh'| zvetaketuH (puM0) zramaNa saadhu| zvetakeza (napuM0) palita kesh| (jayo0vR0 18/41) sapheda baal| zvetakezairujjvalaH (puM0) ptitojjvl| (jayo0vR0 1/36) zvetagajaH (puM0) sapheda hAthI, airAvatI haathii| zvetagarut (puM0) haMsa pkssii| zvetachandaH (puM0) haMsa pkssii| sapheda tulsii| zvetajalaM (napuM0) shubhrjl| (jayo0vR0 6/107) zvetatA (vi0) zuklatA, shubhrtaa| (jayo0vR0 15/58) zvetadvipaH (puM0) eka mhaadviip| zvetadhAman (puM0) candra, shshi| (jayo0 20/26) 0kapUra, smudrphen| zvetanIlaH (puM0) megha, baadl| zvetapatra (puM0) haMsA zvetapATalA (puM0)zrRMgavallI kA pussp| zvetapiGgaH (puM0) siMha, sher| zvetamaricaM (napuM0) sapheda mirc| zvetamAlaH (puM0) megha, baadl| zvetabhRttikA (strI0) dhavala mittttii| (jayo0vR0 79) zvetaraktaH (puM0) gulAbI rNg| zvetaraJjanaM (napuM0) siisaa| zvetarathaH (puM0) shukrgrh| zvetarocis (puM0) garur3A zvetavalkalaH (puM0) gUlara tru| zvetavAjin (puM0) candra, 0arjun| zvetavAh (puM0) indr| zvetavAhaH (puM0) arjun| 0indr| zvetavAhanaH (puM0) arjun| 0indr| zvetavAhin (puM0) 0arjuna, 0indu| zvetazraGgaH (puM0) jau| zvesarojaH (puM0) puMDarIka, sapheda kml| (jayo0 13/63) zvetA (strI0) [zvit+ac+TAp] sphttik| 0vNshlocn| 0kor3A, kprdikaa| zvetAmbaraH (puM0) jaina paramparA kA eka pNth| zvetAMzu (napuM0) zveta kirnn| (su0 87) zvetauhI (strI0) [zvetAha GIS] zaci, indraannii| zvetraM (napuM0) sapheda koddh'| zvaityaM (napuM0) [zveta+SyaJ] saphedI dhvltaa| SaH (puM0) uSma dhvani, isakA uccAraNa sthAna mUrdhA hai| Satva-sakAra garviSTatva skaartven| (jayo0 9/25) SaH (vi0) sarvottama, srvotkRsstt| SaH (puM0) hAni, vinaash| 0ant| zeSa, avshisstt| mukti, mokss| For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SakAra: 1105 SaNDa: SakAraH (puM0) zreSTha, uttama, SakArarastu mataH zreSTho sakAro | SaTcaraNasthitiH (strI0) cha: karmoke paripAlana kI sthiti| jJAnanirNaye itikoSa (jayo0 18) (suda0 97) SaT (vi0) chh| (samu0 2/17) 'SaTcakraM (napuM0) zarIra ke chaH ckr| SaTka (vi0) [SaDbhiH krItaM-SaSkan] cha: gunaa| vicakrAya SaTpadaH (puM0) bhramara, bhauNraa| ___jhoM krauM apraticakra phtt| (jayo0 19/55) 'SaDabhiH parityasmAtpUrvamapi' SaTkaM (napuM0) 0chaha kI smsstti| maMtra vishess| (jayo0vR0 SaTkarma-SaTkarmANi dine dine gRhastha krm| (jayo070 19/55) 12/32) kautukaparipUrNatayA yA'sau ssttpdmtgunyjaabhimtaa| SaTkhaNDAgamaH (puM0) jaina siddhAMta kA eka prAcIna grantha, jo (suda0 82) zaurasenI prAkRta meM nibaddha hai| puSpadaMta bhUtabali AcArya SaTpadacchAyaH (puM0) bhramara kI chaayaa| kalaMka (jayo0va0 kI prasiddha sUtra racanA hai| (hita0saM0 26) 20/37) SaTkhaNDaM (napuM0) chhkhnndd| SaTtriMzat (strI0) chttiis| SaTkarmavidhiH (strI0) chahakarma kI vidhi, chaha Avazyaka SaTpadarAjiH (strI0) bhramara smuuh| (jayo0 24/108) karma vidhi| SaTpadI (strI0) bhrmrii| (vIro0 3/33) 0chaH AjIvikA ke upAya-asi, maSi, kRSi, vANijya, SaTparamasthAnaM (napuM0) chaH utkRSTa sthaan| (hita0 saM0 29) zilpa aura klaa| SaTsthAnavRddhi (strI0) chaH sthAnapatita vRddhi ruup| prajJAsu AjIvanikAmbhupAya, SaTsthAnahAni (strI0) cha: sthAnapatita haani| masyAdiSaTkarmavidhiM vidhaay| SaDgavaM (napuM0) chaH bailoM kI jodd'ii| SaDguNa (vi0) cha: gunaa| SaTkAyika (vi0) SaDAvazyaka karma smbNdhii| SaDAvazyaka SaDgranthi (vi0) pippraamuul| karma smbNdhii| (prava0 147) SaDvikAyaH (puM0) chaH jIva nikaay| SaTvoNaH (vi0) cha: konoM vaalaa| SaDrasamayI (vi0) chaH rasa myii| SaTkhaNDaka (vi0) chaH khaNDa vaalaa| yataH saubhAgyaM bhAyAtSaTkhaNDakaH (puM0) ckrvrtii| SaDrasamaya-nAnAvyaJjana SaTkhaNDa bhUmIzvaraH (puM0) ckrvrtii| (vIro0 11/33) dalamavikalamapi ca sudhaayaaH| SaTkhaNDavibhUtijanya (vi0) chaH khaNDa kI vibhUtiyoM se SaDdarzanaM (napuM0) cha: darzana-cArvAka, bauddha, jaina nyAya, vaizeSika, yukt| (muni0 15) ____sAMkhya yoga, miimaaNsk| (suda0 132) khaTkhaNDin (puM0) ckrvrtii| ckraadhipti| (jayo013/46) SadhimAlA (strI0) bhrmrtti| (jayo0 24/83, suda0 'SaTkhaNDibalAdhirADitaH' (jayo0vR0 13/46) __72) ali smuuh| ssttkhnnddinshckraadhipterblsyaadhiraatt| ghaDaracakrabandhaH (puM0) eka chanda kI vizeSa yojnaa| khaT khaNDAdhipatiH (puM0) cakravartI dvAtriMzatsahastrarAjasvAmI prAtaH sandhyAmadhikuryAdevabhavandhyAM chaH khaNDabhUta bharatakSetra kA svAmI, jisake AdhIna battIsa tttvaarthaadhyynekushlstsmaadaaviH| hajAra mukuTabaddha rAjA rahate haiN| sambhUyAcca haret kuvAsanAyA vAdaM SaTcara (vi0) muni ke chaH Avazyaka karma kA AcAraNa dambhaprAyaM tdsmbndhyaatmvissaadm|| (jayo0vR0 19/95, karane vaale| jayo0vR0 21/92) asi, maSi, kRSi Adi karma vaale| SaNDaH (puM0) [san Da] 0sAMDa, bliivrd| gRhastha ke Avazyaka karma aadi| (suda0 82) npuNsk| (suda0 1/7) digantavyAptakIrtimayaH 'niveSamANo mayiyastu SaNDaH' prathiSaTcaraNa snggiitiH| (suda0 82) sa kevalaM syAt priphullgnnddH| (suda01) SaTcaraNa 0samUha, samuccaya, saMgraha, Dhera, raashi| For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaNDak 1106 saMyat SaNDak (puM0) napuMsaka, hijdd'aa| SaNDAlI (strI0) [SaNDa+ala+ac+GIS] sarovara, tAlAba, johdd'| 0vybhicaarinnii| 0asatI strii| SaNDhaH (puM0) [san+Dha] napuMsaka, hijdd'aa| SaS (saMkhyA vA0vi0) chH| SaSTi (vi0) [SaDguNitA dazatiH] saatth| SaSThibhAgaH (puM0) shiv| SaSTimattaH (puM0) sATha varSa kI Ayu kA hsti| SaSTha (vi0) chaThA, chttvaaN| (suda0 93) (dayo0 76) SaSThasata (vi0) SaSThAMza yukt| (jayo0 25/8) SaSThasarga (vi0) chaThA srg| SaSThAMzaH (puM0) chaThA bhaag| (jayo0 25/8) chaThA hissaa| (jayo0vR0 11/38) SaSThAkSaraM (napuM0) chaThA akSara yukta chnd| (jayo00 24/144) jagmurnivRtisatsukhAM samadhikaM nirdezatAtItipaM' (jayo0vR027/66) SaSThI (strI0) [SaSTha+GIp] chaThI vibhkti| SaSThItatpuruSaH (puM0) tatpuruSa samAsa kA bhed| SaSThIpUjanaM (napuM0) chaThI devI kA puujn| SahasAnu (puM0) mayUra, mor| 0 yjny| SATu (avya0) [saha+Nvi] sambodha saMbaMdhI avyy| SATkauzika (vi0) [SaTkoza+Thak] chaH paratoM meM lipaTA SoDazaM (napuM0) [saMkhyA0vi0] solh| (jayo0 19/31) SoDazakalaH (puM0) candra, shshi| SoDazakAraNaM (napuM0) solaha kAraNa bhaavnaa| (jayo0 24/8) SoDazagata (vi0) sohala ko prApta huaa| SoDazabdhi (puM0) solaha smudr| SoDazabhAvanA (strI0) solaha kAraNa bhaavnaa| SoDazabhujA (strI0) durgA kI muurti| SoDazamAtRkA (strI0) solaha divya maataaeN| SoDazayAmaH (puM0) solaha prtr| (suda0 96) SoDazavarSikA (strI0) solaha varSa vAlI strii| (jayo0 15/48) SoDazasargaH (puM0) solahavAM srg| SoDazasvargapatiH (puM0) solaha svarga kA pti| acyutendra dev| (jayo0 28/69) SoDazasvapnaM (napuM0) solaha svpn| (vIro0 4/27) SoDazI (strI0) solaha varSa kI strii| (vIro0 4/35) SoDazika (vi0) solaha bhAgoM se yukt| SoThA (avya0) chaha prakAra se| SThiv (aka0) thUkanA, khkhaarnaa| prakSepaNa krnaa| SThIvanaM (napuM0) [SThiv+ lyuT] thuuknaa| 0lATa, 0khkhaar| Svakk (saka0) jAnA, phuNcnaa| huaa| SADavaH (puM0) [SaD+ava+ac] tataH svArtha ann| rAga, mnoyog| saMgIta svr| giit| SAguvyaM (napuM0) [SaDguNa+Syaba] cha: guNoM kI smsstti| chaH upaay| SADguNyaprayogaH (puM0) rAjanIti ke cha: upaay| pANmAturaH (puM0) [SaNAM mAtRNAm apatyam, SaNmAt+aNa-utva rapara] cha: mAtAoM vaalaa| kaartikey| pANmAsika (vi0) [SaNmAsa+Thak] chamAhI, ardhvaarssik| SAyAt (vidhi kAla) rakSA kre| (suda0 75) SASTha (puM0) chtthaa| SiDgaH (puM0) [siTa+gan] vilAsI, kaamuk| ___0asaMgata, premii| SuH (strI0) [su+Du] prasUti, prjnn| SoDaza (vi0) solhvaaN| (vIro0 3/30) saH (puM0) yaha uSma dhvani hai, isakA uccAraNa sthAna dantya hai| sa-(sarvanAma zabda tat) sa (avya0) kriyA vizeSaNa banAne ke lie zabda se pUrva sa upasarga lagAne para ke sAtha, milAkara, saMyukta hokara, sahita, saha, sama, tulya Adi kA artha vyakta hotA hai| 'salakSaNa (jayo0 15/66) lkssnnyukt| sadoSa-rAtri sti| (jayo0 15/85) saH (puM0) sarpa, saaNp| pavana, vAyu, hvaa| 0pakSI, SaDja svr| ziva, shNkr| saMdhR (saka0) dhAraNa krnaa| (dayo0 39) saMdhUpa (aka0) dhuMA denA, sNdhuupyitvaa| (jayo0vR0 19/76) saMdhRta (vi0) dhAraNa kiyA gyaa| (vIro0 1/8) saMyaH (puM0) [sam+yam Da] kaMkAla, pNjr| saMyat (strI0) [sam+yam+kvip] yuddha, saMgrAma, ldd'aaii| For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMyata 1107 saMyogaja saMyata (bhU0ka0kR0) [sam+yam+kta] saMyamita, damita, dabAyA huA, vaza meM kiyA huaa| (jayo0vR0 1/2) 0bandI, kaidii| saMyataH (vi0) karma ko vaza meM kie hue| saMyatagatiH (strI0) niyantrita gti| saMyatacetas (vi0) niyantrita mana vaalaa| saMyatamanaH parAvartanaM (napuM0) mana sthira krnaa| saMyatavAk (vi0) mUka, maun| saMyatavAk parAvartanaM (napuM0) arahaMta pada kA uccAraNa krnaa| saMyatAsaMyataH (puM0) jo hiMsAdika se dezataH nivRtta hai| saMyatIdoSaH (puM0) vrata meM doSa honaa| saMyatta (vi0) [sam+yat+kta] tatpara, sannaddha, taiyAra, udyt| 0sAvadhAna, strk| saMyamaH (puM0) [samya m+ap] dhAraNa, pAlana, nigraha, tyaag| (samya084) yognigrh| AsravadvAra rhit| indriydmn| (jayo0 28/37) viSaya kaSAya uprt| niyantraNa, pratibandha, rok| 0anuprvrtn| 0dharma prytn| saMyama dhrm| (jayo0 28/37) sakalendriya vyApAra prityaag| 0mana kI ekaagrtaa| 0tpssaadhnaa| saMyamanaM (napuM0) [sam+yam lyuT] nirodha, nigraha, roka, prtibndh| zAntestathA saMyamanasya netA (vIro0 14/36) 0bAMdhanA, roknaa| saMyamanaH (puM0) zAsaka, niyaamk| saMyamadharmaH (puM0) samitiyoM meM prvrtn| daza dharmoM meM chaThA dhrm| saMyamayukta (vi0) saMyama shit| saMyamavirAdhanA (strI0) kisI kA ghaat| saMyamasthAnaM (napuM0) yama, niyama Adi ke lie prytn| saMyamA saMyamaH (puM0) sthUla prANAtipAta se nivRtti| trasa-sthAvara kA rkssnn| saMyamita (bhU0ka0kR0) [saMyama+Nic+kta] niyantrita, sNyt| 0baddha, jakar3A huaa| niruddha, rokA huaa| saMyama yukta, indriya nigraha se pripuurnn| (bhakti0 24) saMyamin (vi0) [sam+yam Nini] damana karane vAlA, niyantrita karane vaalaa| saMnyasta, vairaagii| saMyamI (suda0 118) saMyaminAmadhArin (vi0) saMyamI nAma dhaark| (vIro0 19/29) saMyamya (saM0kR0) vaza meM karake-saMyamya yoga prishaadhshc| (samu08/40) saMyAnaH (puM0) [sam+yA+lyuT] saaNcaa| saMyAnaM (napuM0) yAtrA karanA, pragati krnaa| le jaanaa| saMyAmaH (puM0) sNym| saMyAvaH (puM0) [sam+yu+ghaJ] hluvaa| saMyuta (vi0) sahita, yukt| (samya0 155) (samu05/3) saMyukta (bhU0ka0kR0) [sam+yuJ+kta] milA huA, jur3A huaa| (jayo0vR0 13/12) sammilita, smmishrit| milI huI, sahita, yukt| 0sampanna, anvit| 0banA huaa| saMyugaH (puM0) [sam+yuja+ka] 0saMyojana, milApa, mishrnn| 0yuddha, saMgharSa, saMgrAma, ldd'aaii| saMyuJ (saka0) samAgama karanA, bulaanaa| (jayo0 3/87) saMyuj (vi0) [sam+yuj+kvin] saMbaddha, sambandha rakhane vaalaa| saMyuta (bhU0ka0kR0) [sam+yu+kta] 0milA huA, sNbddh| milA huA, mishrit| saMpanna, shit| 0bharA huaa| (jayo0 4/53) saMyogaH (puM0) [sam+yuj+ghaJ] saMyojana, milApa, mishrnn| (jayo0vR0 1/22) 0saMgama, milaan| (jayo070 3/62) yathaudanasya zobhA sUpasaMyoge bhvti| (jayo0 3/62) jor3a, pRthak bhUta padArthoM ke mela kA naam| 0smuccy| saMyogagati (strI0) nimitta se utpanna gti| saMyogaja (vi0) saMyoga shit| (muni0 21) For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMyogin 1108 saMlagna saMyogin (vi.) [saMyoga+ini] sammilita, milAyA huaa| milane vaalaa| saMyojanaM (napuM0) [sam+yuj+lyuT] milApa, mizraNa, yog| saMgama, jodd'naa| 0maithuna, sNyog| saMyojanaka (vi0) mela, yog| sahopayogenazubhena zasyaM yogasyasaMyojanakaM smsy| (samu08/38) saMyojanA (strI0) saMsAra se saMyukta krnaa| saMrakta (bhU0ka0kR0) [sam+ra+kta] AvezapUrNa, kAmuka vAsanA se dgdh| mugdha, mohit| lAvaNya-suMdara raMgIna, laal| saMrakSaH (puM0) prarakSaNa, dekhabhAla, sNdhaarnn| saMrakSaNaM (napuM0) [sam+rakSa lyuT] prarakSaNa, sNdhaarnn| (jayo0vR0 3/1) 0uttaradAyitta, surakSA prdaan| 0rakSA bhaav| saMrabdha (bhU0ka0kR0) [sam+rambha+ kta] uttejita, vikSubdhA prajjvalita, bhayAnakA 0vardhita, bar3hA huaa| abhibhuut| saMrambhaH (puM0) [sam+ra+ghaJ] 0Arambha, vikSobha, hisaa| saMkalpa 0prabhAda prytnaavesh| uttejanA, roSa, krodha, kop| saMrazmin (vi0) [saMrambha ini] uttejita, vikSubdha, kruddh| roSayukta, krodhit| saMrasa (vi0) rasatva, svAda/rasa yukt| (samu0 2/27) kiM pazyasyayi saMrasera'pi na kiM no rocakaM vynyjnm| (jayo0 12/128) saMrAgaH (puM0) [sam+raJja+ghaJ] praNaya prasaMga, rtibhaav| rAgabhAva, anurAga, anurkti| roSa, krodha, kop| saMrAdhanaM (napuM0) [sam+rAdhlyuT] 0prasanna karanA, khuza krnaa| 0harSa utpanna karanA, tuSTa krnaa| saMrAvaH (puM0) [sam+ru+ghaJ] 0zoragula, hllaagullaa| 0kolAhalA saMrugNa (bhU0ka0kR0) [sam+ruj+kta] 0bAdhita, rokA gyaa| bharA huA, veSTitA uparuddha, aavRt| chipAyA gayA, AvaraNa yukta kiyA gyaa| asvIkRta, aTakAyA huaa| saMruDha (bhU0ka0kR0) [sam+ruh+kta] 0sAtha-sAtha ugA huaa| 0phUTA huA, aMkura nikAlA huaa| 0mukulita, viksit| utpanna huA, upajA huaa| 0sAhasI, bharose kaa| saMrodhaH (puM0) [sam+rudh+ghaJ] vighna, bAdhA, add'cn| roka, avrodh| 0bandhana, gherA, rukaavtt| 0ber3I, hthkdd'ii| 0 pheMkanA, ddaalnaa| saMrodhanaM (napuM0) [sam+rudh+lyuT] 0rukAvaTa, avarodhA rokanA, ghernaa| saMrodhin (vi0) rokane vAlA, avarodha utpanna karane vaalaa| (jayo0 28/62) saMlakSaNaM (napuM0) [sam+lakSa lyUTa] citraNa karanA, varNana karanA 0batalAnA, pratipAdana krnaa| saMlagna (bhU.ka.kR.) [sam+lag+kta] smaaskt| (jayo017/55) saMyukta, mizrita, milA huaa| tatpara, taiyAra, udymshiil| For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra saMlagnakathA 0 saMhata, jur3A huaa| (suda0 1 / 31 ) 0 ghaniSTa | saMlagnakathA ( strI0 ) [ sam+lI+ac] 0 leTanA, zayanA karanA, sonaa| 0ghula jAnA, milnaa| saMlap (saka0) bolanA, kahanA, smjhaanaa| (jayo0 7 /61) saMlabh (saka0 ) thAnA, grahaNa krnaa| (jayo0 4 / 39) saMlayanaM (napuM0 ) [ sam+lI+ lyuT ] 0jur3anA, milanA, cipakanA / 0ghulanA, saMyukta honaa| saMlalita (bhU0ka0 kR0 ) [ sam + lal+kta] 0 snehita, priya, pyAra kiyA huA / saMlApaH (puM0 ) [ sam+lap+ghaJ ] 0bAtacIta, vArtAlApa / www.kobatirth.org 0 pravacana, upadeza / ( muni0 3) * svAda, anyonya vaartaa| 1109 0 sambhASaNa | saMlApaka: (puM0 ) [ saMlApa+kan] uparUpaka, saMvAdAtmaka vicAra | saMlApAdivarjita (vi0) vArtAlApa Adi rahita (muni0 6) saMlIDha (bhU0ka0ku0 ) [ sam-liha+kta] 0 cATA huA, avalehita kiyaa| saMlIna (bhU0ka0 kR0 ) [ sam + lIrukta] cipakA huA, jur3A huaa| * milAyA huA, chipAyA huaa| saMlikhu (saka0) likhanA, samAcAra honaa| (jayo0 2/13) saMlekhanA ( strI0) zarIra kRza karanA, acchI taraha apanA pramArjana krnaa| saMloDanaM (napuM0) (sam+loi lyuT ] bAdhA DAlanA, vydhaan| 0 avarodha | saMllagnatA (vi0) anuyoga se yukta / milA huA, saMyukta huaa| saMllabh (saka0 ) prApta honA, grahaNa honA / saM zabdasya iha aprazastArthe grahaNaM mahattaravat' (jayo0vR0 12/24) saMlamAlita (bhU0ka0ku0 ) (sam+lAla+kta] varddhita, bar3hAyA huA, pAlita, sNrkssit| saMvat (avya0 ) [ sam+vay+kvip] 0 varSa, sAla Acharya Shri Kailassagarsuri Gyanmandir saMvatsaraH (puM0 ) [ saMvasaMta Rtavo'tra saMvas-saram] varSa, sAla, abd| (jayo0 22/29 ) 0do ayana yA chaha-chaha mAha kA eka saMvatsara / saMvatsaratulyaH (puM0) abdapramANa, lavartamAna (jayo0 22 / 29) saMvadanaM (napuM0) [sam+vad + lyuT ] 0 saMvAda, vArtAlApa, zabdoccAraNa) (jayo0 18/50) 0 parIkSaNa, samAcAra dena saMvaraH (puM0 ) [ sam + vR+ap vA ac] 0 nirodha, saMpIDana, saMkocana / 0bAMdha, setu pula 0 rokanA, AtmaniyantraNa karanA / 0 sahanazIlatA, chipAva / 0ruka jAnA, na honaa| (ta0sU0pR0 138) 0 saMvaraNa- karma sNvrnn| * mithyAdarzanAdi pariNAma kA nirodh| 0 indriya- no indriya gopana saMvarakAraka (vi0) indriyA nigraha karane vAlA (bhakti0 15) saMvaraNaM (napuM0) [sambR+lyud] / 0 AvaraNa, AcchAdana, saMpIDana 0 nirodha, rok| saMvarAnuprekSA ( strI0) saMvara ke guNoM kA vicAra saMvarjanaM (napuM0 ) [ sam+ vRj + lyuT ] 0 rokanA, nirodha krnaa| 0 AtmasAtkaraNa, sNbhujn| saMvarta: (puM0 ) [ sam+ vRt+ghaJ ] 0 mur3anA, ghulnaa| 0 vinAza, kSaya, naash| saMvardhita 0 megha, bAdala / 0 varSa, saMgraha, samudAya, smuccy| saMvartakaH (puM0 ) [ sam+ vRt+ Nic+Nvul] For Private and Personal Use Only 0 pralayAgni, bddvaanl| saMvartakin (puM0) balarAma / saMvartikA ( strI0 ) [ savartaka+TAp] kamalaparNa, paarkudd'ii| saMvada (saka0) kahanA, samajhanA (jayo0 4/30, 3/23) saMvardhaka (vi0 ) [ sam+ vRdh+ Nic+Nvul ] 0bar3hane vAlA vRddhi karane vaalaa| saMvardhita (bhU0ka0ku0 ) [ sam+ vRdh+ Nic+kta] Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMvalita 1110 saMvidhAnaM 0bar3hAyA huA, pAlita, sNrkssit| saMvigna (vi.) [sam+vij+kta] saMvalita (bhU0ka0kR0) [sam+val+kta] vikSubdha, uttejita, vyaakul| mizrita, milAyA huaa| azAnta, udvign| saMbaddha, saMyukta, tara kipA huaa| trasta, bhybhiit| saMvalgita (vi0) [sam+valg+kta] pada dalita kiyA huA, saMvijJAta (bhU0ka0kR0) [sam+vi+jJA+ kta] sarvasammata, rauMdhA gyaa| puurvaajnyaan| saMvazin (vi0) jitendriya, mana nigrhkr| (jayo000 25/57) saMvicArya (vi0) acchI taraha smjhkr| (jayo0 2/42) saMvaza (vi0) vaza meM rahane vaalaa| (jayo0 2/73) saMvitAnaM (napuM0) shaandiaayinii| (jayo0 23/54) ___'smygvshiibhuutaa'stu|' saMvittatva (vi0) paanndditypuurnn| (jayo0vR0 28/60) saMvasathaH (puM0) [sam+vas+athac] grAma, bastI khedd'aa| saMvittiH (strI0) [sam+vid+ktin] jJAna, cetanA, buddhi saMvahaH (puM0) [sam+va+ac] prvaah| vaayuveg| smjh| samasta vikalpa naashk| lakSaNa ke Azraya meM saMvAdaH (puM0) [sam+vad+ghaJ] apane lakSya kA anubhava krnaa| 0vArtAlApa, kthopkthn| 0pahacAna, prtyaasmrnn| carcA, vAda-vivAda, Apasa meM kthn| saMvikSibhaja (vi0) jnyaanii| (muni0 17) sUcanA, smaacaar| svIkRti, shmti| saMvid (strI0) [sam+vid+kvip] jJAna, buddhi, samajha, prjnyaa| 0samAnurUpatA, smaantaa| pratijJA, anubndh| *saadRshytaa| svIkRti, shmti| saMvAraH (puM0) [sam+vR+ghaJ] AvaraNa, aacchaadn| nAma abhidhAna, saMketa, cihn| saMrakSaNa, sNvaaraann| sahAnubhUti, sAtha denaa| saMvAsaH (puM0) [sam+vasa+ghaJ] samudAya, mnnddlii| 0vArtAlApa, kathopakathana, sNvaad| 0ghara, AvAsa, nivaas| yuddha, saMgrAma, ldd'aaii| (jayo0 7/90) saMvAsAnumati (strI0) AraMbha kI anumti| saMvidambaraM (napuM0) yuddha rUpI ggn| saMvAhaH (puM0) [sam+va+ghaJ] saMvidoraNasyAmbare rase gagane vA' (jayo0vR0 7/90) 0parvatAdi kA sthaan| raNe sambhASaNe-tathA ambaraM rase kArpAse iti c| vishvlocn| mAliza, saMmardana, dbaanaa| (jayo0vR0 7/90) muTThI bharanA, dbocnaa| saMvidA (strI0) [saMvid+TAp] pratijJA, anubndh| saMvAhakaH (vi0) mAliza karane vaalaa| saMvidAta (vi0) jAnane vaalaa| prtibhshaalii| saMvAhanaM (napuM0) [sam+va+Nic+lyuT] bojhA DhonA, mAliza | saMvidita (bhU0ka0kR0) [sam+vid+kta] krnaa| jJAta, samajhA huA, pahacAnA huaa| nipiiddn| (vIro0 5/38) suvidita, vishrut| 0anvessit| saMmardana, dbaanaa| upadiSTa, samajhAyA huaa| saMvAhana yogyaH (puM0) saMrdana yogya, Dhone yogy| (jayo0 / saMvidha (strI0) [sam+vi+dhA+aGkaTAp] 11/80) vyavasthA, upakramaNa, aayojn| saMvikAsa (vi0) acchI taraha viksit| (suda0 2 / 8) 0samyag vidhaankaarnn| (jayo0 13/17) saMvikAzapha (saka0) prasanna pnaa| (jayo0 4/58) rIti, anusstthaan| anupameya (jayo0 19/17) saMvikta (vi.) [sam+vij+kta] saMvidhAnaM (napuM0) [sam+vi+dhA+lyuT] 0alaga kiyA huA, vibhkt| prabandha, vyvsthaa| saubhaagy| (jayo0 1/51) vibhaajit| Ayojana, samAyojana, smbhaavn| (vIro0 2/10) For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra saMvidhAnakaM 0rIti, paddhati, vidhi| 0 kAraNa / (jayo0 23/49) saMvidhAnakaM (napuM0 ) [ saMvidhAna+kan] ghaTanAkrama, kathAvastu krm| * adbhutakarma, asAdhAraNa ghaTanA / saMvibhajanIya (vi0) parihArayogya (jayo0 6 / 25) saMvibhAga (puM0) (sam+vibharjghaJ] 0 vibhAjana, bAMTanA, pRthak krnaa| 0bhAga, aMza, hissaa| saMvibhAgikRta (vi0) sahaja meM lagAyA gayA, samyak - kathA karane vAlA (jayo0 2 / 110 ) saMvibhAgin (puM0 ) [ saMvibhAga + ini] sahabhAgI, hissedAra, saajhiidaar| www.kobatirth.org ++ saMvirAgiNI (strI0) samyaka viraktA strI (23/43) saMvirodhin (vi0 ) 0 vipriit| (jayo0 2 / 18) 0 avarodhaka (jayo0 24/46) 0 adhika rodha yukta / 1111 saMvivecanaM (napuM0) pRthakkaraNa, anusndhaan| (jayo0 4 / 38 ) saMviSTa (bhU0ka0 kR0 ) [ sam + viz + kta ] sotA huA, leTA huaa| , 2 o praviSTa, ghusA huaa| saMvih (saka0) chor3anA, tyaagnaa| (jayo0 4 / 26 ) saMvIkSaNaM (napuM0 ) [ sam + vi + IkS + lyuT ] pUrNa rUpa se dekhanA, avalokana karanA parIkSaNa krnaa| 0 jAMcanA, prkhnaa| saMvIta (bhU0ka0 kR0 ) [ sam+vye+kta] vastroM se susajjita, paridhAna yukta / 0 AvRta, DhakA huaa| 0 alaMkRta, AcchAdita, pariveSTita / 0 abhibhUta lipaTA huaa| saMvRkta (bhU0ka0 kR0 ) [ sam+ vRj+kta] 0upabhukta khAyA huaa| 0 naSTa | saMvatuM (napuM0) gupta sthAnaM, ekAnta sthala | 0gopanIyatA 0 durupalakSa samyagvRtaH saMvata iti durupakSa (ta0vA0 2/32) saMvRtayoni (strI0) durupalakSaNayoni / saMvRti: (strI0 ) [ samvRktin] AvaraNa, acchaadn| 0 chipAva, dabAnA / gupta rakhanA, ddhaaNknaa| saMvRtisatya (napuM0) vacana vyavahAra vAlA sty| saMzabdita saMvRtta (bhU0ka0kR0) (sam+ kRt+kta] ghaTA, ghaTita huaa| 0 bharA gyaa| sampanna / 0saMcita, ekatrita 0 DhakA huaa| saMvRttiH (strI0 ) [ sam+ vRt+ktin] [+ 0honA, ghaTita honA / 0 nisspnntaa| 0 AvaraNa, AcchAdana / saMvRddhiH (strI0) vRddhi, prasAra / saMvRddhi (bhU0ka0 kR0 ) [ sam+ vRS+kta] 0pUrNa vikasita, bar3hA huaa| 0 vRddhigata, samRddhizAlI / saMvegaH (puM0) (sam+ vij+ghaJ ] Acharya Shri Kailassagarsuri Gyanmandir 0 saMsAra bhIrutva vikSobha, har3abar3I, uttejnaa| 0bhIti, bhaya / 0 pracaNDagati tIvratA, pracaNDatA / 0 abhilASA, icchaa| saMvejanIkathA (strI0) tapa pradhAna kathA saMvedaH (puM0 ) [ sam + vid+ghaJ ] 0 pratyakSajJAna, spaSTa jJAna / J 0 anubhava, jJAna, cetanA, jAnakArI / * anubhUti, aatmsmrpnn| saMveza: (puM0) (sam+ viz+ghaJ ] 0 vizrAma, aaraam| 0 nindrA, niiNd| 0 svapna, Asana 0maithuna / saMvezanaM (napuM0 ) [ sam + viz + lyuT ] 0maithuna, saMbhoga, rtibndh| saMvraj (saka0) calanA, jaanaa| (jayo0 5/8) saMvyavahAraH (puM0) samIcIna vyavahAra, samIcIna pravRtti / samIcIna pravRttirUpo vyavahAraH saMvyavahAraH (jayo0 ) saMvyAnaM (napuM0 ) [ sam+vye+ lyuT ] AvaraNa, AcchAdana, pardA, pariveSTana / 0vastra, kapar3A, pridhaan| (jayo0 18 ) 0uttarIya vastra saMzanakRt (vi0) prazaMsA karane vAlA (bhakti0 43 ) saMzaptakaH (puM0 ) [ samyak zaptamaGgIkAro yasya kap] zapatha yukta vykti| For Private and Personal Use Only saMzabda (vi0) aprazastArtha / (jayo0vR0 1/24) saMzabdita (vi0) vizija (jayo0vR0 17/70) Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra saMzayaH 0zaMkA, zaka- 0 anirNaya kI sthiti / 0 anavasthita koTi | | saMzaya: (puM0) [sam+zI+ac] saMdeha, anizcitatA, saMkoca 0 mithyA (jayo0 2/86) www.kobatirth.org 1112 saMzayagata ( vi0) zaMkA ko prApta huaa| saMzayachedaH (puM0) AzaMkA kA nivAraNa | saMzayanivAraka (vi0) saMdeha pratikArI (jayo0vR0 3 / 96 ) saMzayamidhyAtvaM (napuM0) vastu svarUpa kA nizcaya na honA- samyagdarzana jJAna cAritrANi mokSamArgaH kiM bhavenno vaa| saMzayavacanIbhASA (strI0) saMdigdha vacana yukta bhASA saMzayAn (vi0) [sam+zI+ zAnac saMzaya+Aluc ] saMdehapUrNa, asthira, anizcita, caMcala / saMzayAlaMkAraH (puM0) saMzaya alNkaar| jisameM dharmasAmya ke kAraNa amuka vastu yaha hai ki yaha hai isa prakAra jaba saMzaya kI udbhAvanA hotI hai taba saMzaya alaMkAra hotA hai| idametadidaM veti sAmyAd buddhirhi saMzayaH / hetubhirnizcayaH so'pi nizcayAntaH smRtoyaNa / (vAgbhaTrA 04 /78) dhAnyasthalI pAlaka-bAlikAnAM gItazruternizcalatAM dadhAnAH / citte'dhvanInasya vilepyazaGkA mutpAdayantIha kuraGgaraGkA / / (vIro0 2 / 13) saMzayita (vi0) zaMkA se yukta saMzayitamithyAtvaM (napuM0) saMzayapUrvaka zraddhAna honA / saMzaraNaM (napuM0) [sam + zR + lyuT ] AkramaNa, yuddha kA Arambha / 0 car3hAI, dhAvA / saMzAyina (vi0) zayana bhAva yukt| (jayo0 17/18) saMzita (bhU0 ka0 kR0 ) [ sam+zo+kta] teja, tiikssnn| saMzuddha (bhU0 ka0 kR0 ) [ sam+zubh +kta] nirNIta sunizcita, nirdhArita nizcita | 0kriyAntrita pUrNa kiyA gyaa| saMzIra (puM0) saMta (vIro0 12/14) saMzuc ( aka0 ) socanA, vicAranA - saMzocyatAm / (jayo0 18/41) 0 vizuddha, pavitra, shresstth| (jayo0vR0 1/15) 0 susaMskRta, abhISTa / Acharya Shri Kailassagarsuri Gyanmandir saMcita saMzuddhi (strI0 ) [ sam+zubh ktin] vizuddhi, parizuddhi, vizeSa zuddhi, pUrNanirmalatA, svcchtaa| 0 parizodhana, saMzodhana, samAdhAna 'Aga saMzuddhaye rAjA sudarzanamahAtmanaH' (suda0 109 ) saMzudh (saka0) pavitra karanA, svaccha karanA, saMzodhana krnaa| nirmala karanA saMzodhayemurdabhatsadArIJjanA (vIro0 17/15) 0pratikramaNa krnaa| 'tadarthaM pratikramaNaM karotItyarthaH ' (jayo0 27/51) 0 sApha karanA, parimArjita karanA (jayo0vR0 13 / 16) saMzodhayet / ( muni0 12 ) saMzocanIya (vi0) vicAraNIya (vIro0 9/45) saMzodhanaM (napuM0 [sam-zubh + lyuT ] 0 samanveSaNa / (jayo0 24/98 ) 0 pavitrIkaraNa, svaccha, zuddha / 0 parimArjana, prakSAlana (muni0 13) saMzodhanakartrI (strI0) vizodhinI, parimArjita karane vAlI strI / (jayo0 12 / 96 ) saMzodhita (bhU0ka0 kR0) parimArjita / (vIro0 22/4 ) svacchatA yukta saMzodhitaM meM bhavatAccaritram / ( bhakti0 49 ) saMzcat (napuM0) [sam+zcu+Dati] dAva peMca, jAdUgarI, indrajAla, marIcikA / saMzyAna (bhU0ka0ku0 ) (sam+zyai+kta] saMkucita, sikur3A huA / 0jamA huA, ThikurA huA, 0lapeTA huA, 0 avsnn| saMzrata (vi0) Arur3ha / (muni0 3) saMzrayaH [sam+ zri+ac] AvAsa sthala, nivAsa sthAna, ArAmagRha, vizrAma sthala / (suda0 1 / 15 ) tadekadezaH zucisannivezaH zrImAn sudhImAnavasaMzraye saH (suda0 1 / 15 ) For Private and Personal Use Only 0 Azraya, AdhAra, zaraNa, Azrama / saMzravaH (puM0 ) [ sam + zru+ap] pratijJA / (jayo0 13 / 20 ) vacanabaddhatA / dhyAnapUrvaka sunanA / saMzravaNaM (napuM0) [sam+zru+lyuT] sunnaa| 0karNa, kaan| nizamana / (jayo0 6/39) saMzri (saka0) Azraya denA (jayo0 3/65) saMzrita (bhU0ka0 kR0 ) [ sam + zri+kta] Azraya diyA huA, sahArA diyA huaa| 0 zaraNa meM gyaa| Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMzru 1113 saMsAra: saMzru (aka0) sunanA, saMyukta honaa| (suda0 2/35) (jayo0 18/43) sNshruuyte| saMzruta (bhU0ka0kR0) [sam+zra] pratijJAta, bhalIbhAMti sunA huaa| saMzrutApAdapaH (puM0) prasiddha vRkSa-mahAtmanAM saMzrutapAda pAnA patrANi jIrNAni kiletimaavaat| (vIro0 9/34) saMzrotR (vi0) shrotaa| (vIro0 1/1) saMthakhaDala ( vi0) zrRMkhalA sahita. sAMkala yakta. jaMjIra shit| (jayo0 13/110) saMzliSTa (bhU0ka0kR0) [sam+zliS+kta] saMyukta, milA huA, jur3A huaa| zlAghya, prshNsniiy| (jayo0vR0 1/79) 'maharSi saMzliSTAzAyAM jagAma, vandanArthamityarthaH' (jayo070 1/79) sazliSTa zlAghyaM bbhuuv| (jayo0vR0 1/61) susjjit| 0saMsparzI, aaliNgit| saMzleSaH (puM0) [sam+zliS+ghaJ] AliMgana, pariraMbhaNa, milApa sambaMdha, smyk| (jayo0 17/77) saMzleSajanya (vi0) hrssjny| (jayo0vR0 12/66) saMzleSaNaM (napuM0) [sam+zliS+lyuT] AliMgana, bhIMcanA, dbaanaa| saMsakta (bhU0ka0kR0) [sam+saJ+kta] 0 jur3A huA, milA huaa| saMlagna, Asakta, saTA huaa| Asanna, niktt| 0pryukt| (jayo0 6/67) mizrita, saMpanna, prtibddh| saMsaktiH (strI0) [sam+sa+ktin] saMgama, milana, milaap| 0bAMdhanA, ghnisstttaa| ApasI meljol| saMsaj (aka0) dravIbhUta honaa| (muni0 28) saMsad (strI0) [sam+sad+kvip] 0sabhA, sammilana, mNddl| (jayo0 3/92) (suda0 2/1) prissd| smiti| (jayo0 10/2) itthaM vArivivaSairaGkarayan saMsade tathaiva rsaiH| (jayo0 3/92) saMsamAna (vi0) praskhalita huaa| (jayo0 24/35) saMsaraNaM (napuM0) [sam+R+lyuT] 0pragati, jaanaa| 0deshaantrgmn| (jayovR0 1/22) saMsAra, laukika jIvana, saaNsaarik| (jayo0vR0 1/95) jnm-jmaantr| (jayo0 1/22) nirbAdha kuuc| pryaann| saMsaraNanivRttiH (strI0) saMsAra se haTanA, sAMsArika kAryoM se alaga honaa| (jayo0vR0 1/95) saMsargaH (puM0) [sam+Rj+ghaJ] saMgama, milana, mishrnn| saMgati, samparka, saahcry| paricaya, mel-jol| sAmIpya, sNsprsh| maithuna, sNbhog| 0prskti| (vIro0 2/12) saMsargaprabhavaH (puM0) saMsarga se utpnn| (muni0 28) sasargavidhA (strI0) saMgati pradhAna niiti| (suda0 1/23) visargamAtmazriya IhamAnaH sa saadhusNsrgaavidhaanidhaanH| (suda0 1/23) saMsargin (vi.) [saMsarga-ini] saMyukta, mizrita, milA huA, smbNdhit| sNsprshit| saMsargin (puM0) sahacara, saathii| saMsarjanaM (napuM0) [sam+R+lyuT] parityAga karanA, chor3anA, visarjana krnaa| 0alaga karanA, pRthak karanA, httaanaa| saMsarpaH (puM0) [saM+sRpa+lyuT] sarakanA, reNgnaa| saMsarpaNaM (napuM0) [sam+sRpa lyuT] srknaa| saMsarpin (vi0) [saMsarpa ini] sarakane vAlA, reMgane vaalaa| saMsAdaH (puM0) [sam+sad+ghaJ] sabhA, smiti| saMsAdhanaM (napuM0) ucita saadhnaa| (dayo0 2/26) saMsAdhya (vi0) prApta karane yogy| (muni0 16) saMsAraH (puM0) [sam+R+ghaJ] lokaH, vishv| saMsaraNa, paribhramaNa, gati, prgti| guNo'sti jIvasya kilopayogastenApya jIvena samaM yogH| tato hi saMsAra iyAnihAsti, viyoga evAstu shivaashyupaasti| (samu0 8/6) saMsRti-prApaya yAmapi tu tAmasAratAM saMsRtistyajati taamsaartaam| (jayo0 11/94) 0AvAgamana, punarAgamana, punrjnm| 0paramparA, riiti| For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMsArakarman 1114 saMsRSTa huaa| cAra gatiyoM meM pribhrmnn| saMsArodayavartin (vi0) saMsAra ke madhya rahane vaale| 0grnthaanubndhii| so'yaM janmajarAntakatrayabhavaM sntaaymunmuulyn| garbhAdisaMcarANa saMsArodayvartinAM tanubhRtAM zAntiM ca smpaadyn|| (muni07) bhavAntara prAptiA saMsiktaH (vi0) chor3I gii| (jayovR0 12/65) 0bhvaanubhuuti| saMsiddha (bhU0ka0kR0) [sam+sidh+kta] sarvathA niSpanna, pUrNa karmakalApa yukt| taiyAra huaa| 'bhavaH pavitrasArahitaH saMsAraH' (jayo0 1/15) 0pakAe ge| (vIro0 22/23) saMsArakarman (napuM0) sAMsArika kriyaa| mukta, vimukta, siddhi ko prApta hue| saMsArakhinna (vi0) saMsAra se udaasiin| saMsiddhi (strI0) [sam+sidh+ktin] saMsAragata (vi0) saMsAra ko praapt| mukti, mokSA (jayo0 24/96) saMsAragati (strI0) saMsAra pribhrmnn| kaivalya, paramagati, siddhgti| saMsArajanya (vi0) saMsaraNa ko praapt| prakRti, naisargika vRtti| saMsAratatvaM (napuM0) paribhramaNa zIla tttv| saMsUc (saka0) prakaTa karanA, sUcita karanA, siddha krnaa| 0saMketa karanA, bheda kholnaa| saMsAradhRta (vi0) saMsAra ko pakar3ane vaalaa| saMsAraparIta (vi0) saMsAra ko parimita karane vaalaa| 0bhartsanA, jhir3akanA! saMsUcaka (vi0) pratipAdaka, nivedk| (jayo0 6/30) saMsArapAra (vi0) saMsAra ko pAra karane vaalaa| saMsUcakA (strI0) vijaya sUcaka dhvni| (jayo010 26/18) saMsArabandha (vi0) saMsAra meM baMdhane vaalaa| saMsUcanaM (napuM0) [sam+sUca+ lyuT] saMsArabhAvaH (puM0) saMsAra kA kaarnn| 0sUcita karanA, samAcAra denaa| saMsArasindhu (puM0) saMsAra saagr| (muni0 34) 0saMketa karanA, nirdeza denaa| saMsArasphItiH (strI0) saMsAra se chuuttnaa| nirdezana, prvedn| saMsAramokSaH (puM0) yonika jIvana se chuuttnaa| 0kathana, prtipaadn| saMsArasAgaH (puM0) saMsAra rUpI smudr| (jayo0 1/103) 0bhartsanA, jhidd'knaa| saMsArAttaraNaM (napuM0) saMsAra se paar| (muni0 5) 0bheda kholanA, rahasya prakaTa krnaa| saMsArabhAvaH (puM0) saMsAra kA abhaav| saMsUya (aka0) utpanna honaa| (jayo0 18.43) saMsArAnuprekSA (strI0) saMsAra bhaavnaa| saMsUyitrI (strI0) saMketa karane vaalii| (jayovR0 16/75) saMsArin (vi.) [saMsAra+ini] laukika, aihika, saMsAra se saMsRtiH (strI0) saMsAra, jagata, vishv| saMsAracakra, laukika smbndhit| saMsAra meM paribhramaNa karane vaale| jiivn| (dayo0 8, jayo0 19/94, 2/12) nijenggitaanggvishessbhaavaat| 0mArga, patha, 0dhArA, pravAha, aavaagmn| saMsAriNo'mI hyacarAzcarA vaa| saMsRtinApakaH (puM0) ymraaj| (samu0 7/10) teSAM zramo nArakadevamartyatiryaktyA saMsRtivat (vi0) saMsAravat, saMsaraNa kI trh| tAvaditaH prvrtyH| (vIro0 19/26) saMsRtivilAsavAsin (vi0) vividha sAMsArika AraMbha-parigraha saMvidannapi saMsArI sa naSTo nazyatItaraH (vIro0 10/5) meM AsaktA () saMsArijan (puM0) paribhramaNazIla, zubhAzubha pariNAma janya 'saMsRtervilAsAsteSu vasanti tAn jiiv| vividhArambha-parigrahAsakAna' (jayo0 21) saMsArItAvasthA (strI0) mukti/mokSa avsthaa| (jayo018/3) | saMsRSTa (bhU0ka0kR0) [sam+sRj+kta] mizrita, milA huA, saMsArocitavarman (napuM0) saMsAra ke anukUla maarg| sammilita kiyA huaa| mano'piyasya no jAtu prazAnta, punaryukta, nirmita, banAyA huaa| sNsaarocitvdmni| (suda0 132) pariSkRt sNskaarit| (jayo0vR0 2/77) For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMsRSTatA 1115 sAMstha saMsRSTatA (vi0) [sam+sRj+kta] samAja, sNdh| saMsRSTatva dekhoM uupr| saMsRSTiH (strI0) [sam+sRj+ktin] 0sambaMdhI, jor3a, milApa, miln| sAhacarya, sahabhAgitA, saajhiidaarii| saMgraha, saMcaya karanA, jodd'naa| saMsravata (vi0) bharatA huA, prcyvt| (jayo0 10/61) saMsekaH (puM0) [sam+sic+ghaJ] tara krnaa| (vIro0 13/15) saMsevamAn (vi0) sevA karane vaalaa| chidd'knaa| saMmrotara (vi0) ukti prvaah| (jayo0 3/93) saMskR (saka0) saMskArita karanA, yogya bnaanaa| (suda03/12) saMskarta (puM0) [sam+kR+tRca] saMskArita karanA, banAnA, taiyAra krnaa| saMskAraH (puM0) [sam+kR+ghaJ] sNskRti| (jayo0 22/83) 0sjaavtt| (muni0 3) zikSA, anuzAsana, sIkha, prshikssnn| 0stkriyaa| alNkrnn| anta:zuddhi, pvitriikrnn| punItakArya, acche bhaav| razmi, aashaa| (jayo0vR0 4/43) 0pramArjana, prkssaaln| pratyAsmaraNa zakti, sNsmrnn| saMskAradhArA (strI0) paramparAgata dhaaraa| (jayo02/111) saMskArAbhAva: (puM0) saMskAra kA abhAva, anuzAsana kI kmii| (hita0 24) saMskRt (bhU0ka0kR0) [sam+kR+kta] pariSkRt, primaarjit| saMskArita, saMskAra yukta kiyA gyaa| 0anubhaavit| (jayo0 3/59) sunirmita, susampAdita, surcit| vidhivat ghaTita, acchI taraha vyavasthi kiyA gyaa| 0vyAkaraNa niSTha banAyA gyaa| 0bhaasit| (jayo0 10/89) arthasaMskRtakuDyeSu saMkrAtapratimA nraaH| vilokyate sphuTaM yatra citrAGkA iva mnyjulaaH| (jayo0 10/89) 'saMskRtasya jagato devvaannii| (jayovR0 22/86) saMskRtiH (strI0) saMskArita vidhi, pariSkRta vidhi, jisameM saMskAroM meM bala diyA jAtA hai| saMskAra (jayo0 22/83) yasmAt gehibhinnasaMskRti vidhau nAnA truTi hriiRssiH| (muni0 31) saMskriyA (strI0) saMskAra yukta kriyaa| (suda0 1/31) zuddhi saMskAra, parimArjita, kriyA, anuzAsatmaka kriyaa| saMstambhaH (puM0) [sam+stambha+ghaJ] 0Azraya, AdhAra, shaaraa| ttek| dRr3ha karanA, sabala bnaanaa| virAma, yti| 0jdd'taa| saMstapanaH (puM0) sUrya, ravi-saMstApitaH saMstapanasya pAdaiH pathi prajan pAMzubhirutkRdaGgaH (vIro0 12/11) saMstaraH (puM0) [samR+stR+ap] zayyA, palaMga, Asana, bichaunA, bistr| saMstaraNaM (napuM0) bichAnA, phailaanaa| 0zayyA, plNg| saMstavaH (puM0) [sam+stu+ap] prazaMsA, stuti, puujy| (samu0 2/14) 0sammAna yogya, smaaddirt| 0rakSaNa karanA, stavana krnaa| (jayo0 37) jAna-pahacAna, ghnisstttaa| prArthanA, vinaya, bhkti| (muni0 27) muktAtmabhAvodariNI javena samarhaNIyA gunnsNstven| (jayo0 2/42) | saMstavanaM (puM0) [sam+stu+ghaJ] prazaMsA, khyaati| stutipATha, praarthnaa| saMstuta (bhU0ka0kR0) [sam+stu+kta] prazasta, prshNsit| 0pUjita, arjit| (samu0 4/24) (vIro0 10/2, samu0 2/19) mahimA yukta, prsiddh| (suda0 3/6) 0sammata, smvaadii| ghaniSTa, pricit| saMstutiH (strI0) [sam+stu+ktin] prazAMsa, stuti, gunngaan| saMstyAyaH (puM0) [sam+stye+ghaJ] saMcaya, rAzi, saMghAta, saamiipy| prasAra, vistaar| 0ghara, AvAsa, nivaas| sAMstha (vi0) [samR sthA+ka] sthita rahane vAlA, Thaharane vaalaa| vidyamAna, maujUda, upsthit| For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMsthaH 1116 saMharaNaM - - 0samApta, mRta, nsstt| sthira, acl| sUkha gyaa| (vIro0 12/31) saMsthaH (puM0) nivAsI, vAstavya par3ausI, svdeshii| 0guptcr| saMsthA (strI0) [sam+sthA+aGkaTAp] sabhA, samudAya, samUha, smiti| 0prissd| 0dhandhA, vyavasAyA 0anta, pUrti, kSati, naash| 0pralaya, rAjakIya aajnyaa| saMsthAna (napuM0) [sam+sthA lyuT] saMcaya, raashi| 0aakaar-prkaar| (suda0 83) 0AkRti vishess| vinyAsa, anukRti| 0rUpa, AkRti, darzana, suurt| saMracanA, nirmANa, sNsthiti| nizAna, cihn| 0 naash| samacaturasranAdilakSaNa, audArika zarIra kA aakaar| saMsthAnavicayaH (puM0) dravya, kSetra AkArAdi kA ciNtn| (samu0 8/39) saMsthApanaM (napuM0) [sam+sthA+Nica+lyuTa] nirdhAraNa, jamAnA, biThAnA, sthapita krnaa| niyaMtraNa karanA, damana krnaa| saMcaya karanA, saMgraha krnaa| saMsthApanA (strI0) niyaMtraNa, dmn| saMsthApakArtha (vi0) mAraNAnArtha, upaniveza, rokane ke lie| __ (jayo0 8/54) . saMsthita (vi0) sthita, vidymaan| saMcita, sthApita, rakhA huaa| mRta, uprt| niSpanna smaapt| saMsthitiH (strI0) [sam+sthA+ktin] nivAsasthAna, AvAsasthala, vishraamgRh| nikaTatA, smiiptaa| saMcaya, ddher| 0avadhi, kaalaavdhi| avasthAna, sthiti, jIvana kI dshaa| pratibaMdhA saMsparzaH (puM0) [sam+spRz+ghaJ] 0saMparka, chUnA, sammilana, mishrnn| 0saMvedana, prtykssjnyaan| saMsparzI (strI0) [samR+spRz+aca+GISa] gaMdha yukta paudhaa| saMspRtyAlu (vi0) abhilaassii| (jayo0 27/23) / saMsphAlaH (puM0) [samyak sphAla sphuraNaM yasya] 0meNddhaa| megha, baadl| saMspuraM (saka0) prakaTa karanA, vyakta krnaa| (jayo0 16/76) saMspheTaH (puM0) saMgrAma, yuddha ldd'aaii| saMsmaraNaM (napuM0) [sam+sm lyuT] yAda karanA, mana meM lAnA, vicAranA, cintana krnaa| (jayo0 27/55) saMsmAraka (vi0) smrnn| (jayo0 19/2) saMsmR (saka0) cintana karanA, yAda karanA, smaraNa krnaa| (jayo0 4/62) smaraNa (muni0 17) saMsmRta (vi.) [samR+smR+kta] yAda kiyA huaa| smarita, smaraNa kiyA huaa| (dayo0 39) saMsmRti (strI0) smaraNa, yAda ciMtana, (jayo0 4/62) vicaar| (jayo0 9/48) 'svaM yazo'grajananAma saMsmRtiH' (jayo02/105) saMsravaH (puM0) [sam+mu+ap] bahanA, TapakanA, risanA, jhrnaa| 0sritaa| saMhata (bhU0ka0kR0) [sam+han+kta] 0banda, avruddh| 0samudita, ektrit| (jayo0 2/20) 0sampRkta, saMbaddha, yukta, jur3A huaa| saMghAta, sNcit| saMhatatA (strI0) [saMhata+tala+TAp] mela, milana, sNhti| 0saMparka, ghaniSTa mel| 0saMyojana, sahamati, ektaa| saMhatiH (strI0) [sam+han+ktin] saMparka, mel| 0saMcaya, samudAya, ddher| piNDa, smvaay| saMhananaM (napuM0) [sam+han+lyuT] saghanatA, dRr3hatA, sAmarthya shkti| asthi-nibandhana, haDDiyoM kI bnaavtt| 0haDDiyoM kA sNcy| 0deha rcnaa| saMharaNaM (napuM0) [samR+halyuTa] lenA, grahaNa krnaa| milAnA, saMcaya krnaa| For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMhartR 1117 sakalajanaH saMhartR (puM0) [sam+ha+ tRc] vinAzaka, naSTa karane vaalaa| 0lenA, grahaNa karanA, pkdd'naa| saMharSaH (puM0) [sam+haru+ghaJ] Ananda, harSa, khushii| pratibandha, sNcy| 0romaaNc| saMhRSTa (bhUka0kR0) [samR+hRS+kta] harSita, romAMcita, 0pavana, vaayu| 0rgdd'naa| pulkit| saMhAtaH (puM0) [sam+han+ghaJ] sNghaat| saMhAdaH (puM0) [sam+hRd+ghaJ] cItkAra, kolAhala, hohllaa| saMhAraH (puM0) [samha+ghaJ] saMkocana, bhIMcanA, saMkSepaNa, saMhINa (vi0) [sam+hI+kta] lajjAlu, zarmIlA, vinyshiil| pratibandha lgaanaa| sakaM (napuM0) sukha, AnaMda, hrss| 0vinAza, smaapti| upsNhaar| 'ityevaM sakaM sukhaM dadAtIti tatprakAra:' (jayo0 11/43) saMghAta, smuuh| sakaH (puM0) arkakIrti raajaa| (jayo0 8/74) saMhAraka (vi0) vinAzaka, ghaatk| (jayo0 6/68) / sakajjalaM (vi0) [kajjalena sahati] kajjala shit| kAlimA 0saMghAtakAya (jayo0vR0 1/94) yukt| (jayo0 7/99) saMhArakaH (puM0) mahAdeva, shiv| (jayo010 3/54) sakaTa (vi0) [kaTena azucinA zavAdinA saha vartamAnaH] saMhArakRt (vi0) vinAza karane vAlA, ghaatk| (vIro0 9/40) duSTa, burA, kutsit| saMhAryamatiH (strI0) asamIcIna buddhi| sakaNTaka (vi0) [kaNTena saha] kAMTedAra, cubhane vaalaa| saMhita (bhU0ka0kR0) [sam+dhA+kta hi Adeza:] (dayo0 2/9) 0saMyukta, milA huA, smaahit| 0kaSTa prada bhayAnakA saMcita, anvita, sahita, yukt| sakaNTakaH (puM0) zevAla jalIya ghaas| sahamata, samanurUpa, anukuul| sakandala (vi0) [kandalena kalahena sahitaM] kalaha shit| saMhitA (strI0) [saMhita+TApa] sammizraNa, smaayojn| AghAta (jayo0 13/70) 0saMcaya, saMkalana, sNgrh| sakampa (vi0) 0kampena saha, 0kAMpatA huA, 0kmpmaan| niyama, vidhi| (jayo0 818) DaratA huA, 0tharatharAtA huaa| saMhitA zAstra-sUtra kI vyaakhyaa| sakampana (vi0) [kampanena saha] kAMpatA huA, tharatharAtA 0pada vinyAsa, uccAraNa kI vishesstaa| huaa| zastamastu tadutAprazastakaM sa-karuNa (vi0) karuNayA saha, karuNA yukta, komala, vyAkaroti viSayaM sadA svkm| dyaalu| pAravazyaka vicAravezinI sakarNa (vi0) [karNena saha] kAna sahita, sakarmaka kriyaa| saMhitA hi sklaanggdeshinii|| (jayo0 2/43) jisameM kartA ke sAtha karma ko mahattva diyA jAtA hai| saMhitAsadbhAvaH (puM0) kArya praarmbh| (jayo0 3/71) karma se yukta, karma rakhane vaalaa| 0saMgaThita shkti| sakala (vi.) [kalayA kalena saha vA] saMhitatva (vi0) paramparA yukt| (vIro0 11/24) samagra, sampUrNa, saba, smst| (jayo0 18/16) saMhUtiH (strI0) [sam+ hve-ktin] cIkhanA, cillAnA, zoragula bhUrAnandamayIyaM sklaa| (suda0 81) (jayo0 2/16) krnaa| 0kRtsnN| (jayo0 18/16) saMha (saka0) khIMcanA, dbaanaa| 0koI bhI-vizvaM sudarzanamayaM vivabhUva tsyaa| niyaMtraNa krnaa| naSTa krnaa| (suda0 128) rucyA na jAtu tamRte sakalA smsyaa|| (suda086) saMhRta (bhU0ka0kR0) [sam+ha+kta] 0saMcita, sNgRhit| kalA shit| (suda0 1/28) 0pakar3A huaa| dabAyA huaa| 0bhAgo sahita, aMza yukt| saMhatiH (strI0) [sam+ha+ktina] sikur3ana, bhiiNcnaa| saba aMkoM se yukt| vinAza, hAni, kSati, sNhaar| (vIro0 9/5) | sakalajanaH (puM0) sampUrNa vyakti, samasta maanv| (suda097) For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sakalajJa 1118 saktiH sakalajanAnAM nijavittasya ca luNTAkebhyastrAtrI-yamAyAtA'ramaho kliraatri| (suda097) sakalajJa (vi0) sarvajJa, bhgvaan| sakalazaM sarvatraM bhagavantaM samprArthayitumAptavAn' (jayo0 8 / 88) sakalajJatA (vi0) sarvajJatA, sarva vastu jAnane vaalaa| vyAkhyAti tattvaM sakalajJatAta: bahirna kinycidydupeytaat:| (bhakti0 32) sakalaGka (vi0) [kalaGka sahitaH] kalaMka shit| sakalaGkaH pRSadaGkakaH sa kSaya sahitaH shjen| (suda0 87) sakalajAti: (strI0) sampUrNa jaati| sakala-tApas (vi0) samasta tpsvii| sakaladatti kArakatva (vi0) mahAdAna ke daataa| (jayo070 1/108) sakaladAnaM (napuM0) smgrdaan| sakaladoSaH (puM0) sampUrNa smptti| sakaladhanaM (napuM0) samasta dhrm| sakala paramAtman (puM0) sakala prmaatmaa| sakalabhAvaH (puM0) sampUrNa prinnaam| sakalabhedaH (puM0) samasta bhed| sakalayoniH (strI0) sampUrNa utpatti sthaan| sakalarAziH (puM0) samasta rAziH sakalavidyA (strI0) samasta vidyaaeN| kuzala sadbhAvano'mbudhivat, sakalavidyA sritscivH| (suda0 3/30) sakalavyaJjanaM (napuM0) samasta pkvaan| sakalAni vynyjnaani| (jayo0 12/115) sakalasammata (vi0) jnmaany| (dayo0 1/14) sakalAGgadezinI (vi0) sAMgopAMga varNana karane vaalii| sakalAnyaGgani dizatIti sAGgopAGganirdezinI bhvti| (jayo0 2/43) sakalAdezaH (puM0) pramANa vRtti| (jayo0 28/44) sakalAdhara (vi0) klaayukt| (dayo0 104) sakalita (vi0) smpaadit| (jayo0 12/132) sakalendriyaH (puM0) samasta indriyAM, pNcendriy| yAmi cettu sakalendriyabhogabhoginonuriha ko'stu niyogH| (samu0 5/7) sakaraGkaH (vi0) kanyAdAnArtha kara jhArI, shNnggaark| jhArI yukta hst| (jayo0 12/53) sakalpa (vi0) [kalpena sahitaM] kalpa/kriyA shit| sakAma (vi0) [kAmena saha] kAmanA yukta, kAmI, labdha kAma, tuSTa, tRpt| sakAmanirjarA (strI0) nirjarA kA eka bhed| sakAya (vi0) [kAyena saha ) zarIra sahita, shriirdhaarii| (jayo0 15/39) sakAla (vi0) [kAlena sahita:] kAla shit| Rtu ke anukuul| smyocit| sakAlaM (avya0) kAlAnurUpa, samaya se pUrva, ThIka samaya pr| sakAvazasya (vi0) kaMkara sahita dhaany| (jayo0 2/17) sakAza (vi0) [kAzena saha] dRzya, prastuta nikttvrtii| 'sakAzAt pratiSThAM gataH' (jayovR0 1/16) sakAzaH (puM0) upasthiti, par3ausa, saamiipy| niktt| sakukSi (vi.) [saha samAnabuddhi:] sahodara, eka hI mAtA se janma lene vaale| sakula (vi0) [kulena saha] kula se sambaMdha rakhane vaalaa| eka ___hI parivAra sakA, sprivaar| sakulaH (puM0) sambaMdhI jana, nikaTavartI log| sakulyaH (puM0) [samAne kule bhAva:] 0eka hI parivAra sambaMdhI jn| sakUrcaka (vi0) [sahita sakUrcaka] dAr3hI-mUMcha yukt| (jayo0 2/153) sakRt (avya0) eka bAra, eka samaya, eka avasara, pahale daphA kaa| 0saath-saath| (jayo0 4/49) sakaitava (vi0) [kaitavena saha] dhokhA dene vAlA, jaalsaaj| sakaitavaH (puM0) Thaga, dhuurt| sakopa (vi0) [kopena saha] krodhita, kruddha, kupit| sakopaM (avya0) krodhapUrvaka, gusse se| sakautuka (vi0) jinodabhAva yukt| (jayo0 1/86) sakta (bhU0ka0kR0) [saj+kta] cipakA huA, saMsakta, 0 jur3A huaa| 0bhakta, anurakta, aaskt| 0sambandha rakhane vaalaa| sNlgn| (suda0 127) saktiH (strI0) [saJja+ktin] saMparka, sparza, mela, snggm| ___0anurAga, Asakti, bhkti| (jayo0 2/2) For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saktu 1119 saGkalita saktu (puM0) sattU, jau kA sttuu| sagdhiH (strI0) sAtha-sAtha, bhojana krnaa| sakthi (napuM0) [saJja+kthin] jNghaa| saghana (vi0) atigmbhiir| rthputt| (jayo0 23/13) (jayo0 0hddddii| 10/16) gAr3I kA ltttthaa| saghanaH (0) mothaa| (jayo021/34) sakriya (vi0) [kriyayA saha] gatizIla, tatpara, udymshiil| saghanIbhUta (vi0) gADhatA yukt| (jayo0 13/48) gddh'ii| sakSaNa (vi0) [kSaNena saha] avakAza vaalaa| samaya yukt| saGkaTa (vi0) [sam+kaTac] [sam+kaT+ac] kaThinAI, sakhi (puM0) [saha samAnaM khyAyate khyA+Din] mitra, sahacara, Dara, jokhim| saathii| (suda0 70, 90) saMkIrNa, abhadyA sakhirAjan (puM0) rAja raajeshvr| (vIro0 3/8) mitrakara, saGkaTaM (napuM0) bhaya, Apatti, vyaadhi| (jayo0 4/36) 0kssttmyii| (suda0 94) sakhI (strI0) sahelI, sahacarI, saMginI, shbhaaginii| 0kaSTa prmpraa| (jayo010 2/126) sakhIkRt (vi0) AtmasAtkRt, maitriikRt| (jayo0 3/51) 'saGkaTaghaTopaTopiNI' sakhisamUhaH (puM0) sahelI vrg| aalimnnddl| (jayo070 saGkakRta (vi0) kssttkaari| (jayo012/124) 12/58) saGkaTagata (vi0) kaSTa ko prApta huaa| sakhyaM (vi0) mitraMtA, maitrI, ghnisstttaa| (vIro0 2/38) saGkaTabahula (vi0) kaSTa kI adhiktaa| (jayo0vR0 1/109) sakhaira (vi0) saahspuurvk| saGkaTasamAhita (vi0) kaSTa se pripuurnn| sakhAyamIrayati-sakhairaH saGkatha (vi0) manoratha, aNtrNgaabhipraay| (jayo0 26/20) sakhaM buddhishitmiiryti| (jayo08) saGkathA (strI0) [sam+kath+a+TAp] kIrtivArtA, prAsaMgika sakhyaH (puM0) mitra, sahacara, saakssii| kathA, vizeSa kthn| (jayo0 5/26) smaalaap| sagaNaya (vi0) [gaNena saha] gaNa sahita, dala-bala shit| bAtacIta, vaartaalaap| sagaNaH (puM0) ziva, mhaadev| saGkaraH (puM0) [sam+kR+apa] sammizraNa, milAvaTa, mel| sagadeva (strI0) rogiNI kI trh| (suda0 84) mishrnn| sagara (vi0) [gareNa saha] viSailA, vissyukt| sagara-nagaraM 0 dhUla, rajakaNa, buhaarn| tyaktvA viSabhe'pi sarbharasaH, jhriilaa| (vIro0 10/19) | saGkarSaNaM (napuM0) [sam+kRS+lyuT] khIMcanA, aakrssnn| (suda0 90) sikur3anA sagaraH (puM0) eka raajaa| saGkal (saka0) [samR+kal] saMgraha karanA, ikaTThA karanA, sagarI (vi0) (de) sArI, smst| (jayo0 3/78) saMcanA krnaa| sngklit| (jayo0 2/65) sagarodanaH (vi0) viSa sahita jl| (suda0 90) / saGkala (vi.) [sam+kal+ac] vyApta, pUrNa, bharA huaa| sagarbhaH (puM0) [saha samAno garbho yasya] sahodara bhaaii| (jayo0vR0 2/125) saguNa (vi0) [guNena saha] guNoM se yukta, sdgunnii| saGkalaH (puM0) [sam+kal+ac] saMgraha, saMcaya, ekatra 0DorI se yukta, rassI shit| krnaa| jyaayukt| saGkalanaM (napuM0) [sam+kala lyuTa] samparka, sNgm| 0sAhityika guNoM se pripuurnn| 0saMcaya, sNgrh| sagranthaH (vi0) gAMTha sahita, hRdaya granthi yukt| (suda0 1/16) yoga, jodd'| sagraMthakanthA (strI0) phaTI huI guddd'ii| (vIro0 9/25) pakar3A gayA, hAtha meM liyA gyaa| sagotra (vi.) [saha samAnaM gotramasya] bandhu, kuTumbI, eka hI saGkalita (bhU0ka0kR0) [sam+kal+kta] saMcita kiyA gayA, gotra meM utpanna huaa| ekatrita kiyA gyaa| (dayo0 65) sNgrhii| dvAtriMzadvarNAtmakasagotraH (puM0) parivAra, kula, vNsh| vRttavizeSa skNlnm| (jayo0 6/4) For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saGkalitum 1120 saGkocaH sNpaadit| (jayo0 3/6) jor3A gayA, milAyA gayA, saMkalana kiyA gyaa| saGkalitum [sam+kal+tamun] saMkalana karane ke lie| (vIro0 16/16) saGkalpaH (puM0) [sam+kRp+ghaJ] uddezya, vicAra, utprekssaa| 0icchAzakti, prabala bhaavnaa| (bhakti0 50) dRr3hatA, balavatI icchaa| saGkalpatA (vi0) saMkalpa shiiltaa| (suda03/29) saGkalpajaH (puM0) kAmadeva, mdn| saGkalpakArin (vi0) vicaarshiiltaa| (jayovR0 1/42) saGkalpajanman saGkalparUpaH (puM0) aicchika bhaav| saGkasuka (vi0) [sam+kas+ukaJ] asthira, caMcala, privrtnshiil| 0animita, anishcit| saMdigdha, duSTa, burA, ahitkr| 0balahIna, zakti rhit| saGkAraH (puM0) [sam+kR+ghaJ] dhUla, buhArana, kuudd'aakrktt| saGkArI (strI0) [saGkAra+GIS] naI dulhn| saGkAza (vi.) [sam + kAz+ac] sadRza, samAna, miltaa-jultaa| (suda0 2 / 8) nikaTa, samIpa, paas| saGkAzaH (puM0) darzana, upsthiti| pdd'aus| saGkila: (puM0) [sam+kil+ka] mazAla, jalatI huI lkdd'ii| saGkIDa (vi0) sAtha meM khelane vaalaa| (samu0 3/42) saGkIrNa (bhU0ka0kR0) [sam+kR+kta] avyvsthit| bikharA huaa| *tuccha, saMkucita, kuNtthit| saGkIrtita (vi0) vrnnit| (jayo030 28/39) saGkac (aka0) saMkucita honA, saMkIrNa honaa| saMkoca krnaa| (jayo0 17/58) saGkucati, sngkocmnycti| (jayo0 11/25) saGkuca (vi0) dRDhadva kuc| (jayo0 3/60) saGkacatA (strI0) saMkucita rhnaa| (suda0 7/4) saGkucita (bhU0ka0kR0) [sam+kuc+kta] sikoDatA huA, saMkSipta kiyA huA, saMkucita kiyA huaa| 0DhakA huA, banda kiyA huaa| 0AvRta, aavrnn| hIna, tucch| sacitatva (vi0) sNkssiptikrnn| (vIro09/43) saGkala (vi0) [sam+kul+ka] vyApta, pUrNa, bharA huaa| (jayo0 13/74) 0AkIrNa, pripuurnn| (vIro0 1/39) 0sNkiirnn| (jayo0 10/60) 0avyavasthita, vikRt| saGkalaM (napuM0) bhIr3a, jmghtt| saMgraha, chattA jhunndd| smuuh| rnnsNkul| asNgt| saGkaSTa (vi0) khIMcI gii| (jayo0 11/29) saGketaH (puM0) [sam+kit+ghaJ] iMgita, ishaaraa| cihna, nishaan| (suda0 2/32) 0pratIka, aNkn| mudraa| 0pratibandha, shrt| saGketakaH (puM0) [saGketa kan] ahamati, smmiln| niyukti, nirdeshn| saGketakAlaH (puM0) sammilana kA smy| (jayovR0 12/129) saGketagRhaM (napuM0) nirdiSTa sthaan| saGketaniketanaM (napuM0) cihnita ghr| saGketita (vi0) [saGketa+itac] nirdhArita, nirdezita, cihnit| 0ThaharAyA huA, nirdisstt| (jayo0vR0 6/20) Amantrita, bulAyA huaa| saGkocaH (puM0) [sam+kuc+ghaJ] ljjaa| (vIro05/21, 22/23) 0kuDmalI bhaav| (vIro0 5/26) saMkSepaNa, nyUnIkaraNa, 0sIcanA, trAsa, bhy| 0baMda karanA, mUMdanA, baaNdhnaa| . tNg| saGkIrNaH (pu0) saMkara jAti kA vykti| saGkIrNajAtiH (strI0) vrnnsNkr| saGkIrNadhArA (strI0) tuccha dhaaraa| saGkIrNayoni (vi0) varNasaMkara yukta yoni| saGkIrNayuddhaM (napuM0) avyavasthita ldd'aaii| rnnsNkul| saGkIrtanaM (napuM0) [sam+kRt+Nic+lyuTa] prazaMsA karanA, guNagAna krnaa| 0sarAhanA, stuti| For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saGkocaM 1121 saGkhyA - upbhog| saGkocaM (napuM0) kesara, jaaphraan| saJjayaH (puM0) [sam+kSi+ac] vinAza, ghAta, hAni, kssy| saGkocakaraNaM (napuM0) nyuuniikrnn| (dayo0 61) saGkocatatI (vi0) lajjAlutA / (jayo0 17/12) 0anta, prly| saGkocadazA (strI0) mudritdshaa| saJjAlan (napuM0) dhonaa| (jayo0 27/9) ___'vanavAsiSu saGkocadazA sA' (suda0 97) ) sNghsnggaamaat| (suda04/29) saGkocanaM (napuM0) nimiiln| (jayo0vR0 15/49) saGgirA (strI0) oSTha vcn| (jayo0 5/55) saGkocazali (puM0) ljjaalu| (jayo0 16/45) saGgin (vi0) [saJja+ghinuN] saGkocazIla (vi0) vinamrIbhUta, sameTate hue| (jayo0 1/100) saMyukta, milA huaa| saGkocavarjita (vi0) nirljjtaa| (jayo0 ) 0anurakta, snehazIlA saGkakRtiH (strI0) saMkaTanAmaka doss| (jayo0 26/82) 0saMgama yukta, saMgata shit| saGkrandanaH (puM0) [kRSNa] saGgIta (bhU0ka0kR0) [sam+gai+kta] sahagAna, sAmUhika gAna, saGkramaH (puM0) [sam+kram+ghaJ] milakara gAyA gayA gaan| sahamati, sNgmn| saGgItaM (napuM0) sAmUhi jJAna/gAyana, gAna, madhura taan| saMkrAnti, yaatraa| goSThI, shsNgiit| 'samIcInazAmita kramaH zaklauparipATayAm iti vi0 (jayo0 | saGgItaguNaH (puM0) nIce kA guNa, gAyana kI vishesstaa| (jayo0 5/77) 28/29) sthAnAntaraNa, prgti| gmn| (jayo0 23/36) saGgItazAlA (strI0) gAyana shaalaa| saGkrama (napuM0) kaThina mArga, saMkarA maarg| sakSiptapadaM (napuM0) lghumNdcrnnkssep| (jayo0 24/52) setu, pul| saGkakSiptiH (strI0) [sam+zip+ktin] 0sNkrmnn| (samu0 8/15) 0 bhIMcanA, sNkssepnn| saGkramaNaM (napuM0) [sam+kam+lyuT] 0pheMkanA, bhejnaa| saMkrAnti, pragati, gamana, yaatraa| sakSepaH (puM0) [sam+kSip+ghaJ] saMgamana, shmti| choTA krnaa| 0eka bindu se dUsarI bindu para jaanaa| 0lAghava, saMhRti, hraas| saGkramita (vi0) claaymaan| (jayo0 5/73) nicor3a, sraaNsh| saGkramodita (vi0) prasiddhi prApta huii| (jayo0 22/20) 0pheMkanA, bhejnaa| saGkrAnta (bhU0ka0kR0) [sam+kram+kta] 0apaharaNa krnaa| saMgamana, mela, milaan| sakSepaNaM (napuM0) [sam+Svip+lyuT] 0hastAntaraNa, sthaanaantrnn| 0laghukaraNa, choTA krnaa| 0pratimA, prtibimb| hrasvIkaraNa, sNkssiptikrnn| saGkrIDanaM (napuM0) [sam+krID+lyuTa] sAtha meM khelanA, eka sakSobhaH (puM0) [sam+kSubh+ghaJ] sAtha kIr3A krnaa| 0AMdolana, kpkNpii| saGkrINaM (napuM0) khriidnaa| (jayo0 3/61) 0bAdhA, hlcl| saGkle daH (puM0) [sam+klid+ghaJ] tarI, nmii| 0ahaMkAra, abhimaan| saGkrazita (vi0) kleza shit| (jayo0 2/127) 0du:kha, vyAkulatA, ksstt| saGkle za (puM0) du:kh| (vIro0 18/11) saGkhyaM (napuM0) [sam+khyA+ka] saMgrAma, yuddha, ldd'aaii| saGklezakRtatva (vi0) kleza karane vaalaa| (suda0 2/26) saGkhananaM (napuM0) khudvaanaa| (vIro0 22/24) saGklezadezaH (puM0) kssttbhaav| (jayo0 26/97) saGkhyA (stra) [sam+khyA+a+TAp] For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saGkhyAta 1122 saGkaraH gaNanA, gintii| jor3a, saMgraha, gunnn| 0hetu, samajha, prjnyaa| rIti, paddhati, vicAra, vimrsh| saGkhyAta (bhU0ka0kR0) [sam+khyA+kta] ginA huA, gaNanA kiyA huaa| gaNita kiyA gyaa| 0saMkhyA kA krm| saGkhyAtaM (napuM0) aMka, gintii| saGkhyAti (strI0) prasiddhi, prshNsaa| (jayo0 11/88) saGyAtIta (vi0) asaMkhya, angint| agnnit| (jayo0vR0 1/94) saGkhyAvAcakaH (puM0) saMkhyAbodhaka aNk| saGgaH (puM0) [saJja+mAtre ghaJ] sNsrg| (jayo0 12/76) sammilana, saMgama sthaan| sNsprsh| mela, milaan| saMgati, sAhacarya, maitrI, anurAga, priiti| anurkti| (jayo0vR0 1/20) aaskti| muThabher3a, ldd'aaii| saGgakRta (vi0) prasaMga krtaa| (jayo0 17/24) saGgacchan (vi0) sAtha calane kA icchuk| (suda0 123) saGgajagaM (vi0) gjaakaar| (jayo0 8/11) saGgaDaH (puM0) saadhn| (jayo0 2/58) sar3atahA (vi0) roga dene vaalii| saMgaM dadAtIti (jayo0 14/43) saGgaNikA (strI0) [sam+aN+Nvul+TAp] zreSTha pravacana, anupama updesh| saGgata (bhU0ka0kR0) [sam+gam+kta] milA huA, jur3A huaa| sprshit| saMsargita, smmilit| saMcita, saMyojita, ektrit| saGgataM (napuM0) [sam+gam+kta] sammilana, milApa, mel| 0vrnnit| (jayo0vR0 1/113) 0smnvit| (jayo0 19/83) 0samAja, mnnddlii| paricaya, mitratA ghnisstttaa| susaMvata vaannii| saGgatadRSTi (strI0) Asakta dRsstti| (vIro0 21/22) saGgatAtman (vi0) sNshlissttaatmn| (jayo0 24/19) saGgatiH (strI0) [sam+gam+ktin] 0saMgama, mela, milnaa| (suda0 91) saMsarga, sahayogitA, saahcry| vArINAM kila saMskArAbhAvataH kA'sya saMgatiH (hita0 23) maithuna, sNbhog| 0shaavsthaan| (jayo0 2/47) 0durghaTanA, daivayoga, Akasmika ghttnaa| 0saMgata, sambaMdha 0darzana karanA, bArabAra jaanaa| saGgam (saka0) pahuMcanA, jaanaa-sngkmissyaasi| (dayo0 104) Agaman (jayo0 6/129) saGgamaH (puM0) [sam+gam+apa] milanA, mel| (jayo0 13/91) 0sAhacarya, saMgati, shbhaagitaa| (suda0 86) sahakAritA, parasparika smbNdh| 0sNyog| (jayo0 10/24) 0saMparka, sprsh| 0maithuna, rati kriyaa| yogyatA, anukuuln| 'lope'pi gaGgA-yamunA-sarasvatInAM saGgamaH prayAga iti suprasiddham' (jayo0 6/107) 0anurakti, anuraag| (jayo0 4/55) saGgamatIrthaH (puM0) pryaagraaj| (jayo0vR0 6/43) saGgamanaM (napuM0) [sam+gam+lyuT] milanA, mela, sNgti| 0saahcry| (bhakti0 9) saMgata, smbndh| (suda0 119) saGgamAttara (vi0) saMgama yukt| (jayo0vR0 4/55) saGgamAntaravatI (vi0) saMgama vaalii| 'saGgabhAntaraM dvitIyasaGgamo'syA.. astIti saGgabhAntaravatI yuvtii| (jayo070 4/55) samita (vi0) prazaMsA yogy| saMgama ke yogy| (jayo0 5/61) saGgaraH (puM0) [sam+gR+ap] 0pratijJA, kraar| kalaha-nArI-narayozca snggrH| (vIro0 9/8) rnnkaary| (jayo0 886) saMgrAma, yuddha, ldd'aaii| (jayo0 1/7) For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saGgarAzrayaH 1123 saGghaTanaM 0sviikRti| durbhAgya, sNktt| viss| saGgarAzrayaH (puM0) yuddhaashry| (jayo0 21/38) saGgaralekamUrti (strI0) pUrNa viSabharI muurti| (jayo0 1/7) saGgarala (vi0) raNa karane vaalaa| (jayo0 1/7) sar3avaH (puM0) [saMgatA gAvo dohanAya atra] caragAha kA smy| saGgasukhaM (napuM0) gRhavAsa sukh| (jayo0 25/31) saGgADhasaMdezin (vi0) sudRddh'sNdeshkaarii| (jayo0 23/28) saGgAdaH (puM0) [sam+gad+ghaJ] pravacana, vArtAlApa, smaalaap| saGgAmaH (puM0) samAgamA tatrAsyAH punnyyogenaapyaaryikaa| saGgAlita (vi0) chAte hue| saGgalite vAriNi jiivjntu| (vIro0 19/21 saGgItazAstra (napuM0) gaaynshaastr| saGgIti (strI0) vicAragoSThI, zrutAcArya kI vicAra goSThI, vAcanA, Agama-vicAra gosstthii| (suda082) udy| (jayo0 14/6) digantavyAptakIrtimayaH prathimataSaTcaraNa snggiitiH| (suda0 82) saGgItiparAyaNaH (puM0) goSThI meM nipunn| (suda0 123) saGgIrNa (bhU0ka0kR0) [sam+gu+kta] 0sammata, sviikRt| prtijnyaat| smrthit| (jayo0 1/69) yukt| (jayo0 3/39) saGgaNita (vi0) pUrvApekSa gunnvt| (jayo0vR0 11/10) saGgapta (vi0) nigrhyukt| aavRt| (suda0 77) saGgaSTa (vi0) aMguSTa shit| saGgrahaH (puM0) [sam+graha+ap] 0smuuh| (jayo0 21/5) saMcayA (jayo0 2/82) 'ko na saMvadati saGgahe punarmo, ghRnnoddhrnnmaatrvstunH| (jayo0 2/82) uttama grh| (jayo0vR0 5/51) sabhAsaMgha-karasaumyamUrtirmama kaumudAzrayo'smin saGgrahe syAttu shnaishcraatyhm| (jayo0 5/91) 0bharanA, saMcaya karanA, saMgraha krnaa| 0avadhAraNA, sNkln| sArAMza, sAra, sNkssepnn| 0 jor3a, raashi| 0prayatna, cessttaa| ullekha, sNket| saGgrahaNaM (napuM0) [sam+grah lyuTa] 0saMlana, sNcy| (jayo0 1/16) 0maMDhanA, jdd'naa| 0AzA sviikaar| 0svIkAra krnaa| maithuna, strIsaMbhoga 0vybhicaar| 0pakar3anA, lenaa| 0sahArA denaa| protsAhita krnaa| saGgrahaNatA (vi0) jakar3e rahane vaalaa| saGgrahin (vi0) sNgraahk| (jayo0vR0 2/21, jayo0 2/107) saGgrahItR (puM0) [saM+graha tRca] saarthi| saGgrahaNAnurAgaH (puM0) upcryaakrnnaanuraag| (jayo0 2707) saGgaNita (vi0) guNa shit| (jayo0 11/10) saGgrAmaH (puM0) [saGgrAm+ac] raNa, yuddh| (jayo0 6/38) 0smaahv/yuddh| (jayo010/32) sanAmakara (vi0) yuddha karane vaalaa| (jayo0 7/113) sAhaH (puM0) [sam+grah+ghaJ] grahaNa krnaa| pakar3anA, le lenaa| hAtha ddaalnaa| saGgrAhaka (vi0) grahaNa karane vaalaa| (samya0 96) saGgrAhin (vi0) pakar3ane vAlA, chInane vaalaa| saMgrahaNa tallIna, saMgRhNAtIti sNgraahii| (jayo00 28/45) saGgrAhiNI (vi0) grahaNa karane vaalii| 'kavitA ca samyagrUpANAM suptiGantAnAM padAnAM zabdAnAM saGgrahiNI' (jayovR0 3/41) saGghaH (puM0) [sam+han+ap] samUha, samudAya, saMgaThana, jhuNDa, 0samuccaye, 0saMgraha, caturvidha sNgh| saGghagata (vi0) samUha yukt| saGghacArin (vi0) sAtha meM calane vaalaa| saGghaTanaM (napuM0) samudAya, samuccaya, samUha, ekatA, saamnyjsy| (jayo0 5/90) nirmaann| (jayo0 11/75) padayornirmANakAle saMghaTanesamaye' (jayo0vR0 11/75) For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saGghaTanA 1124 sajanaH saGTanA (strI0) sammela, smmiln| sacakita (vi0) vismita, aashcryjnk| ekatA, ekruuptaa| bhybhiit| saGghaTita (vi0) [sam+ghat+Nic+kta] sacakitaM (avya0) caukanne hokara, vismita hokr| 0sammilita, ekatrita, smuuhgt| saciH (puM0) [Sac+in] maitrI, mitr| 'svAhitArthameva dharmAcaraNe saGghaTitA bhvnti| (jayo010 | sacitta (vi0) sajIva, cetanatana yukt| 2/20) dhUliH pRthivyAH kaNazaH scittaasttkaayikairaahtsuuktvittaat| saGghaTitA (vi0) ghaTita hotI huii| (vIro0 19/28) uddhRlitA dhUlirahaskarA yApyapetya sacillaka (vi0) [saha klinne, sahasya sa+kap] cakAcauMdha sA mUrdhni nurstvilaayaaH| yukta akSiA imAM sadukti valaye prasiddhA sacivaH (puM0) [sacivA+ka] 0mntrii| (samu0 3/21), mupaiti me saMghaTitA suviddhaa|| (dayo0 96) (jayo0vR0 3/14) praamrshdaataa| saGghaTTaH (puM0) [sam+ghaTTa+ac] mitra, sahacara, anugaamii| 0Takkara, mutthbhedd'| tatra tasya sacivena sadaktaM vAcyameva samaye khalu yuktm| 0saMgharSa, bhiddNt| (jayo0 4/22) 0sammilana, mela, miln| 0smpnn| (suda0 3/30) AliMgana, bheNtt| sacihitakRta (vi0) maitrI pUrNa vyavahAra karane vaalaa| (dayo0) saTTanaM (napuM0) [sam+ghaTTa lyuT] sacetana (vi0) jIvadhArI, praannvaan| (muni0 25) 0saMgharSaNa, rgdd'naa| vivekpuurnn| saMparka, mel| sacetas (vi0) [saha cetasA] prjnyaavaan| vicAzIla (jayo0 0pArasparika cipknaa| 14/35) milnaa| bhAvuka, 0ekmt| cetnaayukt| saGghataH (puM0) [sam+han+ghaJ] hatyA, vdh| jaagrt| 0samudAya, samuccaya, smuuh| sacetA (strI0) vicArazIlA strii| (jayo0 14/35) saMgha, milApa, smaaj| sacela (vi.) [saha celena] vastroM meM susajjita, vastra shit| saGghazas (avya0) [saMgha+zas] jhuMDoM meM, dala bnaakr| sacelakatva (vi0) sacekatA, vastra shit| saGgharSaH (vi0) [sama+ghRS+ghaJ] saceSTaH (puM0) [sac+ac, tathA bhUtaH san iSTaH] Amra vRkSA 0Takkara, bhiDaMta, juujhnaa| saceSTa (vi0) ceSTA shit| lar3anA, bhidd'naa| saccamarIcaya (vi0) araNya gAya ke saMgraha yukt| pratidvandvitA, prtisprdhaa| satInA camarINAM vanagavAM ca yasya sNgrhsy| (jayo0 24/24) 0hodd'| saccavacA (strI0) styvaadii| (samu0 6/37) 0IrSyA, ddaah| saccAkSa (vi0) stkaam| (jayo0 10/45) saGghATikA (strI0) [sam+ghaT+Nic+Nvul+TAp] jor3A, | saccitattva (vi0) saumnsy| (jayovR0 11/74) smptti| saccidAnandaH (puM) samyak Ananda rUpa aatmaa| (suda0 4/1) dUtI, kuttnii| sacchira (vi0) shirshit| (jayo0 2/138) saGghadhANakaH (puM0) nAka kA mala, sinnk| sacchidrakara (vi0) mndphl| (jayo0vR0 12/131) saGghRNA (strI0) niraadr| (jayo0 21/79) sacchakuna (vi0) zobhana lkssnn| (jayo0 3/86) saGgharNa (aka0) hilnaa| (jayo0 18/91) sajana (vi0) [saha janena] prANiyoM shit| sadhUrNamAna (va0kR0) hilatA huaa| (jayo0 18/41) sajanaH (puM0) bandhu, kuTumbIjana, pArivArika log| For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sajanya sajanya (vi0) mAtR shit| 0priya, anuraktA 0mitra, sAthI, sambaMdhI / www.kobatirth.org janyayA mudA sahitaH sajanyo janyA mAtRsakhImudo' iti vi (jayo0 27) 0jana samudAya yukt| sajapa (vi0) japA sahiteSu sajapeSu japA kusuma sahita / (jayo0 6 / 64 ) sajala (vi0 ) [ saha jalena] jala yukta, jala sahita / 0 Ardra, gItA tara sajAti (vi0 ) [ samAna jAtiH asya] eka hI jAti kA, eka hI varga kA / sajAtisamUha (puM0) kuTumbIjana, jAti ke loga privaar| (jayo0vR0 5/3) sajAtIya (vi0) samAna varga ke eka se ega varga ke sajIva (vi0) cetanatA shit| sajIvaveza: (puM0) digambara vaMza janmAja bAlaka kA veSa (bhakti0 44 ) sajuS (vi0 ) [ saha juSate - juS + kvip sahasya sa ] bhosaMsRtizarIrAni, spRhA / tattvavartmaniratA yataH 1125 sajuS (avya0) sahita yukt| sajja (vi0) [sasj+ac] tatpara taiyAra kiyA huA / 0vastroM se susajjita | 0 samayAnukUla, paripUrNa, prshsy| (jayo0 7/57) sajjaghanaM (napuM0) suzroNI zreNI purabhAga sajjAni dhanAni ca tAni / (jayo0 37/ 113) sajjaGghabhAva: (puM0) tallInatA ke bhAva / 0 dRr3ha jaMghA yukta satI samIcInA cAsau jaGghA ca tasyA bhAvaM bhajato dhArayataH ' sudRDhajaGghAvata ityartha: / (jayo0vR0 1 / 48 ) sajjanaH (puM0) bhadra vyakti, uttama vyakti (jayo0 1/18) (suda 82) satpuruSa / (jayo0 2 / 12) 'santi gehiSu ca sajjanA ahA, sucitprastareSu maNayo'pi hi kvcit| (jayo0 2/12) sajjanaM (napuM0 ) [ sasj+ Nic + lyuT ] 0bAMdhanA, jakar3anA, dhAraNa karanA / 0 susajjita krnaa| Acharya Shri Kailassagarsuri Gyanmandir 0 caukIdAra, paharedAra | 0ghaatt| sajjakramakara (vi0) sajjanakrama para calane vaalaa| (jayo0 6/81) sajjanatA (vi0) bhadratA, samIcInatA, zreSThatA / samI samIcInA cAsau janatA tayA saJcayaH pakSe sajjanasya bhAvaH sajjanatA tayA / (jayo0 14/40 ) sajjanapati: (puM0) ziromaNi (jayo0 1/105) sajjanapAlakaH (vi0) satpuruSa pAlaka (samu0 4 / 23) 0nRpa, raajaa| sajjanapuruSa: (puM0) nRrAT, nRpraaj| (jayo0vR0 2/59) sajjanasahavAsitva (vi0) satsamAgata yukta (jayo0vR0 3/4 ) 0 nakSatra sahita (jayo0vR0 3/4 ) sajjanoha: (puM0) sajjanoM kA jnyaan| (samya0 110 ) sajjavANI (strI0) samayAnukUla vANI (jayo0vR0 757) sajjala (vi0) uttama jala (jayo0 3/10 jayo0 1/30 ) sajjA (strI0 ) [ sasj+a+TAp] sajAvaTa, citrkaarii| 10 vezabhUSA | 0 kavaca, sainya surakSA kavaca / sajjAti (vi0) uttama jAti vAlA (jayo0vR0 12/73) vizuddha jAti / sajjita (vi0 ) [ sajjA + itac ] sajAyA huA, vastra dhAraNa kiye hue| 0taiyAra kiyA huaa| 0 saMvArA gayA, susajjita kiyA gyaa| sajjIkaraNaM (napuM0 ) [ satkriyA] uttama kaary| (jayo0vR0 21/4) sajjIkRta (vi0) samyak sampAdita (jayo0 3 / 102 ) sajya (vi0 ) [ sahajyayA-sahAya saH ] dhanuSa kI DorI sahita / DorI se kasA huaa| sajyotsnA ( strI0 ) [ saha jyotsnayA ] cAMdanI rAta, svaccha For Private and Personal Use Only rajanI / sAda (vi0) kathita kahA, saJgAda (suda0 110) saca (puM0) [ saMcIyate atra sam: + ci+ha] patra saMgraha | saJcat (puM0) [sam+cat + kvip] Thaga, dhUrta, dagAbAja / saJcayaH (puM0 ) [ samR + ci+ac] 0Dhera, rAzi samUha, maNDana (suda0 107) 0 sNgrh| 0 nishcit| (jayo0 23 / 59 ) * ekatra karanA, ikaTThA krnaa| Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra saJcayanaM saJcayanaM (napuM0 ) [ samR+ci+ lyuT ] 0 cayana cunanA, ikaTThA karanA / www.kobatirth.org saJcara (aka0 ) 0ghUmanA, 0yAtrA karanA, 0paryaTana krnaa| (jayo0 7 / 2) 0 vyavahAra krnaa| (jayo0 2/18) 0gamana karanA (jayo0 2 / 32) saJcaraH (puM0 ) [ sam+car+ka] 0patha rAstA, mArga | 0 saMkarA mArga, saMkIrNa pathA 0 praveza dvAra 0 zarIra, deh| saJcaraNaM (napuM0) ( sam cara lyuT ] 0gamana, gati, 0jaanaa| (jayo0 1/58) (suda0 107 ) 0 saMgraha | 0 nicita (jayo0 23/59) 1126 0 prasthAna karanA, yAtrA krnaa| saJcaritapadaM (napuM0) samIcIna carita pada samIcInaM caritaM dadAdIti saJcAritapadaM (jayo0 14 / 96 ) saghRNa (vi0) ghRNopAdaka (jayo0 25/26) saGghaTanaM (napuM0) samudAya, samuccaya, samUha, ekatA, sAmaJjasya / (jayo0 5/90) saJcala (vi0) [ sam +al+ac] saJgad (vi0) kathita, kahA saJjagAda / (suda0 110 ) saH (puM0) [ saMcIyate atra sam-ci+Da] patra sNgh| saJcat (puM0) [sam+ yat kvip] uga, dhUrta, dgaabaaj'| saJcayaH (puM0 ) [ sam+ ci+ac] 0Dhera, rAzi, samUha, bhaMDAra / 0 ekatra karanA, ikaTThA krnaa| sAyanaM (napuM0 ) [ sam* ci+ lyuT ] 0 cayana cunanA, ikaTThA saJcaraH (puM0) (sam+car+ka] 0patha, rAstA, mArga / 0saMkarA mArga, saMkIrNa patha / 0 praveza dvAra krnaa| saJcara (aka0 ) 0ghUmanA, vyAtrA karanA 0paryaTana krnaa| (jayo0 12/2) 0 zarIra, deha / saJcaraNaM (napuM0 ) [ sam+car + lyuT ] gamana, gati, jaanaa| (jayo0vR0 1/58) 0 prasthAna karanA, yAtrA krnaa| saJciti: saJcaritapadaM (napuM0) samIcIna caritapada / samIcInaM caritaM dadAdIti saJcaritapadaM / (jayo0 14 / 96 ) saJcala (vi0) (sam+cala+ac] 0kAMpane vAlA, calAyamAna hone vaalaa| saJcalatA (vi0) AvellatA (jayo0vR0 3/112) saJjJAyya: (puM0) [sam+ ciNyat] eka yajJa vizeSa saJcAra (puM0) (sam+car+ghaJ] gamana, gati, yaatraa| / 0 pAraNA / / 0patha rAstA, mArga 0darrA, sdd'k| Acharya Shri Kailassagarsuri Gyanmandir 0gatimAn krnaa| 0 saMkramaNa, sparzasaMcAra (jayo0vR0 17 / 59) 0 mArgadarzana karanA / 0 kaThinAI, duHkha saJcAraka (vi0 ) [ sam+car + Nvul] saMkramaNa karane vaalaa| 0 netRtva pradAna karane vaalaa| saJcArakaH (puM0) netA, patha pradarzaka / saJcAraNaM (napuM0 [sam+car Nic + lyuT] gatizIla honA, saMpreSaNa, bhejnaa| 0netRtva karanA Age honA (jayo0 1 / 31) , saJcArikA (strI0 ) [ sam + r + Nvul+TAp] dUtI, kuTanI / 0 saMdezavAhikA / 0 dampattI | saJcArin (vi0 ) [ sam+car+ Nini ] 0gatizIla, gmniiy| 0 paryaTana, bhramaNa 0 parivartanazIla, 0 asthira, caMcala 0 durgama, agamya | 0kSaNa bhaMgura / 0 AnuvAMzika, prmpraagt| saJcArin (puM0) pavana, vAyu, havA / 0dhuup| saJcAlI (strI0 ) [ sam+cal + Na+GIp ] guMjoM kI jhaadd'ii| saJcita (bhU0ka0 kR0 ) [ sam + ci+kta] saMgRhIta, ekatrita, ikaTThA kiyA gayA, rakkhA gayA, jamAyA gyaa| 0 jor3A gayA, ginA gyaa| 0 yukta, sahita, susampanna / 0bAdhita avaruddha, bharA huaa| " saJciti: (strI0 ) [ sam + cint + lyuT ] vicAra vimarza / * anucintana / For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saJcetanA 1127 sase saJcetanA (strI0) jnyaancetnaa| (samya0 41, 117) saJjayotirdhAmaH (puM0) parama jyoti ke dhaam| bhuvi devA bahuzaH saJcUrNa (napuM0) [sam+cUrNa lyuT] cUra cUra karanA, khaNDa stutA bho saJjaryAtirdhAma' (suda0 73) khaNDa karanA, pIsanA, mslnaa| sajvala (aka0) jalanA, dAha honaa| (samya0 105) saJcetye-cetanA ko prApta hotA hai| (samya0 41) saJcalanaM (napuM0) jalana, dAha, piidd'aa| saJchanna (bhU0ka0kR0) [sam+chad+kta] lipaTA huA, DhakA 0sajvalana kssaay| huA, chipA huaa| saJja (vi.) [sam+jJA+ka] cetanA yukta, scetnaa| hoza 0vastra dhaarit| praapt| saJchAdanaM (napuM0) [sam+chad+Nic+ lyuT] DhakanA, chipaanaa| sajhaM (napuM0) sugandhita kaasstth| (vIro0 5/14) saJjapanaM (napuM0) [sam+jJA+Nic+lyuT] hatyA, vadha, ghaat| saJchAdanavRtti (strI0) chipAne kI prvRtti| (jayo0 23) saJjJA (strI0) [sam+jJA+a+TAp] cetanA, hosh| caitanya saMJceta saha cetnaatyaa| cetanA sahita (samya0 40) zakti / saJja (aka0) saMlagna honA, jur3e rahanA, cipake rhnaa| jAnakArI, samajhA 0acchA honaa| (jayo0 2/2) 0buddhi, mn| saJjAyate-tatpara rhnaa| (jayo0 19/94) * udyata honaa| 0saMketa, iMgita, izArA, nizAna, cihn| (muni0 22/ ) 0nAma, pada, abhidhAnA saJja (saka0) jakar3anA, pheMkanA, rakhanA, milAnA, joddnaa| 0saMjJA zabda vizeSa-vyAkaraNa zAstrokte saMjJo tadvAn (suda0 103) saJjAyate jharanA-saJjAtAtAni (jayo0 3/90) (jayo0vR0 1/95) prerita karanA, nirdiSTa krnaa| (muni0 18) sajJAkaraNArtha (vi0) saMjJA zabda banAne ke lie| saJjaH (puM0) [sam+jan+u] brhmaa| shiv| (jayovR0 1/95) saJjaya (vi0) jItanA, (suda0 104) 0jaya, vijy| sajJAta (vi0) sajJAtmaka zabda vaale| saJjayaH (puM0) [sam+ji+ac] dhRtarASTra ke sArathi kA naam| sajJAtmaka (vi0) saJjJAzabda yukt| saJjalpaH (puM0) [sam+jalp+ghaJ] 0vArtAlApa, baatciit| saJjJAnaM (napuM0) jAnakArI, smjh| zoragula, hNgaamaa| sajJAntarakaraNArtha (vi0) saJjJA zabdoM kI vidhi batalAne vaale| saJjavanaM (napuM0) [sam+ju+lyuT] catuHzAla, AMgana yukta gRh| sajJApanaM (napuM0) [samjJA+Nic+lyuTa] 0vadha, ghAta, htyaa| saJjA (strI0) [saJja+TAp] adhyApana, zikSaNA saJjAta (vi0) utpanna huaa| (suda0 3/30) 0suucnaa| saJjIvitA (strI0) apahRtA, apaharaNa kI gii| (suda088) | sajJApat (vi0) [sajJA+matup] nAma vAlA, nAmaka, naamdhaarii| saJjIvanaM (napuM0) [sam+jI+lyuTa] jIvanAdhAra bhuut| sajJin (vi0) nAma vAlA, jisakA nAma rakhA jaae| atha (jayo0 26/75) sAgaradatta saMjJinaH (suda0 3/34) 0mana vAle jiiv| samanaska saJjIvanabhRt (vi0) jIvana dAna dene vaalaa| (vIro0 19/30) (ta0sU0pR0 34) saJjajIvanI (strI0) eka auSadhi, jIvana dAna dene vAlI saJja (vi0) [saMhate jAnunI yasya] jisake ghuTane calane para aussdhi| TakarAte ho| saJjajIvanIyaH (puM0) jIvanadAyaka auSadhi 'jIvanadaM jIvanadAyaka saJcaraH (puM0) [sam+jva+ap] atitApa, jvara, bukhaar| saJjIvanIyamauSadhaM' (jayo0vR0 6/75) garmI, sNtaap| saJjIvinI (strI0) eka auSadhi, amRtatva yukta aussdhi| 0kopa, krodh| saJjIvinIva sA zaktirviSA jyotsneva me vidho| saJcala (vi0) dediipymaan| (jayo0 24/49) samabhAti jaganmAnyA kintviyaM tu prsnntaa|| saJseja (saka0) mAnanA, svIkAra krnaa| (vIro0 9/8) (dayo0 110) jyo'tiyuktirgurubhizcaM saMsejat (vIro0 9/8) For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sajJApat 1128 satkulaM sajJApat (vi0) [saJjJA+matupa] nAma vAlA, nAmaka, naamdhaarii| | sat (napuM0) sattA, astitva, sarva nirapekSa sattA, vastutaH, jyo'tiyuktirgurubhizcaM saMsejat (vIro0 9/8) sccaaii| (samya0 110) saT (saka0) bAMTanA, bhAga bnaanaa| 0vastu kA tAdAtma ruup| saTaM (napuM0) jaTA, bAloM kA smuuh| zikhA, cottii| utpAda-vyaya dhrauvyayuktaM sat (sa0sU0 3/30) saTaGkaH (puM0) siNh| 0sat dravya kA svarUpa (vistAra se dekheM (jayo0 saTA (strI0) jaTA-bAloM kA smuuh| (jayo024/10) kezara 26/80-88) sad dravyalakSaNam (ta0sU0 5/29) na vAlI (jayo013/72) (vIro0 9/15) sAmAnyAtmano deti na vyeti vyaktamanvayAt vyetyudeti vizeSAtte saTTa (saka0) coTa pahuMcAnA, ghAta karanA, mAra ddaalnaa| sahaikatrodayAdi sat (ta0sU0pR0 84) 0denaa| grahaNa krnaa| satkaTakAnukArin (vi0) uttama senA kA anukaraNa karane saTTakaM (napuM0) [saTTa+Nvul] eka uparUpaka jo prAkRta vaalaa| (jayo0 124/15) bhASA meM nibaddha kiyA jAtA hai| jisameM abhinaya kI | satkandharAtman (vi0) zobhanagrIva yukt| shobhjldhr| pradhAnatA ke sAtha-sAtha nRtyAdi ke mAdhyama se zRMgAra rasa (jayo07/23) ko bar3hAyA jAtA hai| isake pAtra kAlpanika hote haiN| 0acche kandhoM vaalaa| so saTTao tti bhaNNadi dUraM jo NADiAe annuhrdi| zobha jala ko dhAraNa karane vaalaa| dhArApAtastu dUre'stu kiM puNa pavesaa-vikkhambhaAi iha kevalaM nntthi|| yanme satkandharAtmanaH (karpUramaMjarI 1/6) satkanyakA (strI0) uttama kanyA (jayo012/142) (jayo0 saTvA (strI0) eka vAdya yntr| 7/23) sat (saka0) samApta karanA, pUrA karanA, pUrNa krnaa| satkaraNaM (napuM0) satkAra, sammAna, Adara, smaadr| jAnA, phuNcnaa| (dayo058) 0alaMkRta krnaa| satkarttavya (vi0) stkaary| (vIro0 16/20) suzobhita karanA, vibhUSita krnaa| satkarman (napuM0) puNyakArya, sadguNa gunnyukt| saDDma ru (strI0) eka vAdya vizeSa, ddmru| (jayo0 8) satkarmAkhya (vi0) puNyakarma nAma vaalaa| (muni0 1) saNaM (napuM0) sn| satkANDaH (puM0) cIla, bAja pkssii| saNasUtraM (napuM0) san kI banI huI rssii| satkAyaH (puM0) suMdara zarIra (suda0 82) saNDizaH (puM0) cimaTA, sNddaasii| satkAraH (puM0) sammAna, Adara, smaadr| (suda0 3/44) saNDInaM (napuM0) [sam+DI+kta] pakSiyoM kI udd'aan| 0pUjA-prazaMsAtmaka vaMdana, stava, puujaa| (dayo0 58) sat (vi0) [atIs+zat akAra lopa] vartamAna, vidymaan| AtithyapUrNa vyvhaar| sakala padArthAbhigata bhaav| 0abhyrcn| 0vAstavika, yathArtha, sty| (suda0 2/41)0kulIna, yogya, 0dekhabhAla, dhyaan| satkAryasAdhikA (strI0) sttaasiddhidaayk| (jayo0 23/81) ucit| sarvottama, zreSTha, uttama, mhaan| (jayo0 2/102) satkArapuraskAraparISajayaH (puM0) eka parISaha kA naam| manohara, ramaNIya, suNdr| (ta0 sU0) satkArAcaraNaM (napuM0) satpravRttiyoM kA AcaraNa (jayo070 0dRr3ha, sthir| 3/116) sat (puM0) sajjana, bhadrapuruSa, vidvaan| (jayo0 1/18) (jayo0 satkucaH (puM0) unnata stn| (jayo0 5/42) puSTa kuc| 1/16, suda0 2/24) (suda0 1/16) (suda0 2/46) 0buddhimAna, jnyaanii| satkulaM (napuM0) unnata kula, uttama kula, samIcIna kula bhuvi varaM purametadiyaM matiH pravitatA khalu yava latAM ttiH| (jayo0vR0 1/91) 'sat samIcInaM kulaM samUhaH' (jayo0vR0 (suda0 1/31) 1/92) For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir satkulIna 1129 sattAraka satkulIna (vi0) ucca kula vaalaa| kuliin| satikA (strI0) satI, sAdhvI, saadhikaa| satkulotpanna (vi0) acche kula meM utpanna huA, kuliin| | satI (strI0) [sat+GIp] sAdhvI, zramaNI snyaaminii| (jayo0vR0 1/67) sadAcAraNI strii| sajjana strI (jayo02/112) (vIro0 satkRSa (saka0) [sat+kR] satkAra karanA, Adara karanA, 4/32) (suda0 4/37) seThAnI (suda0 2/50) suzIlA sammAna krnaa| (jayo0 1/20) sevA krnaa| satkaromi yatpadayugaM sannidhirayamiha naam| satItva (vi0) satIpana, sdaacaartv| (jayo0 11/11) (jayo0 20/88) caraNayugalaM satkaromi sevyaami| satInaH (puM0) [satI+nI+Da] mttr| satkRta (vi0) pUjya, pratiSThita, smmaanit| 0baaNs| pUjita, alNkRt| satIrthaH (puM0) [samAnaH tIrthaH gururyasya] tIrtha meM shbhaagii| 0svAgata kiyA gyaa| brhmcaarii| satkRtapaMktiH (strI0) punnyprinnaam| (jayo0 5/63) sAtha meM adhyayana karane vaalaa| satkRtalatA (strI0) puNyakRtalatA, satkAraviSayI bllrii| satIlaH (puM0) [satA+lakS Da] baaNs| (jayo0 3/9) 0pavana, vaayu| satkRtazemuSI (strI0) uttama buddhi, zreSTha buddhi| (jayo0 0maTara, daal| 12/102) sanuSa (vi0) sadoSa (jayo0 2/13) (vIro0 22/4) satkRti (strI0) atithi stkaar| (jayo0 12/141) sateraH (puM0) bhUsI, cokr| satkRtika (vi0) uttama kArya karane vaale| 'loko'khilaH satRSNA (strI0) pipAsA, pipaasinaa| (jayo0 11/51) satkRtikaH punastAH ' (suda0 1/29) satkR (aka0) varNana kanA-satkriyate vyAvarNyate (vIro0 2/9) 0mRtikA nakSatra shit| satkarman (vi0) acche karma vaalaa| (jayo0 1/10) sakriyA (strI0) satkarma, punnykaary| (jayo0 9/10) satta (vi0) [sat+kta] bunI huI, gumphit| (suda0 2/6) ziSTAcAra, abhivaadn| sattanu (vi0) uttama shriir|| AtithyapUrNa svAgata, stkaar| (su0 124) sattanu (strI0) sulocanA kA naam| (jayo0vR04/28) sjjiikrnn| (jayo0 21/4) sattanupita (puM0) sulocanA ke pitaa| 'sattanoH sulocanAyA: satat (vi0) [sam+tan+kta] niraMtara, nitya, shaashvt| (jayo010 1/42) pitA' (jayo0vR0 4/28) satataM (avya0) lagAtAra, avicchinna rUpa se, nitya, sadA sattama (vi0) sjjn-sjjnottm| (jayo0 3/88) hmeshaa| (dayo0 2/4) (muni0 17) (suda0 112) 0zreSTha (jayo0 4/45) sattamairnRpasuttAM tu varItum (jayo0 satatagamanaM (napuM0) pavana, vaayu| 5/2) sajjanottama (jayo0 24/131) satatagati (strI0) vAyu, hvaa| sattaraGga (vi0) caMcalatA yukt| santazca te taraGgAsta iva satatabhuktiH (strI0) niraMtara aahaar| (jayo0 1/95 taralAzcancalAstai hayaverevazvazreSThaiH (jayo0va05/17) satatodayaH (puM0) sadAyaka, snmaarg| (jayo0vR0 1/108) sattaralAJcala (vi0) vAyu se caMcala, pavana se khile hue| satarka (vi0) [tarkeNa saha] saceta, sAvadhAna, sajaga, jaagrt| (jayo021/63) satAnikaH (puM0) kauzAmbI kA raajaa| (vIro0 15/22) sattarasanAgArjunaH (puM0) nAma vishess| (vIro0 15/28) kauzambyA naranAtho'pi nAmnA ze'sau satAnikaH' (vIro0 sattA (strI0) [sat+tal+TAp] astitva, vidymaantaa| 15/22) 0vastusthiti, vaastviktaa| (jayo0vR0 1/42) satArA (strI0) [tArayA yuktA satArA] nayana pekSaNikA, tArA, sattAraka (vi0) tArA sahita, nakSatra shit| (vIro0 21/8) AMkha kI putlii| (jayo0 16/62) sat svarUpa kI upsthiti| (jayo010 26/80) satiH (strI0) [sam+ktin] anta, vinAza, ghAta, naash| uttamatA, shresstthtaa| (suda0pR0 96) upahAra, bheMTa, daan| 0vastu kA astitva gunn| For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sattAgata 1130 satya 0mana, praannshkti| sabhI ekendriya prANI-pRthvI, jala, agni, vAyu aura vanaspati jiiv| sAmarthya, zakti, bala, uurjaa| (jayo0 3/109) tattvArtha, padArtha, vastu, smptti| 0 bhUta, preta, pishaac| 0praannii| (jayo0 7/97) 0saMjJA, naam| grbh| sattAgata (vi0) sattA ko praapt| (samu08/15) sattalokaH (puM0) sattva sAmAnya kA nirvikalpaka grhnn| sattraM (napuM0) sadguNa, udaartaa| sadAvrata (suda01/19) AvaraNa, dhn-dault| 0araNya, vn| tAlAba, pokhr| zaraNagRha, aashrm| 0aashrysthaan| satrayI (vi0) trivalI yukt| sattrayI tu vliprvvicaaraa| vedAnAM sattrayI RgyajuH-sAmatrayIva (jayo0vR0 5/43) satrA (avya0) [sad+trA] ke sAtha, milakara, shit| satriH (puM0) [sad+tri] hasti, haathii| megha, baadl| satrin (puM0) karmagata gRhasthA kAryarata gRhsth| satpatraM (puM0) kmlptr| satpathaH (puM0) sanmArga, shresstthmaarg| saMzcAsau panthA satpathaH (jayo0 2/48). 0kartavyapatha, punnyaacrnn| 0ythessttmaarg| (samya0 94) shuddhaacrnn| (samu0 2/22) | satpathapravRtta (vi0) sanmArgacara, sanmArga meM lagA huaa| (jayo0vR0 18/76) satpathazANa (vi0) prsaadnkr| (jayo0 5/26) aakaashcaarii| (jayo0vR0 18/76) satparikhA (strI0) uttama parikhA (suda01/25) svcchprikhaa| / satparigrahaH (puM0) grahaNa karane yogya daan| satpazuH (puM0) uttama pazu, zreSTha jAti kA pshu| satpAtraM (napuM0) yogya vyakti, punnyaatmaa| (jayo0vR0 2/104) satputraH (puM0) tnyrtn| (jayo0vR0 18/43) satpuSpatalpaH (puM0) uttama phUloM kI shyyaa| (suda0 86) satpuNyasampat (vi0) uttama puNya ko praapt| (suda0 4/47) satprayatna (vi0) uttama ytn| (suda0 2/40) satphalatA (vi0) saphalatA (suda0 118) satva (vi0) sahita, yukt| (suda0 1/35) sattva (napuM0) [sato bhAvaH sat tva] sat, astitv| (suda0 4/30) 0astitva, sattA, vastu kI ythaarthtaa| 0prakRti, muultttv| sthiti| (jayo0 1/24) jIvana, jIva, prANa, cetnaa| (suda0 99) sattvaguNarakSaka (vi0) yathArtha guNoM kA rkssnn| sattvap (jayo010 1/113) sattvaguNa ke rkssk| praannirkssk| sattvagata (vi0) prANazakti yukt| sattvajAta (vi0) yathArthatA ko prApta, vastu ke yathArtha svarUpa ko praapt| sattvadhara (vi0) praannvaan| sAmarthyayukta, zakti smpnn| sattvapa (vi0) sattvaguNa rkssk| (jayo0vR0 1/113) sattpratibodhaka (vi.) prANimAtra ko bodha dene vaale| (bhakti021) sattvapratiSThAkSamaH (puM0) prANimAtra para Adara bhAva-sattvAnAM pratiSThAyAM kSamo vrtet| (jayo0vR0 4/68) sattvaraJjita (vi0) bala sushobhit| 'sattvena balena raJjitaH shobhitH| (jayo010 3/109) sattvalakSaNaM (napuM0) garbha ke lakSaNa, garbha ke cihn| sattvaviplava: (puM0) cetanA kI kSati, prANatattva kA vinaash| sattvavihita (vi0) prAkRtika, sadguNI, puNyAtmA, sajjana, sAmarthya yukt| shktishaalii| sattvasaJcayaH (puM0) praannivrg| (jayo0 7/97) sattvasaMzuddhiH (strI0) prakRti kI zubhratA, svaccha pryaavrnn| sattvasaMhAraH (vi0) prANa ghaat| (dayo0 49) sattvasampanna (vi0) sadguNI, zreSTha guNoM se yukt| sattvasaMplavaH (puM0) zaktikSINatA, bala kI kssti| pralaya, vishvsNhaar| sattvasAraH (puM0) zaktizAlI, shktismpnn| sattvastha (vi0) prakRtistha, svbhaavgt| 0sattvaguNa yukta, viziSTha, uttama, shresstth| sattvahIna (vi0) sAmarthya rahita, blhiin| (jayo0vR0 1/71) satya (vi.) [satsu sAdhu vacanaM, satyarthe bhavaH vacaH satyam] For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir satyaM 1131 satyAnRta - * saccA, yathArtha, vAstavika, jaise kA taisaa| (jayo0 aura satyavacana, satya ke bhedoM ko prativAdana karane vAlA 5/46) (jayo0 1/25) graMthA sadguNa, sampanna, nisstthaavaan| satyabhAvaH (puM0) samyagbhAva, ucita prinnaam| suMdara-'satyAH subAlabhAvaM labhate sudatyA' (jayo011/67) satyabhAmA (strI0) satrAjita kI putrI, kRSNa kI ptnii| satyaM (napuM0) satyadharma, sAdhu vacana, prazasta vacana, smygvaad| (suda0 112) satyabhAmA mhissii| (jayo0 22/37) tathyAtmaka kathana, (suda04/33) stymevopyujjaanaa| satyamanoyogaH (puM0) samIcIna padArtha yukta mn| sadbhUtArtha prtiptti| satyamahAvrataM (napuM0) mRSAvAda viramaNavrata, asatyavacana kA asaavdykthn| pUrNa prityaag| mahAvratI kA eka mhaavrt| (muni03) mRSAvAda viramaNa, asatya prihaar| satyamArgaH (puM0) smygmaarg| (bhakti01) satyANuvrata, stymhaavrt| satyamoSamanoyogaH (puM0) satya aura maSA donoM kA yog| satyena loke bhavati pratiSThAH, satyena lkssmiirbhvtaadvishisstthaa| satya yugaM (napuM0) sat yug| avsrdiiikaal| (vIro018/9) satyena vAcaH saphala tvamastu, satyaM smntaanmhdstivstu|| satyavacas (vi0) satyavAdI, stynisstth| (samu0 148) satyavacanayogaH (puM0) satyavacana kA aashry| satyaH (puM0) satya lok| satyavastuparizodhana (napuM0) yathArtha vastu shuddhi| (jayo0 2/30) satyakAmaH (puM0) satya kA premI, satya kA icchuka vykti| satyavAdI (vi0) satya bolane vaalaa| (muni0 22) satyavrataH (puM0) eka dhUrta brAhmaNa veSadhArI vykti| satyagata (vi0) samyagvAda ko prApta huaa| satyavatin (vi0) satyavrata paaln| (dayo0 45) satyaghoSaH (puM0) kapaTa vezadhArI saadhu| (suda0 3/23) satyazaMsA (strI0) styprshNsaa| (samu0 1/14) satyatAraka (vi0) prshsttaark| (jayo0 5/41) satyasaMdezaH (puM0) Uhopoha rahita bhaav| satyatAvaM (napuM0) yathArtha tattva (vIro0 13/96) ___ satyasaMdezasaMjJaptyai prasAdaM kuru bho jin| (vIro0 13/32) satyadarzin (vi0) yathArtha kA pratipAdaka, vastu kI prAmANikatA satyasampat (strI0) satya kI mhimaa| (samu0 1/4) pradarzita karane vaalaa| satyasammata (vi0) satya svarUpa sNbNdhii| (vIro0 29/1) satyaMdharaH (puM0) eka rAjA kA nAma, jisakA putra jIvandhara satyA (strI0) pAtikSAtya dhrmaa| (suda088) siitaa| kumAra huaa| satyAgAmAzrayaH (puM0) jainAzraya, jinAgama kA aadhaar| (jayo0 satyadharman (napuM0) satyadharma, cauthA uttama stydhrm| (ta0sU09/6) | 16/99) (jayo010 28/37) jise vijJa aura ajJa sabhI svIkAra kareM | satyAkhyaH (puM0) satyuga, avarUpiNI kaal| (vIro0 18/9) satyadhana (vi0) satya guNa se smRddh| satyAguNavrata (napuM0) zrAvaka kA dUsarA vrata, sthUla mRSA/asatya satyadharmamaya (vi0) samyaganuSThAna meM ttpr| (jayo0vR0 1/108) vacana kA tyaag| satyadharma ke paalk| sthUlamalIka na vadati na parAn satyadhRti (vi0) parama styvaadii| vAdayati satyamapi vdte|| (ratnakANDa0 3/9) satyapathagAmin (vi0) snmaarggaamii| satyAdhAraH (puM) satya kA aashry| (dayo0 73) satyapAlaH (puM0) eka raajaa| satyAnuyAyin (vi0) satyAnugAmI, satya ke mArga para calane satyapuraM (napuM0) uttama lok| vaalaa| (vIro0 13/32) (vIro0 22/28) satyapUta (vi0) yathArtha meM pavitra, parama pvitr| ahiMsA vartma satyasya tyAgastasyAH pristhitiH| satyapUrNaH (vi0) satyayukta, satya smaahit| (samu0 5/11) satyAnuyAyinA tasmAtsaMgrAhyastyAga eva hi|| satyapratijJa (vi0) satya prtipaadk| (vIro0 13/36) satyapratijJA (strI0) satya prtipaadn| (samu0 1/28) satyAnugata (vi0) satyadharma yukt| (jayo0 28/37) satyapravAdaH (puM0) satyapravAda nAmaka eka pUrva grantha, saMyama | satyAnRta (vi0) satya aura mithyaa| For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir satyAnugata 1132 sad - satyAnugata (vi0) anekAntamArga yukt| (vIro0 20/23) satyavarman (napuM0) satyamArga-muhuH prayatamAno'pi satyavama na satyAnvita (vi0) satya yukt| (samu0 3/7) vindti| (vIro0 10/16) satyApira (avya0) sasi strii| (suda0 88) saddhayAna (vi0) uttama dhyAna vAlA, prazasta dhyAna yukt| satyAbhisandhiH (vi0) niSkapaTa, apanI pratijJA pUrI karane (samya0 115) vaalaa| sadvAkyaM (napuM0) sadAcaraNa yukta vcn| jJanAdvinA na sadvAkyaM satyArambhaH (puM0) smiiciinaarmbh| (jayo0 23/90) jJAnaM nairaakssymnyctH| (vIro0 20/24) satyArthatA (vi0) anvarthatA, ythaarthtaa| (jayo0 18/9) / sadvidhubimba (napuM0) shrccndrbimb| (vIro0 22/35) 5 (vi0) satya ke rahasya ko prakaTa karane | savRttabhAvaH (puM0) sadAcAraNa kA bhaav| vaalaa| (jayo0 18/64) vipro'pi cenmAMsabhugasti nindyaH savRttabhAvAd satyAzaMsA (strI0) satya bhAmA stii| (suda0 112) kRSNa vRSalo'pi vndyH| (vIro0 17/17) kI ardhaaNginii| savRttiH (strI0) sdaacrnn| (samya0 128) kRtakaM sabhayaM satatamiGgitaM yasya babhUva dhraayaam| savaMzajaH (puM0) kuliin| (jayo0vR0 6/33) iha satyAzaMsA paayaat|| (suda0 112) sattvaraM jitabhAvAna (vi0) sattva guNa se anurakta manovRtti satyezvaradhAmaH (puM0) puNya dhaam| (muni0 3) satya rUpa vaale| san sattvena nAmaguNena raJjitA bhAvanA manovRttiryasya paramezvara kA sthaan| saH' (jayo0vR0 28/15) satyotkarSaH (puM0) satya kI prmukhtaa| 0zIghra hI nakSatroM ke rakSaNa ko jItane vAlA-sattvena satyodya (vi0) satya bolane vAlA, stybhaassii| zIghrameva jitaM bhAnAM nakSatrAmAbhavanaM rakSaNaM yena saH' (jayo070 satyopayAcana (vi0) prArthanA pUrNa karane vaalaa| 28/15) satra (vi0) mauna (jayo0 19/31) chadam satraM yajJe sadAdani / satvaraM (avya0) zIghra, jaldI se, turanta-zIghra hI, (jayo0 kaitave basane pane iti vishv| (jayo0 15/59) 12/132) nararAT pararAvairI satvaraM sttvrnyjitH| (jayo0 satrapa (vi0) [saha trapayA] lajjAzIla, vinyii|. 3/109) satrAjit (puM0) nighna kA putra, satya bhAmA ke pitaashrii| satvAda (vi.) saatvik| (suda0 124) satRSa (vi0) pipaasit| (jayo0 12/111) satsaGgaH (puM0) satsaMgati, shvaas| (dayo0 2/1) satsaGgata satRNAzin (vi0) tRNa bhakSaNa yukt| (jayo0 2/20) prahINo'pipUtatAmeti bhuutle| satva (vi0) sat, cit aura AnaMda ruup| (suda0 133) satsaGgataH (vi0) abhirAma, mnojny| (jayo0vR0 1/27) satvara (vi.) [sahatvarayA] drutagAmI, zIdhragAmI, cust| satsamayaH (puM0) uttama samaya, yogya smy| (jayo014/89) zIghratA (jayo0 21/1) satsamAgamaH (puM0) sajjana shvaas| (suda0 104) itthamAha samanIkinIzvaro gtvrsmyaatistvrH| satsamprayogaH (puM0) santa pryog| (suda0 4/30) santajano kA satvaraH shiighrtaakrH| saMyoga-satsamprayogavazato'GgavatAM mahattvaM sampadyate sapadi satyAgraha (puM0) satya para dRr3ha honaa| (vIro0 11/39) tdvdbhiissttkRtvm| (suda04/30) satyAgrahaprabhAveNa mhaatmaatvnukuulyet| (vIro0 10/34) satsurataH (puM0) devabhAva, divya aabhaas| (jayo0 20/87) satyAnukUlaH (puM0) satya ke anukuul| satsulatA (strI0) uttama latA-'samyeSu latA khyAtA vallarI satyAnukUlaM matayAtmanInaM kRtvA samantAd vicrnndiinH| prasiddhA' (jayo0 11/95) (vIro0 17/23) satsuSamA (strI0) sushrii| (jayo0 5/11) satyasamUhaH (puM0) sajjana smuuh| (vIro0 21/5) satsaudhasamUhayukta (vi0) uttama saudha yukt| (suda0 1/27) satsAmAnyaH (puM0) satsAmAnya, vastu kI sAmAnya sttaa| jo sasthitiH (strI0) sausthya, svsthtaa| (jayo0vR0 1/30) vastu satsAmAnya kI apekSA eka prakAra kI hai, vahI cetana | sad (saka0) baiThanA, sthita honA, rahanA, basanA, nivAsa aura acetana se do prakAra kI hai| karanA, sthira honaa| (suda0 92) For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sadgajaH 1133 sadambhA sadgajaH (puM0) airAvata haathii| (jayo0 7/101) sadakSiNA (vi0) dakSiNa paarshvsy| 'dakSiNayA gauraveNa 0leTanA, ArAma krnaa| samarpitopahAreNa sahitA sA buddhiH sadakSiNA'tikuzalA' 0khinna honA, du:khI honA, nirAza honaa| (jayo0vR0 6/3) 0mlAna honA, naSTa honaa| sadaGkapAtin (vi0) sajjana smrthk| (jayo0 12/145) sadgAtralatA (strI0) suMdara kAya rUpI ltaa| (jayo0 11/8) satAbhake mahatAM madhye patatIti saGkapAtI-'satsu bhRGgIvadRgdhastipurAdhipasyAvagAhya sadgAtralatAM ca tsyaaH| prazaMsAyogyeSvaGkeSu kakarAdiSu patati' (jayovR0 (jyo011|8) 'sulocanAyAH gAtrasya zarIrasya latAM yadvA 12/145) gAtrameva ltaa| (jayovR0 11/8) sadazakti (strI0) sudara-zarIra shkti| (jayo0 16/4) sadguNa (vi0) zreSTha guNa vaalaa| sadaGkara (napuM0) sadAcAra, rUpI aNkur| jagatyamRtApamAnebhyaH sadguNagAna (vi0) uttama guNa giiti| (suda0 2/39) sdngkrmiikssmaannebhyH| (suda0 124) sadguNAmveSiNI (strI0) gunnaissnnaa| (jayo0 72/43) sadaGga (vi0) lAvaNya yukta zarIra vaalii| (jayo0 1/44) sadguNagaNinI (vi0) gnnnkiiN| (jayo0 ) sadaJjanaH (vi0) gADha-mAlinya (jayo0 6/131) sadgRhIyasva (vi0) uttama gRhastha vaalaa| (jayo0vR0 2/73) sadanaM (napuM0) [sad+lyuTa] bhavana, gRha, sadane gRhe'pi| (jayo0 sadRSTi (strI0) samyak dRSTi (samya0 133) 2/123) ghr| 0AvAsa, nily| sadgalanAlaH (puM0) knntthkndl| (jayo0 5/52) sadbhAvaH (puM0) ucita bhAva, acchA vicaar| (suda0 95) kuJja, nikunyj| sthaan| (jayo0 3/78) sadbhAvadhRta (vi0) uttama bhAva vaalaa| (suda082) 0mlAna honA, udAsIna honA, kSINa honaa| sadbhAvanA (strI0) uttama kAmanA, acchA vicaar| (suda095) 0avasAra, zrAnti, klAnti, haani| sadbhAva vRddhiH (strI0) ucchiti, sadbhAvanA kI jaagRti| sadanakakSaM (napuM0) gRhkkss| sadaviSaya (vi0) acche vicAra vaalaa| (suda0 91) sadanagata (vi0) zrAnti yukta, duHkha ko prApta huaa| (jayo0 2/105) AvAja ko prApta huaa| sadhAragaGgA (strI0) uttama AdhAra bhUta gaMgA sadhyAnam (napuM0) uttama dhyaan| (bhakti0 30) 'san cAsau hAro galabhUSaNameva gaGgA dhAratIti sadanasthita (vi0) ghara meM rahatA huaa| taM tathaiva satI dhArA yasyAstAM gaGgA' sadanAzramaH (puM0) gRhsthaashrm| (vIro0 10/21) (jayo0 sadvibhava (puM0) prsnnbhaav| (jayo0 21/1) 12/142) sadRkanyakAM pradadatA bhavatA prapajye dattastrivarga sadvihAraH (puM0) vana vihAra, vnkriiddaa| sahitaH sadanA shrmshcet| sadaH (puM0) [sad+ac] vRkSa kA phl| sadnAzrayaH (puM0) AdhArabhUta, sadana sthaan| (jayo0 3/108) sadaMzakaH (puM0) [daMzena saha] kekdd'aa| (jayo0 12/142) sadaMzavadanaH (puM0) [sadaMzaM vadanaM yasya] kaMka pakSI, bagulA kA | sadanagrahaH (puM0) anurodha, nivedana, kathana, aajnyaa| naam| kurutAt sadanugrahaM hi tu svayamArohaNataH priikssitum| sadaMsA (vi0) zobhana skNdhvtii| (jayo0 10/113) (samu02/23) sadakSa (vi.) [dakSeNa saha] dakSatA yukta, pravINatA, shit| | sadadhIti (strI0) racI gii| (suda082) sadakSa (vi0) [indriyena saha] indriya shit| sadanduH (strI0) alaMkRta strii| 'satI samIcInA aduralaGkRtisadakSara (vi0) suspssttaakssr| (jayo0 17/54) yasyAstasyA sadandoH striyAH' (jayo0 17/52) sadakSalA (strI0) nirdoSa indriyvtii| (jayo0 11483) | sadanduvasanaM (napuM0) vstraabhuussnn| (jayo0 17/52) samIcInAnyakSANi lAlIti sdksslaa| nirdoSaindriyavatI' sadapatya (vi0) sjjnaatmj| (jayo0 6/64) (jayo0vR0 11/83) 'samIcInAkSakSaravatI-ralayorabhedAt' sadambhA (strI0) mAyAvinI strii| 'dambhena chalena sahitA sadambhA (jayo0vR0 11/83) mAyAvinI sA rmbhaaN| (jayo00 24/102) For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sadaya 1134 sadekasaMsat sadaya (vi0) [saha dayayA] kRpAlu, sukumAra, dayApUrNa, dyaanvit| (jayo0 12/102) sadayaM (avya0) kRpA karake, dayA krke| sadarciSa (vi0) jaTharAgni jny| sadarthinI (strI0) zobhanAbhiprAyavatI, smygvaacyvtii| (jayo03/18) sadas (strI0) sbhaa| svayaM vara mnnddp| (jayo0 4/22) sadarpa (vi0) ahaMkAra yukt| (suda0 1/20) sadasat (vi0) svaccha-malina, satya, asty| 'sacca asacca sadasamukhamIyate' (jayo0 2/46) sadazvarAja (vi0) zreSTha ashvraaj| (jayo08/16) sadasyaH (puM0) [sadasi sAdhu vasati vA yat] sabhA kA cayanita ___ vyakti, sbhaasd| (jayo0 4/56) (jayo0 1/43) / sadA (avya0) [sarvasmin kAle-sarva-dAca sAdezaH] hamezA, niraMtara, nity| (suda0 99) sadAgatiH (strI0) zAzvata pragati, nitya prgti| sadAgatizIla (vi0) pragati yukt| sadAcaraNaM (napuM0) uttama AcaraNa, zreSTha caritra-kAryasiddhi mupayAtvasau gRhI no sadAcaraNato vrajana bhiH| (jayo02/35) sadAcaraNazIla (vi0) suvRtt| (jayo070 3/46) sadAcaraNavRttiH (strI0) uttama AcaraNa pUrvaka pravRtti krnaa| sadAcAraH (puM0) dhyAna, svAdhyAyAdi yukta aacrnn| (samya098) | sadAcArapara (vi0) sadAcAra meM ttpr| (suda0 130) sadAcArajanya (vi0) uttama AcaraNa yukt| sadAcArabhut (vi0) smiiciincrnnshiil| (jayo0 17/6) sadAcAraparAyaNaH (puM0) dhyAna svAdhyAyAdilakSaNe parAyaNaH ttpre| (jayo0 28/5) sadAcAravihIna (vi0) niraMtara bhramaNa rhit| sadA niraMtaraM yazcAraH paryaTanaM vyarthaM bhramaNaM tenavihInaH' (jayo0vR0 28/5) sadAcAravRttiH (strI0) surIti / (jayo0vR0 11/88) sadAjJaH (puM0) svAmI AjJA, (suda0 92) dAsasyAsti sadAjJasyAsau svAmijanAnvitiriti crnnen| sadAtman (vi0) samyaGmanovat (jayo0 23/52) sadAdAna (vi0) sadaiva dAna dene vAlA, niraMtara upahAra dene vaalaa| niraMtara mada bahAne vaalaa| sadAdAnaH (puM0) gandhadvija, unmatta hsti| sadArambhaH (puM0) pUrNa rUpa se aarmbh| (suda0 4/32) sadAnanda (vi0) pUrNAnanda yukt| (jayo0 18/96) sadAnandA (strI0) sarvadA AndadAyinI, mdhuraa| (suda0 109) (jayo0 6/88) sadAnurAgiNI (vi0) sadA lAlimA shit| (jayo0 22 / 88) sadApi (avya0) srvdaiv| (jayo0 22/45) sadAphala (vi0) hamezA phailane vaalaa| sadAphalaH (puM0) bilva tru| 0ktthl| guulr| naarikel| sadAyaka (vi0) mApa kA utpaadn| (jayo0 24/55) sadAmalakSaNa (vi0) sadaiva mAlA ke lakSaNa se yukta- sA ca bAlA tasya vakSaH sthalaM sadAmalakSaNaM-dAmnA mAlyena sahitaM sadAma, tadeva lakSaNaM yasya tattathA-sadaivAmalaM zuddha prakAzarUpaM kSaNaM yatra taM divasamiva pvitrm|| sadAyaka (vi0) sanmArga dAyakA (jayo0 1/108) (jayo010 17/119) sadAliH (strI0) [sajjanAnAmAliH paMktiH] sajjana smuuh| (jayo0 10) sadAzivAvati (strI0) uttama abhilASA yukt| (jayo0 23/38) sadindIvaraH (puM0) samutkRSTanIlotpala, uttama niilkml| (jayo015/65) sadiSTazakunaM (napuM0) abhISTa sUcaka vighna, abhISTa shkun| (jayo0 13/89) sadIzaH (puM0) zreSTha ckrvrtii| (jayo0 19/89) sadIzagau (strI0) cakravartI kI vANI-'sadIzasya zreSThacakravartino gaurvANI' (jayo010 9/66) sadRkSa (vi.) [samAnaM darzanamasya] tulya, smaan| sadRza/sadRzI (vi0) tulya! (jayo0 2/12) *tulya, samAna, eka saa| tulit| (jayo0vR0 6/10) yogya, upayukta, smaanruup| ThIka, ucita, sNtossprd| sadRzastha (vi0) samAnatA yukt| (jayo0 6/2) sadrasasAgaraH (puM0) zRMgAra saagr| (jayo0 11/3) sadrasasya zRMgArasya sAgare samulvaNe vRddhi gate sati' (jayo0 11/3) sadupadeza (vi0) zreSTha updesh| saduvI (strI0) prasannatA yukt| (jayo0 28/5) sadapApaH (puM0) ucita upaay| (suda0 75) sadekasaMsat (strI0) sajjana sbhaa| (suda0 2/1) For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sadeza 1135 sanAtana sadeza (vi0) [saha dezena] kisI deza kA svaamii| eka hI sthAna se sambaMdha rakhane vaalaa| AsanavartI, pdd'ausii| sadezatatparaH (vi0) samIpabhAva meM tlliin| (jayo0 21/4) saddezacaraH (puM0) kAmadeva-'san dezaH sthAnaM tasmin caratIti tasya' san dezastasmin caratIti yasya kAmadevaH' (jayo0vR0 16/22) sadaiva (avya0) nirantara hI, nitya hI, hamezA hii| (jayo0 27/56) mahodayA asti surampadaivaM yusmAbhirasmAkamaho sadaiva' (jayo0 12/140) sadokaH (puM0) paramparA, krmbddh| sukhamupalabhAva eSa lokaH sambabhUva shivkelisdokH| . sadoSa (vi0) truttipuurnn| dossyukt| (jayo0 6/60) duussnnvaalii| (samu0 1/14) saddaya (vi0) dyaashiil| (jayo0 7/59) (jayo0 14/46) sadyan (napuM0) [sIdatsasmin-sad+manin] 0ghara, gRha, AvAsa, nivaas| (samu0 5/11) sthAna, sthl| maMdira, bhvn| (dayo0 2/9) 0vedI, jl| sadmodaraH (puM0) gRhasthAna, AvAsa sthl| (jayo0 17/120) sadyas (avya0) Aja, usI din| (vIro08/38) 0sdaa| (jayo0 12/1) jayo0 27/56) atijavena (jayo0 21/5) zIghra, turaMta, ttkaal| (jayo0 2/124) doSA yoSAsyataH sadyaH prabhavanti mRssaadyH| (jayo0 2/144) 0svyN| (suda0 133) pUrva se pahale se-tyaktvaika khalu vajrasenavacaH sadyo'nulagnaH kale:' (samu0 2/28) sadyakAlaH (puM0) vartamAna kaal| Adhunika kaal| sadyakAlIna (vi0) hAla hI kaa| sadyajAta (vi0) tatkAla utpanna huaa| sadyajAtaH (puM0) bachar3A, vts| sadyapAtin (vi0) nazvara, zIghra nAza hone vaalaa| sadyazuddhiH (strI0) nitya zuddhi, tatkSaNa kI gaI pvitrtaa| sadyazaucaM (napuM0) bistara kI jAne vAlI pvitrtaa| sadyastanam (napuM0) abhinava kuc| (jayo0 11/113) sadyaska (vi.) [sadyas+kan] navIna, nUtana, abhinv| tAtkAlikA sadyasmita (vi0) mandahAsya yukt| (jayo0 11/89) sadyAjAta (vi0) zobhA yukta, sadbhAva shit| (jayo0 20/13) sad (vi.) [sad+ru] vizrAma karane vAlA, Thaharane vaalaa| 0jAne vaalaa| sadvandva (vi0) [saha dvandvena] jhagar3AlU, klhpriy| vivAda yukt| sadbhAvaH (puM0) samIcIna prinnaam| (suda0 71) sadvavasatha: (puM0) [sad+vas+athaca] grAma, gaaNv| saddharmabhavanA (strI0) nItimArga kI bhaavnaa| (23/90) sadbhuli: (strI0) caraNareNu, caraNa rj| (jayo0 8/8) sadharaNI (strI0) uttama pRthvii| (jayo0 5/4) sadharman (vi0) [samAno dharmo'sya-sadharma+anic] samAna guNa yukta, samAna paddhati vaalaa| sadharmiNI (strI0) sdhrmcaarinnii| tulyvicaarvtii| (jayo022/) (vIro0 15/44) patnI (jayo0 1/1) sadharmin (vi.) [sahadharmA'sti asya sadharma ini] samAna dharma vaalaa| (samya0 76) samAna dhrmsiil| (jayo0 2/100) sadharmisaMhatiH (strI0) dhArmika jnsmuuh| (jayo0 2172) sadhis (puM0) [saha isin hasya dha:] baila, sAMDa, blivrd| sadhIcI (strI0) [sadhyac GIS] sakhI, sahelI, shcrii| sadhIcIna (vi0) sahacara, sAtha calane vaalaa| sadhyaJca (vi0) [sahAJcati saha+aJca+kvin] sdhriaadesh| sahacara, sAtha, sAtha calane vaalaa| sadhyaJcaH (puM0) sahacara, pti| san (saka0) prema karanA, prIti krnaa| 0pasaMda karanA, pUjA karanA, sammAna krnaa| 0prApta karanA adhigata krnaa| (jayo0 27/22) sanaH (puM0) [san+ac] hasthikarNa phdd'phdd'aahtt| eka dhvani vishess| sanatkumAraH (puM0) eka ckrvrtii| 0sanatkumAra nAmaka dev| (ta0sU0pR0 66) sanabhobhruva (vi0) nAsikA yukt| (jayo0 1/ ) sanasUtraM (napuM0) sana kI rssii| sanA (avya0) hamezA, nitya, nirNtr| sanAgapAzaH (puM0) bANa vishess| (jayo08/77) sanAt (avya0) hamezA, niraMtara, nity| sanAtana (vi0) [sadA-Tyula, luT vi dasya ra:] 0pUrvakAlIna, prAcIna, puraatn| For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sanAtanaH 1136 santamas nitya, niraMtara, shaashvt| santa (vi0) nikaTastha, akraant| santamasAri: sUrya eva zazabhe sthaayii| (jayo0 8/81) sanAtanaH (puM0) purAtana puruss| 'vRS vilumpantamaho sanAtana' smiip| (suda0 1/19) (vIro0 9/1) santakSaNaM (napuM0) [sam+ta+lyuT] tAnA, vyNgy| sanAtanarIti (strI0) purAtana paddhati, saanaatnii| (jayo010 santata (bhU0ka0kR0) [sam+tan+kta] vistArita, phailAyA 20/28) huaa| sanAtha (vi0) [saha nAthena] svAmI vAlA, prabhu vAlA, nAyaka niyamita, prmpraagt| shit| (vIro0 5/6) nitya, zAzvata, sthaayii| 0parijana sahita, pitR-mAtR yukt| vighnarahita, anAvarata, anvcchinn| 0sampanna, sahita, yukta, puurnn| 0bahuta, aneka, naanaavidh| sanAbhiH (puM0) [samAnA nAbhiryasya] sahodara, eka hI mAtA ke | santataM (avya0) zAzvata, nitya, sadaiva, hamezA, niraMtara, lagAtAra, udara se janma lene vaale| krmshH| samAna miltaa-jultaa| santatiH (strI0) [sam+tan+ktin] 0AlI, paMkti, pamparA bandhu, bhAI, kuTumbI prijn| (jayo0 11/33) jAtIya, jaatigt| (jayo0vR0 8/61) dvipaM dvi pakSA 0dhAraka, pravAha, prsaar| dviradoSviva medinIyatiSvabhimukhyaH yataghaNTikAbhiH sughoSamuttoSavatAM snaabhiH| (jayo08/61) zucicittasantatiH' (samu0 2/16) sanAbhyaH (puM0) [sanAbhi+yat] vaMza paramparAgata, eka hI kula 0 shrennii| meM utpanna huaa| 0kula, vaMza, privaar| saniH (strI0) [san+in] sevA, puujaa| 0saMtAna, prjaa| upahAra, bheMTa, prAbhRta, daan| 0samuccaya, samudAya, smuuh| sanidrabhAva (vi0) nidrApanna, nidraayukt| 0Dhera, raashi| dIpe'bhivIkSya bahukautukato'dhunA vA santatibhita (vi0) 0paramparAchedaka sntaanocchedkaark| (jayo0 saMghUrNamAnazirasIha snidrbhaavaat| (jayo0 28/7) 1/71) sanI (strI0) [sani+GIS] vinamra nivedn| santan (saka0) prakaTa karanA, vyakta krnaa| santanoti (jayo0 dizA, zabda vishess| sanIDa (vi.) [samAnaM nIDamastyasya] eka hI ghoMsale meM | santapanaM (napuM0) [sam+taplyu Ta] USma, uSNa, grm| (jayo070 sthit| 12/122) nikaTastha, smiipvrtii| 0prajvalana, jln| sangrAhya (vi0) Azraya karane yogy| (vIro0 13/36) 0saMtApa, kaSTa, du:kh| santaH (puM0) [san+kta] anyjli| stpuruss| (samya0 31) santapta (bhU0ka0kR0) [sam+tap+kta] 0duHkhI, vyAkula, sajjana puruSa-santaM taM (suda0 1/27) jayakumAraM sAkSIkRtya ashaant| (jayo0vR0 10/117) tapA huA, garama kiyA gyaa| mhaatmaa| pIDAkaro'nyo virahe parantu, santo'tra 0prajjvalita, prdiipt| mAdhyasthyamitA bhavantu' (samu0 1/25) santapta-jana (vi0) du:khI log| satpuruSa-lasanti santo'pyupayojanAya, rasaiH suvarNatvamu- santapta jvAlA (strI0) pradIpta agni| paityathAyaH' (vIro0 1/11) santapta sUryaH (puM0) USmA yukta suury| tejasvI suury| 0santajana-guNaM janasyAnubhavanti santastatrAdaratvaM pravahAmyaha santamas (napuM0) [santataM tamA] sarvavyApI tama, pUrNa aNdhkaar| tt| (vIro0 1/14) 0santazcidAnandamamuM zrayantu' (suda0 97) (suda0121) 0ghora aMdhakAra, pragAr3ha andhkaar| (jayo015/66) V ) For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir santamasAriH 1137 sandarbhaH santamasAriH (puM0) sUrya, dinkr| zuzubhe'pyazubhena cakrituk tattamasA santamasArireva bhuktH| (jayo0 8/81) santaraNaM (napuM0) pAra (samu0 1/6) santarjanaM (napuM0) [sam+ta+lyuT] DAMTanA, phaTakAranA, daNDa denaa| santarpaka (vi0) [sam+tRp+kan] santuSTa karane vaalaa| santarpaNaM (napuM0) [sam+tRp+lyuT] 0saMtuSTa karanA, tRpta krnaa| 0khuza karanA, prasanna krnaa| santarpaNabhRt (vi0) prasAdanakara, sntrpk| santrasta (vi0) bhybhiit| (jayo0 28/33) santAD (saka0) pratAhita karanA, kaSTa denA, pchaadd'naa| kanduH kucArakAradharo yuvatyA santADyate vesynugonaadhaari| (vIro0 3/37) smarasya santarpaNabhRttadIyadhUmocchitirlomatatiH stiiym| (jayo0 11/31) santAnaH (puM0) [sam+tan+ghaJ] 0paramparA, 0prvaah| santAnaM (napuM0) [sam+tan+lyuT] 0avicchinna, pravAha, paramparA (jayo0 3/103) vistAra, phailAva, prsaar| (jayo0 10/37) bichAnA, phailAnA, vistRta krnaa| pravAha, dhArA, prmpraa| prajA, parivAra, vaMza, kul| santati, santAna, bAla bccaa| (dayo0 59) santAnakaH (puM0) [santAna+kana] eka vRkSa vizeSa, svarga sambaMdhI tru| santAnikA (strI0) [sam+tan+Nvul+TAp] chAga, phen| makar3I kA jaalaa| 0cAkU, tlvaar| santApaH (puM0) [sam+tap+ghaJ] 0garmI, USmA, ussnntaa| (suda0 127) tapana, jln| duHkha, pIr3A, kaSTa, vedanA, vythaa| 0satAnA, du:kha denaa| Aveza, roSa, krodha, kop| tmtmaanaa| 0pazcAtApa, tpsyaa| (suda0 78) santApakara (vi0) piidd'aadaayk| (samu0 3/3) santApakalApaH (puM0) [santApastasya kalApaH samUha:] kaSTa samUha, vyAdhi smuccy| (jayo0 13/99) | santApakRt (vi0) vedanA utpanna karane vaalaa| (suda0 87) santappanaM (napuM0) jalana, daah| santApayukta (vi0) anutapta, saMvedanA yukt| (jayo0vR0 9/43) santApita (bhU0ka0kR0) [sam+tap+Nic+kta] 0pIr3ita, du:khita, vyaadhigrst| 0kssttyukt| saMtapta kiyA huaa| santaptatA (vi0) saMtApa yukt| (vIro0 21/3) santiH (strI0) [san+ktin] vinAza, anta, smaapti| upahAra, bheNtt| saMtul (saka0) tolnaa| (jayo0 8/96) santuSTatA (vi0) santoSa jnk| (samu04/3) santuSTabhAvaH (puM0) suparitoSa bhaav| santoSaNaM (napuM0) prasanna krnaa| (jayo0vR0 1/99) santoSadAyaka (vi0) saMtuSTi pradAyaka, paritoSa utpanna karane vaalaa| (jayo070 4/46) santoSadAyI (vi0) tuSTidAyI, icchaapuurtiyukt| (dayo0 57) santoSabhAvaH (puM0) prasanna bhAva, hrssbhaav| santoSavAri (napuM0) santoSa rUpI jl| (vIro0 20/2) santoSazIla (vi0) santuSTi yukt| santoSAmRtadhAriNI (strI0) santoSa rUpI amRta dhAraNa karane vaalii| (suda0 4/33) santoSI (vi0) santoSa rakhane vaalaa| santyajanaM (napuM0) [sam+tyaj+lyuT] chor3anA, tyAga denA, parityAga krnaa| santrAsaH (puM0) bhaya, Dara, aatNk| sandad (vi0) dttvtii| (jayo05/15) sandadhatA (vi0) sprshkrtaa| (jayo0 22/50) sandadhanI (vi0) suzobhita hone vaalii| (jayo0 1/68) sandaMzaH (puM0) [sam+daMzac] 0sanDAsI, cimttaa| 0dAMta bhiiNcnaa| saMdA (saka0) denA-saMdadat (jayo0 3/35) sandarzakaH (puM0) [saMdRz+kan] cimaTA, snddaasii| sandarbhaH (puM0) [sam dRz+ghaJ] 0santati, sambandha, sNlgntaa| 0Atma pricy| 0krama karanA, milaanaa| mizraNa, sNgrh| saMracanA, nibndh| For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sandarzanaM 1138 sandehaH huaa| sandarzanaM (napuM0) [sam+dRz lyuTa] 0avalokana, parilokana, | sandizat-prakaTa kiyA gyaa| (jayo0 21/26) 0dekhanA, tAkanA, TakaTakI lgaanaa| sandI (strI0) [sam+do+Da GIS] khaTiyA, khaatt| 0dhyaan| sandIpanaM (napuM0) [sam+DIp+Nica+lyuTa] prajvalita karanA, dRSTi / sulgaanaa| 0drshn| sandIpanaH (puM0) kAmadeva kA eka bANa, sandAnaM (napuM0) [sam+dA+lyuT] 0rassI, DorI, rjjuu| sandIpta (vi.) [sam+DIp+kta] prajvalita kiyA huA, ___zRMkhalA, ber3I, bNdhnii| sulagAyA huaa| sandAnaH (puM0) gnnddsthl| uttejita, uddiipit| sandAnita (vi.) [sandAna+itac] baddha, Abaddha, kasA huaa| 0bhar3akAyA huA, ukasAyA huaa| zRMkhalita, ber3I meM jakar3A huA, aavesstthit| sanduHkha (vi0) du:kha yukt| (jayo0 4/113) sandAninI (strI0) [sandAnaM bandhanaM gavAM atra-sandAna+ sanduSTa (bhU0ka0kR0) [sam+duS+kta] kaluSita kiyA huA, ini+GIp] goSTha, goshaalaa| malina kiyA huaa| sandAvaH (puM0) [sam+du+ghaJ] pratyAvartana, paribhramaNa, parAvartana, duSTa, durjn| bhgddd'| sandUSaNaM (napuM0) [sam+dUS+Nic lyuT] doSa, duussnn| sandAhaH (puM0) [sam+da+ghaJ] dAha, jalana, ussnntaa| malinatA, ml| upbhogtaa| 0bhraSTa karanA, viSAkta krnaa| sandigdha (bhU0ka0kR.) [sam+dih+kta] 0sanA huA, DhakA | saMdRza (saka0) dekhanA, bhalI prakAra se avalokana krnaa| (jayo0 6/60) 0AcchAdita, aavRt| sandezaH (puM0) [sam+diz+ghaJ] sUcanA, smaacaar| 0bhrAmaka, sandehAtmaka, anishcittaa| (jayo014/66) (dayo0 62) bhrAnta jnyaatvyplesh| (jayo0 23/35) sazaMka, sandehAspada, sndehyukt| AjJA, aadesh| asurakSita, rahasya nivedn| (jayo0 24/96) vissaakt| sandezanaH (puM0) dUta, sNvaahk| (jayo0 18/62, 18/10) sandigdhAdigdha (vi0) sandigdha aura asndigdhpnaa| (jayo0 sandezagata (vi0) Adeza ko prApta huaa| 14/66) zandezadAyaka (puM0) sandeza dene vAlA, samAcAra dene vAlA, sandiSTa (bhU0ka0kR0) [sam+diza+kta] 0iMgita, izArA kiyA suuck| gayA, sNketit| sandezapadaM (napuM0) vRtta preSaNa, prema pressnn| (jayo0 1/67) nirdisstt| prema paraka suucnaa| ukta, varNita, kthit| sandezavAc (puM0) samAcAra, vRttpressnn| jJAta, prijnyaat| sandezaharaH (puM0) dUta, sNdeshvaahk| 0suucit| sandezin (vi0) samAcAra dene vAlA, vRttapreSaNa karane vaalaa| sandiSTaH (puM0) sandezavAhaka, dUtA (jayo0 23/28) 0hlkaaraa| sandehaH (puM0) [sam+diha+ghaJ] saMzaya, shNkaa| sandiSTaM (napuM0) sUcanA, samAcAra, khbr| saMdehAlaMkAra-jisameM do samAna vastuoM kI ghaniSTatA ke sandita (vi0) [sam+do+kta] baddha, Abaddha, jakar3A huaa| kAraNa bhrAnti se eka vastu ko anya vastu samajha liyA ___ 0zRMkhalita, ber3I yukt| jAtA hai| 'sasaMdahestu bhedoktau tadanuktau ca saMzayaH' sandiza (vi0) sndeshdaayk| (jayo0 26/23) (kAvya010) For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sandehadhAri sandehadhAri (vi0) saMzaya dhAraka, zaMkA dhAraka / (jayo0 3 / 96) 0 acchI zarIra kA dhAraka samittisamyagrUpasya dehasya zarIrasya dhArakeNeti' (jayo0vR0 3 / 96 ) sandehapratikAri (vi0) saMzaya nivAraka / (jayo0 3 / 96 ) sandehAlaGkAraH (puM0) sandeha alaMkAra (jayo0vR0 5/87) (vIro0 2 / 34 ) saMzaya alaMkAra idametadidaM veti sAmyAdbuddhirhi saMzayaH / hetubhirnizcayaH so'pi nizcayAntaH smRto yathA / / (vAgbhaTAlaGkAra 4/78) kimindirA'sau na tu sA'kulInA, kalA vidhoH sA nklngkhiinaa| www.kobatirth.org duhanA / o * kisI vastu kI samaSTi, samuccaya / ratiH satIyaM na tu sA tvadRzyA pratarkitaM, rAjakulaiH svidsyaam|| (jayo0 5/78) sandohaH (puM0) [sam+duh+ghaJ ] 0duhanA, nikAlanA, dUdha 1139 0Dhera, rAzi, saMghAta, samUha | 0sandohana, prakaTana (jayo0 17/75) sandrAva (puM0) [samdu paJ] pratyAvartana, bhagadar3a, parAvartana | saMgha (saka0) sandhAna krnaa| (jayo0 2 / 136) saMdhAraNazIla (vi0) dhAraNa karane vAle (jayo0vR0 1/32) sandhA (saka0) dhAraNa karanA sandadhat (vIro0 19 / 39) sandhA (strI0 [sam+ dhA+a+TAp] 0 sAhacarya, milApa, mel| 0 pragAr3ha sambandha | / 0sthiti, dazA 0siimaa| krnaa| 0mizraNa, saMgata, yog| 0 mukh| (muni0 26) 0 joDa, grnthi| * pratijJA / 0 sthiratA, dhairya / 0 sandhyA / 0 madyasaMdhAna / sandhAnaM (napuM0 ) [ sam+ dhA+ lyuT ] 0 jor3anA, milAnA, yoga 0 AcAra Adi banAnA / ( suda0 129 ) sandhAnakaH (puM0) acAra, murbbaa| (hita0 1 / 6 ) sandhAnita ( vi0 ) [ sandhAna+itac ] milAyA huA, mizraNa Acharya Shri Kailassagarsuri Gyanmandir kiyA huA, sNgmit| 0 bAMdhA huA, kasA huaa| sandhAraNa ( vi0) bhArodvahana, bojhA (jayo0vR0 13/83) sandhAraka (vi0) rakSaka, rakSA karane vaalaa| (jayo0vR0 6 / 104) sandhiH (strI0 ) [ sam+ dhA+ki] 0saMdhAna, jor3a, yoga, mel| 0 saMgama, sammizraNa, smbndh| 0 mitratA, maitrI, saMghaTTana / 0 antarAla, vishraam| 0 parva, grnthi| (jayo0 3 / 40 ) 0pada mela pArthakya / sandhyAkAlaH 0cheda, vivara, chidra 0 suraMga, seMdha / varNa vikAra, dhvani parivartana kI pravRtti / sandhikaH (puM0 ) [ sandhi+kan ] eka jvara vizeSa / sandhikA ( strI0 ) [ sandhika+TAp] Asavana / sandhita (vi0 ) [ sandhA+itac ] baddha, milA huA, 0 samAhita, Avaddha / 0 prarakSita | mizrita / 0 acAra DAlA gyaa| sandhidUSaNa (napuM0) prastAva bhaMga, zAnti bhNg| vArtAlApa meM gatirodha / sandhinI (strI0 ) [ sandhA + ini + GIp ] garbhina gAya, garbhiNI gAya / sandhilA ( strI0 ) [ sandhi lA+ka+TAp] bhittichidra / 0 nadI, 0madirA / | sandhukSaNaM (napuM0) (sam+dhuz + lyuT] sulaganA, prajvalita honaa| 0 uddIpana, uttejita krnaa| For Private and Personal Use Only sandhUpa (vi0) uttama dhUpa (vIro0 2/33) sandhRta (vi0) lipaTA huaa| (hita0 47 ) sandheya (vi0 ) [ sam+ dhA+yat] jor3e jAne yogya milAe jAne , yogy| + sandhyA (strI0 [sandhi + yat+TAp samdhyai aG+TAp vA] sAyaMkAla, sndhivelaa| zazinA''pa vibhustu vAJcanakalazAlI saha sandhyayA punaH / (vIro0 1/34) sAMjha kA samaya / (suda0 111) 0 ucita dhyAna, prArthanA | 0 cintana-manana / sandhyAkAlaH (puM0) sAyaMkAla, sAMjha kA samaya (jayo0vR0 15/12) Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sandhyAna 1140 sannidhAnaM sandhyAna (vi.) parva Adi para dhyAna karane vaalaa| snmaarg| (suda0 136) sandhyAnaparAyaNatva (vi0) sandhyAsu sandhyAnaparAyaNatvAdena ca pRsstthbhaag| prvnnyupvaas-mRttvaat| (vIro0 11/29) sandhyAkAlIna | saMnyAsit (vi0) saMnyAsa yukt| (vIro0 11/24) karttavya meM parAyaNa rahane vaalaa| sannahanaM (napuM0) [sam+naha lyuT] udyama, parizrama, udyoga, sandhyAnucarI (vi0) sandhyA ke pIche pIche calane vaalii| prytn| (dayo0 111) 0sannaddha honA, susajjita honaa| sandhyAruNimA (strI0) sandhyA kAlIna laalimaa| (jayo00 0kvc| 15/13) sannahanakaH (puM0) kavaca, urazchada, vksssthlaavrnnk| (jayo0 sandhyAvandanA (strI0) sandhyAkAlIna dhyAna, sAmAyikAdi kI 7/93) kriyaa| AlocanA krnaa| (jayo0vR0 15/7) sannahanarodhi (vi0) kavaca dhAraNa meM baadhk| (jayo07/95) 0sadAcaraNa prvRtti| (jayo0vR0 1/78) kavaca dhAraNe bAdhakaMsandhyAvandanakArin (vi0) sandhyA vandana karane vaale| (jayovR0 / sannAhaH (puM0) [sam+naha+ghaJ] kavacita honA, yuddha ke lie 15/31) taiyAra honA, susajjita honaa| (jayo08/57) sandhyAsamayaH (puM0) sandhyAkAlIna smy| sAMjha kA smy| sannAhakaH (puM0) kavaca phnnaa| (dayo0 120) tebhyo'tivartanaM (dayo0 2/5) ApradoSa (jayo0vR0 2/122) kasmAt tyAgasannAhakaM vinaa| sanna (bhU0ka0kR0) [sad+kta] AsIna, sthita, baiThA huaa| sannAhyaH (puM0) [sam+naha+Nyat] yuddha kA haathii| khinna, duHkhI, vyAkula, udaas| sannikarSaH (puM0) [sam+ni+kRSa+ghaba] samIpa lAnA, nikaTastha vizrAnta, thakA huA, mlaan| krnaa| 0kSINa, durbl| sambandha, indriya viSaya se smbndhit| naSTa, lupt| utkarSa-anutkarSa kA vicAra karanA, eka vastu meM kisI gatihIna, sthir| eka dharma ke vivakSita hone para zeSa dharmoM ke usameM sattvasanna: (puM0) piyAla tru| asattva kA vicAra krnaa| 0cArolI tru| 0par3ausa, saamiipy| sannaM (napuM0) alpamAtrA, thor3A saa| sannikarSaNaM (napuM0) [sam+ni+kRS+lyuT] nikaTastha karanA, sannaka (vi0) [sanna+kan] nATA, choTe kada kaa| samIpa laanaa| sannata (bhU0ka0kR0) [sam+nam+kta] namrIbhUta, nata, pahuMcanA, aanaa| jhukA huaa| 0sAmIpya krnaa| 0prnnt| sannikRSTa (bhU0ka0kR0) [sam+ni+kRS+kta] 0sIMcA huA, sannatara (vi0) [sanna+TAp] viSaNNa, apekSAkRta dhiimaa| AkRSTa kiyA huaa| sannatiH (strI0) [sam+nam+ktin] praNati, abhivAdana, nmn| samIpavartI, saTA huaa| 0sAdara praNamyabhAva, smmaan| nikaTastha, samIpasthA 0dhvani, kolaahl| sannigrahaNaM (napuM0)[sam+ni+graha lyuT] acchI taraha nigraha sannaddha (bhU0ka0kR0) [sam+na+kta] 0kaTibaddha, udyata, karanA, bhalI-bhAMti nigraha krnaa| hRSIkasannigrahANaikavittAH ttpr| svabhAva smbhaavnmaatrcittaaH| (suda0 118) susajjita, suvyvsthit| sannicayaH (puM0) [sam+ni+ci+ac] 0saMgraha, sNcy| nikaTastha, siimaavrtii| sannidhAtu (puM0) [sam+ni+dhA+taca] nikaTa lAne vAlA, sannapi (avya0) hone para bhii| (jayo0 1/12) jamA karane vaalaa| sannayaH (puM0) [sam+nI+ac] 0saMcaya, samuccaya, primaann| | sannidhAnaM (napuM0) [sam+ni+dhA+lyuTa] sAmIpya, paDausa! For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sannidhAy 0upasthiti dRSTigocara honaa| 0grahaNa krnaa| " www.kobatirth.org 0uttamavidhAna bhaNDAra (suda0 404) 0sammizraNa, smsstti| sannidhAy (saka0) sthApita karanA, upasthita krnaa| (jayo0 2/31) sannidhiH (strI0) (sam+ni+dhAika] 0dhanarAzi (jayo0 21/53) 0 nikaTavartI (jayo0 20/88 ) 0 samAgama / (dayo0 72 ) 0 darzana krnaa| yadyasi zAnti samicchakastvaM sambhaja sannidhimasya / (suda0 71 ) sannipAtaH (puM0 ) [ sam+ni+pat+ghaJ ] 'saMsAre patanaM sannipAtaH ' (jayo0 2 / 68) 0 giranA utaranA, nIce aanaa| 0samparka, saMgharSaNa, ttkraahtt| 0mizraNa, mela, saMcaya | 0 saMghAta, samuccaya, saMgraha / 0 roga vizeSa bAta, pitta aura kapha ina tInoM ke yoga se jo doSa utpatti hotI hai vaha viSama jvara rUpa hotA hai| sannibandha: (puM0 ) [ sam+ni+bandh+ghaJ ] 0Asakti, lagAva, jor3a mela 1141 0 sambandha, kasa kara baaNdhnaa| sannibadhya (vi0 ) [ sam+ni+bandh + Nyat ] bandhana yogya, jor3ane yogya (jayo0 11 / 26) sanninAdaH (puM0) kaDakaDa zabda (jayo0 8/12) sannibha (vi0) [sam+ni+bhA+ka] samAna, sadRza, tuly| (jayo0 6/18) smara cApasannibhaH kaTukaM paramakaMdalajAtiH / (jayo0 6/18) sanniyogaH (puM0 ) [ sam+ni+yuj+ghaJ ] 0 niyukti, 0 parasparika yoga, mel| sannibhA (vi0) sAdRzI / (jayo0 19 / 46 ) sannimeSa: (puM0) santo nimeSA yasyAM sA tayA sannimeSakadRzA / (jayo0vR0 5 / 69) anurAga rakhane vAlI dRSTi, nizcala dRSTi | 0 anurAga / 0bIca, mdhysth| (jayo0 21 / 7) sannirodhaH (puM0) (sam+ni+rudh+ghaJ] ar3acana, rukaavtt| Acharya Shri Kailassagarsuri Gyanmandir saMyAsaH sanniviSTa (vi0) upsthit| (jayo0 13/63) sannirvRtaH (puM0) samIcIna nidhi / sannivRttiH (strI0 [sam+ niviz+ghaJ] 0racanA 0saMracanA (jayo0vR0 1/17) sanniveza: (puM0 ) [ sam- viviz+ghaJ ] 0bhANDAgAra (jayo0 + 1/17) 0 avayava AkhaNDalo'yamathavA sanniveSu (saka0) biThAnA, ThaharAnA (jayo0 5 / 22 ) sannihita (bhU0ka0kR0 ) [ sam nidhA+kta] upasthita 0taaddit| (jayo0 9/12) sanmaGgalArtha (vi0) ucitamaMgala ke lie| (vIro0 4 / 37 ) sanmati (vi0) mahAvIra kA apara nAma sanmatibhA ( strI0) yazodA / (jayo0 ) sanmatisaMsad (strI0) vicArazIla sabhA sanmatInAM vicArazIlAnAM yA saMsadi sabhAyAM patatyeva' (jayo0 25/40) sanmatisampradAya: (puM0) vIra prabhu kA sampradAya (vIro0 15/61) mRdusanniveza (dayo0 108) * anurAga, utkRSTa bhkti| 0 sthAna, sthala | 0 avasthA / For Private and Personal Use Only 0 rUpa, AkRti / sanmana ( vi0 ) [ etAM manaH] satpuruSa kA mana (jayo0vR0 2/66) satAM viduSAM manazcittam' (jayo0 2 / 52 ) zuddhicitta gRhI (jayo0 2 / 95) sanmArga: (puM0) mukti patha / sanmArgagAmI (vi0) muktipthgaamii| (vIro0 18/42) sanmArgadarzaka (vi0) muktipathadarzaka | sanmArgaprarUpaNa (vi0) ucita mArga kA kthn| (jayo018/86) sanmArgapravRttiH (strI0) mukti patha kI prvRtti| (jayo0 18/87) sanmukha (vi0) sAmane ( bhakti0 14 ) sanmaJ (saka0 ) poMchanA, sApha krnaa| (vIro0 5 / 11) sanmArjita (vi0) pramArjita / sanyasanaM (napuM0) [sam+ni+ap + lyuT ] 0 virakti, vairAgya, tyAga / 0 sauMpanA, pradAna karanA / nIce sanyasta (bhU0ka0 kR0 ) [ sam+ni+as+kta] DAlA huA, rakhA huA tyAgA huaa| saMvAsaH (puM0 ) [ sam+ni+as+ghaJ ] chor3anA, tyaagnaa| Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sanyAsa-AzramaH 1142 saptadhAtu vairAgyabhAva, virakti prinnaam| 0dharohara, nikssep| yogii| (jayo0 2/117) sanyAsa-AzramaH (puM0) yogI aashrm| (jayo0 2/117) (jayo0vR0 18/48) sanyAsAzramaH (puM0) yogI Azrama, tapasvI sthl| sanyAsin (puM0) tyAgI, virkti| (jayo0 26/103) virAgI (dayo0 25) sanyAsopaniSad (vi0) sanyAsa sambaMdhI upnissd| (dayo0 25) sanyoguNaH (pu0) sajjana gunn| (samu01/24) sanvihara (vi0) sAtha meM vihAra karane vaalaa| (samu0 3/8) sap (aka0) sammAna karanA, pUjA krnaa| sapakSa (vi0) pakSeNa saha-paMkhoM vaalaa| 0pakSavAlA, dlvaalaa| 0bandhu, sadRza, smaan| sapakSaH (puM0) samarthaka, anugAmI, pksspaatii| sajAtIya, smbNdhii| sapakSatA (vi0) pksspnaa-ruci| (jayo0 28/32) sapakSayuktatA (vi0) pkssshitpn| (jayo0 28/32) sapatnaH (puM0) [saha ekArthe patati pat na sahasya saH] zatru, | virodhii| sapatnI (strI0) [samAnaH patiH yasyAH] 0apanI bhAryA, nijaanggnaa| (jayo08/64) prtiiytnii-saut| (jayo0 14/30) sahapatnI, saut| sapatnIka (vi0) [sapatnI+kap] patnI shit| sapatnIgaNaH (puM0) striismuuh| (jayo010 23/27) sapatrAkaraNaM (napuM0) [saha patreNa sapatra+DAc+kR+lyuT] atyaMta piidd'aajnk| kssttdaayii| sapatrAkRtiH (strI0) [sapatra+DAc+kR+ktin] vedanA, pIr3A, santApa, du:kh| sapadi (avya0) [saha+pad+in sahasya saH] isa samaya, aba (suda081) (jayo0 1/95) 0adhunaa| (jayo0 5/4) (jayo0 3/5) zIghra, turNt| (suda0 4/30) 0tatkAla, ttkssnn| saparNa (vi0) parNa sahita-patra sdsh| (jayo08/41) saparyA (strI0) [sapara+yaka+a+TApa] paryupAsanA (jayo0 22/36) arcanA, pUjA, praarthnaa| (vIro0 5/6) 0sammAna, aadr| saparyApara (vi0) pUjA meM ttpr| (vIro0 5/6) sapAda (vi0) [sahapAdana] pairoM vaalaa| eka cauthAI bar3A huaa| sapikSa (vi0) pikSa sahita-pArzva picchayA mayUra pakSa nirmitA (jayo0 21/28) sapiNDaH (puM0) [samAnaH piMDA mUlapuruSo nivApo vA yasya] piNDadAna dene vaalaa| sapiNDikaraNaM (napuM0) piNDadAna krnaa| sapItiH (strI0) [saha ekatra pIti:-pAnaM+pA+ktina] sahapAna, milakara pAna krnaa| sapUta (vi0) putra yukt| (samu0 9/2) saprakAzakara (vi0) sva prkaashk| (hita0 43) sapta (napuM0) saat| (jayo0 1/19) saptaka (vi0) [saptAnAM samUha:] sAtavAM, sAta kI saMkhyA vaalaa| saptakI (strI0) [saptabhiH svaraiH iva kAyati zabdAyate saptan+kai+ka+GISa] 'karadhanI 'ti prasiddhA mekhlaa| (jayo0 15/46) karadhanI, kaMdaurA, tgdd'ii| saptatiH (strI0) [saptaguNitA dazatiH) sttr| saptadhA (avya0) [saptan+dhAc] sAta prakAra se, sAta gunnaa| saptan (saM0vi0) [sadaiva bahuvacanAnta] sAta, sAta sNkhyaa| (suda0 108) saptacatvAriMzat (strI0) saiNtaaliis| saptacchradaH (puM0) sptprnn| (vIro0 13/11) saptacchadagandhavAhaH (puM0) saptaparNa vRkSoM kI sugandha-te zAradA gandhavahAH suvAhA vahanti sptcchdgndhvaahaaH| (vIro0 21/24) saptajihvaH (puM0) Aga, agni| saptajvAlaH (puM0) Aga, agni| saptatattva (napuM0) sAta tttv| jIvAjIvAdi jnyaan| saptatriMzat (strI0) saiNtiis| saptadazan (vi0) strh| saptadIdhitiH (strI0) agni, aag| saptadvayodAraH (puM0) caudh| (vIro0 11/5) saptadvIpA (strI0) pRthvii| saptadhAtu (puM0) sAta prakAra kI zArIrika dhaatueN| annarasa, rudhira, mAMsa, carbI, haDDI, majjA aura viiry| For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptanavatiH 1143 sabhA saptanavatiH (strI0) sttaanve| saptanADIcakraM (napuM0) jyotiSa sambaMdhI rekhaa| saptaparNaH (puM0) sptcchdvRkss| (vIro0 4/18) saptapalAzakIyaH (puM0) sptprnn| (vIro0 21/18) saptapadI (strI0) sAta paga calanA, vaivAhika kriyA kA eka rUpa jisameM dUlhA evaM dulhana ko sAta vacana sAkSI pUrvaka grahaNa karane ko kahe jAte haiN| saptaparikramA (strI0) sAta pradakSiNA, sAta phere| (jayo012/73) saptapravRttiH (strI0) sAta aNg| saptaprakAraH (puM0) sAta bheda, sapta bhNg| (vIro0 19/7) saptaprakAratva (vi0) sAta bhaMga vaale| saptaprakAratvamuzanti bhoktuH phalAni ca triinnydhunopyoktum| (vIro0 19/7) saptabhaGgAtmaka (vi0) sapta bhaMga ruup| (bhakti0 9) saptabhadraH (puM0) sirasa tru| saptabhUmika (vi0) sAta khaNDa vaalaa| saptabhauma (vi0) sAta khaNDa vaalaa| saptama (vi.) [saptAnAM pUraNa: saptan+DaT] saaNtvaaN| (samya0 128) saptamaka (vi0) saaNtvaa| (samya0 140) saptamalambakA (napuM0) sAMtavAM lmb| 0campUkAvya meM prayukta sAMtavAM adhyaay| saptarAtra (napuM0) sAta rAta kA smy| saptarSi (puM0) eka RSi vishess| saptalA (strI0) cmelii| saptaviMzatiH (strI0) sttaaiis| saptavidha (vi0) sAta gunA, sAta prakAra kaa| saptazataM (napuM0) sAta sau| saptasaptiH (puM0) suury| saptasvaraM (napuM0) sAta svara-niSAda, RSabha, SaDja, gAndhAra, madhyama, paJcama aura dhaivt| (jayo0vR0 11/47) saptAGga (vi0) sapta prkRti| saptArcis (vi0) sAta jihvA vaalaa| azubha dRSTi vaalaa| saptArcis (puM0) agni, aag| shni| (jayo07/24) saptAzItiH (strI0) staasii| saptAzramaH (puM0) satakona, sAta kone| saptAzvaH (puM0) sUrya, dinkr| (jayo0vR0 15/16) saptAzvakaH dekho uupr| saptAhaH (puM0) eka sptaah| saptiH (puM0) azva, ghodd'aa| (jayo0 3/110) saptisamUhaH (puM0) azva smuuh| (jayo0 2/110) sapraNaya (vi.) [saha praNayena] snehapUrNa, mitrtaapuurnn| sapratipattika (vi0) vizvAsa utpanna karane vAlA-pratipatyA sahita, vishvaasutpaady| sapratyaya (vi0) [pratyayena saha] vizvasta, vizvAsa yogy| nishcit| saprIti (vi.) prIti yukt| (suda0 82) sapharaH (puM0) camakIlI mchlii| sphl| (jayo0 4/15) sapharasamUhaH (puM0) machalI smuuh| (dayo0 9) saphala (vi.) [saha phalena] sampanna, pUrNa, pUrA kiyA huaa| (jayo0 4/15) phalavAn (jayo0 16/15) 0phaloM se pripuurnn| upjaauu| saphalatA/saphalatva (vi0) sampannatA, puurnntaa| (suda0 72, samu0 1/2) saphalIkRta (vi0) saphalatA yukt| (jayo0 26/81) saphala prayatnaH (puM0) kRtaarth| (jayo0vR0 12/47) sabandhu (vi0) [saha bandhunA] mitrayukta, mitratA se pripuurnn| 0parijana shit| sabandhuH (puM0) bandhuvarga, prijn| mAtA-pitAdi shit| sabandhuvargaH (puM0) mAtA-pitAdi shit| sthAtuM samicchAmi __sabandhuvarga: pure'tratatsambhavino bhvntu| (samu0 3/25) sabalA (strI0) lkssmii| (jayo015/54) 0dhnshrii| sabaliH (puM0) [saha balinA] sandhyAkAlIna samaya, godhuulibelaa| sabahumAna (vi0) sammAna rhit| (dayo0 108) sabAdha (vi0) [saha+bAdhayA] AghAtapUrNa, 0pIr3Ajanaka, kaSTadAyaka, baadhaayukt| sabrahmacaryam (napuM0) [samAnaM brahma AtmajJAnagrahaNakArin vrataM carati-cara+Nini] sahapAThI, sAtha meM adhyana karane vaalaa| sabha (vi0) kAnti yukta, prakAza sahita, nakSatra shit| (jayo0 3/45) sabhaya (vi0) bhaya shit| (suda0 112) sabhayA (strI0) trapA, ljjaa| sabhAyAM lajjA na kAryA vidvaddhiriti (jayo017/33) sabhA (strI0) [saha bhAnti abhISTa nizcayArthamekatra yatra gRhe] For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sabhA 1144 samakSatA zobhAvatI (jayo0 10/114) pariSad, samiti, sNgtthn| sabhya (vi.) [sabhAyAM sAdhu:-yat] susaMkRta, saMskArayukta, pakSati (jayo010 3/7) prisskRt| goSThI (jayo0vR0 1/12) sds| (jayo0vR0 1/43) suzIla, vinamra, shisstt| sabhAj (saka0) praNAma karanA, namaskAra krnaa| vizvasta, vishvsniiy| 0arpita karanA, badhAI denaa| sabhmanikAyaH (puM0) susaMskRta smuuh| (jayo0 14/45) 0pUjA karanA, Adara denaa| sabhyatA (strI0) [sabhya:+tal+TAp] vinamratA, susaMskArita, 0alaMkRta karanA, suzobhita krnaa| suzIlatA, kuliintaa| (samya070) kaSTa sahana sabhyatayaiti sabhAjanaM (napuM0) [sabhA+lyuTa]0praNAma karanA, abhivAdana vaasH| (dayo0 61) krnaa| sam (aka0) vikSubdha honA, avyavasthita honaa| 0svAgata karanA, badhAI denaa| ___khinna honA, udAsIna honaa| sabhAmaNDapam (napuM0) sabhAsthala, sbhaavni| (jayo0 5/90) sam (avya0) [so+umu] dhAtu yA kRdanta zabdoM se pUrva lagane sabhAmadhya (vi0) sabhA ke bIca ke| (samu0 3/39) vAlA prtyy| sabhAvanaH (puM0) [saha bhAvanena] ziva, shNkr| 0bahuta, adhika, atyNt| (samya0 53) sabhAva (vi0) bhAva shit| (jayo0va05/90) utkRSTa, uttm| (jayo0 1/13) sabhAvani (strI0) sabhA mnnddp| (jayo0 5/90) nikaTa, smiip| prm| (suda0 2/42) sabhAsamArohaH (puM0) pariSada kA aayojn| (jayo05/26) pUrva jaisaa| smyukt| (samya088) samaGkita (vi0) vyaapt| (vIro0 2/29) samaH (puM0) smbhaav| 'santaH sadA sabhA bhAnti mrjuumtinutipriyaa| samaGganAvargaH (puM0) samIcIna aMganA smuuh| (jayo0 1/69) (vIro0 22/40) samaJc (saka0) pradAna karanA, phailaanaa| tayorudaGa surabhi samaJcat / sama (vi0) [sam+ac] samabhAva, smaan| samaM samantA dupyogi| (suda0 2/28) (samya0 4, vIro0 17/8) eka jaisaa| samaJcanakSatrapatiH (puM0) samIcIna gati se yukta nakSatra svaamii| niSpakSa, tarkasaMgata, nyAya saMgata samyagaJcanamAcaraNaM yasya tasya kSatrapateH kSatriyazirobhAge: mitr-baaNdhvbhaav| (jayo0 3/96) sama saMkhyA vishess| (jayo0vR0 19/6) samyagaJcanaM yeSAM tAni samaJcanAni, (jayo0vR0 1/19) tAni ca tAni nakSatrANi teSAM patiH svAmI tasya' (jayo0va0 0saba, pratyeka, sArA, smpuurnn| svyN| (suda0 96) 19/6) samaH (puM0) samabhAva prathama bhaav| (jayo0 28/33) sabhAnivedvaNaH (puM0) sbhaapti| (jayo00 6/23) samaM (avya0) ke sAtha, milkr| samaM samAlocya (jayo070 sabhAnivAsin (vi0) sabhA meM rahane vaalaa| (jayo0 3/13) 3/66) saadRshytaa| (jayo0 3/43) sabhApati (puM0) adhyakSA samakanyA (strI0) upayukta kanyA, vivAha yogya knyaa| sabhAzA (strI0) AzA, abhilaassaa| (suda0 115) samakarNaH (puM0) ctusskonn| sabhAsadaH (puM0) sdsy| (jayo0vR0 4/50) samakAri (vi0) yathAvat sthira rahane vaalaa| (vIro0 22/8) sabhAha (bhUtakAlika prayoga) uttara dishaa| (suda0 3/32) samakAlaH (puM0) sahI samaya, vahI kaal| sabhAsAraH (puM0) sabhAsA rajanyA nizAyA saarH| (jayo0 samakAlaM (avya0) usI samaya, yugpt| 17/4) samakAlIna (vi0) smsaamaayik| sabhikaH (puM0) [sabhA dyUtaM prayojanamasya] juA khelane vaalaa| samakolaH (puM0) sarpa, ahi| sabhAmaNDapaH (puM0) svayambara mnnddp| (jayo0 3/71) samakSa (vi0) [akSNo samIpama-samakSa aca] drshniiy| sabhida (vi0) bheda shit| (jayo0 23/ ) pratyakSA (vIro0 71/39) sabhIti (vi0) bhypuurnn| (jayo01/35) bhaanvit| (jayo0 / samakSaH (puM0) vrtmaan| sarvasAdhAraNAMtara gocaraH yadvA smyk| 27/61) samakSatA (vi0) saakssaatkaarii| (jayo0 20/80) For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samagAla 1145 samanaska samantato'smin sumanastvamastu puniityaakndvidhaayivstu| (jayo0 21/75) atikramaNa, ullNghn| (vIro0 6/24) bhUla, vismRti| samagAla (vi0) anubhava karane vaalaa| (vIro0 5/36) samatikramarodhaH (puM0) siimaatikrmnnnivaarnn| (jayo0 21/75) samakSetraM (napuM0) nakSatra krm| samatilottamA (strI0) tilottamA ke smaan| (suda0 4/38) samagandhakaH (puM0) dhuup| samatIta (vi0) [sam+ati+i+kta] bItA huA, gayA huaa| samagasaH (puM0) kaarnn| (samu0 7/14) samatva (vi0) samatva yukt| samabhAva shit| samageya (vi0) svarAdi se saMyukta gey| samatvahetu (vi0) tulyabhAva ke kAraNa vaalaa| (jayo0 16/33) samagra (vi0) [samaM sakalaM yathA syAttathAgRhyate-sam+grahan+Da] | samattu-bhojana karane yogy| (jayo0 2/107) samasta, pUrNa, sampUrNa, puuraa| (suda0 1/31) samada (vi.) [saha madena] mada yukta, mdhosh| samaGkita (vi0) likhit| (jayo0 11/58) aaropit| (jayo0 / samadatti (strI0) zraddhApUrvaka pRthvI Adi denaa| 15/15, 3/24) pUrita | samadarzana (vi0) samadarzI, niSpakSa, samabhAva kA darzana karane samacaturastra (vi0) samabhuja, ctusskonn| vaalaa| samacaturastrasaMsthAnaM (napuM0) aMga-upAMga adhikRta avayavoM se | samadarzikA (strI0) smbhuu| (jayo0 24/130) samabhAva pripuurnn| drshikaa| zarIragata avayavoM kI rcnaa| samadarzin (vi0) samadIrza, nisspkssii| samacaturbhujA (puM0) vissmkonn| samadAgjina (vi0) prakaTa hue jin| (vIro0 7/14) samacitta (vi0) prazAntacitta, prsnncitt| samaduHkha (vi0) sahAnubhUti rakhane vaalaa| samaJca (aka0) pUjanA, pUjA krnaa| anycgtipuujnyo| (samya0 samadRz (vi0) pakSapAta rhit| 4/0) samadRSTasAraH (puM0) uttamasArabhUta dRshy| (suda0 2/19) samajaH (puM0) [sam+aj+ap] pazuoM kA jhuNDa, rebdd'| samadRSTiH (strI0) samadarzI, niSpakSa dRssttaa| samajaM (napuM0) araNya, jNgl| samaddhita (vi0) Rddhi yukt| (muni0 15) samajAya (vi0) samAnatA ko utpanna huii| (jayo06/129) | samadhArI (vi0) samatvadhArI, samabhAva yukt| (suda0 3/21) samajAti (vi0) samAna jaati| samadhigamya (saM0kR0) phuNckr| (jayo0 2/158) samajyA (strI0) [sam+aj+kyap+TAp] samadhika (vi0) [samyak adhika] 0atyadhika, atyaMta, 0sabhA, prissd| vishaal| 0khyAti, yaza, kiirti| 0vyApaka, paripUrNatA yukt| samajJA (strI0) khyAti, prsiddhi| samadhikavezazAlin (puM0) samapUrvaka vicaraNa karane vaalaa| samaJjasa (vi.) [samyak+aJjaH aucityaM yatra] ucita, | __ adhikavega yukt| (jayo0 21/21) tarkasaMgata, tthiik| samadhigamanaM (napuM0) [sam+adha+gam+lyuT] Age bar3hanA, 0yathArtha, sty| agragAmI honA, agrasara honaa| spsstt| 0jIta lenA, pAra kara lenaa| nyaayocit| samadhiruha (vi0) Arur3ha, savAra huaa| (jayo0 21/6) 0abhyasta, anubhuutaa| samadhI (vi0) samatva buddhi vAlA, prazasta vratoM se yukt| samaJjasaM (napuM0) aucitya, yogyatA, ythaarthtaa| ahaMkAra rhit| samatA (strI0) [sam+tala+TApa] sama rUpatA, sAmyabhAva, | samadhva (vi0) [samAnaH adhvaH yasya] sAtha-sAtha calane smbhaav| vAlA, sAtha sAtha yAtrA karane vaalaa| 0madhyastha bhaav| samanaska (vi0) [saMjJinaH samanaskA:] sampradhAraNaM saMjJAyAM samatikramaH (puM0) [sam+atikram+ghaJ] sImAtikramaNa saMjJino jIvAH samanaskAH bhvnti| saMjJA yukt| For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samanaskaH 1146 samayaH - samanaskaH (puM0) saMjJI jiiv| manasahita jiiv| (jayo0 13/12) sambaddha (dayo0 1/19) aabddh| samanIkinIzvaraH (puM0) senAnAyaka, senaapti| (jayo0 21/1) 0anugata saardhm| (jayo0vR0 1/55) samAnabhAvaH (pu0) bodha krnaa| (jayo0 2 / 59) 0sahita, yukta, paripUrNa, pUrita, bharA huaa| (jayo03/75) samanukUlita (vi0) anukUla karate hue| (jayo0 4/44) samanvayAlaGkAra (puM0) eka alaMkAra vishess| (vIro0 2/38) samanuyApinI (vi0) akurnnshiilaa| (bhakti0 ) nAsau naro yo na vibhAti bhogI bhogo'pi nAsau na vRSaprayogI samanojJa (vi0) jJAnAdi sahita, ramaNIyatA yukta, atyaMta priy| vRSo na so'sakhyAsamarthitaH syAt sakhyaM ca tannAtra kadApi sambhoga shit| na syaat|| (vIro0 2/38) samanta (vi0) [samyak+anto yatra] pUrNa, vyApta, pUrA, smst| samapUj (aka0) pUjA karanA, arcanA krnaa| (suda0 3/2) samantaH (puM0) vyApaka, sImA, mryaadaa| 'samantam, samantataH samabhAvata (vi0) suzobhita hote hue| (vIro0 8/10) samantAt' (jayo0vR0 3/74) (jayo0 11/90) (suda0 samabhipluta (bhU0ka0kR0) [sam+abhi+plu+kta] 0baaddh'grst| 1/29) kriyA vizeSaNa ke rUpa meM prayukta hote haiN| ____0grahaNa yuktA (dayo0 31) samabhivyAhAraH (puM0) [sam+abhi+vi+A+ha+ghaJ] 0sAhacarya, samantabhaDaH (puM0) AcArya smntbhdr| (vIro0 1/24) samanvita, saath| samantabhadra (vi0) samantAdbhadra-kuzalaM tasmai samastu bhavatu (vIro0 0saamiipy| 1/24) * samabhisaraNaM (napuM0) [sam+abhi+sa+lyuT] 0pahuMcanA, jaanaa| samarasa: (puM0) pavitra rs| (jayo0 25/66) 0prApta honaa| samantabhadra (vi0) sabhI taraha se yogy| (jayo0vR04/90) 0khoja karanA, kAmanA krnaa| samantabhadraH (puM0) shaantivrmaa| (jayo070 3/64) AcArya samabhihAraH (puM0) [sam+abhi+ha+ja] sAtha sAtha le jaanaa| smntbhdr| (samu01/11) aavRtti| zAntivarmA nAma smntbhdrH| devAgama stotra rcnaakaar| 0 atirikt| (suda082) samabhU (vi0) smdrshikaa| (jayo070 24/130) ho ge| samantamArgaH (puM0) catuSkapatha, cauraahaa| (jayo0vR0 4/4) (123) vicAranA (suda0 108) (jayo0vR0 3/54) samabhUta (vi0) sundrtm| (jayo05/20) samabhUt (vi0) huaa| (jayo0vR0 26/1) prasanna rahane vaalaa| (suda0 2/1) / samabhUtarakSaNam (napuM0) samasta jIvoM kA sNrkssnn| samAnAM | samabhUmilanam (napuM0) nirdoSa smmiln| (vIro0 22/4) sarveSAM bhUtAnAM rakSaNaM yatra (jayo0vR0 26/1) sadRk | samabhyarcanam (napuM0) [sam+abhi+a+ lyuT] pUjA karanA, sarvamAnyeSu ca samaM triSu iti vizvalocane (jayo0pR0 1174) arcanA krnaa| samantarI (strI0) smaadrnniiysthaan| (jayo0 24/3) 0samAdara krnaa| samantarIya (vi0) suprazasta adhovstr| (jayo0 17/74) samabhyAhAraH (pu0) [sam+abhi+A+ha+ghaJ] sAhacarya, saath| samanyu (vi0) [saha manyunA] zokAkula, roSapUrNa, russtt| / samaya (aka0) vilIna honaa| samayato prApnot (jayo0 9/44) samanvayaH (puM0) [sam+anu+i+ac] pArasparika smbndh| samaya (vi0) samAna rUpa se sthita hone vaalaa| (suda01/15) (jayo010 11/76) samayaH (puM0) [sam+i+ac] kAla, 0samakakSabhAva, sammelana (jayo0 6/76) anukrama yukt| 0avsr| (samya0 88) 0sNyog| upayukta smy| (suda0 71) . samanvayAnandaH (puM0) saba logoM ko hone vAlA aannd| siddhAnta, vicaar| (samu0 1/5) 0AcAra aacrnn| (jayo0 12/110) samapAdi (vi.) banAI gaI, nirmita kI gii| (dayo016) sahaja, svaabhaavik| (jayo0 1/19) samanvita (bhU0ka0kR0) [sam+abhi+plu+kta] samudAya sahita / 0Atma saar| For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samayakriyA 1147 samarthanam shaastr| (jayo0vR0 2/54) smuuh| (jayo0 19/85) 0rur3hi, prathA saMsthApita niym| smprdaay| (jayo0 2/25) sNskaar| sNket| (jayo0 3/7) 0shaastr| (jayo0vR0 1/5) niyama, 0saMketa, iMgita, ishaaraa| upahAra, bheNtt| samayakriyA (strI0) niyama paaln| niymbddhtaa| samayaparirakSaNam (napuM0) samaya paaln| samayarItiH (strI0) kAla niym| (jayo0 2/47) samayasAraH (puM0) AcArya kundakunda kI eka prasiddha prAkRta racanA, jo AtmA ke vizuddha svabhAva ko kathana karane vAlI hai| samayA (avya0) [sam+i+A] anukUla, ThIka samaya para, nizcita samaya pr| 0bIca meM, aNdr| niktt| samayAnuvartinI (strI0) smyaanusaar| (jayo0 13/56) samayAnusAraH (puM0) smyaanukuul| (jayo0vR0 13/56) (vIro0 4/39) samayI (vi0) svaamii| (jayo0 4/51) samayocita (vi0) samaya yogy| samaraH (puM0) [sam+R+ap] yuddha, sNgraam| samarama (napuM0) ldd'aaii| samarakSetram (napuM0) rnnkssetr| samarabhUmiH (strI0) yuddhsthl| samaramUrdhan (puM0) saMgrAma kA agrbhaag| samarasa (vi0) sAmya bhaav| (suda0 123) 0samatva zakti yukt| samaziras (puM0) saMgrAma kA agrbhaag| samarasaGga (vi0) yuddha kushl| (suda0 1/39) samarAGgaNam (napuM0) rnnbhuumi| (17/113) samarasaGgamita (vi0) yuddha karane vaalaa| (samu0 7/29) samarI (vi0) yuddhakuzala, sat prtijnyaavaan| (jayo0 6/93) samarUpa (vi0) samAna dRSTi vaale| (suda0 119) samala (vi0) [malena saha] mala shit| (jayo00 1/38) samalaGkRta (vi0) vibhuussit| (jayo0 1/38) samarthanam (napuM0) anuvAda rUpa, saMkalpa ruup| (jayo0 12/16) 0kathanasyAnukathana, hAM meM hAM milaanaa| (jayo0 12/31) samarpitabhAvaH (puM0) ananyasevA bhaav| (bhakti0 12) samavarSa (aka0) barasAnA, varSA krnaa| (jayo0 10/46) (jayo0 12/133) / samavalokya (saM0kR0) samyak prekssaa| (jayo0 2/53) samavAp (saka0) [sam + a + Ap] upahAra denaa| (jayo0 3/94) samavAdasUktA (strI0) sadA hI smdrshinaa| satteva nityaM samavAdasUktA drAkSeva yaa''siinmtaapryuktaa| (vIro0 3/19) samarjanaM (napuM0) kmaanaa| (samu0 3/4) samartyanAgaH (puM0) sudarzana seTha, puruSa ziromaNi sudrshn| (suda0 101) samarUpaH (puM0) samAna ruup| samAna rUpaM yeSAM te (jayo00 3/12) samaropayat (vi0) Aropita kiyaa| samaropayadeSa sammataM punarairAvaNavAraNasya tm| (vIro0 7/16) samarcanam (napuM0) [sam+arc lyuT] bar3hAI, stuti| (dayo0 2/9) ArAdhanA, pUjA, arcnaa| samarcin (puM0) samIcInau yo havamAgniH (jayo012/69) havanAgni samarja (aka0) samarthana krnaa| (jayo08/65) bhramaNa karanA (jayo0 24/3) samarja (vi0) sarala, RjutA yukt| (jayo0 24/50) samarjanizreNiH (puM0) sarala kharjara vRkSA (jayo0 24/50) samarNa (vi.) [sam+a+kta] pIDita, duHkhita, kssttjny| ghaayl| samartuka (vi0) suMdarakAnti dhaark| (jayo0 9/92) samartha (aka0) samartha honA, zaktizAlI honA, sArthaka karanA (jayo0 1/11) samarthatAm (suda0 2/22) 0sampanna, vaibhava yukta, yogy| asAdhAraNa, zaktimAn, prbhuutvittyukt| (jayo0vR01/72) samarthaH (puM0) sArthaka zabda, kraya muuly| (suda0 71) Izvara, prabhu (jayo0vR0 5/5) samarthaka (vi0) pakSa hone vaalaa| (jayo0vR0 26/79) samarthakam (napuM0) [sam+artha+Nvula] agara lkdd'ii| caMdana ___ kI lkdd'ii| samarthanam (napuM0) [sam+artha+lyuT] puSTi (muni0 17) vyartha ca nArthAya samarthanaM tu pUrNI ytH| (jayo0 1/17) ciMtana karanA, vicAra krnaa| For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samarthanArtha 1148 samastaM nirNaya krnaa| UrjA, bala, shkti| samarthanArtha (vi0) puujnaarth| (jayo0vR0 27/22) samarthin (vi0) samarthaka, pakSa vaalaa| (jayo0 26/79) samarthita (vi0) kAryoM vaalii| (samu03/20) prazAsita (jayo070 19/38) samarthanakriyA (vIro0 1/2) stuta (jayo0 5/56) samardhaka (vi0) [sam+rudh+Nvul] vara pradAtA, varadAna dene vaalaa| samarpa (saka0) denA, sauNpnaa| samapayiSTati (jayo0 11/38) samarpaNam (napuM0) sauMpanA, denA, hastAntaraNa krnaa| samarpita (vi0) pradatta, dI gaI, pakar3A diyaa| (dayo0 18) (samu0 7/11) (suda0 115) samarpitadRSTiH (strI0) nikssiptdRsstti| (jayo0 5/19) samarpaka (vi0) smrpnn| (jayo000 12/54) / samaryAda (vi.) [saha+maryAdayA] sImita, baMdhA huaa| nikaTavartI, smiipvrtii| shisstt| samala (vi0) [malena saha] mailA, gndaa| samarhaNa (vi0) maany| (jayo012/73) samarhita (vi0) shlaaghniiy| (jayo0 20/32) samavakRpa (saka0) lenA, grahaNa krnaa| (jayo0 5/50) samayaska (vi0) samAna vaya vAhaka, mitr| (vIro0 6/12) samavayaskatA (vi0) samAna avasthA vaalaa| (dayo0 70) samaziSTa (vi0) zeSa, avshess| (jayo010 11/43) malima, duussit| 0apvitr| samalaka (saka0) suzobhita krnaa| (vIro06/23. jayo0 10/119) samalaM (napuM0) purISa, mala, visstthaa| samali (vi.) alI sadRza, bhramara sdRsh| (jayo0 7/103) samavakAraH (puM0) [sam+ac+kR+ghaJ] nATaka kA bhed| samavatAraH (puM0 [sam+av+tR+ghaJ] 0utAra, samalambita (vi0) baMdhA huaa| aabddh| (dayo063) samavabhAs (aka0) pratIta honaa| (dayo0 4) samavasthA (strI0) [samA tulyA avasthA vA sam+avasthA+kta+ aGkaTAp] nizcita avasthA, sadRza avasthA, samAna sthiti| samavasaraNaM (napuM0) ahaMduSAzraya, arhat sabhA mnnddp| (jayo0 26/57) arahaMta kI divya dezanA kA sthl| samavasthita (bhU0ka0kR0) [sam+avasthA +kta] sthira rahatA huA, dRddh'bhuut| samavAtatit (napuM0) phailaayaa| ('vIro0 15/54) samavAdaH (puM0) samAcAra, sNdesh| (jayo010 21/3) samavAptiH (strI0) [sam+ava+Apa+ktin] prApti, abhigrhnn| samavAya (puM0) [sam+ava+i+aca] 0sambandha, mizraNa, milaap| 0saMyoga, samaSTi, saMyukta (suda0 1/42) praapt| (suda0 3/32) 0saMkhyA, samUha, smuccy| avicchinna sNyog| 0 paraspara smmel| (vIro0 1/13) abhedya smbNdh| 0vaizeSika dvArA mAnya eka pdaarth| samavAyahetu (puM0) paraspara sammela kA kAraNa (vIro0 1/13) samavAyasambandhaH (puM0) vaizeSika maanytaa| (jayo0 26/82) samavAyin (vi0) [samavAya ini] buddhimnt| (jayo012/125) 0pragAr3ha sambandha yukta, dRr3ha sNbddhtaa| samaveta (bhU0ka0kR0) [sam+ava+i+kta] sammilita, ekatrita, mile hue, jur3e hue| 0antarbhUta, sNyukt| smaavisstt| 0iktthe| (jayo0 13/45) samavetya (saM0kR0) [sam+ava+iyat] dekhakara, avalokana kr| striyAM yadaGgaM samavetya gUDhamAnanditaH sambhavatIha muuddhH| (suda0 102) samazvan (vi0) aasvaadn| (jayo0 27/14) samaSTiH (strI0) [sam+az+ktin] sNgrh| (vIro0 17/21) (samya0 14) samuccayAtmaka vyApti, puurnntaa| samaSTikartA (vi0) sNgrhkrtaa| (vIro0 17/21) samas (aka0) vicAranA, socnaa| samasyate (jayo0 9/75) samasanam (napuM0) [sam+as+lyuT] sammizraNa, saMyukta karanA, milaanaa| 0samAsa yukta krnaa| samasyA (vi0) nijIrNa karane vaalaa| (suda0 119) viSaya (jayo0 1/42) samastaM (bhU0ka0kR0) [sam+as+kta] 0pUrNa, pUrA, sampUrNa, bharA huaa| saMkSiptikaraNa. sNkucit| . For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samastajanahitakArin 1149 samAcchAdita samastajanahitakArin (vi0) sampUrNa logoM kA hita karane vaalii| (vIro022/21) samastavidyaikavibhUti (vi0) samasta vidyAoM ke ekamAtra adhipti| (vIro0 18/18) samastiH (strI0) smutptti| RSabha mudindirAmaGgaladIpakalpaH samastimastibkavatAM sujlpH| (suda0 1/12) smaan| (jayo0 1/14) aGgAbhidhAna samayaH samasti yasyAsakau puNyamayI prshstiH| samastivRtti (strI0) ajIvikA yukt| (samu0 6/8) (suda0 1/15) samastu (vi0) smrth| (suda0 134) samastopadhiH (vi0) samasta prigrh| (suda0 1157) samasyA (strI0) [sam+as+kyap+TAp] smaacaar| (jayo0 4/19) 0kaThinAI, pIr3A, vednaa| (suda0 107) (suda0 86) manoramAyA tu kathaM sarasyAM sudrshnsyethmbhuutsmsyaa| (suda04/15) 0 bhAga pUrti, caraNa puurti| ghaTanA (jayo0 11/20) samasyAvaza (vi0) sNgrhnnvsh| (jayo0 11/16) samahotsavaH (puM0) bar3A mhotsv| (suda0 2/21) samA (strI0) [sam+ac+TAp] varSa, saMvatsara, smy| (suda0 109) samA (avya0) se, sAtha, milaakr| samAMsamInA (strI0) [samAM samAM vijAyate prasUte] prativarSa byAne vAlI gaay| samAkarSaNArtha (vi0) [sam+A+kRS+Nini] AkarSaNa, prasAra karane vaalaa| samAkIrNa (vi0) vyApta, phailA huaa| (suda0 128) samAkula (vi0) [samyak-Akula:] AkIrNa, bharA huA, vyApta, puurnn| 0yukt| (jayo0 14/89) 0vyAkula, kSubdha, khinna, udvign| samAkUtaH (puM0) abhipraay| (suda0 4/5) samAkhyA (strI0) [sam+A+khyA+a+TAp] yaza, kIrti, prasiddhi, khyaati| (muni0 22) nAma, abhidhaan| samAkhyAta (bhU0ka0kR0) [sam+A+khyA+kta] 0vikhyAta, prasiddha milA huA, mizrita, smmilit| 0varNita, prakathita, prtipaadit| samAkhyAnaM (napuM0) prkthn| (jayo0 12/147) samAgata (bhU0ka0kR0) [sam+A+gam+ktin] milApa, sAtha sAtha aanaa| 0pahuMcanA, prApta honaa| upgmn| samAgatya (saM0kR0) aakr| (suda0 108) samAgamaH (puM0) [sam+A+gam+ghaJ] samAgama karanA, mela karanA, milnaa| (suda0 2/22) vinatirasti samAgamanAya me samupadhAmupayAmi tava krme| (jayo0 9/46) smmiln| (samu0 2/18) saMyoga, saMgati, sAhacarya, sNsrg| (jayo0 3/32) upagamana, phuNc| samAgamana (napuM0) avtaar| niyojinii| (jayo0 20/34) induniyoganI candrasyaiva smaagmnyogy| 'tuNDIrUpa-jalAzaye'vatAraH samAgamanamapi' (jayo0 11/5) samAgniladdha (vi0) paraspara saMyoga, eka dUsare se milA huaa| (jayo0 10/2) samatalatayA saMyogaM gcchddhH| samAghAtaH (puM0) [sam+A+han+ghaJ] 0vadha htyaa| 0saMgrAma, yuddha, ldd'aaii| samAcayanam (napuM0) [sam+A+ci+lyuT] 0cayana karanA, bInanA, cunnaa| samAcar (saka0) AcaraNa karanA, 0abhyAsa karanA, pAlana krnaa| (bhakti0 36) samAcara (aka0) vyApta honaa| (jayo0 6/132) samAcaraNam (napuM0) [sam+A+ca+lyuT] AcaraNa karanA, pAlana karanA, abhyAsa krnaa| samAcAra (vi.) [sam+A+cara+ghaJ] gati, gmn| abhyAsa, AcaraNa, vyvhaar| sUcanA, vivaraNa, vaartaa| samAdarazIla (vi0) sammAnanIya (jayo0 22/46) samAcArAdhAraH (puM0) ptr| (jayo0vR0 3/35) samAcchAdi (vi0) sNymshiil| (vIro0 1/32) samAcchAdita (vi0) AvRta, DhakA huaa| (jayo0 13/68) karanA For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samAja: 1150 samApanam samAjaH (puM0) [sam+a+ghaJ] 0sabhA, smmeln| maNDala, gosstthii| (samya0 156) 0samUha (jayo0 1/53) samiti, pariSad 0saMgraha, smuccy| 0dala, sNgtthn| samAjamAnya (vi0) samudAya dvArA maany| (vIro0 1/21) samAjarAjibyAja (vi0) bhramara samUha ke bhaane| (vIro021/16) samAjAdutthita (vi0) samAja kA anushaasn| (hita0 5) samAjikaH (puM0) sabhA sd| samAjIjanaH (puM0) sAmAjika vykti| (jayo010 11/19) samAjJA (strI0) [sam+A+dA+lyuT] 0Asakti (suda0 102) upahAra lenA, samIcIna grhnn| virati ke prati abhimukhtaa| 'samAdAnaM samIcInagrahaNe nityakarmaNi iti vizvalocane' (jayo070 21/59) nityakarma, devpuujnaadikrm| 'samAdAnaM nityakarma devapUjAdi' samAdaraH (puM0) udAra Azaya, mano'bhilaSita bhaav| (jayo03/94) samAdaraNam (napuM0) Adara, smmaan| (jayo0 4/21) samAdiza (aka0) AjJA denaa| (samu0 2/21) (jayo027/59) samAdezaH (puM0) [sam+A+diz+ghaJ] 0AjJA, nirdesh| samAhata (vi0) bulavAyA huaa| (samu0 4/12) smmaanit| (jayo0 1/23) samAdhA (strI0) [sam+A+dhA+a+TAp] smaadhaan| samAdhAnam (napuM0) [sam+A+dhA+lyuT] nivAraNa, samasyA nidaan| (vIro0 11/16) ghncintn| 0pratijJA krnaa| samAdhAraH (puM0) ucita aashry| (jayo0 3/75) samAdhiH (strI0) Atma tallInatA, saamybhaav| (jayo0 7/52) tapasyA, sAdhanA, citta kI ekaagrtaa| 'munigaNatapaH saMdhAraNaM samAdhi' (ta0vA0 6/24) 0darzana, jJAna aura cAritra meM sthita honaa| 0Atma tlliintaa| (bhakti0 26) samAdhAna, vizeSa manana-ciMtana (samya0 140) 'nimajya, nirguntumazakta ityataH samAdhimeva pravabandha sNrsaat| (samu04/34) manoyoga, kendrIkaraNa, (suda0 4/25) pratikSA, svIkAra, aNgiikaar| samAdhigata (vi0) sAdhanA rt| samAdhimaraNaM (napuM0) ekagracitta hokara maraNa prApta krnaa| samAdhivaza (vi0) samAdhi ke kaarnn| (samu0 5/14) samAdhi-sindhu (puM0) samAdhi ke smudr| (suda0 1/3) samAdhyAta (bhU0ka0kR0) [sam+A+dharA+kta] 0phUMka mArA huaa| phulAyA huaa| 0praphullita, sphIta, havA yukt| samAdha (saka0) [sam+dhR] dhAraNa krnaa| samAdadhAnA vibabhau gRhaashrme| (vIro0 5/40) samAna (vi.) [sam+an+aNa] sadRza, tulya, eka sA, eka rUpa, svrnn| sAmAnya, saadhaarnn| samAnaH (avya0) samAna rUpa se, sdRsh| samAnameveti matiprapaMcaH (samya0 85) samAnakAlaH (puM0) sadRza smy| *tulya kaal| samAnakAlIna (vi0) sadRza, rUpa, samakAlIna, eka kaalik| samAnagotraH (puM0) eka hI gotra kaa| samAnajAtIya (vi.) eka avasthA vaalii| samAnatA (strI0) sadRzatA, 0eka rUpataprarasajjalasantatiH satAM hRdaye cadrikayA smaantaam| (vIro0 7/34) samAnadayiH (strI0) samAna dharmoM ke lie| samAnabuddhi (strI0) sadRzabuddhi (suda0 117) samAnabhAvaH (puM0) sadRzabhAva, tulyabhAva, samAdara bhaav| (jayo0 4/66) (vIro0 18/6) samAnayanam (napuM0) [sam+A+nI+lyuT] saMcAlana, saMgraha karanA, sAtha laanaa| samAnavaMzaH (puM0) tulykul| (jayo0 23/25) samApaH (puM0) [samA Apo yasmin ] AhUti denaa| samApatat (sam+A+pat) girnaa| samApattiH (strI0) [sam+A+pada+ktin] 0milanA, prApta honaa| durghaTanA, ghttnaa| 0 mutthbhedd'| samApad (aka0) prApta honaa| (suda0 127) samApanam (napuM0) [sam+Apa+lyuT] 0upasaMhAra, samApti, puurti| 0abhigrhnn| For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samApanna 1151 samAropita 0anubhaag| samAyata (bhU0ka0kR0) [sam+A+yam+kta] laMbA kiyA huA, 0adhyaay| bar3hAyA huaa| naSTa karanA, hanana krnaa| samAyasamayaH (puM0) samucita avsr| samApanna (bhU0ka0kR0) [sam+A+pada+kta] 0prApta, avApta, 0mAyA yukta ceSTA ke shaastr| (jayo0 3/4) ghaTita huaa| smaayyu| ekatrita hue| samAgata, AyA huA, AghAta, pahuMcA huaa| samAyAt (vi0) AgatavAn, AyA huaa| (jayo0 3/68) 0pUrNa, samApta, smpnn| (samya0 75) 0du:khI, vyAkula, kssttyukt| samAyukta (bhU0ka0kR0) [sam+A+yuj+kta] saMyukta, saMbaddha, samApadanam (napuM0) [sam+A+pad+Nic lyuT] sampanna sNlgn| krnaa| sajjita, taiyAra kiyA huaa| pUrNa karanA, mUrta rUpa denaa| niyukta kiyA huaa| samApita (vi0) smaapt| (suda0 4/25) samAyuj (saka0) jor3anA, saMgraha krnaa| (suda0 2/20) samAp (saka0) samApta honaa| (suda0137) puNyAdahaM samApnomi samAyuta (bhU0ka0kR0) [sam+A+yu+kta] saMyukta, saMbaddha, samApta (bhU0ka0kR0) [sam+Apa+kta] 0pUrNa kiyA huA, sNlgn| pUrA kiyA huaa| (suda0 137) 0sahita, yukta, anvit| upasaMhRta, sameTA huaa| samAyukta (vi0) shit| (suda0 4/3) samAptakalpaH (puM0) paripUrNa, sahAya yukta klp| samAyogaH (puM0) [sam+A+yuj+ghaJ] sambaMdha, saMyoga, samAptAla: (puM0) [samAptAya alati paryApnoti-samApta+al+ mel| (dayo0 71) umprayoga (jayo0 23/42) ac] 0prabhu, svaamii| pti| *saMgraha, Dhera, smuccy| samAptiH (strI0) [sam+Apa+ktin] 0upasaMhAra, aMta, puurti| kAraNa, prayojana, uddeshy| pUrA karanA, pUrNa krnaa| samAptika (vi0) [samApti Than] samApaka, samAyojanam (napuM0) smaayog| (suda0 102) 0antima, niSpannatA yukta, samApta karane vaalaa| samArabdhaH (puM0) aarbdh| (jayo0 2/116) praarmbh| samApluta (bhU0ka0kR0) [sam+A+plu+kta] 0bAr3ha grasta, (jayo015/8) bAr3ha meM DUbA huaa| samArambhaH (puM0) [sam+A+ra+ghaJ] prtisaar| 0Arambha 0pUrita, bharA huaa| shuru| (suda0 112) (jayo0 10/1) samAbhASaNam (napuM0) [sam+A+bhASa lyuT] vArtAlApa, saMvAda, PkArya prArambha, uttaradAyitvaprANavyaparopaNa, pUrNa kaary| kthopkthn| 0paritApakArI vyaapaar| jiivaapmrd| samAmnAnam (napuM0) [sam+A+mnA+ lyuTa] 0AvRtti, ullekh| 0pritaapn| gnnnaa| samArAdh (saka0) ArAdhanA krnaa| (muni0 16) samAmnAyaH (puM0) [sam+A+nA+ya] mnA abhyAse samApUrvaH samArAdhanam (napuM0) [sam+A+rAdh+lyuT] prasanna karanA, bhAve ghji| santuSTa krnaa| 0anuzruti, prmpraagt| samAruha (aka0) [sam+A+ruh] Arur3ha honaa| (jayo011/6) 0pATha, sasvara paatth| samAlocanam (napuM0) smiikssaa| (jayo0 5/40) nirdeshn| samparopaNam (napuM0) [sam+A+ruh Nic+ lyuT] rakhanA, samaSTi, sNgrh| avasthita krnaa| samAyaH (puM0) [sam+A+i+ac] 0pahuMcanA, aanaa| sauMpanA, denaa| | samAropita (bhU0ka0kR0) [sam+A+raha+Nic+kta] Aropita, 6/3) kvApi bAdhA smaayaataa| (suda0 109) ArUr3ha kiyA gayA, car3hAyA huaa| For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samArohaH 1152 samAsvAdanam rakkhA gayA, pratiSThita, kiyA haa| (jayo0 3/97) nizcita, sthira kiyA huA, biThAyA huaa| rauMdA gyaa| chInA huA, praabhuut| samArohaH (puM0) [sam+A+ruh+ghaJ] abhinaayk| (jayo0vR0 | samAvRtta (bhU0ka0kR0) [sam+A+vR+kta] AcchAdita, 4/13) AvRtA 0abhinaya, sbhaasngghttn| parde se yukta, DhakA huaa| utsava (jayo0 5/26) 'asminnabhinaye samArohe saccittena samAvRttaM ca guruNA'cittena vA sNvRtm|' sabhAsaGghaTane (jayo0vR06/20) (muni011) 0bar3hanA, Arur3ha honaa| gupta, chipAyA huaa| saMcaraNa krnaa| (jayo0vR0 2/132) samAvraj (saka0) AnA, phuNcnaa| (jayo0 13/14) savArI karanA, samahata honaa| samAvezaH (puM0) [sam+A+viz+ghaJ] 0sAhacarya, milanA, samArdra (vi0) sneha yukt| (jayo0 24/99) praviSTa honaa| samArdatA (strI0) snigdhtaa| (jayo0 9/40) 0sammilita krnaa| samAlambanam (napuM0) [sam+A+lamba+lyuTa] Azraya lenA samAvRta (vi0) lupta ho gii| (suda0 101) ghirA huaa| sahArA lenaa| (suda0 110) samAlambin (avya0) [sam+A+labha+ghaJ] 00pakar3anA, samAzramaH (puM0) samatAzrama, tyaagmaarg| (jayo0 27/54) chInanA, grahaNa krnaa| samAzrayaH (puM0) [sam+A+zri+ac] 0zaraNa, Azraya, aadhaar| samAliGgita (bhU0ka0kR0) [sam+A+liGga+kta] AliMgana ghara, AvAsa, nivAsa sthaan| kI gii| (dayo0 17/73) samAzliSTa (vi0) spsstt| (jayo0 3/82) samAliGganam (napuM0) [sam+A+liGga+lyuT] AliMgana, samAzleSaH (vi.) [sam+A+zliS+ghaJ] pragAr3ha aaliNgn| prirmbh| (jayo0vR0 10/64) samAzvanam (napuM0) AzvAsana, dhairya denaa| samAlokya (saM0kR0) dekhkr| (suda0 99) samAzvAsaH (puM0) [sam+A+zvas+ghaJ] sukha caina, rAhata, samAloki (vi0) smdrshii| (jayo0 10) tsllii| samAlokatva (vi0) acchI taraha dekhane vaalaa| samyak prakAreNa darzakatvaM dadhati anurAgapUrvakaM pshyti| (dayo0 22 / ) samAsIna (vi0) upaviSTa, baiThA huA, (jayo0 2/143) samAlocya vicAra krke| (jayo0 3) samAsoktilaMkAraH (puM0) alaMkAra vizeSa (jayo0 7/90) samAvartanam (napuM0) [sam+A+vRt+ lyuT] vApasI, lauTanA, (jayo024/79, 8/24, 8/47, 51, 50.8/54, 53) pratyAvartana krnaa| (vIro06/12) samavartita (vi0) rahatA huaa| (dayo0 10) ucyate vaktumiSTasya pratItijanane kssmm| samAvAyaH (puM0) [sam+A+ava+i+ac] 0sAharca, smbndh| sadharma yatra vastvanyat samAsoktiriyaM ythaa|| (vAga04/94) smsstti| vivakSita artha meM prIti utpanna karane ke lie jisa eka dUsare se smbndh| alaMkAra meM usake yogya samAna dharma vAle kisI anya samavAyarItiH (strI0) parasparika sambandha kI pddhti| artha kI ukti kI jAtI hai use samAsokti alaMkAra (vIro0 17/5) samAvAsaH (puM0) [sam+A+vas+ghaJ] nivAsa sthAna, AvAsa vIra zriyaM tAvadito varItuM bhartuLapAyAdathavA triitum| bhvn| bhaTAgraNI: prAgapi candrahAsa yaSTiM galAlaGkRtimAptavAn samAviSTa (bhU0ka0kR0) [sam+A+viz+kta] vyApta, pUrNa, sH|| (jayo0 8/24) bharA huaa| samAsvAdanam (napuM0) acchA svAda honA, cuusnaa| (jayo0vR0 praviSTa, smaahit| 12/127) paricumbana (jayo0 12/78) kahate haiN| For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samAsvAdya 1153 samitiH samAsvAdya (vi0) cakhane yogya, svAda lene yogy| samAgAjjagAm 'samAtA samAsvAdya rasaM tadIyam' (vIro0 5/36) samAsthita (vi0) pratIta hone vAlA."jJAna hone vaalaa| (vIro0 2/24) samAzvAsanam (napuM0) [sam+A+zvas+ Nic + lyuT] protsAhana, DhADhasa bNdhaanaa| saantvnaa| (bhakti0 12) vicAra karanA-ayaM naraH sakhAya samAzvAsanahetave'ha kilAdyAdau' (jayo0 27/55) samAzvAsanAvasthA (strI0) aashaa| (jayo0vR0 23/65) samAzvasi (vi0) AzvAsita, dhairya baMdhAyA gyaa| janatAM ca natAM samAzvaseH svamanasyamA naiva vizvase:' (jayo0 26/24) 'sadAcAradhAriNIM vinItAM janatAM samAzvaseH AzvAsanena sambhAvaye' (jayo0vR0 26/24) samAsaH (puM0) [sam+as+ghaJ] samaSTi, milApa, smmishrnn| zabdaracanA, smaahaar| saMkSiptarUpApradIpayuktA mRdudArabhAvA, samAsatastaddhitakRt prabhAvA' (jayo0 15/35) saMkSiptikaraNa, smaasstti| sikur3ana, sNhRti| samAsa naam| (jayo0vR0 15/35) dvayorbahUnAM padAnAM sammelanaM samAsaH' samAsakta (vi0) saMlagna, smbNdhit| (jayo0 17/55) samAsaktavArtA (strI0) saMlagna kthaa| (jayo0 17/55) samAsaktiH (strI0) [sam+A+saJja-ktin] Asakti, anurakti, pragAr3ha, presa anuraag| milApa, smmiln| samAsajan (vi0) snAna karane vaale| samAsajan snAnakartA sa vIra: vijJAna:nIrairvilasaccharIraH' (vIro0 12/46) samAsaJjanam (napuM0) [sam+A+saJja lyuT] 0milAnA, saMyukta krnaa| jamAnA, rkhnaa| saMparka, smmishrnn| sambaMdha, mel| samAsarjanam (napuM0) [sam+A+sRj + lyuT] pUrNa tyAganA, visarjana karanA, httaanaa| samAsAdya (vi0) prApya, prApta karane karane yogy| (jayo01/5) samAsAdamam (napuM0) [sam+A+Nic+kta] 0pahuMcanA, prApta karanA, milnaa| niSpanna karanA, kAryAnvita krnaa| samAsAdita (vi0) [sam+A+sada+Nic+kta] 0labhita, nipunn| samAsoktyalaGkAraH (puM0) alaMkAra naam| (jayo0 7/83) samAsoktyalaGkAraH (jayo0vR0 3/113) samAha (saka0) [sam+Aha] saMcaya karanA, saMyukta krnaa| sammizraNa krnaa| 'samAharan haimakulAnukUle ' (vIro09/33) samAharaNaM (napuM0) [sam+A+ha lyuT] saMyukta karanA, saMgraha karanA, mizraNa krnaa| samAhAraH (puM0) [sam+A+ha+ghaJ] saMgraha, saMghAta, smvisstt| 0antrbhaav| (jayo010 3/1) saMkSepaNa, saMkocana, sNhRti| 0prayoga (jayo0vR0 1/39) sampatti (jayo0vR0 1/39) samAhRta (bhU0ka0kR0) milAyA gayA, saMgRhIta, sNcit| 0grahaNa kiyA gayA, sviikRt| aMgIkAra kiyA gyaa| samAhRtiH (strI0) [sam+A+hR+ktin] saMkalana, sNkssepnn| samAhU (saka0) [sam+A+ hve] bulaanaa| (suda0 1/17, jayo0 3/671) samAhvaH (puM0) [sam+A+he+gha] lalakAra, cunautii| saMgrAma, yuddh| (jayo0 2/92) samAhvayaH (puM0) [sam+A+he+ac] pukAranA, bulaanaa| saMgrAma, yuddh| samAhvAnam (napuM0) [sam+A+he+lyuTa] 0saMbodhana, bulaanaa| cunautI denaa| sami (vi0) yogI, dhyaanii| (jayo0 28/2) samikam (napuM0) [sami+kan+lyuTa] bhAlA, ballama, nukIlA astr| samiccha (saka0) kahanA-samicchanti (jayo0 3/64) samicchana (vi0) samatva cAhane vaale| (suda071) samicchita (vi0) vAJchita, cAhA gyaa| (jayo0 3/96) samit (strI0) [sam+i+kvip] 0yuddha, saMgrAma, ldd'aaii| samita (vi0) veSTita, lapeTA huaa| (suda05/2) (jayo010/9) samitA (strI0) [sam+i+kta+TAp] gehUM kA aattaa| samitA (vi0) sNpraaptaa| (jayo0 20/29) samitAcAraH (puM0) samya aacaar| samatva aacrnn| samitiH (strI0) [sam+i+ktina] sAhacarya, milanA, milaap| sabhA, prissd| For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samitiprasAraH 1154 samuccaya saMgrAma, yuddha, ldd'aaii| samIcana (vi.) [sam+aJca+kvin+kha] sahI acchaa| 0saadRsh| 0satya, shresstth| 0samAnatA, smbhaav| 0yogya, smucit| samyak ayana, samyak prvRtti| susNgt| prazasta cessttaa| 0aucity| Agama ke anusAra gmn| (ta0sU0 pR0 141) acchI samIcInavAkyasamUhaH (puM0) sampadAspada, samucita vAkya smuuh| cAla calana karanA, jisase kisI jIva ko pIr3A na ho| (jayo010 2/42) samitiprasAraH (puM0) paJca samitiyoM kI chaayaa| (suda0 132) samIna (vi0) varSa smbndhii| 'zrImAn sa jIyAtsamitiprasAraH' samInikA (strI0) [samAM prApya prasUte samA+kha kan+TAp] samitibhAvaH (puM0) samAnatA kA bhAva, samyak pravRtti kA bhaav| prativarSa vyAhe vAlI gaay| samIkSa (vi0) prekSaNa, pratIkSA karate hue| (jayo0 12/24) / samIpa (vi.) [saMgatA Apo yatra] nikaTa, najadIka, pAsa, samiddha (bhU0ka0ka0) [sam+randh+kta] jalAyA huA, sulagAyA saTA huaa| (jayo0 1/4) (suda0 2/33) huaa| samIpaka (vi0) sanniTakatA (jayo0 9/24) prajvalita, uttejit| (bhakti01) samIpam (napuM0) sAmIpya, pdd'aus| (vIro0 ) nikaTatA, upakaNTha samidh (strI0) [sam+indh+kvip] IMdhana, lakar3I, smidhaa| (jayo0 vR0 13/7) / 'samidho yajJArthaM candanAdInAM kASThakhaNDAH ' (jayo070 samIraH (puM0) [sam+I+aca] pavana, hvaa| (suda0 120) 10/109) (jayo0 9/45) samidhaH (puM0) [sam+indh+ka] agni, aag| samIraNaH (puM0) pavana, havA, vaayu| (samu06/33) (dayo038) samindhanam (napuM0) [sam+indh+lyuT] IMdhana, Aga sulgaanaa| samIrita (vi0) praarthit| (jayo012/51) prerita, aandolit| samiyat-samAgacchat (jayo0 10/64) samIrottharajaH (puM0) samIreNottiSThati rjH| (jayo0 13/89) samiraH (puM0) pavana, vAyu, hvaa| ____0pavana se uThI dhuulii| samiSTivAkyaM (napuM0) pUjA vAkya, pajA pddhti| (jayo02/29) samIha (saka0) AkAMkSA, vAJchA karanA, icchA krnaa| (vIro0 samI (vi0) smtaabhaavii| (jayo0 24/80) 9/62) samIhamAnaH svymess| samIkam (napuM0) [sam+Ikak] saMgrAma, yuddha, ldd'aaii| samIhA (strI0) [sam+Iha+a+TAp] prabala icchA, vAJchA, samIkaraNam (napuM0) [uttamaH samaH kriyate' nena-sama+cci+ __ AkAMkSA, caah| kR+lyuT] pUrA anveSaNa, samasta khojbiin| samIhita (bhU0ka0kR0) [sam+Iha+kta] icchita, abhilaSita, samIkSa (saka0) anveSaNa krnaa| (jayo0 11/84) abhiisstt| samIkSaNIya (vi0) darzanIya, dekhane yogy| (jayo0 12/142) samIhitam (napuM0) kAmanA, vAJchA, icchA, abhilaassaa| caah| samIkSA (strI0) [sam IkSa+a+TAp] upadeza (suda074) samIhya (vi0) abhilASA yukt| (jayo0 21/18) anusaMdhAna, anveSaNa, khoj| samuktavAn (vi0) kahane vaalaa| (suda0 113) vicAra, nirIkSaNa, smaalocn| samukSaNam (napuM0) [sam+u+lyuT] DhAlanA, bahAva, prsaar| 0mImAMsA paddhati, vicAra vishlessnn| samucca (vi0) samAna unnt| (jayo0vR0 1/5) samIkSakAm (napuM0) dekhanA, nirIkSaNa krnaa| (suda0 1/13) samuccayAlaGkAraH (puM0) samuccaya nAmaka alNkaar| (jayo0va0 samIkSita (bhU0ka0kR0) [sam+IkSa+ kta] pratyavekSita, 7/100) smaalocit| (jayo0vR0 5/49) samucita (vi0) 0saMkocazIla vinmrshiil| (jayo0 samIcaH (puM0) [sam+i+caTa] smudr| sAgara, uddhi| 1/100, 2/80) samIcakaH (puM0) [samIca kan] ratikriyA, maithun| samIcI (strI0) [samIc+GIp] hrinnii| samucitasamAdhAna (napuM0) uddhAra karane vaalaa| (jayo0 3/66) samaccaya (vi0) [sama+uta+ci+aca] smdaay| (suda0 4/9) prshNsaa| For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samuccalaccaraNam 1155 samutpanna saMgraha, samUha, saMghAta, rAzi, puNj| (jayo0 13/79) samutkara (vi0) ucchissttaaNsh| (jayo0 11/43) 0avshess| 0zabda sNyog| samutkarSaH (puM0) [sam+ut+kRS+ghaJ] 0samunnata prgti| 0alaMkAra vishess| samutkramaH (puM0) [sam+ut+kram+ghaJ] samuccalaccaraNam (napuM0) samuccalanti caraNAni calAyamAna Upara uThanA, car3hAI krnaa| crnn| (jayo0 13/26) 0siimaatikrmnn| samuccaraH (puM0) [sam+ut+ca+ac] 0car3hanA, Arur3ha honaa| | samutkrozaH (puM0) [sam+ud+kruz+ghaJ] cillAnA, garjarA, gamana karanA, prayANa karanA, prasthAna krnaa| tIvra Akroza krnaa| samuccal (saka0) calanA, gamana krnaa| karadvayI | samuttha (vi0) [sam+ud+sthA+ka] uThatA huA, jAgRta hotA kuDamalakomalA sA samuccalApi tadaiva taasaam| (vIro0 huaa| 5/25) 0jagA huA, prabodha gt| samucchva san (vi0) ucchvaas| (jayo0 13/46) ur3atI huii| (jayo0 5/8) samucchala (vi0) uchalatI huii| (suda0 1/17) utpanna, jnmaa| samucchedaH (puM0) [sam+ud+chid+ghaJ] samUlonmUlana, ukhAr3anA, samuttharaja (vi0) ur3atI huI dhuulii| (jayo0 5/8) httaanaa| samutthAta (vi0) upasthita huaa| (suda0 96) samucchalataraMgaH (vi0) udbhUta trNg| (jayo010 5/34) samutthAnam (napuM0) [sam+ud+sthA lyuT] 0uThanA, jaagnaa| samucchrayaH (puM0) [sam+ud+zri+] virodha, shtrubhaav| jIvana prApta karanA, dUra httnaa| (dayo0 65) ____ uttuMgata, uuNcaaii| parizramazIla honA, udyama krnaa| samucchrAyaH (puM0) [sam+ ud+zri+ghaJ] uttuMga, uuNcaaii| samutthita (bhU0ka0kR0) [sam+ud+sthA+kta] urdhvagata (jayo0 samucchvAsitam (napuM0) [sam+ut+zvas+kta] gaharI sAMsa 13/66) upasthita huA, maca gayA, vyApta huaa| lenA, dIrgha sAMsa lenaa| (jayo0vR0 1/5) anubhUtamataH smutthit| samujjagarja (vi0) grjnaayukt| (suda0 2/36) utthApitaM (jayo08/4) puri kolAhala mA niveditm| samujjavala (aka0) cmknaa| (jayo0 11/68) (samu0 2/24) samujjvala (vi.) [sam ut+jvala] nirdoSa, nirml| (jayo0 samutthApita (vi0) abhyudaya, utpanna huaa| (jayo0vR0 2 / 81) shuklvrnn| (jayo0 3/112) 'samyak 12/122) prakAzayuktam' (jayo0 vR0 11/2) sumuttara (vi0) nikalA huA, tIrNa huaa| (jayo0vR0 12/122) samujjvalajvAlaH (puM0) bar3I-bar3I jvAlAeM, unnata jvaalaa| 0saMzodhana kiyaa| (jayo0 13/16) (suda0 2/17) sudA sahitaM samudadhika: samut samuttara vrtte| adhika guNa samujjvalarUpaH (puM0) vishdsvbhaav| (jayo0vR0 17/49) vaalii| (jayo0 5/89) samujjvalAkAraH (puM0) nirmlaakRti| (jayo0 5/96) samuttaran-saMzodhayana (jayo0 13/16) samujjvalAmbaraH (puM0) parirabdha pUtaveSa, maJjulaveSa, suMdara pridhaan| samuttaraMtI-pAra karatI huI, nikalatI huii| (jayo0vR0 14/88) (jayo0 12/121) samuttartum ( ) pAra karane ke lie, pAra pahuMcane ke lie| yaiH samujjha (saka0) chor3anA, tyaagnaa| 'madaM samucjhaMti himodayena zAstrAmbunidheH pAraM samuttartuM mhaatmbhiH| (dayo0 1/5) ___ tam' (vIro0 9/27) samuttAnita (vi0) samupalabdha, vyApta hue| (jayo0 17/55) samujjhita (vi0) [sam+ujjh+kta] 0tyAgA huA, chor3A samutpatanam (napuM0) [sam+udR+pat+lyuT] 0uThanA, Upara huaa| (jayo0 11/75) cddh'naa| visarjita, mukta, pritykt| (jayo0 15/12) prayatna, cessttaa| samut (vi0) shrss| (jayo0 1/111) samutpattiH (strI0) [sam+ud+pad+ktin] janma, utptti| samutkaNThita (vi0) utkaNThA yukt| (jayo0 1/11) samutpanna (vi0) utpanna huii| (jayo0 5/77) For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org samutpIna , samutpIna ( vi0 ) prsnnonnt| (jayo0 samutsavaH (puM0 ) [ sam + ud+sU+ap] 13/69 ) ( suda0 5/2) mahAn parva mahotsava / samutsavaka (vi0) samyagutsava kAraka (jayo0 1 / 11 ) samutsarga: (puM0 ) [ sam + ud+sRj + ghaJ ] 0 visarjana, parityAga, chor3anA / 0 DAlanA, pradAna karanA, denaa| samutsaya: (puM0) zubhAzIrvAda (suda0 133) samutsaha (vi0) utsAha yukt| 'sumut sadA samyagutsAhavatI' samunsar ( aka0 ) saharSa clnaa| (jayo0 3/33) (jayo0 11/40 ) pracalana | 0 prayojana, rUparekhA | * upayukta rIti / 1156 16 / 28) zreSTha utsv| (jayo0 samutsAraNam (napuM0 ) [ sam+ud + sR+ Nic + lyuT ] vhAMkanA, httaanaa| 0 pIchA karanA, anusaraNa krnaa| , samutsaka (vi0 ) [ samyak utsukaH] Atura, adhIra, baicena / utkaNThita, utsuka / samudaGgura (vi0) romAJcita (jayo0 12 / 61) 0harSita samudbhAvita (vi0) dikhalAe ge| (dayo0 4) samutsuka (vi0) utsuka hotA huaa| (samu0 9 ) samutsedha: (puM0 ) [ sam+ud+sidha+ghaJ] UMcAI, unnati / samudakta (bhU0ka0 kR0 ) [ sam + ud + a +kta] uThAyA huA, Upara nikAlA huaa| samudaga (vi0) ullaMghana karane vAlA pAra karane vaalaa| (jayo0 3 / 109) samudaGga (vi0) praphullita zarIra vaalaa| (jayo0 3 / 109) samudaya: (puM0) [sam+ud+i+ac] 0ugatA, utthnaa| (jayo0vR0 6/43) 0 pradAna, ceSTA 0 ysholaabh| (jayo0 3/13) 0saMgraha, samuccaya, Dhera, rAzi samudayaprakAzin (vi0) yazolAbha yukta kIrti sahita / 'samudayo yazolAbhastasya prakAzinaH' (jayo0vR0 3 / 13) samudAgama: (puM0) (sam+ud + A + gam + lyuT ] pUrNa jJAna, vizeSa jJAna / samudAcAraH (puM0 ) [ sam+ud+Acara+ghaJ] ucita vyavahAra, samudgaH samudAya: (puM0) [sam+ud+ay+ghaJ] varga (jayo00 5/20 ) 0 samUha, saMgha, samuccaya smiti| (samya0 43 ) (jayo0 4/4) 0sabhA, pariSad, sNgtthn| samudAyavastu (napuM0) sAmUhika padArtha / ( samya0 43 ) samudAyin (vi0) samudAya yukta (jayo0 22/89) samudAbhAvitta (puM0) ziSya parikara ziSya samUha (vIro0 14/17) 0 sbhaasd| Acharya Shri Kailassagarsuri Gyanmandir samudAyavAn (vi0) samudAya vIlA / (suda0 3 / 11) samudAraM (vi0) udAra cittA samudAramAyA (vi0) udAra mA vAlA prasannamAtR vaalaa| 0 nitya lakSmI rUpa vaalaa| (jayo0vR0 11/52) samudArA 'mA' jAnanI yasyAstasyAstadetanmukhaM lapanaM tAvanmukArasya 'khaM' nAzestasmAtsadAramAyA nityalakSmI rUpAyA' (jayo0vR0 11/52) samudAsInatAmaya (vi0) udAsInatA yukta (suda0 87) samudAharaNam (napuM0 [sam+ud+ha+ lyuT ] 0uccAraNa karanA, udghoSaNA krnaa| samudArahRdayaH (puM0) mhaashy| (jayo0vR0 6/20) samudIkSya (saM0kR0) dekhakara naro'pi nArI samudIkSya maJjulAm / (samu0 2 / 19 ) ( vIro0 9/10) samudita (bhU0ka0 kR0 ) [ sam-ud-i+kta] saMhata, ekatra, saMyukta (jayo0 2 / 20 ) 0 Upara gayA huA, uThA huaa| 0 pramudita, sadbhAvanA yukt| (suda0 82) ugA, utpanna huaa| 0 sahita sajjita | 0samavAyaH (jayo0 11 / 93 ) samuditabhAvaH (puM0) samavAyarUpa (jayo0 11 / 23) samudIraNam (napuM0 ) [ sam+ud+Ir + lyuT ] bolanA, abhivyakta karanA, uccAraNa karanA, duhraanaa| samudIrNasAraH (puM0) udvela bhAva (jayo0 10 102) samudghATa ( vi0) ukhAr3ane vAlA / kucaM samudghATayati priye striyaH (cIro0 ) samudga (vi0 ) [ sam+ud gam+Da] ugane vAlA, vyApta hone vaalaa| 0 AvRta, Dhakkana shit| samudga (puM0) DhakA huA saMdUka / For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samudgakaH 1157 samunnAyaka samudgakaH (puM0) [samudga+kan] 0peTI, sNduuk| samudra (vi0) [saha mudrayA] mudrA shit| mudrayA sahitaH (jayo0 samudgamaH (puM0) [sam+ud+gam+ghaJ] unnt| (jayo0 17/53) 12/5) mudrA bhIrupyakAdibhiH shito'bhuuditi| (jayovR0 car3hAva, UMcAI vAlA hissaa| 1/4) muhara, yukt| mudraaNkit|| samudgamanam (napuM0) ghadiGgaNa (jayo0vR0 12/24) samudrajA (strI0) srsvtii| (jayo0vR0 19/34) samugir (saka0) kahanA, bolnaa| (jayo0 4/5) UMcAI samudramekhalA (strI0) pRthvI, bhuumi| kI ora gmn| samudrAnta (vi0) [samudreNa antA vyAptA] samudra paryanta vyApta, samugiraNay (napuM0) [sam+ud+gR+lyuTa] ugalanA, vamana samudra taka phailA huaa| krnaa| samudrAntam (napuM0) smudrttt| samudAhiy (saka0) 0khnaa| (jayo0 4/1) pratibhASita 0jaayphl| karanA samudrAntA (strI0) kapAsa kA paudhaa| samuddiza (aka0) lakSya karanA, nirdeza krnaa| (jayo0 3/73) samudrAmbarA (strI0) pRthvI, bhuumi| samudIkSya (saM0ka0) dekhakara, avalokana kr| (suda0 2/90) samudrAru (puM0) mgrmcch| samudaikSata (vi0) rkssit| (suda0 2/49) samudroddhArakAraka (vi0) mudrAoM kA uddhaark| (suda0 1/44) samudgItam (napuM0) [sam+ud+gai+kta] ucca svara meM gAne samudbhava (vi0) utpanna huaa| (jayo0 3/12) __vaalaa| samudvahaH (puM0) [sama+ud+vaha+aca] DhonA, bhAra vahana krnaa| samudravat (vi0) ur3ane vaalaa| (jayo0 13/86) samudvAhaH (puM0) [sam+ud+va+ghaJ] adhika vyAkulatA, samuddezaH (puM0) [sam+uddiza+ghaJ] nirdeza karanA, vivaraNa aatNk| denaa| (jayo0 17/12) samudvegaH (puM0) [sam+ud+vij+ghaJ] adhika vyAkula, samuddhata (bhU0ka0kR0) [sam+ut+ha+kta] unnata, UMcA AtaMka, khinna, duHkh| huaa| samudvelam (aka0) udvelita honaa| (jayo0vR0 1082) uttejit| samundanam (napuM0) [sam+und+lyuTa] ArdratA, gIlApana, trii| ghamaNDI, abhimaanii| samunna (vi0) [sam+und+kta] Ardra, giilaa| 0aziSTa, asmy| samunnata (bhU0ka0kR0) [sam+ud+nam+kta] adhika UMcAI dhRSTa, ddhiitth| yukta, uttuMgatA prApta, UMcA kiyA gyaa| (jayo0 1/5) samudaha (saka0) svIkAra krnaa| (jayo0 2/18) (suda0 1/24) samuddharaNam (napuM0) [sam+ud+ha+lyuT] nivAraNa, uddhAra, samunnatatva (vi0) udArabhAva yukt| unnati yukt| (vIro0 mukti / 3/13) (jayo0 3/12) 0 bhArotthApana, bojha ddhonaa| (jayo0 2/115) samunnatArtha (vi0) UMcAI yukt| uThAnA, Upara krnaa| samunnati (strI0) pragati, abhyudaya, vikaas| sarvato vinayatA'satI samuddharta (puM0) [sam+ud+ha-tRc] muktidaataa| satI bhUrizo'bhinayatA smunntim| (jayo0 2/119) samudbhavaH (puM0) janma, utptti| samunnaddha (bhU0ka0kR0) [sam+ud+na+kta] bandhana yukta, samudyata (vi0) udyata huA, tatpara huaa| (suda0 120) chuTA huaa| samudyamaH (puM0) [sam+ud+yam+ghaJ] upakrama, samArambha, unnata, uuNcaa| kArya praarmbh| samuktAGkaH (puM0) samyagvarNita aGka vidhi| (jayo0 11/88) samudyogaH (puM0) [sam+uda+yuj+ghaJ] sakriya ceSTA, UrjA | samunnayaH (puM0) [sam+ud+nI+aca] hAsila karanA, prApta zakti / krnaa| samudraH (puM0) sAgara, uddhi| pyodhi-pyodhi| (jayo0 12/18) 0ghaTanA, baat| (jayo0vR0 16/82) nadIna (jayo0vR0 14/83) (suda0 samunnAyaka (vi0) prasattikara, unnati karane vaalaa| (jayo0 3/40) 11/100) / For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samunmattA 1158 sampatha samunmattA (strI0) pglii| (suda0 84) samunmAnta (strI0) rogiNI strii| (suda0 84) samunmUlanam (napuM0) [sam+ud+mUl+lyuT] jar3a se ukhAr3anA, pUrNa vinaash| samup (aka0) upasthita honaa| (jayo04/24) samup (saka0) mAnA, smjhnaa| 'hA hanta kintu samupaimi kale pratApam' (vIro0 22/25) samupagam (aka0) [sam+up+gam] samIpa AnA, nikaTa phuNcnaa| samupagamaH (puM0) [sam+upa+gam+ap] samparka, phuNc| samupajoSam (avya0) [sam+up+juS+am] prasannatApUrvaka, icchaanusaar| samupabhogaH (puM0) [sam+ap+bhuja+ghaJ] saMbhoga, maithun| samupadezanam (napuM0) [sam+up+vizlyuT] AvAsa, nivAsa, bhavana, gRha, ghr| biThAnA, tthhraanaa| samupabhA (aka0) [sam+up+bhA] pratIta honaa| (jayo070 1/92) samupAdana (vi0) jUtA yukta, pAdatrANa yukt| (jayo0 17/11) upaanyukt| samupAnahaH (vi0) jUtA, paadtraann| (jayo0vR0 13/11) samupastha (vi0) upasthita hokr| vidhRtAGguli utthitaH kSaNaM samupasthAya patan sulkssnn:| (suda0 pR0 52) samupasthApanam (napuM0) [sam+up+sthA-aGlyu T] nikaTatA, smiiptaa| 0pahuMca, smprk| samupasthita (vi0) upasthita huaa| (dayo0 108) samupaha (saka0) utthaanaa| (jayo0 12/119) samupAgama (vi0) samIpa aanaa| (jayo0 15/98) samupArjanam (napuM0) [sam+up+a+lyuT] abhigrahaNa, prApta krnaa| samupAla (vi0) upabhoga krnaa| (suda0 4/99) samupeta (bhU0ka0kR0) [sam+up+i+kta] 0sahita, yukt| ___0ekatrita, ikaTThe hue| samupetya (saka0) aakr| (suda0 3/19) samupoDha (bhU0ka0kR0) [sam+up+va+kta] uThA huA, Upara gayA huaa| samullasan (vi0) suhaavnaa| smullsnmaansvtyudaaraa| | (suda01/8) abhimAnI, ahNkaarii| samullAsaH (puM0) [sam+un+las+ghaJ] adhika utsaah| 0adhika kAnti, prabhA, tej| 0harSa, aannd| samullAsita (vi0) prasannatApUrvaka, harSa yukta, aanndit| (vIro0 18/40) samulvaNam (napuM0) vRddhi gate sati udvelbhaav| (jayo0 ____ 16/21) udvelnn| (jayo0 3/93) (jayo0 71/3) samullekhanIya (vi0) ullekha karane yogy| (jayo023/86) samuvAca (vi0) kahA gyaa| (samu0 2/26) samuSNIkRt (vi0) prAsuka kiyA gyaa| (vIro0 19/27) samUDha (bhU0ka0kR0) [sam+Uha+kta] saMcita, saMgRhIta nikaTa lAyA gyaa| zAnta, vshiikRt| 0vakra, jhukA huaa| samUraH (puM0) [saMgatau Uru yasya] hirnn| samUla (vi.) [saha mUlena] jar3a shit| mudgara shit| (jayo0 8) samUhaH (vi0) [sam Uh+ghaJ] 0yoga (jayo0 1/24) samuccaya, saMgraha, sNghaat| samUhagaH (puM0) smuccy| (jayo0 13/2) (suda0 2/13) samUhanam (napuM0) [samUha+lyuT] saMgraha, samuccaya, smudaay| samUhanI (strI0) buhArI, jhaadduu| samUhamANI (strI0) samUha khaan| (samu0 1/5) samUhyaH (puM0) [sam+Uh+Nyat] yjnyaagni| samRttika (vi0) mRttika sahita, miTTI yukt| (jayo0 19/5) samRddha (bhU0ka0kR0) [sam+Rdha+kta] aishvryshaalii| (jayo0 1/71) 0sampanna, pUrNa vaibhvyukt| sampatkara (vi0) sampAdana kr| (jayo0vR0 11/31) sampatnidhiH (strI0) prApta smptti| (suda0 4/47) sampattiH (strI0) [sam+pad+ktin] 0dhana, vaibhava, smpdaa| (suda0 111) samRddhi, aizvarya, dhana smpdaa| saubhAgya, aannd| 0sphltaa| sampatha (vi0) sampanthA dasyAM sA-sanmArga yukt| (jayo070 2/12) For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sampattizAlI 1159 sampallavatva sampattizAlI (vi0) vaibhava yukta, zrIpati (jayovR0 12/86) | samodana (vi0) moda shit| (jayo03/62) samyagodana-bhakta hita, laabh| shit| sadguNa vRddhi| samoha (vi0) mohshit| (suda0 120) sampannatA (vi0) puurnntaa| (bhakti0 26) sampad (saka0) prApta honaa| [sam+pad] 'phalaM sampadyate sampannisargaH (puM0) sampadA praapti| (bhakti0 26) jantornijopArjitakarmaNaH' (suda0 125) (samya084) samekhalA (strI0) smsthl| (suda0 2/5) sampad (strI0) [sam+pad+kvip] vaibhava, dhana, smptti| (jayo0 samupasthita (vi0) khar3I huii| (dayo0 75) 2185) guNotkarSa striyAM sampadguNotkarSa iti vi (jayo0 sampat (vi0) suNdr/suprinnmn| (jayo0 2/49) 23/37) samparkajAta (vi0) sahayoga se utpanna huaa| (vIro0 22/15) samRddhi, aishvry| sampaThita (vi0) par3hA gyaa| (vIro0 13/30) saubhAgya, aannd| 0lAbha, hita, isstt| sampaTh (saka0) acchI taraha pddh'naa| (jayo0 2/45) sampadA (strI0) sampatti, dhana, vaibhv| (vIro0 7/1, suda0 sampattikarin (vi0) sampatti ko karane vaalii| mahIpaterdhAmni 4/14) nijeGkitena surIti sampattikarI hi ten| (vIro0 3/24) dhyAnAkhyA nidhireSa evaM hi bhaved hetuzcitaH sampadAm sampadAdarakAriNI (strI0) sampatti kA Adara karane vaalii| (muni0 21) (jayo0 3/11) sampadAspada (vi0) samIcIna vAkya smuuh| (jayo0 2/42) sampadi (avya0) aba, basa, isa smy| sabhavitrI samAhAho sampadin (vi0) sampatti shaalii| (jayo0 9/43) vipadAptA'pi sampadi (suda0 103) sampanna (bhU0ka0kR0) [sam+pad+kta] 0vaibhava yukta, aizvaryavAn, sampAdayitum (hetvartha kRdanta) sampAdana karane ke lie| dhnaaddhy| (hita06) 0 bhAgyazAlI, saphala, prsnn| samprathita (vi0) smpaadit| (jayo0 vR0 1/10) pUrA kiyA gayA, niSpanna, puurnn| (samya0 142) samdRza (vi0) saMpazya, acchI taraha se dekhane vaalaa| paripakva, pUrNa viksit| (samya0 138) 0sahita, yukt| sampattiyugma (vi0) sampatti yukt| (suda0 111) samparAyaH (puM0) [sampa rA+i+ac] 0parAjaya 0saMgharSa, mutthbhedd'| vaibhava yukta, dhana sNpnn| saMgrAma, yuddh| 0bhaagyshaalii| 0parAbhava, jIva paribhramaNa sthaan| samaddhiH (strI0) [sama Rdha ktina] vaddhi. smpnntaa| saMkaTa, durbhaagy| sampatti, vaibhava, dhnsmpnntaa| bhvissy| harSa sampatti (jayo0vR0 11/53) samparAyakam (napuM0) saMgrAma, yuddh| zakti, bala, srvopritaa| samparAyatva (vi0) sUkSma samparAya nAmaka dazama guNasthAna samet (saka0) dhAraNa karanA, svIkAra karanA, lenaa| vaalaa| (jayo0 20/18) sameta (bhU0ka0kR0) [sam+A+i+kta] AMgata (jayo0 1/84) samparkaH (puM0) [sam+pRc+ghaba] mela, milana, milaap| saMyukta, shit| (muni0 6) 0ektrit| (bhakti0 44) 0maithuna, saMbhoga, saMsarga, grhnn| (jayo012/62) sametAnvita (vi0) shit| AryAtvaM sameti paNyalalanA dAsI shiiln| (samu0 1/26) sametAnvitaH (su0 133) sampallava (vi0) acche-acche patroM vaalaa| (dayo0 70) sampallavatva (vi0) uttama hare-bhare pattoM se yukt| sametya (saM0kR0) chor3akara (suda0 1/27) For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sampazyantI www.kobatirth.org sampazyantI [ sam+ pazy zatR GIp ] samavalokayaMtI (jayo0 18/94) sampA (strI0 ) [ samyak atarkitaM patati sam+ pat+u+TAp ] vidyuta, bijlii| 0 lampaTa, vilAsI / 0 thor3A, alpa sampAka (vi0 ) [ samyak pAko yasya yasmAt vA] tArkika / buddhizAlI | sampAkaH (puM0) paripakva honaa| sampATa (puM0) (sampaT+ Nic+ghaJ ] 0tukaa| 0 tribhuja kI rekhA sampAtaH (puM0) [sam+ pat+ghaJ] bhidd'naa| (samu0 2 / 28 ) giranA, eka sAtha giranA / 0 adha: patana, utaranA / 0 jAnA, pahuMcanA / sampAtanam (napuM0) patana, adhHptn| (muni0 26 ) sampAtiH (strI0) (sam+ pada- Nic+in] pakSI kA naam| sampAti (vi0) par3e hue, gire hue ( bhavAndhusampAtijanaika) (suda0 1/3) sampAtita (vi0) gire hue, patita hue| sampAdaH (puM0 ) [ sam+ pad+ Nic+ghaJ ] pUrti, niSpannatA / 0 abhigrahaNa | sampAdanam (napuM0 ) [ sampad Nic + lyuT ] niSpAdana, kAryAnvayana / 1160 0pUrA karanA, valana (jayo0 28/68) 0 urjAjana karanA, prApta krnaa| 0sampatti (jayo0vR0 1/39) 0 svaccha karanA, ucita prastutikaraNa / sampAdanArtha (vi0) niSpAdana hetu, puNyArjanArtha (jayo0 12 / 164) (dayo0 62) sampAdayitR ( vi0 ) kartR / (jayo0 11/85) sampAdita (vi0) guMphita, niSpAdita (suda0 115, dayo0 84, jayo0 1/95) sampaNDita (bhU0ka0 kR0 ) [ sam + piND + kta ] rAzikRta / 0 sikur3A huA, utpIDita / sampiIDa: (puM0 ) [ sam+ pIDa+ghaJ ] utpIr3ana, pIr3A, vedanA, kaSTa, yAtanA, vikSobha, baadhaa| *hAMkanA, praNodana | Acharya Shri Kailassagarsuri Gyanmandir sampIDanam (napuM0) (sam+ pID + lyuT ] dabAnA, nicor3anA / 0 kSubdha krnaa| (vIro0 2 / 49 ) sampIti: (strI0 ) [ sampAtin sahapAna, milakara piinaa| sampuTa: (puM0 ) [ sam+ puT + ka] aJjalI, gahvara / 0khovA | samprati sampuTakaH (puM0 ) [ sampuTa+kan] saMdUka, ratnapeTikA / sampulakita (vi0) romAJcita (jayo0 6 / 124) sampUrNa (vi0) [sampUr+kta] bharA huaa| sampUrNajJAnam (napuM0) paripUrNa jJAna / 0 pUrNa, paripUrNa, samasta, sArA / sampUrNajAti: (strI0) samasta jAti / sampUrNadAtR (vi0) sabhI prakAra kA dAna dene vAlA / sampUrNa pRthivI (strI0) samasta bhUmi (jayo0vR0 1/57) sampUrNa bhAratavaraH (puM0) samasta bhArata varSa (vIro0 22 / 11) sampUrNarAtram (napuM0) sAyamArambha prabhAta paryanta pUrI raatri| 'sampUrNarAtramucitAM ratinAmalIlAm' (jayo0 18/ 7) sampUrNavarNaH (puM0) samasta akSara kavarga, cavarga, Tavarga, tavarga, pavarga ya ra la va evaM za Sa sa ha vrnn| sampUrNa zobhA ( strI0) pUrNa kAnti / 0paripUrNa prabhA / samplavAy (vi0) abhiSiJca snAna (jayo0 5/78) " For Private and Personal Use Only sampRkta (bhU0ka0 kR0 ) [ sam+ pRc + kta ] 0saMyukta, sambaddha / 0 mizrita paripUrNa milA huaa| sampRklRptiH (strI0) saMkalana krnaa| (suda0 131 ) sampoSya (saM0vR0 ) poSaNa kara / ( hita0 49 ) sampoSay (saka0) Anandita krnaa| (vIro0 7/38) sampoSayApi puraprajA sulalitA sampopoSaNam (napuM0) bharaNa poSaNa ( hita0 49 ) samprakSAlanam (napuM0) (sam+ prakSal+ Nic + lyuT ] pUrNa mArjana, 0 snAna, abhiSeka, prkssaaln| sampraNetu (puM0) (sampraNItRc] zAsaka, nyAyadhIza / samprati (avya0) aba isa samaya (samu0 1/4 (suda0 2/41) cittavRttivicAradhArApi samprati kA (jayo0 4/43) idAnIm (jayo0 13 / 5) taba samprati (puM0) rAjA samprati (vIro0 22/12) Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sampratikAlaH phuNc| 0upsthiti| www.kobatirth.org sampratikAlaH (puM0) vartamAna kaal| (bhakti0 18 ) sampratipattiH (strI0 ) [ sam + prati+pad + ktin ] upagamana, prApti, 1161 lAbha upalabdhi 0 sahayoga, sAhacarya / sampratirodhakaH (puM0 ) [ sam+ prati + rudh+ghaJ kan ] pUrNa avarodha, rokatha, bAdhA 0kaida, jela | sampratIka (puM0) avayava (jayo0 17/84) sampratIkSA (strI0 [samprati IaD+TAp] AzA lagAnA, baaNdhnaa| " sampratIta (bhU0ka0 kR0 ) [ samprati+i+kta] pramANita, mAnA huaa| 0 vishrut| 0sammAna pUrNa / sampratIti: (strI0 ) [ sam+ prati + i + ktin ] 0khyAti, prasiddhi / 0kArya paaln| sampratyamala (vi0) nirmala svaccha (jayo0vR0 13 / 93 ) sampratyayaH (puM0) (samprati+i+ac] dRr3ha vizvAsa (jayo0vR0 12/118) samprad (saka0) denaa| (jayo0 12/83 ) 0pradAna karanA / sampradA (strI0) prdaan| (samu0 1/3) sampradAnam (napuM0 ) [ sam+ pra+dA + lyuT ] 0 upahAra denA, bheMTa denA jisako dAna diyA jaae| (hita0saM0 pR0 49) 0 caturthI vibhakti kA naam| sampradAnIyam (napuM0 [sampradA+anIyar ] 0bheMTa, dAna, upahAra, prAbhRtA sampradAyaH (puM0 ) [ sam+ pra+dA+ghaJ] 0 samudAya, paramparA / (jayo012 / 31) (hita0 5 ) yatsampradAya udito vasanagrahaNa sArdhaM puropavasanAdividhI rayeNa (vIro0 22/5) loko'yaM sampradAyasya (vIro0 10/16) gatAnu gatikatvena sampradAyaH pravartate vIro0 10/17) 0 pracalita prathA pracalana / sampradAya zrAyin (vi0) sampradAya ke Azrita (vIro0 18/55) sampradAyin (vi0) sampradAya vAle (vIro0 15/57) 'devarddhirAya punarasya hi sampradAyI' Acharya Shri Kailassagarsuri Gyanmandir samprahAraH sampradRza ( saka0 ) svIkAra krnaa| (jayo0 2/80) (vIro022/6) sampradhAnam (napuM0 ) [ sam+ pra + dhA+ lyuT ] nizcaya karanA / sampradhAraNam (napuM0) [ sam+ pradhA+ Nic + lyuT ] vicAra / samprapadaH (puM0) (sam+prapad+ka] bhramaNa, paryaTana | samprabuddha (vi0) prakRSTabodha yukta / (jayo0 18/27) samprabhinna (bhU0ka0ku0 ) [ samprabhid kta ] vidIrNa huA, phaTA huA / sampramodaH (puM0 ) [ sam+ pra+mud+ghaJ] ati prasannatA, adhika harSa sampramoSa: (puM0 ) [ sam+ pramuS+ghaJ] hAni, kSati, vinaash| samprayANam (napuM0 [sam+ pra+yA+ lyuT ] vidAI, prasthAna, virakti pUrvaka gamana / samprayukta (vi0 ) [ samyak prakAreNa prayuktam] acchI taraha prayoga kie ge| samprayogaH (puM0) [sam+pra+yuj+ghaJ] 0saMyoga, milApa, saMyojana / (suda0 4/30) satsamprayogavazato'GgavatAmasvam 0 samparka sambaMdha 0 maithuna, saMbhoga samprayogin (vi0 ) [ sam+ pra+yuj + ghinuN ] saMyoga vAlA, milane vAlA, samparka karane vAlA / For Private and Personal Use Only sampraviz (aka0 ) praveza karanA, ghusanA (jayo0 5 / 9 ) sampravRtta (vi0) saMlagna / ( muni0 21) sampravRttiH (strI0) samucita prvRtti| (jayo0 2 / 122) (vIro01/4) sampravRSTam (napuM0) [sam+ pra+vRS+kta] ucita varSA, acchI varSA / samprazna: (puM0 ) [ samyak prazna: ] pRcchA, pRcchanA, puuchnaa| samprasaracchara (puM0) vizAla tAlAba (suda0 2/45 ) samprasAdaH (puM0) [sam+ pra+sad+ghaJ] anugraha, kRpA, saMtuSTi / 0zAnti, saumyatA 0 vizvAsa | 0 saMtuSTikaraNa, prasannatA / samprasAraNam (napuM0 [sam+ pra+sR + Nic + lyuT ] vistAra / samprasRtamUrtiH (strI0) akhaNDa prasAra mUrti (jayo0 6 / 65) samprahAraH (puM0 ) [ sam+ praha+ghaJ ] 0saMgrAma, yuddha, ldd'aaii| 0 prahAra. ghAta / Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samprApta 1162 sambhrAnta samprApta (vi0) uplbdh| (muni0 4) sambhU (vi0) smpnn| (jayo0 3/76) pUrNa, smst| samprAptiH (strI0) [sam+pra+Apa+ktina] 0abhigrahaNa, nissptti| | sambhUtiH (strI0) [sam+bhU+ktin] utpatti, jnm| prtigrhnn| (suda070) praapti| (jayo0 11/4) samprArthita (vi0) smiirit| (jayo012/51) prArthanA yukta sambhRta (bhU0ka0kR0) [sam+bhR+kta] udyata, taiyAra, anvita, __ (suda085) sNlgn| samprItiH (strI0) [sam+prI+ktin] anurAga, sneh| 0pUrita, bharA huaa| (jayo0 3/111) sdbhaavnaa| yukta, sahita, jur3A huaa| harSa, ullAsa, prsnntaa| 0labdha, avaapt| samaprekSaNam (napuM0) [sam+pra+IkSa lyuT] 0avekSaNa, 0dhRt| (jayo0 18/102) avlokn| sambhRtiH (strI0) [samR+bhR+ktin] sNgrh| vicAra karanA, gaveSaNA karanA, cintana krnaa| udyata, taiyaarii| manana krnaa| sambhRSTa (vi0) khnnddit| (suda0 103) samprerita (vi0) prerita huaa| (suda0 2/32) sambhedaH (puM0) [sam+bhid+ghana] saMgama, milAna, mel| sampreSaH (puM0) [sam+pra+iS+ghaJ] 0bhejanA, preSita krnaa| mishrnn| samprokSaNam (napuM0) [sam+pra+u+lyuT] prmaarjn| sambhoktA (vi0) bhogane vaalaa| sambhoktA bhagavAnameyamahimA samplavaH (puM0) [sam+plu+ap] jala pralaya, plAvana, baaddh'| srvjnycuudd'aamnni| (vIro0 12/53) samphAlaH (aka0) praphullita honA, harSita honaa| (jayo0 sambhogaH (paM0) sarata. jinshaasn| sambhogo jinazAsane iti 3/93) loco mau| bhrazlathacarmaNi ca iti vizvalocanaH' (jayo0 samphullatA (vi0) atyaMta harSa, praphullita bhaav| (suda0114) 8/51) sampheTaH (puM0) krodha pUrNa saMgharSa dvandva, yuddh| 0vyavAya-vyavAya, surate'ntau iti vizvalocane (jayo0vR0 sambhartA (vi0) samyak paalk| (jayo0 12/147) 27/12) sambhedaH (puM0) dUra krnaa| (jayo0 5/101) vyAyAn sambhogAt yojyti| samb (saka0) jAnA, phuNcnaa| ratirasa, maithuna, shvaas| __0saMgraha karanA, saMcaya krnaa| aannd| sambam (napuM0) [lamb+ac] kheta jotnaa| saMsarga (jayo0 12/125) sambaddha (bhU0ka0kR0) [sam+bandh+kta] 0saMyukta, jur3A huaa| sambhojanam (napuM0) sAmUhika bhojn| (jayo08/8) sambhojaya (saka0) khilAnA, bhojana kraanaa| sambhojayet 0anurkt| sNgrthit| (dayo0 55) sambhramaH (puM0) [sam+bhram+ghaJ] AtaMka, bhaya, ddr| sambhASa: (puM0) [sam+bhAS+ghaJ] samAlApa, bhASaNa, vaartaalaap| sambhASaNam (napuM0) vArtAlApa, baatciit| (muni0 7) kathana truTi, bhuul| utsaah| (jayo0 1/5) vRttAnta, nizamya smbhaassnnmetdess| (samu0 3/1) vikSobha, avyvsthaa| sambhramita (vi0) halana calana yukt| (jayo0 24/28) sambhASA (strI0) pravacana, kathana, vicAra, vArtAlApa, ApasI sambhrAnta (bhU0ka0kR0) [sam+bhram+kta] 0aavrtit| vicAra vimarza vikSubdha, vyaakul| sambhuva (vi0) utpanna huaa| (suda0 3/2) 0bhramita huaa| For Private and Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sammata 1163 samyaktvam sammata (bhUka0kR0) [sam+man+kta] 0mata (jayo0 2/69) | sahamata, sviikRt| priy| 0smbndh| (muni0 33) abhilaashaa| 0mAnya, sviikaar| (jayo0 2/11) 'aho vidyAlatA sajjanaiH sammatA' (suda0 82) 0Ahata, sammAnita, prtisstthit| sammatiH (strI0) [sam+man+ktin] sahamati, samarthana, anumodn| nAmnyenaiva na zemuSIza punarapyeSA'hita me sammatiH | (muni0 33) smaraNa, smRti| (jayo0 10/62) samuttiSTh (aka0) utthnaa| kathamiti smuttisstthettsy| (dayo081) sammatidAtrI (vi0) sammati dene vAlI, 'sammatiM dadAtItyu citasammatidAtrI' (jayo0vR0 22/37) sammadaH (puM0) [sam+mad+ap] 0Ananda etadguNAnuvAdAdAsAditasammadeva sA tanayA (jayo0 6/70) harSa (sammadena sahasA samavApi) (jayo0 5/55) Ananda vibhor| sammadAbunidhi (puM0) Ananda rUpI smudr| nijabandhujanasya sammadAmbunidhiM svapratipattitastadA (suda0 3/27) sammardaH (puM0) [sam+mRd+ghaJ] gharSaNa, mardana, ghisnaa| kucalanA, rauNdnaa| 0jnsNghttttn| (jayo0vR0 13/15) saMgrAma, yuddh| sammAdaH (puM0) [sammad+ghaJ] mada, dazA, paaglpn| sammAnaH (puM0) [sam+man+ghaJ] Adara, prtisstthaa| viny| (jayo070 6/15) sammAnajanaka (vi0) Adara yogy| sammAnIya (vi0) pUjanIya, AdaraNIya, puujy| (bhakti0 23) | sammAnapUrvaka (vi0) vinypuurvk| (samu0 3/42) sammAnabhAvaH (puM0) Adara bhaav| sammAnayAmAsa-sammAna kriyaa| (vIro0 18/47) sammAnayukta (vi0) Adara shit| sammAnasukhadamaMtram (napuM0) pratiSThA janaka mntr| Namo vaDDhamANANaM, Namo loe savvasiddhAyadaNaNaM' (jayo019/83) sammAnita (vi0) [sam+man+kta] pUjita, pratiSThita, aaht| sandhAnakAle tu zarasya tasya sammAnito'bhUt svahRdA sa vshyH| (jayo08/80) sammArjakaH (puM0) [sam+mRj+Nvul] jhAr3ane vAlA, buhArI lagAne vaalaa| saphAI karane vaalaa| sammArjanam (napuM0) [sam+maja+lyUTa] buhAranA, mAMjanA 0sApha krnaa| sammArjanI (strI0) [sammArjana+GIp] jhADU, buhaarii| sammita (bhU0ka0kR0) [sam+mAn+kta] yukta, shit| mApa yukt| sammilanam (napuM0) smmeln| (jayo0 4/47) paraspara mela (samya0 23) sammizra (vi0) [sam+mizra+ac] milAyA huA, saMyukta kiyA gyaa| sammizraNam (napuM0) milAnA, mizraNa krnaa| (vIro0 19/30) sammizlaH (puM0) indra, purndr| sammIlanam (napuM0) [sam+mIla+lyuTa] banda honA, DhakanA, lpettnaa| sammukha (vi0) sAmane, abhimukha, mukha kI or| sammukhina (vi0) sanmukha, saamne| (jayo0 1/79) sammukhin (puM0) [sammukhamasya asti sammukha-ini] darpaNa, shiishaa| sammukhya (vi0) nizcaya yukt| (bhakti0 29) sammuda (vi0) harSa yukta, prsnntaa| (jayo0 9/3) sammUrdhanam (napuM0) [sam+mUrcha+lyuT] samyaka (avya0) samaJcatItyeva hi samyagasti, tattvaM tu tadabhAva iti prshsti| (samya0 5/4) samyakabhASI (vi0) ucita bolane vaalaa| (vIro0 20/6) samyaktvam (napuM0) samyakpanA, AtmA kI zuddha avasthA, sarvajJatA, viirtraagtaa| sa samyaka+tvasamyaktva'taddarzana-jJAna-caritrabhedaM, praNIyate pUrNatayA myedN| mukte: svarUpaM parathA tadadhvAyato'bhyadhItA khalu tIrthakRd vaak|| (samya05) 0mUrchA, behoshii| For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sammUrchita 1164 samyagaJjalitva 0pUrNa vyaapti| vyathAvat, ythocit| (jayo0vR0 1/24) uuNcaaii| uttama (suda0 2/9) zarIra kI racanA vishess| vAstava meM, yathArtha meM smiiciin| (jayo0 12/146 ) sammUrchita (vi0) mrnnonmukhii| (jayo07/109) muurchaayukt| (samya0 57) (dayo0 93) samaJcatItyeva hi smygsti| (samya0 16) [saM+aJca] sammUchimaH (puM0) sammUrchima jIva, jo jIva saba hora se jo sahaja svabhAva meM pariNamana ho-samaJcati gacchati pudgaloM ko grahaNa kara utpanna hote haiN| vyApnoti sarvAn dravya bhAvAniti smyk| sammRd (saka0) [sam+mRd] pAdamardana karanA, paira dbaanaa| samyak-kathA (strI0) samIcIna kathA-samyak samIcInA kathA (jayo0 23/16) yasya taM sNvibhaagiikRtm| (jayo0 2/110) sammRSTa (bhU0ka0kR0) [sam+mRj+kta] pramArjita, svaccha samyak-kalyANakArI (vi0) uttama hita karane vaalaa| kiyA gyaa| (jayo0vR0 2/1) sammelanakaH (puM0) sammelana, milApa, ekatrita honaa| (jayo0 / samyakazuddha (vi0) zobhanarIti yukt| samyak zobhanarItyA varaM 8/65) zreSThaM mstkpryntmityrthH| (jayo0 18/26) sammelanam (napuM0) sammelana, milApa, ekruup| paraspara milana samyakcAritram (napuM0) uttama cAritra, sarvasAvadha yoga rahita __ (samya0 21) (jayo0 2 / 83) caaritr| sammocanam (napuM0) svaarthvsh| (dayo0 99) rAgAdi pariharaNa rUpa caaritr| saM+aJca-aJcagatipUjanayo:-isa ArSavAkyAnusAra gamana | samyakdarzanam (napuM0) ucita zraddhAna, vastu tattva ke prati pUrNa karanA/pUjana karanA hotA hai| shrddhaa| (samya060) samaJcati arthAt jo acchI taraha se gamana hotA hai apane samyaktvam (napuM0) tttvshrddhaanbhaav| (jayo0 6/83) sahaja svabhAva meM pariNamana kara rahA ho vaha 'samyak' aise samAcatItyeva hi samyagasti, tattvaM tu sadbhAva iti prshstiH| kvip pratyaya hokara zabda bana jAtA hai| gatyarthaka se jo (samya04) pUrNa rUpa se sampUrNa vizvabhara ke padArthoM ko eka sAtha 0samyak panA (samya0 59) saM aJca tadbhAvastattvam jAnatA hai vaha samyak hai| (samya05) sammohaH (puM0) [sam+muha+ghaJ] Asakti, 0atyantamUDhatA, samyaktvakriyA (strI0) samyaktvavardhinI kriyaa| kiM karttavyatva muuddht| samyaktvabodhaH (puM0) samyaktva/samyagdarzana aura smygjnyaan| mUrchA, behoshii| (bhakti0 1) 0muurkhtaa| samyaktvasArazatakam (napuM0) grantha nAma-AcArya jJAnasAgara 0aakrssnn| prnniit| sammohadaMzaH (puM0) moha rUpI DAMsa mcchr| (vIro0 20/9) | samyaktvasAradIpakaH (puM0) AcArya jJAna sAgara kA eka sammohanam (napuM0) [sam+muha+Nic+ lyuT] maMtramugdha karanA, samyaktva se sambaMdhita shaatk| mohita krnaa| (dayo0 108) samyazraddhAnam (napuM0) samIcIna shrddhaan| (hita0 25) sammohanaH (puM0) kAmadeva kA eka baann| samyakazrutam (napuM0) sarvajJa praNIta shaastr| sammoda (vi0) romaharSa yukt| (jayo0 12/12) samyagrIti (strI0) ucita pddhti| (jayo0vR0 1/12) sammohinI (vi0) mnomohkaarii| (jayovR0 11/70) samyagjJAnin (vi0) samyak jnyaanii| (jayo0 1/1) samyak (avya0) bhalI prakAra, acchI taraha ke sAtha, acchA samyagutthAnam (napuM0) unntshaahii| (jayo0vR0 1/79) ucita rUpa se| (suda0 1/36) samyagaJjalitva (vi0) hastasaMyogajana yukt| (jayo020/77) For Private and Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samyaganuSThAnatatparaH 1165 samvidita samyaganuSThAnatatparaH (puM0) satyadharmamArga meM ttpr| (jayo0vR0 1/108) samyaganekAntaH (puM0) astitva-nAstitva ke svarUpa kA nirUpaka siddhaant| samyagarthavAn (vi0) smrthvaan| (jayo0vR0 1/72) samyagAcAra: (puM0) samIcIna caaritr| samyagAgamaH (puM0) AptopajJo grnthH| (jayo070 3/115) samyagekAntaH (puM0) eka deza kI prAmANikatA vAlA kthn| samyaggolAkAraH (puM0) suvRtt| (jayo070 3/46) samyagjJAnam (napuM0) saMzaya. vimoha, vibhrama rahita jJAna, uttama jnyaan| prmjnyaan| (ta0lU0pR0 7) / samyagdarzanam (napuM0) prazasta darzana, tattvArtha zraddhAn (ta0sU07) (samya0 89) samyagdRza (vi0) samyak zraddhA vAlA, samyak dRSTi vaalaa| (samya0 79) samyagdRzAJcita (vi0) samyag dRSTA, samyak dRSTi vaalaa| (jayo0 10/84) samyagdRSTiH (strI0) zobhana dRSTi, satpadArthAvalokinI dRsstti| (samya0 128) samyagdhuta (vi0) acchI taraha naSTa huaa| bho bho! mohamahAtamastatiritaH kinnaiva smygdhutaa| (muni0 1) samyagvalin (vi0) atyanta blshaalii| (suda0 2/43) samyag vAcyavatI (vi0) zobhanAbhiprAyavatI (jayo0703/18) samyagvAdaH (puM0) yathArtha bhASaNa, vadanaM vAda: raag-dvessprihaarenn| samvapuSy (vi0) muurtimaan| (jayo0 11/16) samvardhAmAna (vi0) bar3hate hue| (vIro08/6) samvat (aka0) honaa| (muni0 1) samvalaH (puM0) AdhAra, klevaa| (samu0 4/31) (samu0 3/16) samyagvibhavaH (puM0) yathArtha vaibhv| 'jAnanti samyagvibhavo rahaste' (suda08/4) samc (saka0) kahanA, bolnaa| he'vanIzvari samvacmi samvacmIti na neti sH| (suda085) samvad (aka0) kahanA, samarthana karanA, bolnaa| (jayo0 2 / 82) cAhanA (samu0 2/26) (samu0 3/14) samvadA (strI0) prtijnyaa| (suda0 96) samvayaH (0) mitra, tulyAvasthA-saM samAnaM vaya Ayu-tulyAvasthA (jayo0 12/131) samvazA (vi0) smygvshiibhuut| (jayo0 2/73) samvRtikA (strI0) paradA, yavanikA, aavrnn| (jayo0 24/37) samvarakhA (vi0) pAnI ke samAna AkAza shit| nirmala jala shit| saMvaraM jalaM tadvat khamAkAzaM yasyAH saMvaro jina bhagavAneva tadvat saM buddhiryasyAH sA-khamAkAze divi sukhe, buddhau saMvedane pure| saMvare salile meghe, saMvaro'tha jinAntare' iti vizvalocane (jayo030 26/49) samvarddhinI (strI0) bar3hane vaalii| (jayo0vR0 11/68) samvArita (vi0) nivArita, dUra kiyA huaa| (jayo0 13/21) samvatlaraH (puM0) varSa, abda (jayo0 20/5) samvAdaH (puM0) uttama vaartaalaap| (jayo01/3) samvarmita (vi0) visrjit| (suda0 103) samvidhApin (vi0) dhAraka, dhAraNa karane vaalaa| (suda0 107) samviSayaH (puM0) gaMbhIra vissy| (suda0 118) samvyacara (aka0) vicaraNa krnaa| (suda0 118) samvarita (vi0) vinaashit| (jayo0 15/15) samvaza (vi0) vshiibhuut| (suda0 127) samvAJchA (strI0) prabala icchaa| (suda0 113) samvAdaH (puM0) zobhana vacana, vaartaalaap| samvAdakarI (vi.) aashiirvaadsuucinii| (jayo0 12/97) samvAdavAdI (vi0) smvaadpksspaatii| (jayo0 15/61) samvAdavidhi (strI0) vArtAlApa pddhti| paricarcA vidhi (vIro0 17/6) (samu0 8/29) samvAhanam (napuM0) pAdacampana, paira dbaanaa| (jayo0 17/41) samvaMza (vi0) svaadhiin| (jayo0 10/67) samvaroha (vi0) pApApahAraka, pApa ko naSTa karane vaale| samvarAya pApAvarodhAya Uho vitarko yasya sH| (jayo010 10/95) samvidA (strI0) smygbuddhi| (jayo0 2 / 84) samvittatva (vi0) paanndditypuurnn| (jayo0 28/60) samvidita (vi0) anubhuut| (jayo0 5/55) For Private and Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samvisarjanam 1166 saraTa - pATA samvisarjanam (napuM0) smpressnn| (samya0 89) samvibhAgIkRta (vi0) barAbara vibhAga karane vAlA, (jayo0 2/110) samvidhAkAra (vi0) suvyvsthaadaayk| (jayo0 2/100) samvibhUSaNam (napuM0) ucita alNkrnn| (jayo0 14/80) samvizaH (puM0) praveza-viT puMsi vaizye munaje praveze su punaH striyAm iti vi| (jayo010 25/51) samvida (vi0) jAnane vaalaa| (samya089) samvighnavAdhA (strI0) sabhI taraha kI vighna baadhaaeN| (suda0 2/23) samvighAtin (napuM0) nukasAna karane vAlA, haanikaark| (samu0 1/34) samvidhAnam (napuM0) sabhI niym| (suda0 115) samvidhi (strI0) suvidhAlakSaNa, shaavnii| (jayo0 12/38) samvibhA (strI0) samIcIna prbhaa| (jayo0 26/48) samvibhAjya (vi0) vibhaagyogy| (jayo0 12/117) samvibhRr (saka0) dhAraNa krnaa| 'prapA pAnaH kila samvibhartiH' (vIro012/27) samvirAga (vi0) virAga yukt| (suda0 101) virAga shit| samviloDanam (napuM0) nirmathana (jayo023/85) samvilopin (vi0) bhAgane vaalaa| (samu0 6/32) samvegaH (puM0) samyagdarzana kA eka bheda, samyaktva bhaav| (samya0 75) dharma ke prati tatpara honaa| (samya0 pR076) samvyavahAraH (puM0) khriid| (jayo0 vR0 13/87) samviziSTa (vi.) ati viziSTa, vizeSa rUpa se| diinsvrsmvishissttaam| (samu0 3/37) samvisita (vi0) mAnA gayA, samajhA gyaa| (jayo0 14/77) samviha (aka0) ghUmanA, paribhramaNa krnaa| (samu0 2/22) samvedakara (vi0) vishvjnyaayk| (vIro0 19/37) samvezin (vi0) suMdarAkAra dhaarin| (jayo0vR0 23/28) samvegadhara (vi0) susstthuvegyukt| (jayo0 23/3) saMvegaM dharmAnurAgaM dhrtiiti| samvezabhAvaH (paM0) vivekshiil| (suda0 131) samsmR (saka0) smaraNa krnaa| (suda0 2/23) samrAj (puM0)[samyak rAjate-sam+rAja+kvip] sarvopariprabhu, vishvraatt| saMhananam (napuM0) asthi bnaavtt| (muni0 32) saMhitA (strI0) smRtishaastr| (jayo0 vR0 3/12) saMhitArtha (vi0) pvitraarth| (jayo0 9/90) hitAmArga yukt| (jayo0 2/4) saMhati (strI0) smuuh| (suda0 123) sahatalipsa (vi0) milnecchuk| (jayo0 16/57) saMhArakAraka (vi0) barabAda kAraka, naSTa kaark| (samu0 1/23) (vIro0 3/13) saMhArakartA (vi0) naSTa karane vaalaa| say (saka0) jAnA, phuNcnaa| sayUkSyaH (puM0) [sayUtha+yat] eka hI varga kA, eka jAti kaa| sayoniH (vi0) [samAnA yoniryasya] sahodara, samAna garbha se utpnn| sara (vi0) [sR+ac] gatizIla, jAne vaalaa| 0dastAvara, reck| saraH (puM0) baann| gati, jaanaa| 0lar3I, haar| saram (napuM0) sarovara, tAlAba, jhIla, tttaak| (jayo0 5/22) (suda0 4/25) (jayo0 12/140) sarakaH (puM0) [sR+vun] pNkti| mdiraa| (jayo0 16/27, 11/76) mdy| 0pyAlA, kttoraa| sarakam (napuM0) gati, jAnA, tAlAba, srovr| saradhA (strI0) madhumakkhI, mkssikaa| (jayo0vR0 2/130) saraGgaH (napuM0) [ sR+aGgaca] catuSpAda, caupaayaa| 0pkssii| sarajas (strI0) rajasvalA strii| saraT (puM0) [sR+aTi:] pavana, vaayu| megha, baadl| chipklii| 0madhumakkhI / For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra saraTa: saraTa: (puM0) [sR+ac] 0pavana, vAyu / 0 chipakalI giragaTa (jayo0 5/13) " / saraTi (puM0) (su+aTin ] 0pavana, vAyu saraNa (vi0) [su+ lyuT] gatizIla, jAne vAlA, saraNam (napuM0) pragatizIla, gtishiil| 0 lohe kI jaMga | saraNiH (strI0 ) [ R + ni:] rAstA, patha, 0 nasainI, siiddh'ii| (jayo0 1 / 89 ) 0 pNkti| 0knntthrog| saraMDa: (puM0) [sR-aNDac] pakSI 0 dhUrta, lampaTa 0 eka AbhUSaNa maarg| 0 ugra | 0 krodhapUrNa 0 prasanna / www.kobatirth.org saraNya (puM0) [su+anyuc] 0pavana, vAyu / 0 megha, baadl| saraliH (strI0 / puM0) eka hAtha kA mApa / saratha (vi0) samAno ratho yasya rathena saha vA) eka hI ratha para savAra / , sarandhaH (puM0) gahara, garta chidra (jayo0 24/27) sarabhas (vi0) [saharabhasena] vegavAn, phurtIlA / 0 pracaNDa | bahane vaalaa| sarabhasam (avya0) atyanta vega saramA ( strI0 ) [ sR + am+TAp] eka nAma vizeSa / sarayu (sR+ayu) harA, pavana, vAyu 0 (strI0) sarayu nadI jisake kinAre ayodhyA nagarI basI huI hai| sarala (vi0 ) [ sR+alac ] sIdhA, vakratA rahita, Rju / (jayo0vR0 8/44 ) 0 nizchala mano vacaH zarIraM svaM sarvasmai saralaM bhjet| (suda0 125) 0 niSkapaTa | 1167 0 siidhaa-saadaa| 0 anaka niSpApa / 'anakaM kaSTavarjitaM saralamityarthaH ' (jayo0 1/109) Acharya Shri Kailassagarsuri Gyanmandir sarala: (puM0) sarala vRkSa, cIr3a taru / 0 agni / saralatva (puM0) RjutA yukta / ( hita0 45 ) saralapariNAmaH (puM0) RjutA ke bhAva (jayo0vR0 8/044) saras (napuM0 [sR+asun] taTAka, tAlAba, sarovara pokhara sarasa (vi0 ) [ sena saha ] rasavatI / (jayo0 3/47) 0 0sarala (suda0 2/6) 0 sajala (jayo00 3/47 ) 0uttama (suda0 78) rasapUrNa (jayo0vR0 1/4) sarasvatI sarasam (napuM0) jhIla, taTAka, tAlAba / sarasatA (vi0) rasa sahita rasa se paripUrNa , sarasatva (vi0) sarasatA se saMyukta (jayo0vR0 14/51) namratA (jayo0 12/27) nimnageva sarasatvamupetA' (suda0 12243) sarasabhAva: (puM0) svabhAva / sarasatayA sakAmabhAvena (jayo0vR0 4/17) 0pUrNa rasa sahita svabhAva sarala pariNAma | sarasahAsa (vi0) priya hAsya (jayo0 4/53) sarasA (vi0) zRMgAra rasavatI (jayo0 10/110) sarasI (strI0 ) [ saras+ GIS ] sarovarI, (suda0 2/1) taTAkI, pokharI sroto vimucya sravaNaM stanAntAda yUnAmidAnIM sarasIti kAntA' (vIro0 12/130) " sarasIruham (napuM0) kamala, saroja / sarasaleza: (puM0) mAdhurya sthAna (jayo0 6/46) saraseGita (vi0) zRMgAramayaceSTA | (jayo0 22 / 18 ) sarasvat (vi0 ) [ saras+ matup ] sajala, jlyukt| 0rasIvA, rasayukta, svAdiSTa / sarasvat (puM0) udadhi, samudra / (jayo0 9/61) For Private and Personal Use Only 0sara, tAlAba, nd| sAgara sarasvatI (strI0) [sarasvat GIp ] 0bhAratI vANI, pdmaasinii| (jayo0 19 / 28) (jayo0 2/41) 0vaco'bhidevatA (jayo0vR0 12/2) 0gI (jayo0vR0 12/13 ) 0vAgezvarI 0 vAginI / 0 ambA (jayo0 12/2) ambezvarI 0 mayUravAhinI, caturbhujAvatI, 0 kalApinAbhI, kalyANI / Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sarasvatIsaMgraha 1168 sargaH shikhnnddiniishiromnni| jinvaannii| (jayo0vR0 19, 24, 25, 26) zAradA (jayo0 19/29) siddhidA (jayo0 19/32) nadI (jayo0 5/107, 5/110) gaay| zreSTha strii| 0bolI, vcn| sarasvatIsaMgraha (puM0) sarasvatI kA grahaNa, kAvya rcnaa| (samu0 1/12) sarAga (vi0) [saha rAgeNa] rAga yukta, prema se paripUrNa, mugdha, aaskt| rAga pariNAma sahita, jo saMsAra ke kAraNoM ko chor3ane meM udyata hai para chor3a nahIM paataa| (samya086) (suda084) sarAgacaryA (strI0) rAga sahita cryaa|| sarAgacAritram (napuM0) kaSAya janya cAritra, saMjvalana aura no kaSAya ke udaya se jo cAritra hotA hai| sarAgasamyaktvam (napuM0) jo tattvArtha zraddhAna prazama, saMvegAdi guNoM se jAnA jAtA hai| sarAgasaMyamaH (puM0) rAga sahita sNym| sarAva (vi.) [saha rAveNa] zabda karane vAlA, kolAhala karane vaalaa| sarAvaH (puM0) Dhakkana, aavrnn| 0sakorA, tshtrii| sariH (strI0) [sR+in] jhrnaa| pravAha, srot| sarit (strI0) [sR+iti] nadI, sritaa| (suda0 104) (jayo013/56) pravAhinI, kllolinii| 0dhAgA, suutr| saritsuvezinI (vi0) nadI ruupvtii| (jayo070 3/10) vibhaGgadezinI, taraMgadhAriNI (jayo0703/10) saridbhavadurmI (strI0) nadI meM utpanna trNg| (jayo0 14/19) saritbhartR (puM0) samudra, uddhi| sarivRttiH (strI0) nadI ttt| sarito nadyA vRtI cobhayapArzvatatI (jayo0 13/57) saridavalambanAmakacakrabandhaH (puM0) chanda pratipAdana kI eka pddhti| (jayo0 14/56) sariman (puM0) [sa-Imanic] gati, srknaa| 0pavana, vaayu| sarilam (napuM0) [sR+ilaca] jl| 0vAri, apa, aap| sarIsatiH (strI0) zIta kI adhiktaa| (vIro0 9/35) sarIsRpaH (puM0) sarpa, sAMpa, reMgane vAlA jNtu| saruH (puM0) [sa+un] talavAra kI muutth| sarUpa (vi0) [ruSena saha] roSa yukt| (jayo0 6/67) sarUpa (vi0) rUpa yukta, samAna rUpa vaalaa| sarojam (napuM0) kml| (suda0 2/32) sarojarAji (strI0) kamala smuuh| (jayo0 10/118) kamala shrennii| (jayo0 5/79) sarojavIrudhA (strI0) kmlinii| (jayo0 17/77) sarojinI (strI0) kmlinii/kmlvllii| sarojinI naaydduu| (jayo0 18483) sarojinI saurabham (napuM0) kamalinIgaMdhA (vIro0 12/22) sarobjavRndaH (puM0) kamala smuuh| (jayo0 12/140) sarogaH (puM0) taTAka, tAlAbA marAla evAnvayate sarogaH, paraM muralyAM vivrpryogH| (samu0 6/7) saroruham (napuM0) kml| (suda0 2/33) (jayo0 1/93) sarovaraH (puM0) jalAzaya, tAlAba, (samu05/15) (suda02/45) (jayo0 3/24, 1/43) sarovarajalam (napuM0) jalAzaya kA jl| (jayo0 4/59) viziSTaM nIraM srovrjlm| sarovarabhaGgaH (puM0) sarovarasya bhngg| (jayo0 4/59) trngg| sarovarI (strI0) haMsinI, tddaaNgii| (jayo0 13/18) adhipasya babhau tanUdarI vilasaddhaMsavayAH srovrii:| (suda0 3/3) talaiyyA (samu0 3/13) saroSa (vi0) [saha roSeNa] roSapUrNa, krodhita, kupit| saroSadoSaH (puM0) roSapUrNa, doss| (jayo0 17/54) sarkaH (puM0) [sR+ka] pavana, vAyu, hvaa| 0mn| sargaH (puM0) [sRj+ghaJ] nirmaann| (jayo0 11/45) (jayo0 11/84) adhyAya-dezAdepatezca varNaparaH srgo'ymaadyo'nkH| (suda0 pR0 47) For Private and Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sargakramaH 1169 sarvAGgINaM 0 chor3anA, parityAga krnaa| sarpina (vi0) [sRpa+Nini] reMgane vAlA, sarakane vaalaa| 0 sRSTi rcnaa| sarpividhAnam (napuM0) ghRta kriyaa| (jayo010 2/14) 0 anubhAga, aNsh| 0 adhyAya, adhyyn| sarpis (napuM0) [sRpta isi] ghI, dhRt| (suda0 72) 0 nirmANa (vIro0 4/20) krm| sarpiSmat (vi0) [sarpis+matup] ghI yukta, ghRta yukt| sargakramaH (puM0) sRSTikrama, anukrm| sarba (saka0) jAnA, phuNcnaa| sargapariNAmaH (puM0) paryaTana bhaav| (jayo0 18/55) sarmaH (puM0) cAla. gti| sa (saka0) avApta karanA. prApta karanA, upalabdha karanA, 0 aakaash| upArjana krnaa| (suda0 2/36) sarva (saka0) coTa pahuMcAnA, ghAyala krnaa| sarjaka (vi0) sraSTA (jayo070 7/33) sarva (vi0) (sarvanAma) sabhI jagat, sarvatra (jayo0 21/17) sarjaH (puM0) [sRj+ac] saalvRkss| (jayo0 14/15) saba, prtyek| (jayo01/25) sarjakaH (puM0) sAla vRkSA 0 samasta avyv| (suda0 1/11) sarjanam (napuM0) [sR+lyuT] parityAga, chodd'naa| sarvaSaH (puM0) duSTa, durjn| sarjavRkSaH (puM0) sAlavRkSA (jayo0 14/15) sarvakAMkSA (vi0) sabhI taraha kI aakaaNkssaa| sarjikA (vi0) [sarji+kan+TAp] sjjiikhaar| sarvaga (vi0) srvvyaapk| sarjuH (puM0) vyaapaarii| sarvagata (vi0) vyaapk| (hita0 14) sarpaH (puM0) [sRp+ghaJ] nAga, ahi, sAMpa, kAdraveya (jayo0 / sarvagAmin (vi0) sarvavyApaka, pUrNa vyApta, sabhI jagaha pahuMcane 11/96) bhujNg| (dayo0 25/69) (suda0 105) (suda0 vaalaa| 1/30) sarvadevamaya (vi0) sabase pramukha, deva yukt| (dayo0 106) 0 khisakanA, gamana, anusrnn| sarvadaiva (avya0) sadA hI, hamezA hii| (jayo00 1/42) sarpachatram (napuM0) kukurmuttaa| sarvajJAta (vi0) saba kucha jAnane vaalaa| (vIro0 20/5) sarpaNam (napuM0) [sRp+lyuT] reMganA, srknaa| sarvajJa (vi0) saba kucha jAnane vaalaa| skljny| (jayo0vR0 0 vakragati. kuttilgti| 8188) akhilaarthsaakssaatkaarii| (samya0 95) lokoloka sarpatRNaH (puM0) nevlaa| ke samasta padArthoM ko jAnane vaalaa| sarpadaMza (vi0) bhujaga bhukt| (jayo0vR0 25/67) 0 doSavRtti rahita sarva jnyaapk| sarpadaMSTaH (puM0) darpa daaNt| sarvajJaH (puM0) jina, vItarAga prbh| vizvabhara. triloknaath| sarpadhArakaH (puM0) speraa| mohavarjita srvjnyH| (jayo0vR0 16/95) sarpabhuj (puM0) 0 mayUra, sarvajit (vi0) vijayI, vijetA, srvjyii| 0 saars| sarvaparistavaH (puM0) srvjnystuti| (vIro0 18/30) 0 ajgr| sarvajJacUDAmaNi (puM0) viirprbhu| (vIro0 12/53) sarpamaNiH (puM0) naagmnni| sarvajJajinaH (puM0) vayo'stu sarvajJajinasyaceti-vItarAga prbhu| sarparAjaH (puM0) vaasuki| (vIro014/17) ___0 shessnaag| (jayo0vR0 11/31) sarvajJadevaH (puM0) jindev| (muni0 29) sarpasarovaraH (puM0) srpsthaan| (jayo0 23/71) . sarvajJavAk (napuM0) sarvajJa vcn| (muni0 31) srvjnyvaannii| sarpazirolam (napuM0) naagmnni| (jayo0vR0 2/16) (bhakti0 13) sarpiNI (strI0) [sRp+Nini+GIp] pnngii| (jayo010 3/55) sarvavida (vi0) saba kucha jAnane vaalaa| (jayo0vR0 1/1) sAMpanI, ahinI, naagin| bhujarIcarA (jayo0 20/68) sarvasAt (vi0) sakala jnaadiin| (jayo0 2/133) 0 jar3I, buuttii| sarvAGgasuMdara (vi0) avikalita suNdr| (jayo010 22/5) sarpin (vi0) vyApin / (jayo0 5/57) sarvAGgINa (vi0) pUrNataH, pUrNa rUpa se| (suda0 102) For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org sarvajJatva sarvajJatva (vi0) sarvajJapanA (samya0 93 ) + " sarvajJAsambandhi (strI0) sarvajJa se sambandhi (vIro0 20 / 23) sarvataH (avya0 ) [ sarva tasit] pratyeka dizA se, (jayo0 2/27) saba ora se cAro ora se (suda0 91 ) sarvadaman (vi0) saba kucha naSTa karane vaalaa| sarvanAman (napuM0) saMjJA ke sthAna para prayukta hone vAle zabda / sarvatra (avya0) [sarvatra] pratyeka sthAna para saba jagaha para (samya0 92, 133 ) " sarvato'pi (avya0) sabhI ora se bhI (jayo0 3/9) sarvatomukham (napuM0 ) 0 jala / 0 cumbana sarvatomukhaM jalam arthAcca sarvabhAvena tava mukhaM (jayo0vR0 12 / 129) 0 nAma vishess| (jayo0 14 / 56 ) sarvatobhadrakaH (puM0) sabhAmaNDapa (jayo0 3/71 ) sarvatomukhaM (napuM0) jala, vAri / (jayo0 12 / 111 ) sarvathA (avya0 ) [ sarvathAl] hara prakAra se, saba taraha se, pUrNatA, pUrNa rUpa se ( muni0 3) bilakula, nitAnta | sarvadA (avya0) (sarva+ dAtra] sadaiva (muni0 14 ) hamezA sarvavitka (vi0) sarvavettA / (vIro0 20/21) sarvavettA (vi0) sarvajJa 0 sarvajJAyaka (vIro0 20 / 11) 0 paramAtman (vIro0 16 / 26 ) 0 + * sarvazaH (avya0 ) [ sarva zas] pUrNata: pUrI taraha se sarvatra sarvazAvakasantati (strI0) sarvakAla vaalaa| (jayo0vR0 3 / 55 ) sarvasattvaH (puM0 ) prANimAtra / (vIro0 12/43) hitaM prakartuM prati sarvasattvam / sarvasammata (vi0) pUrNamAnya, sabhI logoM dvArA svIkRta | (jayo0 2/44) O sarvasAdhAraNaM (napuM0) sAmAnya (jayo0vR0 1/86) sarvasyadAyaka (vi0) saba kucha dene vAlI (jayo0vR0 12/87 ) sarvasyavinAzana ( vi0) mUla haraNa (jayo0 2 / 110 ) sarvAtmapriyaH (puM0) sabhI AtmIya janoM ke lie priya (vIro0 16/27) sarvAnukampA (strI0) sabhI jIvoM ke prati dyaa| sarvAdhi-vyAdhinAzaka (vi0) samasta Adhi evaM vyAdhi ko nAza karane vAlA (jayo0 19/81 ) Namo madu rasavINaM" sarvArambha: (puM0) sabhI prakAra kA Arambha / (jayo0 20 / 41 ) sarvArthasiddhiH (strI0) tattvArthasUtra kI eka TIkA / 1170 salIla jo bhI prakAra ke abhyudaya se siddhi ko prApta hai| 0 vizuddhAtmasvarUpa kI siddhi| 0 vItarAga avasthA kI prApti / sarvAvadhi (strI0) jisake viSaya kI avadhi samasta vizva hai| sarvaM vizvaM kRtsnamavadhirmaryAdA yasya sa bodhassarvAvadhiH ' sarvAvadhijJAnam (napuM0) sampUrNa avadhi kA bodha / (samu0 4/31) sarvAvadhibodha: (puM0) sarvAvadhijJAna (samu0 4/31) sarvAvadhimaraNam (napuM0) sarva maryAdA pUrvaka maraNa, jo prakRti, sthiti, anubhava evaM pradeza kA udaya ho, vaha bAMdhanA / sarvAvayavaH (puM0) pUrNa avayava / (jayo0vR0 3 / 79 ) sarvodayatIrtha (puM0) nirapekSa tIrtha sabhI kA kalyANakAraka 0 Acharya Shri Kailassagarsuri Gyanmandir kA sthaan| sarvauSadhiH (strI0) eka Rddhi, jisakI prApti para samasta auSadhiyAM prApta ho jAtI haiN| sarSapaH (puM0) sarasoM sal (saka0) jAnA, pahuMcanA / salam (napuM0) [sal+ac] jala, vAri salakSmaNa (vi0) lakSmaNa sahita / (jayo0 13/59) abhirAmatayA salakSmaNA / * lakSmaNa nAmaka auSadhi shit| salakSmaNa, lakSmaNA nAma sArasyastAbhiH sahitA / * lakSmaNena ca sahitA / (jayo0vR0 13/59) salajja (vi0 ) [ lajjayA saha] lajjazIla, vinamra / 0 strp| salalitageya (vi0) zrotrendriya ko priya lagane vAlA giit| salava (lavena saha) vilAsa sahita (jayo0 13/59) salAlasA (vi0) lAlasA shit| (jayo0 11 / 1) sotkaThA / salilam (napuM0 ) [ salati gacchati nimnam sal + ilac ] jala, vAri / (jayo 0 1 / 50 ) 0 pAtAla (jayo0vR0 1/50) salilakriyA (strI0) snAna kriyA / salilajam (napuM0) kamalA salilanidhiH (strI0) samudra, vAridhi / salilAzaya (puM0) tAlAba, sarovara salilodbhavaH (puM0) kml| (jayo0 18/9) salIla (vi0) ( sahalIlayA] krIr3A zIla, svecchAcArI lIlAyukta, praNayavAn premAsakta viSayI | For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir salokatA 1171 savyAja salokatA (strI0) [samAnaH loko yasya iti salokaH tasya | savibhava (vi0) [sattvena saha] prANiyoM shit| bhAvaH tal+TAp] eka hI loka kA honaa| aanndaayinii| (jayo0 3/115) sallakI (strI0) eka vRkSa vishess| savitAnukUlaH (puM0) suuryaanukuul| (vIro0 12/23) sallIna (vi0) mugdhA (jayo010 23/5) savitR (vi0) janaka, utpaadk| janma dene vaalii| (jayo01/64) savaH (puM0) [su+ac] tarpaNa, cddh'aavaa| savitR (puM0) sUrya, rvi| (jayo0 8 / 89) 0 stvn| (jayo0 1/11) savitrI (strI0) maataa| 0 gaay| 0 suury| savidha (vi0) [saha vidhayA] vidhi shit| 0 yjny| savidham (napuM0) sAmIpya, pdd'os| 0 cndr| savinayam (avya0) vinypuurvk| savarNA (strI0) savarNa sNjnyaa| tulyA varNanAM yasyAH sA'si vaH / savibhAvaH (puM0) suury| (jayo0 13/12) sAntvanArthe vartate, tena sAntvanena sahitaH savastasminnaNaM savibhUti (vi0) vibhUti yukta, bhsmdhaark| vibhUtimattvaM kRpA yasyAH sA svrnnaa'siH| (jayo0 6/85) vaibhavayuktatA bhsmdhaaritaa| (jayo0vR0 1/30) savalgaH (puM0) khalInasahita, lgaam| (jayo0 21/19) | savilAsa (vi0) hAsa bhAva prk| (jayo0 10/119) savadarzanam (napuM0) vivaahotsvaavlokn| (jayo0 10/13) savizeSa (vi0) [saha vizeSeNa] viziSTatA yukt| savanam (napuM0) [su+lyuT] 0 yjny| 0 asaadhaarnn| 0 snaan| 0 pramukha, shresstth| (suda0 3/31) 0 janana, prsv| 0 vilkssnn| savarAjyam (napuM0) raajyaabhissek| (jayo0 26/18) savistara/savistAra (vi.) [saha vistareNa] vivaraNa sahita, savayas (vi0) [samAnaM vayo yasya] samavaya vAlA, samAna vistAra yukt| (jayo0 4/64) avasthA yukt| savismaya (vi0) [saha vismayena] Azcaryacakita, Azcarya savayas (puM0) mitr| janaka, cakita, acambhe yukt| (suda0 107) savayas (strI0) sakhI, sahelI, shcrii| savRddhika (vi0) [saha vRddhyA] vRddhi yukta, byAja yukt| savaraH (puM0) jl| 0 shiv| savega (vi0) sarabha, shsaa| (jayo08) savarNa (vi0) [samAno varNo yasya] samAna varNa vAlA, eka hI saveza (vi.) [saha vezena] alaMkRta veza yukt| __ raMga vaalaa| tulyA varNAnAM yasyA sA'si (jayo0 6/85) savega (saha vegena) vega yukta, tIvratA shit| (jayo0 1/19) varNa shrvnnshiil| (jayo0 1/62) savegagamanam (napuM0) zIghra gmn| (jayo0 1/19) 0 tulya vrnn| (jayo0 6/85) savedana (vi0) jJAna shit| 0 ucca varNa vaalaa| (hita0 9) 0 vedanA shit| (jayo0 11489) alaMkaraNa sahita, * eka hI jAti vaalaa| vezabhUSA shit| savarNasaMjJA (strI0) vargoM kA samAna sNjnyaa| savya (vi0) [s+ya] bAyA, vaam| (jayo0 24/10) savasaMta (vi0) jar3atA kA ant| (suda0 81) 0 vaam| savikalpa (vi0) [saha vikalpena] viklpyukt| 0 dkssinnii| 0 sNdigdh| 0 virodhii| (jayo0 25/64) savikriya (vi0) vikAra yukt| (jayo0 7/73) savyam (avya) apsvy| savigrahaH (vi.) [saha vigraheNa] sNghrssrt| savyapekSa (vi0) [vyapekSayA sahA saMyakta. nirbhara . saarthk| savyabhicAraH (puM0) [saha vyabhicAreNa] hetvAbhAsa kA eka savitaraH (puM0) suury| (dayo052) savitarja (vi0) vicaarvaan| savyAja (vi.) [sahavyAjena] chalaka paTI, caalaak| bhed| For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir savyapAra 1172 sahajaprayAtaH savyapAra (vi0) [vyApAreNa saha] vyasta, vyApRta, kArya meM niyukt| savIDa (vi0) [vIDayA saha] ljjaashiil| savyeSTha (puM0) [savye tiSThati-savye sthA+varan] saarthi| sazakta (vi0) tAkatavara, sAmarthya yukt| (bhakti0pR0 10) sazarma (vi0) zAnti shit| (jayo023/50) sazalya (vi.) [saha zalyena] kAMTedAra, zalya yukta, pIr3A jnk| sazasya (vi.) [saha zasyena] annotpAdana sahita, dhAnya se | ___ paripUrNa sazIkara (vi0) jalakaNa yukt| (bhakti0 14) sazamazru (vi0) [saha zmazruNA] dAr3I mUMcha vaalaa| sazrIka (vi0) [zriyA saha] lakSmI sahita, smRddhiyukt| priya, suNdr| sazuddha (vi0) zuddhopayoga yukt| (samya0 115) sas (aka0) sonA, zayana krnaa| sasattva (vi.) [saha sattvena] ojasvI, zaktizAlI, prANavaMta, saahsii| sasandeha (vi0) [saha sandehena] saMdeha yukta, saMzaya yukta, sNdigdh| sasandehaH (puM) saMdeha alNkaar| sasanam (napuM0) [sas+lyuT] shmn| sasanthya (vi0) [sandhyA saha] sandhyA sahita, saayNkaaliin| sasAra (vi0) saarbhuut| (jayo0 28/71) sAreNa shit| (jayo0 5/16) sasita (vi0) sitayA sahitaM sasitaH mizrI yukt| (jayo0 2/152) saspRhA (strI0) sAbhilASA, icchA, vaanychaa| (jayo0vR0 / 3/46,11) saspandanabhAvaH (puM0) sphurbhaav| (jayo0 18/6) sasmita (vi0) manda hAsya yukt| (vIro0 7/36) sasutaH (vi0) putra shit| (suda0 3/12) saMstavaH (puM0) stavana karanA, rakSaNa krnaa| (jayo0 3/7) * sasmara (vi0) kAmAta, kAma se pIr3itA (suda. 86) sasyam (vi0) acche guNoM vaalaa| sasvaja (vi0) samAliviGgata / (jayo0 14/91) sasveda (vi0) [saha svedena] pasIne se yukta, sveda se tr| saha (saka0) saMtuSTa karanA, jhelnaa| saheran (suda0 2/44) 0 sahana krnaa| 0 sAmanA krnaa| (jayo0 1484) saha (vi.) [saha+ac] sahana karane vAlA, jhelnevaalaa| 0 dhiir| 0 yogy| saha (avya0) ke sAtha, sAtha sAtha, sahita, yugpt| (suda0 88/ (jayo0vR0 1/18) sahakAraH (puM0) shyog| (suda0 81) sahakAra (puM0) Amra, (suda081) AmravRkSa (jayo0 22/4) (vIro0 6/21) Amrasya gunyjtklikaantraalerniiliikmettshkaarnaam| sahakAragaNaH (puM0) AmravRkSA (vIro0 6/35) sahakArataru (puM0) Amra kisly| (jayo0 10/26) sahakArin (vi0) sahAyatA karane vaalaa| (jayo0 14/65) sahakAritA (vi0) shyogii| sahakAritva (vi0) sahabhAva, shyog| (jayo0 vR0 3/70, jayo0 1/29) shaaytaa| sahakArikuNDaH (puM0) sahayogI kunndd| (jayo0 11/30) sahakArisattA (strI0) sahakArI panA, sahayogapanA, sahabhAvitA, sgbhaagitaa| (jayo0 ) sahakRt (vi0) sahayoga dene vaalaa| sahakRt (puM0) shkrmii| sahagamanam (napuM0) sAtha jaanaa| sahagAmin (puM0) anucara, sevk| (bhakti0 25) sahacara (vi0) sAtha meM jAne vAlA, sAtha rahane vaalaa| sahacarI (strI0) sakhI, sahelI (dayo0 65) sahabhAginI shyoginii| (jayo010 5/73) bhiNDI kA vRkSA (jayo0 21/39) sahacarita (vi0) sevA meM upasthita rahane vaalaa| sahacAriNI (strI0) sAtha calane vaalaa| (suda0 2/34) sahacArin (vi0) mitra, yaar| sahaceti (avya0) sAtha hii| (vIro0 7/35) sahaja (puM0) naisargika, svaabhaavik| (jayo0 1/3) (suda081) 0 sarala (jayo0 4/33) sahajaka (vi0) svAbhAvika, naisrgik| (jayo0 2/112) sahajakavi (puM0) sarala kavi, svAbhAvika kvi| (suda074) sahajakrIrtimAn (vi0) yshsvii| (jayo0 29/67) sahajaprayAtaH (puM0) sahaja svbhaav| (vIro0 19/34) For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sahajabhAvaH 1173 sahAyavat sahajabhAvaH (puM0) svAbhAvika prinnaam| (suda0 3/30) sahajabhAvena saJjAtaH sudarzana eSa bho bhraatH| sahajamaJjalaprAyaH (vi0) sahaja suMdara svabhAva vaalii| 0 priyAMzunI, smbhaassinii| (suda075) sahajameSaH (puM0) nirgrantha, digmbr| (vIro0 22/7) sahajAta (vi0) sahajabhAva gt| (jayo0 12/137) sahajena svabhAvenAyAtAsahatA (strI0) [saha tala+TApa] sAhacarya, mela, milaap| sahatva (vi0) sAhacarya yukt| sahadAra (vi0) vivAhita, sptniik| sahadevaH (puM0) pANDavoM kA eka bhaaii| (jayo0 1/18) sahadharmaH (puM0) samAna krttvy| sahanam (napuM0) jhelanA, sahana krnaa| sahapAMzukrIDin (puM0) mitra, skhaa| sahabhAvaH (puM0) sahakAritA (jayo0 3/70) sahabhAvin (puM0) mitra, sakhA, anucr| sahabhU (vi0) sahajAta, eka sAtha utpanna huaa| sahamaraNam (napuM0) saha gmn| sahayogaH (puM0) [sahArthena yoga:] saha bhAva, shkaaritaa| (suda0 119) 0 shbhaagitaa| sahayoginI (strI0) sahadhArmiNI (hi0saM0 12, vIro0 18/32) saharSa (vi0) hrssyukt| (jayo0 12/22) sahavasatiH (strI0) milakara rhnaa| * mithuna kriidd'aa| 0 sNbhog| sahavAsaH (puM0) milakara rhnaa| sahas (puM0) [saha asi] magasira mAha, sardI kA smy| 0 zakti, saamrthy| sahasa (vi0) hAsa yukt| (suda0 2/37) sahasA (strI0) anAyAsa, acAnaka, aksmaat| (jayo0 6/128) sahaja (suda0 81) (jayo0 3/98) 0 tabhI, tava (sahAyena sahasA) (suda0 95) sahasAnaH (0) [sah+asAnac] 0 mora, myuur| 0 yjny| 0 aahuuti| sahasAndhakAraH (puM0) daitya vishess| sahasaiva (vi0) ekAeka (dayo07) (jayo0 18/30, 22/40) sahasyaH (puM0) [sahase balAya hitaH sahas+yat] pauSa maas| sahasram (napuM0) hjaar| (vIro0 3/3) / sahasrakaraH (puM0) sUrya, dinkr| (jayo0 15/31) sahasrakiraNaH (puM0) divakAnta, sUrya, bhaanu| sahasrakANDaH (puM) sapheda duub| sahasrakRtvam (avya0) hajAra baar| sahasrada (vi0) udaar| sahasradIdhitiH (puM0) suury| 0 divAkara, dinmnni| sahasradhA (avya0) hajAra prakAra se| sahasradhAman (puM0) suury| 0 dinpti| sahasrapatram (napuM0) kml| (suda0 4/19) sahasrapAdaH (puM0) sUrya, dinkr| sahasrabAhu (puM0) nAma vizeSa, eka rAjA kA naam| sahasramarIciH (puM0) dinakara, suury| sahasrarazmiH (puM0) suury| (jayo0 15/91) sahasravayas (puM0) hajAra vrss| (suda0 1/45) sahasrazas (avya0) [sahastra+zas] hajAra hajAra krke| bhusNkhyk| (jayo0 21/21) sahasrasaMbhujaH (puM0) shstrbaahu| (vIro0 7/30) sahasrAbdin (puM0) eka hajAra vrss| (vIro0 15/30) sahasrAraH (puM0) svrg| (samu0 4/36) (vIro0 11/34) sahasrAMzu (puM0) suury| sahasrAMzukakIrtanaH (0) rajaka, dhobii| (jayo0 7/9) sahasraMzutejas (napuM0) suuryprbhaa| (jayo0 20/63) sahanin (vi0) [saha stra+ini] hajAra se yukta, hajAra saMkhyA tk| sahasvat (vi0) [sahasa+matup] samartha, shktishaalii| sahA (strI0) [sah+ac+TAp] pRthvii| . ketakI pussp| sahAbhigama (vi0) samAgama, sNyog| (jayo0 25/55) sahAyaH (puM0) [saha eti-saha+i+ac] 0 mitra, sakhA, sAthI, shyogii| (jayo0 6/114) 0 anuyAyI, anugaamii| 0 shaayk| (bhakti0 16 ) 0 abhibhAvako sahAyaka (vi0) shbhaagii| (samya0 15) sahAyakara (vi0) sahakAri, shbhaagii| (jayo0vR0 14/65) sahAyatA (strI0) [sahAya+tav+TAp] maitrI, milaap| 0 sahAyatA, shyog| (dayo0 91) sahAyadhI (strI0) saadhnbuddhi| (jayo0 25/5) sahAyavat (vi0) [sahAya+matupa] mitroM sahita, mitratA se baMdhA huaa| For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sahAyin 1174 sAketam sahAyin (vi0) shyogii| (jayo0 2/56) sAMvatsarikaH (puM0) daivajJa, jyotiss| sahAraH (0) [saha+R+ac] Amra tru| sAMvAdika (vi0) [saMvAda ThaJ] saMvAda vAlA, vivaadgrst| 0 pralaya, vinaash| sAMvRttika (vi0) [saMvRtti+Thak] tttvvissyk| sahAvAna (vi0) aahvaann| (dayo0 28) sAMvyavahArika pratyakSam (napuM0) indriya aura mana ke Azraya sahAsa (vi.) [sasena sahitaM sahAsyaM] maMdasmita yukt| (jayo0 se hone vAlA jnyaan| 'sAMvyavahArika indriyAnindriyapratyakSam' 11/49) (laghIya0 svo0vi0 4/74) samIcInaH pravRtti nivRttirUpo sahAsavaktraM (vi0) prasannamukhI, smermukhii| (jayo0vR0 15/72) vyavahAraH sAMvyavahAraH, sa prayojanamasyeti sAMvyavahArikasahita (vi0) yukta, sNyukt| pratyakSam (prameyaratnamAlA 2/5) sahitam (avya0) sAtha saath| sAMziH (puM0) mlecch| (jayo0 2/130) sahita (vi0) shnshiil| sAMzayika (vi.) [saMzaya+Thak] sandigdha, saMdeha honaa| sahima (vi0) pAle shit| kvApi bAdhA samAyAtA drumAkIveSyate anishcit| shimaa| (suda0 109) sAMzayikamithyAtvam (napuM0) sarvatra saMdeha banA rhnaa| sahiSNu (vi0) [saha+iSNuc] sahana karane yogya, samartha, sAMsArika (vi0) [saMsAra+Thak] saMsAra sambaMdhI, laukika, ___ shktishaalii| (jayo0 8/35) (vIro0 17/28) bhautika, ihaloka smbNdhii| sahiSNatA (vi0) kSamAzIlatA (jayo0va0 11488 jayo0va0 sAMsArikasaukhyaM (vi0) sAtAvedanIyajanya sukh| 5/30) 0 dhairyvaan| sAMsiddhika (vi.) [saMsiddhi+Than] prAkRtika, sahaja, sahiSNutva (vi0) sahanazIlatA yukt| protkrssshissnnutvm| svAbhAvika, antrhit| (suda04/42) sAMsthAnikaH (puM0) [saMsthAna ThaJ] samAnadezIya, eka hI sahuriH (puM0) sUrya (strI0) pRthvI, bhuumi| deza kA nivaasii| sahRdaya (vi0) [sahahRdayena] kRpAlu, krunnaashiil| sAMsrAviNam (napuM0) [sam+u+Nini+aNa] sAmAnya prvaah| sahRdayaH (puM0) sjjn| sahallekha (vi0) [hRdayasya lekhaH] saha hllekhen| sandigdha) | 0 sritaa| sahela (vi.) [saha helena] keliyukta, kriidd'aavaan| sAhanika (vi0) [saMhanana Thak] zArIrika, kAyika, zarIra sahodaraH (puM0) sagA bhaaii| (dayo0 86) sahodaro'nusartavyo smbNdhii| yadinAsita vikriyaa| (hita0 11) sAkam (avya0) [saha+akRti] samartha ke sAtha, sAtha milkr| sahya (vi0) sahana karane yogy| (suda0 98) (vIro0 11/7) sA (strI0) [so+u+TAp] lakSmI, paarvtii| 0 sNbhv| (suda0 22/2) sA (avya0) samAna, sadRzA (suda0 3/40) 'soma sA 0 yugapat, eka sAtha, eka hI smy| annena nAdhudviMdalena kairv-haarmudraa'| saaknaam| sAMkhyaH (puM0) saaNkhydrshn| (jayo0vR0 5/20) sAkalyam (napuM0) [sakala+SyaJ] samaSTi, sampUrNatA, smgrtaa| sAMkhyamataH (puM0) sAMkhyadarzana kA pkss| (dayo0 93) sAkalyadAtA (vi0) sampUrNa dene vaalaa| prakRti karoti kAryaM sumahadahaGkArapUrvaka maanaat| sAkalyabhAj (vi0) bhavya sAmagrI, havana saamgrii| (jayo023/6) puruSazcetayate punareva samayo'pi saaNkhyaanaam|| (dayo0 93) sAkUta (vi0) [saha AkUtena] sAbhiprAya, sArthaka, arthyukt| sAMkhyasampata (vi0) sAMkhya paramparA yukt| (dayo0 41) 0 abhiprAya yukt| sAMyAtrikaH (puM0) [saMyAtrA+ThaJ] samudravyApArI, potvaannik| 0 priya, suMdara, ythesstt| sAMyugIna (vi0) [saMyuge sAdhu] yuddha sambandhI, rnnkushl| sAkUtam (avya0) bhAvukatA sahita, mArmikatA puurnn| sAMrAviNam (napuM0) [saMrAvin+aNa] ucca svara, tIvra kolaahl| sAketam (napuM0) [saha Aketena] ayodhyA nagarI kA naam| sAMvatsara (vi0) vArSika, saalaanaa| uttamAni AketAni bhvnaani| (vIro0 11/28) For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAketakaH 1175 sAtala sAketakaH (puM0) ayodhyA nivaasii| sAkSamatA (strI0) hoshiyaarii| (samu0 7/13) sAkSaraH (puM0) krkndu| (jayo0vR0 6/96) sAkSarA (strI0) yakSa praapt| (jayo0 26/78) sAkSarA (strI0) paashkvtii| (jayo0 20/77) sAkSAt (avya0) [sah+az+Ati] 0 saubhAgya shaalii| (jayo0 2/157) 0 sAmane, dRzya ke smmukh| 0 vyaktizaH, vstutH| 0 prtykss| (samya0 116) sAkSAtkAritaH (vi0) smksstaa| paricaya (jayo0 6/6) (jayo0 20680) sAkSika (vi0) anubhvkrtaa| (jayo0 22/4) sAkSitiH (strI0) pRthvI, bhuumi| (samu0 2/10) sAkSiNi: (strI0) gavAhI, sNjnyaapn| (jayo0 12/40) sAkSin (vi0) [saha+akSi+asya, sAkSAd draSTA sAkSI vA] dekhane vAlA, avalokana karane vaalaa| (jayo0 26/37) sAkSin (pu0) sAkSI, gavAhI, prmaannbhuut| (vIro0 6/14) sAkSI smarAkSINahavirbhugeSa (vIro06/14) 0 avekssk| sAkSyam (napuM0) [sAkSin+Syaja] sAkSI, gvaahii| 0 styaapn| sAkSepa (vi0) [saha AkSepeNa] vyaMgya yukta, durvcnyukt| sAkheya (vi0) [sakhi DhaJ] maitrIpUrNa, sauhaardpuurnn| sAkhyam (napuM0) [sakhi+SyaJ] mitratA, sauhaardr| sAgaraH (puM0) [sagareNa nirvRtaH] sAgara, samudra, udadhi, vaaridhi| srsvt| (jayo0vR0 9/61) sAgarataTaH (puM0) samudra kA kinaaraa| sAgaragA (strI0) gNgaa| sAgaragAminI (strI0) saritA, ndii| sAgaradattaH (puM0) campApurI kA eka setth| (suda0 3/34) sAgaranemi (strI0) mekhalA, krdhnii| sAgaramekhalA (strI0) pRthvii| sAgarAnukUla (vi0) samudra ke kinAre sthit| sAgarAyaH (puM0) sAgara datta setth| (suda0 3/45) sAgarAlayaH (puM0) vrunn| sAgAvetam (napuM0) zrAvaka vrt| (hita0saM0 31) sAgni (vi.) [saha agninA] agni shit| sAgnika (vi0) [saha agninA] agni se smbddh| sAgra (vi0) [saha agreNa] * smst| atyadhika, apekSAkRta adhika rakhane vaalaa| sAryam (napuM0) [saGkara+SyaJ] mizraNa, milAyA huA, ghola. mishr| (jayo0 3/80) sAGkala (vi0) [saGkala+SyaJ] saMlagna, jor3a, milaan| sAdhezyam (napuM0) kuzadhvaja kI raajdhaanii| sADara (vi0) aMkurasahita, romaanycit| (jayo0 3/93) sADetita (vi0) [saGketa Thaka] saMketaparaka, pratIkAtmaka iNgit| sAkSepika (vi.) [saMkSepa+Thak] saMkSipta, choTA, laghuka, choTA kiyA huaa| sAGkhya (vi0) [saGkhyA+aNa] saMkhyA sambaMdhI, gnnk| 0 Akalana karane vaalaa| sAGkhyaparamparA (strI0) sAMkhyamata kI prmpraa| (dayo041) sAMGkhyamataH (puM0) sAMkhyadarzana kI vicaardhaaraa| prakRtiH karoti kAryaM samuhadahaGkArapUrvaka maanaat| puruSazcetayate punarevaM, samayo'pi saangkhyaanaam|| (dayo093) sAGkhyasampad (strI0) sAMkhya prmpraa| (dayo0 41) sAGga (vi0) [saha+aGgaiH] aMgoM shit| pratyeka bhAga meM puurnn| sAGgatika (vi0) [saGgati-Thak] sAhacarya yukta, samudAya se smbndhit| sAGgamaH (puM0) [saGgama+aN] milana, saMyoga, judd'naa| sAGgrAmika (vi0) [saMgrAma+ThaJ] yuddha sambaMdhI, yoddhA, sainika, saamrik| sAGgaSTha (vi0) aMgUThA shit| (jayo0 6/32) sAGgopAGga (vi0) sakala/sampUrNa aMga yukt| (jayo02/43) sAci (avya0) [sac+iN] tiryaka, vakragati se, tirachepana se| sAcijalpita (vi0) vakroktipUrNa kthn| (jayo0 7/66) sAcinirIkSaNam: (napuM0) tirygvlokn| (jayo0 23/31) sAcivyam (napuM0) [saciva SyaJ] maMtrAlaya, mNtritv| 0 mNtrimNddl| sAjAtyam (napuM0) [sajAti+SyaJ] jAti, varga, samudAya, shrennii| 0 samAna vrnn| sAJjanaH (puM0) [saha aJjanena] chipklii| sAT (saka0) batalAnA, prakaTa krnaa| sATopa (vi0) [saha+ATopena] ahaMkArI, abhimaanii| sADambara (vi0) ADambara shit| (vIro0 22/16) sAtala (vi0) Ananda yukta, harSa shit| For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAtireka 1176 sAdharmyam sAtireka (vi0) atyadhika (jayo0vR0 1/78) sAt (avya0) eka taddhita prtyy| sAtkriyatA (vi0) kaavykrtaapnaa| (samu0 1/16) sAtatyam (napuM0) [satat+SyaJ] niraMtaratA, sthaayitv| sAtana (vi0) naashk| (jayo070 2/22) sAtapaH (puM0) griissmRtu| (jayo0 22/2) 0 smtl| (jayo0 5/90) sAtala (vi0) Ananda yukt| sAtiH (strI0) [man+ktin] bheMTa, upahAra, prAbhRta, daan| sAtizayaH (puM0) eka khAda kA naam| (samya0 107) sAtInaH (puM0) mttr| sAttvika (vi0) prAkRtika, sattvaguNa se yukta shuddhsit| sahaja svaabhaavik| (jyovR012/122)| (jayo010 8/144) sAttvikasaGgatiH (strI0) sAttvika vicaar| (dayo0 118) sAtyaki (puM0) sAtyaki nAmaka rudr| 0 kRSNa kA saarthi| (jayo0 23/86) sAtyavataH (puM0) satyavatI se utpanna putra, vyAsa muni| sAtram (napuM0) sdaadaan| (jayo0 27/44) sAtvat (puM0) [sAtayati sukhayati sAt+kvip] upaask| sAtvataH (puM0) vissnnu| sAtvatI (strI0) zizupAla kI maataa| sAdaH (puM0) [sad+ghaJ] baiThanA, rahanA, nivAsa krnaa| 0 klAnti, thakAvaTa, kssiinntaa| 0 dhvaMsa, kSaya, lop| 0 aatmshuddhtaa| (samya015) sAdanam (napuM0) [sad+Nic+lyuT] klAnta karanA, thkaanaa| 0 thakAvaTa, klaanti| 0 ghara, sthaan| . sAdara (vi.) Adara pUrvaka (jayo03/116) prsnntaapuurvk| (jayo0 10/128) sAdaradRSTiH (strI0) sudRkpth| (jayo0 2/95) sAdin (vi0) [sad+Nic+Nini] baiThA huaa| sAdin (puM0) ghur3asavAra, ArohaNa kaarin| sAdivara (vi0) ussttrrohii| (jayo0 13/73) hastipaka, mhaavt| (jayo013/4) (jayo0 21/21) sAdRzyam (napuM0) [sadRza+SyaJ] 0 samAnatA, samarasatA, eka ruuptaa| 0 pratilipi, prtimuurti| sArddhadvayadvIpaH (puM0) ar3hAI dviip| (bhakti0 35) sAdyanta (vi.) [saha+AdyantAbhyAm] sampUrNa, samasta, pUrNa, puuraa| sAdh (saka0) pUrA karanA, samApta kraanaa| 0 sampanna krnaa| 0 jiitnaa| upAsanA karanA (jayo0 2/39) sAdhapatyavagocaraM (suda0) 0 niSpanna karanA, ghaTita krnaa| 0 dhAraNa karanA, prApta krnaa| sAdhaka (vi.) [sAdh+Nvula] sampanna karane vAlA, pUrA karane vaalaa| 0 dakSa, prbhaavshaalii| 0 kuzala, nipunn| 0 madadagAra, shaayk| 0 kArya pariNata karane vAlA-sAdhyo'pyahaM sAdhaka evmsmin| (bhakti0 31) * yogI-sAdhanA karane vaalaa| yogi tadanyabhedena, dvedhA bhavati saadhkH| Atmano hi bhavedAdyaH parasyApIkSakaH prH|| (hita0 3) sAdhakatA (strI0) abhilASAoM kI pUrti karane vaalaa| sarvasyArthakulasya sAdhakatayA saarthiikRtaatmprthN| (jayo0 2/110) 'anyArthasAdhakatayA vicaran suvaMze' (jayo0 12/145) sAdhana (vi0) [sidha+Nic lyuT] niSpanna karane vAlA, upArjana karane vaalaa| (jayo0 1/113) sAdhanam (napuM0) pUrA karanA, pUrNa krnaa| 0 upakaraNa, AdhAra, sahArA (jayo0 2/21) gehamekamiha bhaktibhAjanaM putra tatra dhanameka saadhnm| 0 bhogkaarnn| (jayo0vR0 2/21) * kisI padArtha kI pUrNa avaapti| (samya0 82) sAdhanatA (vi0) uddezya puurti| sAdhanatva (vi0) uddezya puurti| sAdhanA (strI0) [sidh+Nic+yuc+TAp] 0 ArAdhanA, upAsanA, pUjA, arcnaa| 0 pUrti, nisspnntaa| sAdhanAsaraNiH (strI0) sAdhanA pddhti| (vIro0 13/31) sAdhantaH (puM0) [sAdh+kSac-antAdeza:] bhikssuk|| sAdharmyam (napuM0) [sadharma+SyaJ] samAnadharmatA, guNoM kI smaantaa| For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAdhAraNa 1177 sAdhIyas sAdhAraNa (vi0) [saha dhAraNayA] samAna, sNyukt| sAdhayetRsvayamitaH saadhuH| (muni0 32) 0 maamuulii| 0 yogIrAja (suda0vR0 115) dhyaanaadhyynttprH| 0 saarvjnik| (samya094) 0 sarvavyApI, vishvvyaapii| sAdhu (avya0) acchA, ucita, yogya tthiik-tthiik| 0 tulya, sAdRzya, smaan| sAdhucit (vi0) sAdhUnAMcit-sajjanabuddhi vaalaa| (jayo0 2/80) 0 sArvajanika vidhi| sAdhujanaH (puM0) sajjana puruSa, stpuruss| (jayo0vR0 1/63) sAdhAraNam (napuM0) sAdhAraNa, saamaany| (suda0 4/45) vanaspati (jayo0 6/49) kA eka bhed| (vIro0 19/32) jaatigt| sAdhutA (vi0) Atma upAsanA vAlA-AtmopAsitayaihikeSu sAdhAraNa dhanam (napuM0) samAna dhana, saMyukta dhn| vissyessvaashaadhutaasaadhutaa| (muni001) (jayo0 24/129) sAdhAraNabhedaH (puM0) sAdhAraNa bhed| sAmAnya bhed| pratyeka- sAdhusaMsargaH (puM0) acche aacrnn| (jayo0 15/35) sAdhAraNa-bhedabhinnaM vanaspatAvevamavehi kinn| (vIro019/31) sAdhya (vi0) [sAdha+Nic+yat] niSpanna, hone yogy| (jayo0 sAdhAraNatokaH (puM0) jana saadhaarnn| (jayo0vR0 3/45) 28/32) sAdhAraNasampattiH (strI0) saMyukta dhana, milA huA dhana, iSTamabAdhitamasiddha saadhym| (parIkSA suda0 3/15) ekatrita dhn| 0 jo kiyA jA sake, prApta karane yogy| sAdhAraNI (strI0) sAdhAraNa strii| (suda0 134) tatrAdyaH sAdhyarUpasyAd sAdhAraNyam (napuM0) [sAdhAraNa+SyaJ] smaantaa| dvitIyastasya sAdhanam' (samya0 82) sAdhi (strI0) mAnasika piidd'aa| (bhakti0 26) sAdhyo'pyahaM sAdhaka evmsti| ko bAdhako smbhvaadihaasmin| sAdhikA (strI0) [sidh+Nic+Nvul+TAp itvam] kuzala (bhakti0 31) strI, sAdhanAzIlA, nipuNa strii| vaanychitaa| (jayo0 23/81) sAdhyatA (strI0) [sAdhya+tala+TAp] sambhAvanA, shkytaa| sAdhita (bhU0ka0kR0) [sAdha+kta] niSpanna, kAryAnvita, avApta, sAdhyatva (vi0) siddha karane yogy| pUrNa, sampUrNa huaa| sAdhyatvena nanuSyasya samAha jgdiishvrH| (hita06) 0 samApta, 0 siddh| 0 prApta, uplbdh| sAdhvI (strI0) [sAdhu GIp] zramaNI, jaina saadhvii| 0 pavitratA 0 unmukta, vaza meM kiyA gayA, damana kiyA huaa| yukta strii| cetazcurA mnohraa| (jayo0 11/78) sAdhiman (puM0) [sAdhu+imanic] bhadratA, zreSThatA, uttmtaa| 0-satI (jayo0vR0 1/20) sAdhiSTha (vi0) [sAdhu+iSThan] zreSTha, srvottm| ucitatama, sAnanda (vi0) [saha Anandena] harSa, khushii| aanndyukt| atyanta dRr3ha, ktthor| (samu0 2/29) sAdhIyas (vi.) [sAdhu Iyasun] atyadhika uttama, shresstthtm| sAnasiH (puM0) svarNa, sonaa| 0 kaThoratA yukta, adhika dRddh'| sAnAtanI (vi0) sanAtana rIti smbNdhii| (jayo0 20/28) sAdhu (vi0) 0 uttama, zreSTha, gunnii| samIcIna (jayo0 1/56) sAnikA (strI0) [san+Nvula+TAp] baaNsurii| sajjana (jayo0 1/56) sAnu (puM0/napuM0) vanakhaNDa, arnny| sAnu zRMgebudhe'raNye vAtyAyAM 0 yogya, ucita, 0 zuddha, pavitra, gaurvpuurnn| pallave pathi iti vi (jayo0 21/32) (jayo0 15/25) 0 nirmala (jayo0 1/100) acchA (suda0 1/23) 0 coTi, zikhara, kUTa, shRNgmaalaa| (jayo0 1/13) 0 bhadra, klyaannkaarii| 'cirapravrajitaH saadhuH| 0 bindu, kinaaraa| 0 suury| * manohara (jayo0 3/105) 0 parvata (jayo0 4/38) (bhakti0 44) sAdhuH (puM0) sAdhu puruSa, muni, zramaNa, RSi, sNt| (suda0 | sAnukUla (vi0) anukuulaatmk| (jayo0 4/11, 4/47) 4/13) (samu0 1/34) abhilaSimarthaM sAdhayatIti sAdhuH sAnukroza (vi0) [anukrozena saha] dayAlu, krunnaashiil| (jaina0la0 1147) sAnumat (puM0) [sAnu+matup] parvata, phaadd'| savRttaH smbhaatsmutthitH| (dayo0 116) sAdhIyas (vi.) [sAdhu+Iyasuna] atyadhika uttama, For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAnugrahaH 1178 sAmAjika sAnugrahaH (puM0) saMgraha, smuuh| sAnUnAM zikharANa grahaH sNgrhH| | sApalpaH (pu0) sautelI patni kA ptr| (jayo0 28/3) sApekSa (vi0) [saha apekSayA] apekSA sahita, sahAyatA yukt| sAnunaya (vi.) [saha anunayena] sabhya, ziSTa, viniit| (vIro0 20/20) sAnuprAsa (vi0) anuprAsa shit| (jayo0vR0 3/82) 0 nirbhr| sAnubandha (vi0) [saha anubandhena] kramabaddha, avicchinn| sAptapada (vi0) [saptapada+aN khaJ vA] sAta paira calane vaalaa| sAnurAga (vi0) [saha anurAgeNa] Asakta, rAga yukta, anurkt| sAptapadam (napuM0) vaivAhika vidhi, jisameM vara-vadhU agnisAkSI (suda0 3/46) Adi pUrvaka pratijJAzIla hote| sAntapanam (napuM0) [sam+tap+lyuT+aN] ugra tapa, kaThora sAptapauruSa (vi.) [sapta puruSa+aNa] sAta pIr3iyoM taka tpsyaa| phailA huaa| sAntAnika (vi0) phailAne vAlA, vistAra karane vaalaa| sAphalyam (napuM0) [saphala+SyaJ] saphalatA, upyogitaa| sAntvanA (strI0) DhADhasa baMdhAnA, zAnta krnaa| samAzvAsana (samu0 3/9) (jayo0 12/19) (bhakti012) sAphalyAbhAvaH (puM0) saphalatA kA abhaav| (dayo0 93) sAndIpiniH (puM0) eka Rssi| sAbhidheya (vi0) abhidhAna vAcaka, vAcya-vAcaka kA smnvy| sAndRSTika (vi0) tAtkAlika, dekhate hI dekhate hone vaalaa| (jayo0 2/55) sAndra (vi.) [saha andreNa] Asa pAsa, saTA huA, antraal| sAbhyasUya (vi0) [saha abhyasUyayA] IrSyAlu, IrSyA karane vaalaa| sAm (saka0) sAntvanA denA, DhADhasa baMdhAnA! 0 ghanIbhUta (jayo0 5/62) niviDatva, bharA huaa| (jayo0 sAmaH (puM0) zAnti, zIta, kssempRcch| (jayo05/6) 25/19) sAmakam (napuM0) [samaka aN] mUla Rnn| 0 ghana, mottaa| sAmakaH (puM0) saann| 0 pracura, prabala, prcnndd| sAmakaraNam (napuM0) sAmanIti pryog| (jayo0 7/80) 0 snigdha, mRdu, saumy| suramya sandro sthIpate hi mhaatmnaa| sAmagrI (strI0) [samagrasya bhAvaH SyaJ] sakalakArakakalArUpA (vIro0 10/20) kila saamgrii| saMghAta, upakaraNa, saamaan| sAndraH (puM0) rAzi, ddher| sAmagrayam (napuM0) [samagra+Syab] samagratA, puurnntaa| sAndranagAlavAla: (puM0) Ardra kyArI, gIlI kyaarii| sAmaJjasyam (napuM0) [samaJjasa+SyaJ] saMgati, mela, ektaa| (vIro02/12) 0 yathArthatA, shuddhtaa| sAndhikaH (puM0) [sandhAM surAcyAvanaM zilpaM vetti-Thak] klaal| sAmadhAmaH (puM0) parama zAnta sthaan| (dayo0 2/12) sAndhivigrahikaH (puM0) [sandhivigraha Thak] videza mntrii| sAman (napuM0) [so manin] zAMta karanA, ArAma phuNcaanaa| sAndhya (vi0) [sandhyA+aNa] sndhyaakaaliin| sAmanta (vi0) [samanta+aNa] siimaavrtii| sAnnahanika (vi.) [sannahan-Thak] kvcdhaarii| sAmantaH (puM0) netA, naayk| sAnnahanikaH (puM0) kvcdhaarii| sAmantam (napuM0) pdd'os| sAnnidhyam (napuM0) [sannidhi+SyaJ] sAmIpya, pdd'os| sAmayika (vi0) [samaya+ThaJ] samaya sambaMdhI, samaya para hone (suda0113) vaalaa| niyata samaya para hone vaalaa| sAnnipAtika (vi0) kapha, pitta aura vAyu, tInoM se vikRta sAmAyikasaMkram (puM0) sAmAyika kRtikA (bhakti0 47) hone vaalaa| sAmarthyam (napuM0) [samartha+SyaJ] 0 zakti, bl| ___0 jttil| (jayo0vR0 1/42) sAnyAsika (vi) [sanyAsaH-prayojanamasya Thak] snyaasdhaarii| hita, laabh| sAnvaya (vi0) [saha anvayena] aanuvNshik| sAmavAyika (vi0) [samavAye prasRtaH ThaJ] aTUTa sambandha yukt| sApatna (vi0) [sapatnI aN] sautelI patnI se utpnn| sAmAjika (vi0) [samAjaH sabhAvezanaM prayojanamasya ThaJ] sApalpam (napuM0) [sapatnI SyaJ] pratidvaMdvitA, shtrutaa| samAja se sambaMdhita, sabhA se smbNdhit| For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAmAjikatA 1179 sAmprataH sAmAjikatA (strI0) sNgrhnntaa| (jayo0 2/107) sAmAnAdhikaraNyam (napuM0) [samAnAdhikaraNa+SyaJ] eka hI padArtha se sambaMdha rakhane vaalaa| sAmAnikaH (puM0) deva samUha kA nAma, jo indra ke samAna vaibhavAdi yukta hote haiN| sAmAnya (vi0) [samAnasya bhAvaH SyaJ] 0 samAna, saadhaarnn| 0 sadRza, tuly| 0 samasta, sampUrNa, vastu kI smgrtaa| 0 samaSTi, samasta ruup| (jayo0 26/91) yo vastunAM samAnapariNAma: sa sAmAnyaH (jaina0 la0 1158) sarve'pi prANino'smAbhiH sama jJAna prvRttyH| ayaM zatrurayaM bandhurityajJAnamayo hi dhiiH|| (hita058) 0 guNa aura paryAya se saMyukta tttv| (vIro0 19/19) sAmAnyarUpaH (puM0) vastu-tattva kI abhivyakti kA eka prkaar| (hita0saM0 14) sAmAyika (vi0) samabhAvatA, 0 sAvadhayoga virtimaatr| 0 sukha du:kha meM maanytaa| Avazyaka krttvy| 0 sAdhu ke Avazyaka karmoM meM eka krm| * sAmAyika vrt| (suda0 4/33) sAmAyikakAlaH (puM0) sAmAyika vidhi karane kA samaya-pUrvAhna, madhyAhna aura apraahn| sAmAyikakSetra (napuM0) sAmAyika vidhi ke lie upayogI sthaan| sAmAyikacAritram (napuM0) samatAbhAva pUrvaka aacrnn| sAmAyikacintanam (napuM0) samabhAva kA smrnn| sAmAyikacintam (napuM0) samabhAva kA smaraNa paramAtmA zarIrAtivatyetIndriya cinmyH| zazvadrUpAdyatItatvAt, tulyo'ha svbhaavtH|| (hita0saM0658) sAmAyikapratimA (strI0) kAyotsargapUrvaka AtmasvarUpa kA smaraNa krnaa| sAmAyikazikSAvratam (napuM0) samasta prANiyoM para samatAbhAva pUrvaka ciNtn| sAmAyikasamayaH (puM0) sAmAyika kA kaal| sAmAyikasaMyamaH (puM0) sAvadhayoga se virata hokara rhnaa| sAmAyikasthAnam (napuM0) sAmAyika kA kssetr| traivargika kAryakrama, sNkocyaikaantsusthle|' sthitvA prasannacittena, kAryaM sAmAyika hi tt|| (hita0 57) sAmAyikAsanam (napuM0) sAmAyika vidhi kI aasn| kAyotsargeNa palyaGkAsanenAtha nissiidtaa| pUrvottaradizAsthena, sAmAyikaM tu saadhytaam|| (hita057) sAmAsika (vi0) samucyAtmaka, samAsa smbndhii| sAmi (avya0) [sAm+in] apUrNa, aadhaa| sAmidhenI (strI0) prArthanA mntr| sAmIcI (strI0) prArthanA, stuti| sAmIpyam (napuM0) [samIpa+SyaJ] par3ausa, nikaTatA, aasnntaa| sAmIpyaH (puM0) pdd'ausii| sAmudra (vi0) [samudra+aNa] samudra meM utpnn| sAmudraH (puM0) nAvika, smudryaatrii| sAmudram (napuM0) samudrI nmk| zArIrika cihn| sAmudrakam (napuM0) [sAmudra+kan] smudriinmk| sAmudrika (vi.) [samudra+ThaJ] samudra se utpnn| 0 zArIrika cihna se yukt|| sAmudrikam (napuM0) hasta rekhAoM se phlaadesh| sAmparAya (vi0) [samparAya+aNa] 0 sAmarika, yuddha smbndhii| 0 paraloka, loka smbNdhii| sAmparAyam (napuM0) saMgharSa, jhagar3A, klh| 0 bhvitvytaa| 0 paraloka kI prApti kA upaay| 0 pRcchA, gvessnnaa| 0 anishcy| 0 saMsAra, saM samyak para utkRSTaH ayo gatiH paryaTana prANinA yatra bhavati sa samparAya: saMsAra ityrthH| (jaina0la0 1155) sAmparAyikam (napuM0) AtmA ke parAbhava ko prApta honaa| 0 saMsAra kA prayojana honaa| 'samparAyaH prayojanaM yasya karmaNaH tat karma sAmparAyikaM krm| 0 saMsAra paryaTana karma, saMsAra paribhramaNa krm| 'saMsAra paryaTana karma sAmparAyikamucyate' (ta0vRtti 6/4) (jaina0la0 1155) 0 kaSAya sahita jIva kA Asrava yA yoga saampraayik| 0 yuddha, kalaha, sNghrss| 0 Azrava kA eka bhed| sAmprataH (vi.) 0 yogya, ucita, upyukt| 0 saMgata, trkyukt| For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAmprataH 1180 sAragandhAH sAmprataH (puM0) nAma, sthApanA Adi kA vAcya-vAcaka rUpa 0dina kI smaapti| prasiddha shbd| 0 saandhykaal| sAmpratam (avya0) taba, isa samaya, tAtkAlika, ThIka taraha sAyakaH (puM0 [so Nvula] baann| (suda07/10) se| adhunA (jayo0 4/12) idAnIm (jayo0 11/94) sAyakam (napuM0) talavAra, astr| aaj| (jayo0 2/93) (muni0 19) sAyanam (napuM0) [solyuT] dezAntara rekhaa| sAmpratika (vi.) [samprati+Thaka] vartamAna kAla smbndhii| 0 biMdu se mApI mAne vAlI rekhaa| 0 sahI samaya, ucita, yogy| sAyantana (vi0) [sAyam Tyula] sAndhyakAla sambaMdhI, sAmpradAyika (vi0) [sampradAya Thak] 0 paramparAgata prApta saayNkaaliin| (dayo0 20) siddhaant| sAyam (avya0) [so+amu] sAyaMkAla ke smy| AzAsitA 0 krmaagt| sAyamupaiti rossaan| (vIro0 12/21) 0 sampradAya/samUha se smbNdhit| sAyaMkAlaH (puM0) saMdhyAkAla, dinaatyy| (vIro0 1/21) sAmbhogika (vi0) sambhoga se yukta, 0 paraspara upAdhi se (jayo0 24/27) shit| sAyaMvidhi (strI0) saandhyvndnaadividhi| (jayo0 22/57) sAmbaH (puM0) [saha ambayA] shiv| sAyaparyanta (vi0) divAnta prynt| (jayo0vR0 15/14) sAmbandhika (vi0) [sambaMdha+Thak] sambandha se utpnn| sAyamaya (vi0) saMdhyAkAla yukt| (jayo0 ) sAmbandhikama (napuM0) mitratA, riztedArI, smbNdh|| sAyaMzriya (vi0) sndhyaakaaliin| (jayo0 3/9) sAmbarI (strI0) [sambara+aNa+GIp] jaaduugrnii| sAyAkhyA (strI0) sndhyaaruupinnii| (jayo0 15/13) sAmbhavI (strI0) [sambhava+aNa+GIp] zakyatA, smbhaavnaa| sAyin (puM0) [sAya+ina] azvArohI, ghudd'svaar| sAmyam (napuM0) [samSya J] (jayo0 27/51) 0 samatA, sAyujyam (napuM0) [sayuja+SyaJ] samarUpatA, pragAr3ha mel| samabhAva, sAmaJjasyA sAmyaM janA Azu smaacrnti| ApasI sambaMdhA (bhakti0 36) sAra (vi0) [sR+ghaJ, sAra+ac vA] uttama (jayo0 22/1) 0 moha evaM kSobha rahita AtmA kA prinnaam| (muni0 0 sarvottama, utkRSTa, zreSTha ucctm| 13) 0 manohara, priy| (jayo0 10/57) 0 nirvikArabhAva, jIva kA Atyantika nirvikArI bhaav| 0 vAstavika, yathArtha, satya, sccaa| 0 smaantaa| (jayo0 5/79) 0 dRr3ha, mjbuut| 0 tulyatA, saadRshy| (suda0 132) 0 shresstth| (jayo0 16/15) sAmyabhAvaH (puM0) smtaabhaav| (bhakti0 4) 0 siddha, pUrNataH yukt| sAmyabhRta (vi0) smbuddhiyukt| (jayo0 24/141) sAraH (puM0) dekho niice| sAmrAjJI (strI0) ckrvrtinii| (jayo0 5/92) sAram (napuM0) sattva, st| sAmrAjyam (napuM0) [samrAja+SyaJ] 0 prabhutva, ekAdhipatya, 0 rasa, rahasya, nicor3a, prshst| (jayo0 5/48) puurnnaadhikaar| (jayo0 5/75) 0 saMkSiptasAra, saMkSepa, saaraaNsh| saMgrahya sAraM jagatAM tathAtrA'sau 0 sarvotkRSTa rAjya, sArvabhaumika raajy| nirmitAsIddhidhinA vidhaatraa| (jayo0 5/80) sAmrAjyakriyA (strI0) sarvotkRSTa rAjya kI kriyA, prabhutva kI 0 saarbhuut| (suda0 79) upsthiti| 0 gunn| (jayo0 1/10) sAmrAjyapadaM (napuM0) sarvotkRSTa sthaan| (vIro0 21/18) 0 muuly| 0 vastu kI vAstavika sthiti| vijyitvprtipaadk| (jayo0 11/32) 0 sAmarthya, zakti, bl| sAmrAjyastukaH (puM0) sAmrAjya sthaan| (jayo0 7/113) sAragham (napu0) madhu, shhd| sAyaH (puM0) [so+ghaJ] samApti, anta, avsaan| | sAragandhAH (puM0) candana dAru, candana kI lkdd'ii| For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAragrIvaH 1181 sArtavAdin sAragrIvaH (puM0) ziva, shNkr| sAravatI (strI0) sAra yuktaa| (jayo0vR0 3/4, 11/94) sAraGga (vi0) [sR+aGkac+aNa] citakabarA, rNg-birNgaa| sAravAk (napuM0) manoharavacana, priyvcn| (jayo0 10/57) sAraGgagaH (puM0) 0 kuraMga, hariNa, mRg| sArasa (vi0) [sarasa+idam+aNa] sarovara smbNdhii| 0 siMha, hasti, bhauMrA, koyl| sArasaH (puM0) 0 haMsa, sArasI pkssii| 0 sArasa, raajhNs| 0 candra (jayo0 5/34) 0 myuur| sArasam (napuM0) kml| (jayo0 22/52) (jayo0 881) 0 chatarI, bAdala meghA sArasakeli (strI0) 0 rasakrIr3A, srskeli| (jayo0vR0 0 pridhaan| 22/71) 0 shNkh| 0 kamala, 0 sArasa pakSiyoM kI kriidd'aa| (jayo0 20/71) 0 kapUra, 0 cNdn| sArasavisaH (puM0) kamala mRnnaal| (jayo06/22) 0 AbhUSaNa, svrnn| 0 rjnii| sArasabandhu (puM0) suury| (jayo0 22/1) sAraGgikaH (puM0) [sAraGga hanti Thak] baheliyA, ciddimaar| sA-rasAdhikA (vi.) sA rasAdhikA, prabhatajalavatI, adhika sAraGgI (strI0) [sAraGga+GIp] eka vAdyayantra, sitAra, vaaylin| jala vaalii| 0 cittIdAra mRg| sArasAkSi (napuM0) kamale sArase rUpake ivaakssinnii-sulocnaa| sArajanman (vi0) pavitra janma vaalaa| (jayo0 ) (jayo0 8/81) sAraNa (vi0) [sR+Nic] bhejanA, phailAnA, prasArita krnaa| sArasAdhikA (vi0) sArasa pakSiyoM kI zobhA vaalii| (jayo0 sAraNa: (puM0) pecisA 20/47) 0 peMbadI ver| sArasAlaya (puM0) kamala sthaan| sArasaM paGkaje klIvamiti sAraNam (napuM0) eka prakAra kA sugandhita drvy| koss| (jayo0 3/30) sAraNA (strI0) [sa+Nic+yuc+TAp] 0 cetanA pravartanA 0 lkssmiisthaan| (jaina0la0 1156) dhAtu prakriyA, pAre Adi dhAtuoM kI sArasvataH (puM0) laukAntika deva vishess| (jaina0la0 1156) prkriyaa| 0 sArasvata vyAkaraNa, eka jainAcArya viracita vyAkaraNasAraNi/sAraNI (strI0) kulyA, nahara, pnaalaa| anubhUti svarUpAcArya kA upakaraNa-600 suutr| 0 jlmaarg| sArasvata (vi0) sarasvatI se sambaMdha rakhane vaalaa| 0 vAkpaTu, choTI sritaa| vijJa, vidvaan| sAraNDaH (puM0) [sa+Nic+aND] sAMpa kA annddaa| sArasvatam (napuM0) bhASaNa, prvcn| sArataH (avya0) [sAra-tasil] dhana ke anusaar| sArAyaNa (vi0) aadrnniiy| (dayo0 42) blpuurvk| sArAlaH (puM0) [sAra+A+lA+ka] tila paadp| sArathiH (puM0) rathavAn, sAthI, shaayk| vAhaka, rthaagrnnii| sAri: (strI0) zataraMja kI gottii| (jayo0vR0 13/5, 1/19) 0 saamrthvaan| 0 sArikA pkssii| sArathyam (napuM0) [sArathi+SyaJ] sArathI kA pada, vAhaka | sArikA (strI0) [sarati gacchati sR+Nvula TAp itvam] mainA, naam| sArikA pkssii| sAramayI (vi0) shresstthtm| (jayo0 16/15) sAriNI (strI0) kulyA, nhr| (jayo0 17/11) sArameyaH (puM0) [saramA Dhak] zvAna, kuttaa| vistaarinnii| (jayo0 3/41) sArameyA (strI0) [sArameya+GIp] kutiyaa| sArin (vi0) [sR+Nini] jAne vAlA, sahArA lene vaalaa| sArayatI (vi0) prasAritavatI, prasAra karane vaalii| (jayo0 6/20) | sArUpya (vi0) sAdRzya rUpa vAlA, samAnatA yukt| sAralya (vi0) [sarala+SyaJ] sIdhApana, srltaa| sArgala (vi0) [saha argalena] rokA huA, avruddh| sAravat (vi0) [sAra+matup] tattvamukta, rasa sahita, bhAva yukt| | sArtavAdin (vi0) sajjAti kA kathana karane vaale| (hita 28) For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sArtha 1182 sAvadhAna sArtha (vi0) [saha arthena] sArthaka, smuuh| (suda0 1/4) sArvabhaumaH (pu0) samrAT, ckrvrtii| prayojana bhuut| 0 artha yukt| (jayo0 3/109) 0 kubera dishaa| sArthaH (puM0) 0 dhanavAn, dhanI puruss| sArvalaukika (vi0) [sarvaloka+Thaka] sampUrNa loka meM vyApta, sArthaka (vi0) arthayukta, arthpuurnn| artho'nuruup| (jayo05/12) sArvajanika, vishvvyaapii| sArthAtizayaprabhUti (strI0) ziSya maNDalI shit| (vIro0 | sArvakarNika (vi0) pratyeka varga kA, pratyeka jAti kaa| 14/15) pratyeka varNa vaalaa| 0 smrthn| (jayo0va0 3/1) sArvavibhaktika (vi0) sabhI vibhaktiyoM meM ghaTane vaalaa| sArthika (vi0) prayojana bhuut| (muni08) sArvavedasaH (puM0) [sarvavedas+aN] sampUrNa dene vAlA vykti| sArthikaH (puM0) [sArtha+Thak] vyApArI, saudaagr| sArSapam (napuM0) sarasoM kA telA sArdra (vi.) [saha AmraNa] golA, bhIgA huaa| sAlaH (puM0) [sal+ghaJ] eka vRkSa naam| sarjavRkSA (jayo0 sAIvirAmaH (pu0) svayaM vishraam| (jayo0 22 / 81) 14/75) sAlAnAM nAma vRkSANAM kAnanaM vn| (jayo0 sArdha (vi0) (saha ardheNa] Adhe se adhika addhaaii| (suda0 21/40) sAgauna 0 parakoTA, cAra divArI, bhiit| 0 ardhkhnnddshit| (jayo0 1/55) sAlakAnanam (napuM0) sAlavana, vRkSa smuuh| (samu0 6/22, 0 artha shit| (jayo0 1/13) jayo0 21/45) sArdham (avya) [saha Rdh+amu] sAtha sAtha, eka sAtha sAlaGkAra (vi0) alaGkAra shit| (suda0 1/7) (jayo0vR0 1/55) (suda0 71) / sAlanam (napuM0) [sal+Nic+lyuT] sAla vRkSa kI raal| 0 samakAla (jayo01/13) suvRttabhAvena ca paurNamAsya sAlasAkSin (vi0) alasAe netr| (jayo0 18/94) / sudhAMzunA saardhmihopmaa'sy| (vIro0 2/4) sAlAram (napuM0) dIvAra kI khuuttii| sArdhadvayAbdAyutapUrva (vi0) aDhAI hajAra varSa puurv| (1/29) sAlUraH (puM0) meNddhk| sArddham (avya0) sAtha saath| (muni0 28) sAleyam (napuM0) maithI, soaa| sArpaH (puM0) [sarpo devatA'sya sarpa+aNa] azleSA nksstr| sAlokyam (napuM0) [sAmAno loko'sya] usI loka kA honaa| sArpiSka (vi0) ghI meM talA huaa| sAlvaH (puM0) deza nAma vishess| sArva (vi0) sabhI taraha (patitoddhArakasyAsya sArvasya kimu sAlvikaH (puM0) [sAlva+Thak] sArikA, mainaa| mAnakAH' (vIro0 15/10) sAvaH (puM0) [su+ghaJ] trpnn| sArvakAmika (vi0) [sarvakAma Thak] samasta kAmanAoM ko sAvaka (vi0) [su+Nvul] utpAdaka, janma dene vaalaa| ___ pUrA karane vaalaa| sAvakaH (puM0) pazu bAlaka, jAnavara kA shishu| sArvakAlika (vi0) [sarvakAla+Thak] nitya, zAzvata, sadaiva sAvakAza (vi.) [saha avakAzena] avakAza shit| rahane vaalaa| 0 khAlI, AkAza shit| sArvajanika (vi0) vyApaka, loka meM vyaapt| (jayo0104/13) sAvagraha (vi0) [avagraheNa saha] avagrahayukta, niyama sahita, sArvajJam (napuM0) [sarvajJa+aNa] sarvajJatA, samasta padArthoM ko 0 cihna smnvit| jAnane vaalaa| sAvatIrNa (vi0) bikhare hue| (jayo08/41) sArvatva (vi0) srvdhrmaatmktv| (vIro 10/12) sAvadya (vi0) prANa vighAtaka ruup| sArvadhAtuka (vi0) sabhI dhAtuoM meM lagane vaalaa| sAvadha (vi0) [avadyena saha saMyamI dvArA praapt| sArvabhautika (vi0) [sarvabhUta+Thaka] sabhI prANavAn tattvoM se sAvadyayogaH (puM0) prANi hiMsA meM ddhipUrvaka upyog| sAvadhAna (vi0) [avadhAnena saha] cittaikaagrtaa| (jayo02/74) sArvabhauma (vi0) [sarvabhUmi+aNa] loka vyApta, sampUrNa kSetra dattacitta, saceta, dhyAna dene vaalaa| (jayo0 2/85) meM vyaapt| 'sAvadhAnamanasA khalu zarmakAraNaM' (samu0 5/28) 0 ckrii| (samya0 64) yukt| For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAvadhi 1183 siMhaH sAvadhi (vi0) [saha avadhinA] sImita, sImAbaddha, smaapikaa| sASTAGgam (avya0) [saha aSTAGgaiH] lambAyamAna leTakara, sAvaraH (puM0) doSa, apraadh| daNDavat sabhI aMga ghumaakr| 0 pApa, dusstttaa| sAsa (vi0) [saha Asena] dhnurdhaarii| 0 lodhra vRkSA sAsanam (napuM0) eka gunnsthaan| samyagdRSTi (dayo0 ) mithyAtva sAvaraNa (vi0) [saha AvaraNena] gUDha, gupta, rhsypuurnn| se abhimukha huA jiiv| 0 AvaraNa sahita, AcchAdita, DhakA huA, pardA shit| sAsAdanam (napuM0) eka guNa sthAna vishess| sAvalepa (vi0) [saha avalepena] abhimAnapUrNa, ghmnnddii| sAsAsanam (napuM0) eka guNa sthAna kA naam| (samu0 3/24) sAvazeSa (vi0) [saha avazeSeNa] adhUrA, zeSa yukt| sAsusu (vi0) bANa dhAraNa karane vaalaa| sAvaSTambha (vi.) [saha avaSTambhena] pratiSThita, utkRsstt| sAsUya (vi0) [saha asUyayA] iirssyaalu| 0 sAhasI. dRddh'ii| sAsUyam (avya0) DAha ke sAtha, rosspuurvk| sAvaSTambham (avya0) dRDhatApUrvaka, sAhasa ke saath| sAsnA (strI0) [sas+na, Nit vRddhi] gAya yA baila kA gala sAvasara (vi.) [saha avasareNa] avasara sahita. samaya yukt| kmbl| sAvahela (vi0) [saha avahelayA] ghRNA karane vaalaa| sAha (vi.) AkSepa yukt| Aha kSepaniyogArtha-iti (jayo0 sAvahelam (avya0) ghRNA puurvk| 20/62) sAvikA (strI0) [s+Nvul+TAp itvam] dAI, prasava pricaayikaa| sAhacaryam (napuM0) [sahacara+SyaJ] sAtha rahanA, shbhaagitaa| 0 sevaabhaavinii| sAhajika (vi0) sahaja, aasaan| (samya0 4) 'naiva sAvitra (vi.) [savita+aNa] sUrya smbNdhii| sAhajikamasti yadeSA' (jayo0 4/38) sAvitraH (puM0) suury| 0 bhruunn| sAhanam (napuM0) [sh| Nic+ lyuT] sahana karanA, bhugtnaa| sAvitrasamvatsaraH (puM0) bAraha mAsoM meM eka saavitrsmvtsr| sAhasam (napuM0) [sahasA balena nirvRttam aNa] krUratA, sAvitrI (strI0) 0 prabhA, AbhA, kaanti| atyaacaar| 0 paarvtii| 0 utaavlaapn| 0 satyavAn kI ptnii| 0 sAhasika kaary| (suda0 85) sAviSkAra (vi.) [saha AviSkAreNa] AviSkAra shit| / sAhasika (vi0) nirbhIkatA yukta, zakti yukt| 0 ghamaNDI, ahNkaarii| 0 krUra, nirdy| sAzaMsa (vi0) [saha AzaMsayA] icchuka, aashaavaan| sAhasita (vi0) utsaahit| (jayo08/25) sAzaMsam (avya0) AzA se, kAmanA se| sAhasin (vi0) [sAhasa ini] pracaNDa, ugra, bhiissnn| sAzaGka (vi0) [saha azaGkayA] AzaMkA karane vaalaa| sAhasra (vi0) [sahasra+aNa] hajAra se sambaMdha rakhane vaalaa| 0 Darane vaalaa| sAhAyakam (napuM0) [sahAya+vuNa] maitrI, sauhArda, shcrtv| sAzayandakaH (puM0) chipakalI vishess| 0 madada, shyog| sAzikA (strI0) AzAvatI, mNgdhaarinnii| (jayo0 3/89) | sAhAyyam (napuM0) [sahAya+SyaJ] 0 sahAyatA, madada, shkaar| sAzakaH (puM0) galakambala, saasnaa| 0 gau kI laTakatI haI (dayo0 91) saasnaa| 0 sauhArda, maitrii| sAzcarya (vi.) [saha AzcaryeNa] Azcaryajanaka, vilkssnn| sAhAyyakarin (vi0) daanshiilaa| (vIro0 5/23) sAzcaryam (avya0) Azcarya ke sAtha, adbhUta rUpa se| sAhityam (napuM0) [sahita+Syaba] 0 sAhacarya, bhaaiicaaraa| sAzra (vi0) [saha azreNa] 0 konndaar| 0 AlaMkArika kaavy| 0 azru yukt| sAhyam (napuM0) [saha+SyaJ] saMyojana, sahayoga, saahcry| sAzrudhI (strI0) [sAzrudhyAyati sAzrudhyai kvip] sAsa, patnI si (saka0) bAMdhanA, kasanA, jkdd'naa| kI maaN| siMhaH (puM0) [hiMsa+ac] siMha, zera, mRgaadhipti| (suda032) For Private and Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir siMhacandraH 1184 siddhi siMhacandraH (puM0) siMhasena raajaa| (samu0 4/9) siMhacihna (napuM0) tIrthaMkara mahAvIra kI pahacAna kA cihn| siMhanalam (napuM0) anyjlii| siMhatuNDaH (puM0) eka vizeSa mchlii| siMhadarpa (vi0) zera kI bhAMti grjnaa| siMhadvAraH (puM0) mukhya dvAra, praveza dvaar| siMhadhvaniH (strI0) siMha grjnaa| siMhanAdaH (puM0) siMha grjnaa| siMhapuraM (napuM0) nagara vishess| (samu0 3/18) siMhayazA (strI0) kaliGga deza ke rAjA khArakhela kI raanii| (vIro0 15/32) siMharAzi (strI0) rAzi vishess| (vIro0 21/13) siMhapurI (puM0) banArasa ke samIpa sthita eka ngrii| siMhalam (napuM0) 0 piitl| 0 blk| 0 vRkSa kI chaal| 0 lngkaadviip| siMhasenaH (puM0) eka rAjA kA naam| (samu0 3/18) siMhalI (vi0) laMkA nivaasii| siMhasamIkSaNaM (napuM0) siNhaavlokn| (vIro0 11/1) siMhAGga (vi0) siMharUpa vaalaa| (vIro0 11/20) siMhANam (napuM0) nAka ml| siMhAvalokanam (napuM0) siMha kI ora dekhnaa| sihaMvannaraH (puM0) siMha kI taraha mnussy| (samu0 2/34) sitAzvaH (puM0) zveta ashv| sitAzrita (vi0) zarkarAyukta, zakkara shit| (jayo0 16/9) sitAsita (vi0) zukla-kRSNa shit| (jayo0 15/61) sitAsitaH (puM0) blraam| siti (vi0) sphed| sitAzvAdanam (napuM0) mizrI kA aasvaadn| (suda0 111) sitetara (vi0) zveta ke bhinna kaalaa| sitodbhavam (napuM0) sapheda cNdn| sitopala: (puM0) sphaTika . punnddriik| (vIro0 6/4) sitopalA (strI0) mizrI, ciinii| siddha (bhU0ka0kR0) [sidh+kta] sampanna, kAryAnvita, anusstthit| 0 prakhyAta (suda0 2/6) avApta, puurnn| 0 nirnniit| 0 kRtkRty| 0 sakala viSaya rhit| 0 janma maraNa rhit| 0 mukta huA, aSThakarma rahita huA, karmakalaMkarahita huaa| * srvkrmvimukt| 0 bheda vijJAna se siddh| (samya0 107) siddha (puM0) siddha prabhu, aSTakarmamukta prmaatmaa| . svAbhAvikajJAnatayA samiddhAH' (bhakti0 1) siddhakUTaH (puM0) siddhazilA, siddhaparvata ke jinaash| (samu05/21) siddhagati (strI0) janma maraNa rahita avsthaa| siddhajalam (napuM0) kaaNjii| siddhanadI (strI0) gNgaa| siddhapakSaH (puM0) tarkasaMgata pakSa, nirNIta pkss| siddhaprabhuH (puM0) siddhbhgvaan| siddhabhaktiH (strI0) AcArya kuMdakuMda praNIta eka bhkti| AcArya jJAnasAgara kI racanA (bhaktisaMgraha pR0 1) siddhayogina (puM0) prmaatmaa| siddhazilA (strI0) siddhAlaya kA sthaan| (suda0 122) siddhasenaH (puM0) sanmati tarka prakaraNa ke rcnaakaar| siddhasaukhya (vi0) anupama sukha yukta, parama sukha vaalaa| siddhArthaH (puM0) kuNDanapura kA zAsaka, bhagavAna mahAvIra ke pitaa| (vIro0 3/2) rAjA siddhaarth| * siddhArtha vRkss| (jayo0 6/41) siddhAtman (puM0) paramAtmA, karmayukta aatmaa| siddhAntaH (puM0) tattva vivecana, parama tattva niruupnn| siddhAntavirodhini (vi0) siddhAnta virodha vaalaa| (jayo03/97) siddhAntazAlI (vi0) abhiprAya dhaark| (jayo0 3/79) siddhAntazAstram (napuM0) siddhaantsuutr| (jayo0vR0 3/36) siddhAlayaH (puM0) siddhsthaan| prmsthaan| siddhAsanam (napuM0) siddha sthaan| siddhi (strI0) svaatmoplbdhi| 0 lokaantkssetr| (samya0 15) 0 mukti| (vIro0 2/2) siddhayanti niSThitArthA bhavantyasyAM prANina iti siddhiH lokaantkssetrlkssnnaa:| 0 niSpannatA, pUrNatA, nissptti| (jayo0 11/98) 0 kalyANa, shaanti| 0 mukti| (hita0 2) For Private and Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir siddhikaraNaM 1185 sItAnakaH 0 kaarynissptti| (jayo0 10/84) 0 prasiddhi, khyaati| siddhAntaprasiddhAn vasukarmamuktAn (siddha bhakti09) 0 smRddhi| kArya siddhi| (suda0 91) kArya smpnntaa| (samya014) 0 pryojn| (dayo0 32) 0 pratIta, aabhaas| (samya0 116) 0 ananta jJAnAdi svruupoplbdhiH| siddhikaraNaM (napuM0) siddhi prkriyaa| (jayo0 1/31) siddhigata (vi0) prasiddhi ko prApta huaa| siddhidAtra (vi0) kalyANa dene vaalaa| siddhi priyaH (puM0) kalyANa priy| (samya0 15) siddhimArgaH (puM0) muktipth| (hita02) siddhivadhU (strI0) mukti lkssmii| (vIro0 21/22) siddhivanitA (strI0) muktivdhuu| (vIro0 21/24) siddhizrI (strI0) muktilkssmii| (vIro0 21/20) sidhu (saka0) siddha honA, mukta honaa| (bhakti01) svavAJchitaM siddhayati yena ttprthaa| prayAti loka! prloksNkthaa| (vIro0 9/11) 0 sampanna honA, pUrNa honaa| 0 pramANita honaa| sidhAlA (vi0) sukha dene vaalaa| (samu0 1/22) sidhmam (napuM0) [sidh+man] chAlA, khujlii| ___0 kor3ha, kuSTha grasta sthaan| sidhyaH (puM0) [sidh+Nic+yat] puSya nksstr| sinaH (puM0) [si+nak] grAsa, kaura, kbl| simI (strI0) gaura varNa kI strii| sindukaH (puM0) eka vRkSa vishess| sindUraH (puM0) eka prakAra kA vRkss| sindUram (napuM0) siMdUra, lAla varNa kA, jo suhAgina striyoM ke dvArA apanI mAMga meM bharA jAtA hai| saubhAgya suuck| (jayo03/59) sindUrakalA (strI0) saubhaagyklaa| (jayo0 14/81) rAga prinnaam| (jayo0 11/11) sindUlam (napuM0) siNduur| (jayo0 13/107) sindhuH (puM0) [syand-ud saMprasAraNaM dasya dhaH] udadhi, sAgara, samudra, vaaridhi| (samya0 125) (jayo0 5/34) (suda01/3) 0 sindhu ndii| (vIro0 2 / 8, 4/12) sindhukaH (puM0) eka vRkSa vishess| sindhudezAdhipati (puM0) sindhudeza kA raajaa| (jayo0 6/58) sindhunadaH (puM0) smudr| (suda0 1/14) sindhunadI (strI0) sindhu nAmaka ndii| (jayo0 6/58) sindhunirmathanam (napuM0) samudra mNthn| (jayo0 14/88) sindhupati (puM0) sindhu deza kA raajaa| ___0 smudr| (jayo0vR0 6/58) sindhuraH (puM0) [sindhu+ra] hasti, hAthI, ktti| (jayo013/32) sindhuvadhU (strI0) nadI rUpa vdhuu| (jayo0 13/96) sinv (saka0) gIlA karanA, tara krnaa| sipraH (puM0) pasInA, sveda, prsvedjl| (jayo0 13/79) (jayo0 12/122) 0 nidAghasalile sipre' iti vi' (jayo0 14/93) 0 cndr| siprajhara (vi0) pasInA jhrnaa| (jayo0 14/93) siprabhAga (vi0) pasInA bahane lgnaa| (jayo0 12/122) ___ 'janastatrauSThayasambhAvanayApi' (jayo0 12/22) siprazivaH (puM0) prasvedajala, psiinaa| (jayo0 13/79) siprA (strI0) siprA nAmaka nadI, jo ujjainI nagarI ke samIpa bahatI hai| 0 karadhanI, kandaurA, tgdd'ii| sima (vi0) [si+man] sampUrNa, saba, smst| siraH (puM0) [si+Tak] piiplmuul| sirA (strI0) [sira+TAp] dhamanI, naadd'ii| hissaa| siv (saka0) sInA, raphU krnaa| sivaraH (puM0) hastiI, haathii| sisRkSA (strI0) [sRj+san+DA+TAp] racanA bhaav| sihuNDaH (puM0) sehuMDa nAmaka paudhaa| sihakaH (puM0) guggula, gndhdrvy| sIk (saka0) chir3akanA, bkhernaa| sIkaraH (puM0) [sImyate, sicyate'nena-sIk+aran] phuhAra, jlknn| sItkRtiH (strI0) sItakAra shbd-siskaarii| radacchadaM siitkRtipuurvk| (vIro0 9/23) sItA (strI0) 0 sItA nAmaka nadI, 0 jnkaatmjaa| (jayo0 13/53) 0 sItA rAma pni| mithilAnareza kI putrii| (jayo06/120) 0 hala kI rekhA, kheta kI khudI huI rekhaa| For Private and Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sItAphalam sItAnakaH (puM0) maTara / sItAphalam (napuM0) sItAphala / sItArAma (puM0) sItA aura rAma / (jayo0 6 / 20 ) 0 Adara sUcaka zabda | sIdazita: (puM0) AkAza (suda0 pR0 31) sIdyam (napuM0) Alasya, sustI, zithilatA / sIman (strI0 ) [ si+ganin] sImA, hd| sImantaH (puM0) sImArekhA, vibhAjaka rekhA / sImantakam (napuM0) sindUra / sImantita (vi0 ) [ sImanta+ Nic+kta] vibhAjita, siimaakrnn| sImantinI (strI0 ) [ sImanta+ ini + GIp ] strI, mahilA / * aMtima sImA (vIro0 11 / 5) sImA ( strI0) hada, maryAdA, kinaaraa| 0 taTa / sImAtikramaNam (napuM0) sImAtikrama, maryAdA ullaMghana / (jayo0 12/25) sImAtIta (vi0) asiim| (jayo0 12 / 21 ) sImAnizcayaH (puM0) sImA rekhA / sImAvivAdaH (puM0) sImA para jhagar3A / sImika : (puM0) bAmI, cIMTiyoM kA ghara / sImocitasUtram (napuM0) sImAkaraNasUtra, vibhAgakArakarajju / (jayo0 12/13) sUrya 0 Aka, madAra kA paudhA / sIra : (puM0 ) 0 www.kobatirth.org sIrakaH (puM0 ) [ sIra+kan] sIra, Aka pAdapa / sIrin (puM0 ) [ sIra + ini] balarAma / sIlandaH (puM0) eka machalI vizeSa / sIvanam (napuM0 ) [siv + lyuT ] sInA, TAMkA lagAnA, silaaii| (jayo0 2 / 50 ) jor3a, sandhirekhA / sIvanI (strI0 ) [ sIvana + GIp ] suI / su (saka0) jAnA, prApta honA / 0 0 bhIMcanA, dabAnA | su (avya0 ) 0 acchA, advitiiy| (suda0 2 / 1 ) uttama, zreSTha vizeSa | (jayo0 2 / 5) zobhanA (jayo0 ) 0 suMdara, bhlaa| (jayo0 1 / 10) sabhI ( suda0 1 / 30 ) 0 atizaya / 0 0 kaThora, ucit| (jayo0 24/43 ) adhika, atydhik| (jayo0 24/43) sukRt (vi0) 0bhalA karane vAlA, 0ucita kiyA jAne vAlA / 0 acchI taraha se kiyA gyaa| 1186 Acharya Shri Kailassagarsuri Gyanmandir sukRtam (napuM0) puNya (suda02/9, 2/47) 0 svarNameva kalitaM sukRtAya / sukRta pravartinI (strI0) puNyasa pAdikA / sukRtavat (vi0) puNyakarma sadRza / (jayo0 3/14) sukRtavitti (napuM0 ) 0punnydhn| (jayo0 3/6) 0zubhalAbha | sukRtasaMgIti: (strI0) punnyody| (jayo0 14/6 ) 0zubhodaya / sukRtA (vi0) saundaryayukta-saundaryeNa vihiitaa| (jayo0 8/81) sukRtAMzaH (puM0) punnysmy| (jayo0 12 / 104) sukRtAMza: (puM0) punnylesh| (jayo0 6 / 56 ) sukRtAMzu (napuM0) svaccha vastra / (jayo0) sukRtArjanam (napuM0) puNyArjana, puNya sampAdan / (vIro0 2/35) sukRtAvalokin (vi0) punnyshaalii| (suda02/15) sukRti (strI0) kRpA, sdgunn| (jayo0 1 / 56) sukRtodayaH (puM0) puNyaprasAra, puNya yog| (jayo0vR0 3 / 56 ) (suda02/10) sukha sukRtopayogaH (puM0 ) 0puNyopayoga, 0 shubhopyog| (samu0 6 / 23) sukArin (puM0) nApita, naaii| zobhanA kAriH kriyA yasyAstasyAH vAriH kriyA nApitAdyo' iti vi' (jayo0vR0 17/51) sukandaH (puM0) kaM jalaM dadAtIvi kando meghaH / megha, bAdala / (jayo0 3/87 ) sukarman (napuM0) pavitra kaary| (jayo0 2 / 85 ) sukIrti (vi0) uttama dazA / (jayo01 / 10 ) 0 prazaMsA / (jayo0vR0 1 / 10 ) 0 sukuTumba (vi0) parivAra shit| (jayo0 12/42) sukRtavat (vi0) punnykrmsdRsh| (jayo0 3/14) sukumAra: (puM0) navayuvaka, zobhanAH kumArAH (jayo0 5 / 1) sukumAra (vi0) mRdu, komala / sukumArI (strI0) abalA / (jayo0vR0 1/71 ) sukomalaH (puM0) mRdu, atyanta komala, sukumAra / ( suda0 3 / 23) (jayo0 11/89) sukomalatva (vi0) mRdutA / (vIro0 22 / 5 ) sukAJcIguNaM (napuM0) karadhanI, rasatAsUtra / (jayo0 11/24) sukapola: (puM0) cikane gaal| (suda0 3/19 ) sukavi: (puM0) uttama kavi, kuzala kAvyakAra / (suda0 1/9) sukuNDalam (napuM0) vikasita kml| (jayo0 6 / 20 ) sukezi (vi0) zobhanakaca vaalaa| (jayo0 2 / 31) mRdulazyAmalakacavati (jayo0 6/85) sukha (vi0) [sukha+ac] harSa, Ananda / (suda0 124) 0 madhura, manohara, ramaNIya, suhAvanA, iSTa, priy| (samya0 154) yogya, upayukta / For Private and Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 0 www.kobatirth.org sukham sukham (napuM0) Ananda, harSa, sukhI / prasannatA / 'sukhaM punarvizvajanaikadRSTaiH' (jayo0 11 / 51 ) indriyArthanubhava, prIti pariNAma / * duHkha kA upshm| * mana aura indriya kA Ananda / 1187 0 iSTa anubhv| 'sukhamAlabhatAM cittadhArakaH paramAtmani' (suda0 128 ) sukhaM tadAtmIyaguNaM sudRSTam (suda0 121 ) sukham (avya0) prasannatapUrvaka, harSapUrvaka / sukhakara (vi0) sukha dene vAlA, sukhdaayk| (jayo0 11 / 51 ) sukhakAra (vi0) sukhakara, sukhdaayk| sukhahetu (puM0) harSa kA kAraNa / (suda0 92 ) sukhAvaha (vi0) sukhakara, sukhdaayk| (suda0 4/29) (suda0 124 ) sukhAzaH (puM0) varuNa vRkss| sukhAzena varuNanAma vRkSeNa saMhatiH sukhAzAnAM varuNAnAM saMhatirgaNo' (jayo0 21 / 31) sukhAzayaH (puM0) sukha kA abhiprAya sukhamastvityabhiprAyavAn' (jayo0 13 / 7) 0 AnandavAJchA, svrgaabhilaassaa| (jayo0 6/43) sukhitA (vi0) sukhamayI / ( suda0 100 ) sugataH (puM0) buddha, (jayo0 2 / 26 ) 'sarvajJaH sugato buddhA dharmarAjastathAgata:' ityamaraH (jayo014/2) sugatazakraH (puM0) svrg| (jayo0 vR0 3 / 29) sugandha (puM0) candana | sugandhakaH (puM0) lAla tulasI, saMtarA, nAraMgI / sugaMdhagamya (vi0) sugandhita, surabhi yukta, sugandha ko prApta huii| (jayo0 11 / 61) sugandhadAyin (vi0) surabhidAyaka, sugandha dene vAlI / (dayo031) sugandhayukta (vi0) surabhi shit| (suda0 1 / 35) sugandhAzrayaNam (napuM0) gndodk| (jayo0vR0 3/83) sugandhi (vi0) madhura gandha vAlA / sugandhika (puM0) dhUpa, gndhk| sugabhIra (vi0) atyanta gambhIra / (jayo0 22 / 69 ) sugahvaraH (puM0) mahAdeva / gahanastu guhAyAM syAt gahane kuJjadambhyoriti vi (jayo0 6/44) sugrahita (vi0) acchI taraha se pakar3A gyaa| sugama (vi0) uttama mArga / suSThu zobhano gamA mArgoM (jayo0 13/24) Acharya Shri Kailassagarsuri Gyanmandir sugAtrI (vi0) manojJadehA / (vIro0 5 / 37 ) suguNa (vi0) uttama guNa vaalaa| (suda0 75) suguNaH (puM0) zobhanarajjU / (jayo0 13 / 66 ) suguNavaMza: (puM0) uttama bAMsa / sujAta suguNavatI (vi0) paropakAriNI / (jayo0 134) suguNAzrayaH (puM0) uttama guNoM kA Azraya / (suda0 122) suguNaikarUpa: (puM0) uttama guNoM kA rUpa / (samu0 1 / 16 ) suguru ( puM0) uttama guru, vItarAgamArgagAmI guru | suguru (vi0 ) atyanta bhArI / For Private and Personal Use Only suguruzreNijuSaH (puM0) sthUla nitamba / (jayo0 14 / 65) sugIti (strI0) madhura gItikA (vIro0 22/10) sugItiriti (strI0) madhura gItoM kI pddhti| (vIro0 21 / 10) sugrIvaH (puM0) vAli kA bhAI, 0 nAyaka, bahaMsa / sugauragAtrI (vi0) suMdararAGgI / (jayo0 10 / 118 ) sugRhIta (vi0) acchI taraha se pakar3A gyaa| sucakSus (vi0) dIrgha netra vAlA, acchI AMkhoM vaalaa| sucakSus (puM0) buddhimAn vyakti, vicArazIla puruSa / sucaraNAnuyogaH (puM0) caraNAnuyoga / (jayo0 2/48) sucarita (vi0) sadAcaraNa yukt| (muni0 29) sucit (vi0) shobhn| (jayo0 2/12) sucita prastara (vi0) acchA pASANa / (jayo0 2 / 12) sucita (vi0 ) zukta shobhaayukt| (vIro0 1/25) sucitrakaH (puM0) rAma ciraiyaa| sucitrA ( strI0) nAmaka vizeSa / 0 laukI / sucitka (vi0) sucetA / ( vIro0 20 / 11 ) sucintA ( strI0) gahana cintana, gambhIra vicaar| suciras (avya0) lambe samaya taka / suciraparicita (vi0) purAtana phcaan| (jayo0 14 / 94 ) sucirAyus (puM0) amara, devatA / suceta (vi0) uttama citta vaalaa| (vIro0 20/11 ) * samajhadAra / (vIro0 17/3) sujana: (puM0) sajjana, sadguNI / sujanadRz (puM0) sajjanoM kI dRSTi / (samu0 6 / 41 ) sujanacakra: (puM0) jnsmudaay| (jayo0 6/48) sujanI (strI0) paricArikA / (jayo0 12 / 113) sujamanman (vi0) kulIna, uccakula vaalaa| sujalpa: (puM0) uttama vANI, acchA kathana / svAbhAvika vicaarshiil| (suda0 1/12) sujAta (vi0) suMdara, priya, ramaNIya / * acche kula meM utpanna | Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org sujAta sujAti (strI0) prsuuti| (jayo0 12 / 84 ) sujAnu (vi0) zobhana jAnu yukt| (jayo0 11/14) sujIvin (vi0 ) zuddha jiivn| (jayo0 2 / 106) suta (bhU0ka0 kR0 ) [ su+kta] nikAlA gayA, nicor3A gyaa| paidA kiyA gyaa| 0 0 utpAdita / 1188 sutaH (puM0) putra, vatsa / (suda0 3/23 0 rAjA / (hita0 11, suda02 / 39 ) sutatA (vi0) putrapanA / (jayo0 21 / 83) sutattva (vi0) vaastviktv| (jayo0 23/84) sutasaMhRti: (strI0) sutsNhaar| (vIro0 9/6) sutapa:padI (vi0) tapasvI / (vIro0 19 / 30 ) sutanu (vi0) suMdara zarIra vaalaa| (jayo0 4 / 39 ) sutarazubham (napuM0) nitAntapAvana / (jayo0 23/82 ) sutavagma (avya0) svayaM (suda0 91) atyaMta / ( bhakti0 31) svata: (suda03/15, sahaja (samu01/26) atizaya (samya0 122) sutasAra: (puM0) putrbhaav| (samu0 5 / 23 ) ) sutA (strI0) putrii| (hita011, jayo0 10/30, suda0 3/34) kanyA (jayo0 20/28) sutArtha ( vi0 ) putra pryojn| jAyA sutArthaM bhuvi visphurumanA kuryAdajAyAH sutasaMhRtiM ca naa| (vIro0 9/5) sutiktakaH (puM0) mUMge kA vRkSa / sutIkSNa (vi0) atyaMta tIkhA / tIvra kaSTadAyaka / (jayo0 11/46) ati pIr3AdAyaka | sutoSa (vi0) sukhabhAva yukta-zobhanastoSa: sukhabhAvoH (dayo0 11/8) sutoSA (vi0) saMtoSavatI / (jayo0 16 / 35 ) sutIrtha (vi0) uttama tIrtha, atizaya tIrtha / sutuGga (vi0) ati unnata, bahuta U~cA / sudakSa (vi0) ati udAra / 0 atizaya cturaa| sudakSiNA (strI0) eka rAjakanyA / zobhanA dakSiNA nAma dizA dayA sA sudakSiNA / (jayo0 19 / 23) sudaNDaH (puM0) beMta | sudattaH (puM0) padmakhaNDa nagara kA eka vaizyavara / (samu0 1/29) sudantaH (puM0) svaccha dAMta / sudadati (jayo0 12 / 119, zobhanaradA / (jayo0 11 / 15 ) sudAman sudantI (strI0) zobhanA dantI, dantAvatI / (jayo0 5 / 49 ) sudantapAliH (strI0) zobhanA dantAnAM pAliH paktiH sudara danta paMkti / (jayo0 11 / 79) sudarzana (vi0) iSTa avalokana / * acchA darzana / 0 puNyAkAraka darzana (su0 15 ) * samyak darzana / ( bhakti0 7 ) 0 ramya drshn| (suda0 3/30) sudarzana (puM0) sudarzana nAmaka seTha / sudarzana cakra / (jayo0 24/5 ) sudarzana nAmaka antima kAmadeva / 0 Acharya Shri Kailassagarsuri Gyanmandir 0 sudarzanAkhyAntimakAmadeva kathA pathAyAtarathA mudeH / (sudazanodaya: 1/4 ) sudarzana: (puM0) campApurI ke seTha vRSabhadAsa kA putra, jo zreSTha upAsaka evaM zIla pAlana meM zreSTha thaa| sutadarzanataH purA'sakau jinadevasya yayau sudrshnm| iti tasya cakAra suMdaraM sutarAM nAma tadA sudarzanam / / (suda0 3/15) sudarzana nAmaka muni (suda0 92) dAsyA'darzi sudarzano muniriva' sudarzanamahodayaH (puM0) sudarzanodaya kaavy| (suda0 137) sudarzanadhanIzanAdoya: (puM0) sudarzanodaya kAvya / (jayo0 137 ) sudarzanasamudgama (vi0) sudarzanodaya kAvya prnnyn| samyagdarzana ke udaya ko prApta hone vaalaa| sudazin (vi0) samyaganveSakArI / (jayo0 3 / 14) sudarzanamahAtman (puM0) mahAtmA sudarzana / ( suda0 109 ) sudarzanA ( strI0) zobhanA, rmnniiyaa| (vIro0 2/20 ) 0 Adeza / 0 0 AjJA / sudarzanAnvaya (vi0) sudrshnmy| (suda0 86) sudarzanI (vi0) smygdrshnyukt| (jayo0 13 / 66 ) sudarzanodayam (napuM0) AcArya jJAna sAgara praNIta kAvya / (suda0 1/46 ) sudarzayantI (vi0) sAkSAt suMdara dikhane vaalii| (jayo06/6) sudA (vi0) yatheSTa | sudAm (vi0) suMdara pussphaar| (jayo0 10/1) sudAman (vi0) udAratApUrvaka dene vaalaa| sudAman ( vi0 ) 0 megha, bAdala / 0 parvata giri / For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sudAruNa www.kobatirth.org 0 samudra / 0 kRSNamitra sudAmA / (dayo0 58 ) sudAruNa (vi0) bhayaGkara / (jayo0 8 / 17 ) sudAyaH (puM0) mAMgalika upahAra, mAMgalika prAbhRta / sudAsa (vi0) uttama dAsa / (jayo0vR0 1 / 37 ) sudinam (napuM0) zubha dina, uttama divasa / sudIkSita (vi0) ucita prvrjyaagRhiit| (muni0 9 ) sudIrgha (vi0) vistRta, vistIrNa, bdd'ii| (samu0 2/15) sudurlabha (vi0) virala, atyanta apraapt| (suda0 98 ) duSprApya / sudUra (vi0) dUravartI, atyadhika duur| sudRk (vi0) sudRzya, atyanta drshniiy| (jayo0 3/89) sudRktva (vi0) smygdRssttipnaa| (samya0 123) sudRkpathaH (puM0) sAdara dRSTi, zobhano dRzaH panthA tena / (jayo0 2/96) sudRsiddhAnta ( vi0) sulocanA rUpa / 0 uttama dRSTi vAle, siddhAnta sajjanoM kI dRSTi vAle siddhAnta / (jayo0 3/97) sudRksudRkSI (vi0) suMdara nayanA / (jayo0 23/12) sudRg (vi0) atyaMta darzanIya / sudRg kusumam (napuM0) suMdara dRSTi rUpa pussp| (jayo0 3/97) sudRgguNAnusAra: (puM0) sauMdaryAdi guNoM ke anukuul| (jayo0 3/97) sudRgApti (strI0) prathama pahuMcane kA prayatna / (jayo0 5 / 9 ) sudRDha (vi0) atyadhika zaktizAlI / sudRDhajaGga (vi0) sajjaGga, zaktizAlI jaMghA vaalaa| (jayo0 1/48) sudRDhajAta (vi0) zakti ko prApta / sudRDhatapasvin (vi0) tIvra tapasvI, ugra tapadhArI / sudRDhadharmin (vi0) ucita dharma pravRtti vaalaa| sudRDhavratin (vi0) paramavratI / sudRDhopayogaH (puM0) dRr3ha upayoga vAlA zrAvaka / (jayo01/34) sudRpta (vi0) ati prakhara, tIvra / (jayo0 1/ 26 ) sudRz (vi0) suMdara AMkhoM vAlI, sudara dRSTi yukta / (jayo0 1/66) 0 manohara / (jayo0 4/16) sudRzA (strI0) sulocanA strI, zobhanA strI / (jayo0 5/89) sudRzIzvara (vi0) AnandadAyaka / (jayo0 9/57) sudRSTiH (strI0) zobhananetra / (jayo0 3 / 77) 0 smygdRsstti| (samu0 3/24) 1189 sudhAdhuna sudRSTicara: (puM0) eka svarNakAra kA naam| (vIro0 17/37) sudeva: (puM0) parama deva, vItarAgI deva / Acharya Shri Kailassagarsuri Gyanmandir 0 vRSabhAdi tIrthaMkara / (vIro0 2 / 6) sudevatA ( puM0) parama deva, iSTadeva, srvjny| 'maccittabhAnAmasudevatApi' tvaM yena lokeSvin devatApi ' (jayo0 20/83) sudevapAdaH (puM0) uttama deva ke caraNa (suda0 70) sudevamantram (napuM0) parameSThivAcaka mantra / (jayo0 24/82 ) sudevasUnu (puM0) uttama putra - ' nAbherasA vRSabha Asa sudevasUnu' (dayo0 30) sudhara: (puM0) svarga (samu0 6 / 1) sudharmakIrti (puM0) eka nAma vizeSa, AcArya naam| (jayo0 16/80) sudharman (vi0) karttavya parAyaNa / sudharman (puM0) sudharmAsvAmI pAMcavA gaNadhara / (vIro0 11 / 6 ) sudharmalopin (vi0) dharma kA lopa karane vaalaa| (vIro0 11 / 21 ) sudharmI (strI0 ) indrasabhA / sudhA (strI0) pIyUSa, amRta: / (jayo0 1/79) (suda0 104) sudhA (strI0) [suSThu dhIyate pIyate] amRt| (samya0 43 ) 0 uttama dhArA, uttama artha (jayo0 1 / 3 ) sudhAMzuH (puM0) candra sudhaakr| (jayo0 10 / 257) (vIro0 2/4) candra kI candrikA / (suda0 4 / 13 ) sudhAkara: (puM0) cUnA, kalaI / (jayo0 12/134) sudhAkin (vi0) sukha dAyaka - suSThu dhAkaH prabhAvo yasya tasmai / sudhAdikantu (strI0) cUnA kI kalI / (vIro0 19 / 28) sudhAraNaM (napuM0) zubha dhAraNA vaalaa| (jayo0 7/56) sudhAlam (napuM0) cUnA, saphedI / * amRta kiraNa / (jayo0 11/79) kalaI iti dezabhAvAyAm tadvallasaMtI (jayo0 22 / 5) sudhAtA (vi0) amRta sadRza / (samu0 1/22) sudhAdhArA (strI0) zveta mRttikA kA AdhAra / (jayo0 3 / 79 ) sudhAyAH zvetamRttikAyA AdhArabhUtA sudhAyA amRtasya dhArA pravAhI yasyAmevambhUtA (jayo0vR0 3 / 79 ) sudhAMzu (puM0) candra, sudhaakr| (jayo0 1/257, vIro0 2/4 ) 0 candra kI candrikA / (suda0 4 / 13) sudhArAdharA ( strI0 ) amRtmyii| (jayo0 27/68) sudhAdhI (strI0) catura, prajJAvaMta, vidvAn / sudhAdharI (strI0) pIyUSamayI / sudhAdhunI (strI0) amRtanadI, pIyUSa saritA (jayo0 5/73) (jayo0 11/74) amRta barasAne vaalii| (suda0 1/10) For Private and Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sudhAnidhAnam 1190 sundarapathaM sudhAnidhAnam (napuM0) sudhAkara, cndr| (jayo0 6/50) (vIro0 sudhIjanaH (puM0) prajJAzIla vykti| 12/37) sudhIndra (puM0) buddhimaan| (samya0 31) sudhApravAhaH (puM0) sudhaasuuti| (vIro08/36) svakaNayoH sudhImAn (vi0) buddhimaan| (suda0 1/15) sudhAsUti tadvacaH zrotumicchati (vIro08/36) sudhIraH (puM0) dhairyvaan| (suda0 119) sudhAraNa (vi0) prazasta dhAraNA zakti yukt| samyak dhaarnn| sudhIvara (puM0) prajJAzIla vykti| (dayo0 7/24) (jayo0 2/112) sudhR (saka0) calAnA, saMcAlana krnaa| (jayo0 2/118) sudhAravAdin (vi0) sudhAra karane vaalaa| (jayo0 18483) sudhaughadhuryaH (puM0) amRtvRssttikr/cndr| (jayo08/69) sudhArasaH (puM0) amRta (suda0 1/39) sunandA (strI0) dazaveM zItalanAtha kI mAtA kA naam| su-dhArasa (vi0) acchAI dhAraNa karane vaalaa| (suda0 1/39) sunayaH (puM0) uttama naya, kathana karane kI zreSThatam shailii| sudhArasamaya (vi0) cUnA, katthA aura amRta cUrNa khadirasAra 0 acchI niiti| ___ yukt| (jayo0 12/135) sunayana (vi0) suMdara netroM vaalii| sudhArasahita (vi0) sudhAra karane vaalaa| (suda0 1/39) sunayanA (strI0) sulocanA nAmaka raanii| (jayo0 9/82) sudhArAnvayA (vi0) pramodayukta, prema pripuurnn| (jayo0 22/68) sunAda (vi0) shobhndhvniyukt| (jayo0 2/157) sudhArin (puM0) prajonnati vidhAyaka, prajA hita karane vaalaa| sunAbha (vi0) suMdara nAbhi vaalaa| . zobhA vaalaa| (jayo0 1/47) vidhAyaka (jayo0 9/6) sunami (puM0) vidyAdhara putra dakSiNa-uttara ke vidyAdhara putra kA sudhAlin (vi0) sudhaarvaadii| (jayo0 18/73) naam| (jayo0 6/6) sudhAva (vi0) suSTu dhAvatIti sudhAva prsrnnshiil| (jayo0 0 vidyaadhresh| (jayo0 872) 6/96) sunA (puM0) parama puruss| (vIro0 2/22) sudhAvAk (napuM0) madhura bhaassnn| sunAzIraH (puM0) uttama puruSa, indra (vIro0 2/22, jayo0 0 cUrNa, klii| (jayo0 23/54) 10/52) sunA parama puruSa zIrasya suurysy| sudhAlatikA (strI0) amRta ltaa| (suda0 3/17) 0 prtaapii| (dayo0 1/11) sudhAzi (puM0) deva, amr| (jayo0 12/1) 0 sUrya tuly| (dayo0 1/11) sudhAzrayaH (puM0) svarga-sudhAyA AzrayaM svrgmev| (jayo0 17/40) | sunAsikA (strI0) uttama naak| (jayo0 11/60) sudhAzidhAmaH (puM0) svargadhAma, devsthaan| sudhAzinAM devAnAM sunizcita (vi0) niyamitA (dayo0 103) jAnanA (samya082) ___dhAma svrg| (jayo0 7/109) ___tattvArthAnAM sunishcitm| (samya0 82) sudhAsamRddha (vi0) amRta se pripuurnn| (bhakti0 7) suniSThA (strI0) shrddhaa| (jayo0 10/99) sudhAsikta (vi0) pIyUSa siNcit| (suda0 2/17) sunIti (strI0) acchA AcaraNa, sadAcaraNa, shissttaacaar| sudhAsurasaH (puM0) cuunaa| (jayo0 10/9) (suda0 123) sudhAsUtaH (puM0) candra, sudhaakr| (jayo0 8/93) sunetra (vi0) suMdara AMkhoM vaalaa| sudhAsrak (puM0) nirmala cndr| (jayo0 1/100) sunetrA (vi0) shobhnaakssii| (jayo0vR0 6/32) sudhAsrotaH (puM0) amRtprvaah| (bhakti0 8) sunoharA (strI0) mhuaa| (jayo0 16/49) sudhAkazimbaH (puM0) amRtAtmaka chtr| (jayo0 8/14) sundaH (puM0) eka rAkSasa kA naam| amRtmygucchk| (jayo0 15/62) sundara (vi.) [sund+araH] priya, zreSTha, uttama, manohara, sudhAsvAdakaH (puM0) bhramara, bhauNraa| (jayo0vR0 1/47) ramaNIya, AkarSaka, llit| (jayo0vR0 5/46) (samu0 sudhiH (strI0) buddhi mti| (suda0 130) 2/19) sudhI (vi0) catura, buddhimAna, prajJAvaMta, prjnyaashiil| (dayo0 / sundaratama (vi0) rmnniiytm| (jayo0 5/20) 121, jayo0 2/41) sundaradehaM (napuM0) AkarSaka shriir| sudhIgata (vi0) buddhimNt| sundarapathaM (napuM0) uttama maarg| For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sundaraparibhramaNam 1191 subIja sundaraparibhramaNam (napuM0) llitaavrt| (jayo0vR0 14/53) suparvavAhinI (strI0) svarga gaGgA, ggngnggaa| (jayo0 13/53) sundarapratisAraH (puM0) mahAn smaarmbh| (jayo0 10/1) supANa (puM0) suMdara pvn| suSThu pasya pavanasyANaH zabdo yatra sundarabhAvaH (puM0) acche prinnaam| tasmin supaanne| (jayo0 27/27) sundaramAlA (strI0) AkarSaNa maalaa| supAtram (napuM0) upayukta brtn| manohara paatr| (jayo0 sundaravanam (napuM0) samRddha vn| 12/112). sjjn| sundaraveram (napuM0) suMdara shriir| 0 uttama pAtratA yukta vyakti, vratadhArI jo samyagdarzanAdi sundarAkAra (puM0) saumya aakaar| (jayo0vR0 12/118) guNoM se yukta hotA hai| sundarAkRti (strI0) (jayA05/91) uttama aakRti| (vIro0 supAd (vi0) komala caraNa vaalii| 4/31) 0 saumyaakaar| supArzvaH (vi0) uttama samIpatA yukt| suvizAle'vanilalite samunnate sundraakaare| (vIro0 4/31) supicchala (vi0) kIcar3a yukt| (vIro0 21/15) sundarAGgin (vi0) sugauragAtrI, AkarSaka aMgoM vaalii| (jayo0 supIna (vi0) pInatara (jayo0 17/44) atyadhika bhare hue| 10/118) ____ pusstt| (vIro0 9/39) sundarI (strI0) RSabha putrI, AdinAtha kI do putriyoM meM se supuNyazAlI (vi0) atyanta punnyvaan| (jayo0 12 / 86) eka putrI suMdarI-gaNitavidyA pravINA (vIro0 8/39) supuSkarAzaya-tanu (vi0) kamalagarbha zarIra yukt| (samya067) supuSpa (vi0) ramaNIya puSpa yukt| 0 cakrapura ke aparAjita rAjA kI rAnI suNdrii| sA sundarI supustaka (vi0) suzAstra, acchI pustk| (suda0 3/31) nAma babhUva rAmA vAmAsu srvaasvdhikaabhiraamaa| (samu06/11) supUtaH (puM0) suputr| sundaryAsakta (vi0) suMdariyoM ko AkarSita karane vaalaa| sundarISu / supUtaH (vi0) puniittr| (jayo0 5/31) yuvatiSu AsaktaM saMlagnaM mano yasya sH| (jayo0 6/108) supezalA (vi0) suMdara ruupdhaarinnii| sundala (vi0) suMdara, llit| (suda0 94) supta (vi0) [svap+kta] soyA, piidd'aagrst| (jayo0 21/9) supakva (vi0) paripakva, pUrNa pakA huaa| (suda0 78) supatnI (strI0) bhadrapariNAmI ptnii| supratarkaH (puM0) svastha vicaar| supadam (napuM0) suMdara shbd| (jayo0 3/17) supratIka (vi0) suMdara AkRti vaalaa| supathaH (puM0) sumArga, suMdara pth| suSThu panthAH supathaH (vIro02/14) suprabha (vi0) yazasvI, prtibhaashaalii| supathin (puM0) rAjamArga, uttama maarg| suprabhA (strI0) piMgahva gAndhAra kI raanii| sUryavaMzIrAjA dazaratha supariNamanaM (napuM0) suMdara, prinnaamii| (jayo0 2/43) kI raanii| (vIro0 15/27) (jayo0 24/104) supariNAmaH (puM0) zubha phl| zobhanaH pariNAmaH supariNAmaH | suprabhAkukSita (vi0) rAnI suprabhA kI kukSI se utpnn| (jayo0 2/6) (jayo0 3/37) supariNAha (vi0) vistRt| (jayo0 22/60) suprabhAtam (napuM0) prAtaHkAla, subaha, prArambhika belA, prApta suparitoSaH (puM0) saMtuSTa bhaav| (jayo0 1/99) shissttaacaar| suparNa (vi0) zobhana patra, suprayogaH (0) acchA prbndh| 0 uttama pNkh| suprasiddha (vi0) prthit| (jayo010 11/60) suparNakumAraH (puM0) bhavanavAsI dev| supriyA (strI0) eka rAnI kA naam| suparNazAlA (strI0) uttama kuttiyaa| sup (puM0) sup prtyy| (jayo0vR0 1/31) suparva (vi0) harSa, aannd| (suda0 3/14) subandhaH (puM0) til| saparvaNA (vi0) deva samAgama yukt| mahotsava yukt| subala (vi0) atyanta blshaalii| __ (jayo0 24/23) subAlabhAva (vi0) shishutvbhaav| (jayo0 11/67) * ldd'kpn| suparvapuram (napuM0) svarga (samu0 5/33) subIja (vi0) unnata biij| (jayo0 2/124) For Private and Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir subuddhi 1192 sumanas / subuddhi (strI0) sudhIkara (suda0 1/1) 0 (puM0) maMtrI kA naam| (samu0 3/17) subodha (vi0) samyak jJAna yukt| subha (vi0) atyanta bhyngkr| (jayo08/6) subhaga (vi0) suMdara, manorama, ramaNIka suhAvanA, aakrssk| 0 saubhaagyvtii| (suda0 104) 0 priya, bhAgyazAlI, punnyaatmn| 0 sammAnanIya, samAdaraNIya, mhaanubhaav| 0 priitiprbhv| saubhaagydaayk| subhaganAmakarman (napuM0) jo karma saubhAgya ko prApta ho| subhagA (vi0) bhAgyazAlinI, priykaarinnii| subhaGgaH (puM0) nArikela tru| sumaDala-velA (puM0) mAGgalika avsr| (jayo0 5/53) puNya kaal| subhaTaH (puM0) yoddhA, viir| (jayo0 6/43) subhaTasUryaH (puM0) rativara ke pitaashrii| (jayo0 23/53) subhava (vi0) saubhaagyshaalii| subhAvaH (puM0) parama bhaav| (jayo0 2/123) subhASita (vi0) sukathita, suMdara bhaassnn| subhASitam (napuM0) samupayuktavacana, sAragarbhita vANI, upayukta vaagvaibhv| 0 nItiparaka vicaar| subhagakokaH (puM0) ckvaapkssii| (samu0 7/28) subhagatamapakSI (puM0) ati uttama pakSI grudd'| (suda0 109) subhagatva (vi0) saubhAgya dene vaalaa| (samu0 2/64). subhagasAmarthya (vi0) sukRtaM pariNAma yukt| subhAgasya sukRtapariNAmasya TaGkaNasya vA sAmarthya n| (jayo0 6/74) subhagA (strI0) suMdarI, saubhaagyshaalinii| (jayo0 3/39) subhadra (vi0) kalyANakArI, bhdrprinnaamii| (jayo04/36) subhadrA (strI0) cakravartI bharata kI ptnii| subhadrA bharatasya vllbhaa| (jayo0 3/88) pttttraanii| (jayo0 28/69) subhAgA (vi0) subhagAyA bhAgazalinyA saubhaagyshaalinii| (jayo0 14/30) subhAsaH (puM0) subhASa bos| (jayo0 18/81) subhAsaH sUryadIptyAH satI yAsau kIrtirabhyudayamaJcati kIrtiryasya sa subhASa-- mahodayo'bhyudayamaJcati' (jayo0 18/81) subhAminI (strI0) uttmkaaminii| (samu0 2/12) subhASA (strI0) uttmvcn| (jayo0 3/84) subhogaH (puM0) uttama yog| (jayo0vR0 1/22) paripUrNa bhog| (jayo0 1/22) subhaumaH (puM0) subhauma nAmaka ckrvrtii| (samya064) suphalastana zAlinI (strI0) uttama phala rUpI stana dhAraNa karane vAlI strii| 'suphAlyena stanAH payodharA yasyAH sA taiH zAlinI rmnniiyaa| (jayo0 13/52) suphalA (strI0) nazIlA pdaarth| (suda0 130) suphenilaH (puM0) uttama saabun| (jayo0 25/66) subhA (strI0) zobhA, kaanti| (jayo0 12/44) subhAsa (vi0) zobhana kAnti yukt| (jayo0 1/37) subhikSam (napuM0) prabala dhana-dhAnya uttama dhAnyAvalI, pracura dhaany| sugamatA se prApta hone vAlA dhaany| subhRGgaH (puM0) suzobhita bhrmr| (suda0 2/45) subhrU (vi0) suMdara bhauMhe vaalaa| 'zobhane dhruvau yasyAH' (jayo09/73) subhrUH (strI0) ramaNIya strii| sumaM (napuM0) pussp| (jayo0 9/43) (jayo0 5/94) sumatA (vi0) prANadhAri, scetn| sumati (vi0) buddhimAn, prajJAzIla, vidvAn, sadbuddhi, samIcIna buddhi| (jayo0 1/80) sumatiH (puM0) sumatinAtha tIrthaMkara, pAMcaveM tIrthaMkara kA naam| __ (bhakti0 pR0 18) 0 sumati nAmaka mNtrii| (jayo0 4/12) 0 anugraha, upahAra, AzISa, prArthanA, kaamnaa| sumatisudhAda (vi0) sad buddhi rUpI sudhA dene vaalaa| sumatisudhAdaM vigataviSAdaM zamitavivAdaM jayatu sunaadm| (jayo0 2/137) sumatireva sudhA'mRtaM tAM ddaatiiti| sumatyavarodhiH (strI0) sumati jnyaanaavrnn| (jayo0 25/1) sumatva (vi0) kusumtv| (jayo0 12/71) sumadanaH (puM0) Amra tru| sumadhya (vi0) patalI kamara vaalii| sumana (vi0) priya, manojJa, zreSTha, saMdara, ramaNIya, AkarSaNa, vicaarshiil| (jayo0 4/25) sumanaH (puM0) 0 gehuuN| 0 dhtuuraa| sunamas (vi0) saMtuSTa, prsnn| (suda0 69) (suda082) sumanas (puM0) deva, amara, devkul| (dayo0 1/11) 0 sjjn| (jayo0 3/46) (jayo0 3/30) 0 puSpa, kusum| (jayo0 1/85) bhavAnRSivaraH sumanaH smudaayvaan| For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sumanastA 1193 sumarmabhit sumanastA (vi0) vikaasvRtti| (suda08) (suda0 4/1) surakAru (puM0) vishvkrmaa| sumanaH samanvita (vi0) sahRdaya yukta, sarvato'pi sumanobhiH surakArmukam (napuM0) indrdhnuss| sahRdayaiH samanvitA''sIt (jayo0 3/9) surakSaNam (napuM0) su lakSaNa, prazasta lkssnn| (jayo0 1/45) 0 puSpa yuktaa| supadu rkssaakr| (jayo0 23/45) sumanojJA (vi0) atizaya suMdarI strI, mnso'nukuulaa| | sara-kSaNam (napuM0) surANAM devAnAM kSaNa eva kSaNa utsavo yeSAM (jayo0 6/28) tathA c| devotsv| (vIro0 2/22) (jayo0 1/45) . sumArgaH (puM0) supatha, uttama maarg| (suda0 97) suragiri (puM0) sumeru| sumAtR (strI0) zreSTha jnnii| (jayo0 3/86) suraguruH (puM0) bRhspti| subhAninI (strI0) saubhaagyvtii| (jayo0 12/35) suragrAmaNI (strI0) indr| sumAnya (vi0) mAnanIya, smrthit| sumanobhiH puSpaiH sumAnyAM suraGgaH (puM0) bhItarI mArga, seNdh| smrthitaam| (jayo0 11/90) ___0 sumukh| (samu0 2/5) sumAyudha (puM0) kaamdev| (jayo0 26/45) suraGgayugmaka (vi0) do suraGga vAlA, surAkha vaalaa| (samu02/5) sumAzayaH (puM0) puSpa raashi| (vIro0 6/30) surata (vi0) acchI taraha se liin| maithun| (jayo0 6/9) samitA (strI0) ayodhyApati kI raanii| (samu0 4/25) surataH (puM0) [strI-puruSa milana, premAliMgana] sumitrA (strI0) dazaratha ptnii| 0 padmakhaNDa ke vezya kI ptnii| suratavAraH (puM0) strI-puruSa snggm| (vIro0 6/28) (samu0 1/29) surata-vicAra (puM0) samAgama vicaar| (jayo0 14/2) sumukha (vi0) suMdara Anana yukta, rUpavAn mukh| (jayo0 suratasthala (napuM0) rnggsthl| (jayo0vR0 6/68) 4/37) sumukhama (puM0) akampana rAjA kA eka duut| (jayo0 9/58) suratAGka: (puM0) surata lakSaNa suratasyAGko lkssnnm| (jayo0 16/80) sumukhiH (vi0) zubhAnana, sudara mukha, priyaanaanii| suratAbhisandhiH (strI0) sNgmaabhilaassii| (jayo0 24/37) sumuvatI (vi0) prazasti yukt| (jayo0 15/39) sumRddharUpiNI (strI0) komalarUpa dhaarinnii| (jayo0 21/6) suratArthin (vi0) suratasya raterarthibhiH ArAdhyA sevyA (jayo0 sumedhas (vi0) samajhadAra, buddhimaan| 1/19) sumeru (puM0) sumeru prvt| (suda0 1/11) kanakAdrIndra-(jayo050 suratAzrayaH (puM0) nikunyj| (jayo0 21) 12/74) suratIrthaH (puM0) hastipura, hstinaapur| (jayo0 23/6) sumeruzIrSaH (puM0) semuru prvt| (vIro0 4/44) suratoSakaH (puM0) kaustubhmnni| sumeSaH (puM0) kaamdev| (jayo0 11/32) (jayo0 11/76) suradAruH (puM0) devadAruvRkSA sumeSu suradIrdhikA (strI0) gnggaa| sumoccayaH (puM0) mAlA phnnaa| (jayo0 12/13) suradundubhI (strI0) pavitra tulsii| suyavasam (napuM0) carAgAha, suMdara ghaas|| suradviyaH (puM0) airAvata haathii| suyAnam (napuM0) suMdara vaahn| (jayo0 5/58) suradviS (puM0) raaksss| suyodhanaH (puM0) duryodhn| suradri (puM0) klptru| (jayo0 1/50) suyogaH (puM0) uttama yog| (suda0 4/10) sarvayoga (suda0 suradrumaH (puM0) kalpavRkSA (jayo0 13/76) 1/30) surathaH (puM0) uccrth| (jayo0 13/7) suyoSa (strI0) yuvti| (jayo0 14/8) suradhanus (napuM0) indrdhnuss| suraH (puM0) [suSThu rAti dadAtyabhISTam-su+rA+ka] amara, dev| / suradhUpaH (puM0) tArapIna, raal| (suda0 1/27) suraniknagA (strI0) gnggaa| 0 svr| (suda0 1/27) sumanohara (vi.) atyaMta priy| (samu0 4/26) 0 sUrya, 0 Rssi| sumarmabhit (vi0) sumrmveri| (jayo0 26/44) For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra surataceSTA surataceSTA ( strI0) bIjagrahaNa, zukraparyAyavAcI / (jayo0vR0 16/31) suratavelA (strI0) shRNgaarvaar| (jayo0 15/59) suratazramaH (puM0) ratikrIr3Ajanya parizrama / (jayo0 24 / 19 ) suratArtha (vi0) surataM vAJchati-saMbhoga icchuka / (jayo0 15 / 94 ) suratopayoginI (strI0) rati krIr3A yogya / (jayo0 24/1 ) suragiri (puM0) sumeru / (2/14) surabhisthAnam (napuM0) gokula sthala, gaushaalaa| gAya samUha | (jayo0 10/15) surabhivat (vi0) vasaMta kI taraha / (suda0 124) surAGkaH (puM0) svrg| (suda02/14) surAGganA (strI0) devaanggnaa| (suda0 4 / 15 ) suronokahakaH (puM0) klpvRkss| (suda02/15) surAdri (puM0) sumeru / (suda0 2/14) (vIro0 11/27) surapa: (puM0) indr| surapati: (puM0) indra (vIro0 7/30) (jayo0 5 / 31 ) (jayo0vR0 1/26 ) surapatham (napuM0) AkAza, nbh| suraparvata: (puM0) sumeru / surapAdapaH (puM0) kalpataru / surapriyaH (puM0) indra | www.kobatirth.org surapuralakSmI (strI0) svargazrI / (jayo0vR0 3 / 103) surabhi (vi0 ) [ su+bh+in ] madhura gandha yukta, sugandhiyukta / (jayo0 ) * suhAvanA, manohara, priya, vikhyAta / 0 zobhA (jayo0 1/42) surabhi: (puM0) sugandha, suvAsa / 0 jaayphl| (suda02/28) 0 campakavRkSa / surabhiH (strI0) gAya | 1194 surabhirIdRG (puM0) vasanta Rtu| (vIro0 6/12) surabhUyam (napuM0) devagrahaNa | surabhUruhaH (puM0) devadAru vRkSa / surayuvatiH (strI0) apsarA, devAGganA / surarSiH (puM0) laukAntika dev| (bhakti0 22) suralAsikA ( strI0) bAMsurI, muralI / suralokaH (puM0) svarga | suravaravaMzam (napuM0) nandana vana, svaravaMza (jayo0 22 / 56 ) Acharya Shri Kailassagarsuri Gyanmandir surIgaNa suravartman (napuM0) AkAza, nbh| suravallI (strI0) pavitra tulasI / suravidviS (puM0) daitya, asura / suravrajaH (puM0) deva samUha / (vIro0 7 / 10) surasa (vi0) sarasatA yukta, rasa se pripuurnn| (jayo0 3/44, suda01 / 26 ) rasIlA / surasanamazanaM labdhvA ruciraM sucirakSudhitajanAzA (suda0 74) 0 zobhanarasa - uttama zRMgAra- 'zobhano rasaH zRGgAro yasyAH sA tasyA: / (jayo0 3/69) surasarit (strI0) svarga gNgaa| (jayo0 6/43) surasArtha (vi0) sarasatArtha, 'suraso rasasahito yo arthaH ' (vIro0 1/23) surasArthalIlA (strI0) deva samUha kI krIr3A, dhana sampatti kA prbhaav| (suda01 / 26 ) susArthin (vi0) ramaNIyatA kA icchuka / surasAlA (vi0) rasa se paripUrNa / (dayo0 110 ) surasindhuH (strI0) svarga gaGgA, AkAza gNgaa| (jayo0 26 / 16 ) surasuMdarI (strI0) divyAGganA, apsarA / 0 eka rAjakanyA / (samya0 67 ) surasrotaH (puM0) gaMgA pravAha / (jayo0 15/64) surA (strI0 ) [ su + kran+TAp] zarAba, madirA, mdy| (muni09) (suda0 127) 0 pAna pAtra, surAhI / surATa (puM0) mahArAja / (jayo0 7 / 87) surAjahaMsaH (puM0) uttama rAjahaMsa pakSI (jayo0 14 / 54) surApagA (strI0) gaGgAnadI / (jayo0 24/30) (jayo0 13 / 94 ) surApANam (napuM0) madirApAna / (jayo0vR0 16 / 25) (vIro0 13/14) For Private and Personal Use Only surApAnam (napuM0) 0 madyapAna, zarAba piinaa| surarSiH (puM0) devrssi| (vIro0 10 / 22) surAlayaH (puM0) naaglok| (suda0 1/27 ) 0 svarga / tridiva - (vIro0 2 / 10) surAdri (puM0) 0 sumeru / (vIro0 2/2) 0 klpvRkss| (dayo043) * devAlaya / (jayo0vR0 5/50) surAzi: (puM0) smudr| (suda02/25). surI (strI0) devAGganA, devI, apsarA / (samu0 2 / 7) surIgaNa: (puM0) devAGganA samUha, devalakSmI samUha / (vIro0 5/5) Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surItiH 1195 suvarNamUrti surItiH (strI0) samyak paddhati, ucita prmpraa| (vIro02/22) (jayovR01/66) putrii| ___ aagmmoktvidhi| (jayo0 24/82) 0 suMdara strii| surItisUktam (napuM0) uttamarIti ke suukt/vcn| (suda0 1/26) sulocanikA (strI0) sulocnaa| (jayo0 4/15) surItikI (vi0) daurgatyakAriNI-surIte: zobhanasya sulocanI (strI0) sudRzA strii| (jayo010 5/89) pittlsykrtiitivirodhe| (jayo0 11/88) sulohakam ( napuM0) piitl| surIsusAraH (puM0) devAGganAoM kA ucita sAra surISu devAGganAsu sulohita (vi0) gaharA laal| ___ zobhana: sArastattvArtho vidyte| (vIro0 5/5) suvaMzaH (puM0) zivikA dnndd| (jayo0 6/56) surucira (vi0) rucipuurnn| (jayo0 1/94) suvadhU (strI0) uttama strii| (jayo0 13/7) surUpa (vi0) suMdara ruup| (samu0 4/24) suvaktram (napuM0) suMdara mukh| surendraH (puM0) devendra, amrendr| (jayo0vR0 12/73) suvacanam (napuM0) madhura vacana, mRdu vcn| surendrakoNIpaH (puM0) puurvdishaa| (vIro0 11/25) suvarcikaH (puM0) sajjI, kSAra, khaar| surezaH (puM0) devendra, indr| (jayo0 72 / 8) suvallabhA (strI0) pyArI, priyaa| (samu0 4/25) saroka (vi0) samyagdIptizAlI-rokasta rociSIti vishvlocn| suvarNa (vi0) uttama akssr| (samya0 61) (jayo0 184) 0 AkarSaka raMga yukt| (jayo0 3/72) surocana (vi0) parama suNdr| (jayo0 3/90) suvarNaH (puM0) sonaa| (samya0 89) surocanA (strI0) rAjakanyA, kAzInareza, akampana kI putrii| suvastu (vi0) ThIka-ThIka pdaarth| (vIro0 20/15, 2/29) (jayo0 3/90) sUttamatayA rocanA rucikrii| (jayo070 suvaha (vi0) sahanazIla, dhairyvaan| 3/63) suvANI (strI0) jinvaannii| (suda0 122) surocanA'nyAya surocaneti suvAsaM (napuM0) uttama vstr| (suda0 2/12) samicchataH kA punrmbhyudeti| (jayo0 3/90) suvAsinI (strI0) zreSThatA se yukta AvAsa vaalii| sulakSaNa (vi0) bhAgyazAlI, saMdara lakSaNoM vaalii| (suda0 suvAha (vi0) acchI taraha prvaahit| (vIro0 21/14) 3/24) suvikrAnta (vi0) sAhasI, baliSTha, bahAdura, shktishaalii| sulakSaNasamanvita (vi0) uttama lakSaNoM se yukt| (dayo01/19) surAyogaH (puM0) madirApAna, mdypaan| (jayo0 16/25) sulakSaNA (strI0) eka raajknyaa| saubhaagyvtii| (jayo0 surItikartA (vi0) samyak rIti kA prcaark| (jayo0101/12) 9/79) suvayaHsvarUpA (strI0) lakSmI samAna shrii| (jayo0 1/74) sulakSaNI (strI0) zobhana lakSaNa yukt| (jayo0 22/40) uttama avsthaa| (jayo0 2/69) sulakSaNA (strI0) Adityavega nagara ke rAjA dharaNI tilaka | suvaMzaH (puM0) uttama baaNs| (suda0 4/4) uttama kul| ___kI raanii| (samu0 5/18) suvAca (vi0) uttama vaannii| (bhakti0 12) sulatAGgI (strI0) blliitulyaanggii| (jayo0 10/14) suvAsinI (strI0) saubhaagyvtii| (jayo0 12/108) sulalita (vi0) atyaMta priya, bahuta suNdr| (jayo0 4/7) suvAsinImahilA (strI0) saubhAgyavatI strii| (jayo0 12/108) sulasat (vi0) sushobhit| (suda0 2/50) suvarNaH (puM0) sonaa| (samu0 8/7) kanaka (jayo0 3/72, sulabhIkRt (vi0) sugamatA ko prApta huii| (jayo0 12/96) shobhn| (jayo0 vR0 3/72) sulekha (vi0) ApuSpakarma rekhaa| (jayo0 1/51) suvarNakalita (vi0) uttama kula jaat| (jayo0 5/45) sulabha (vi0) suprApya, sukara, sahajatA se upalabdhA suvidhaajny| suvarNakAraH (puM0) klaa| (jayo0 16/74) (jayo0 3/15) suvarNatAti (strI0) acche varNoM kI pNkti| (jayo0 ) sulAsyaH (puM0) utkRSTa nRtya, zobhanaM lAsyaM nRtym| suvarNaparisthitiH (strI0) acche vargoM kI sthiti| (dayo068) sulocana (vi0) suMdara netra vaalii| suvarNaya (saka0) banAnA, sonA taiyAra krnaa| (jayo0 6/74) salocanA (strI0) kAzInareza akampana kI ptrii| | savarNamarti (strI0) sakti yukta vacana kI prtimaa| (jayo0 For Private and Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suvarNavarNaH 1196 suzeSAvatI 3/59) uttama varNa (suda0 1/35) zobhana ruupaa| (jayo0 4/10) suvarNavarNaH (puM0) aguruvRkSA (jayo0 24/26) suvarNastu suvarNAlau kRSNAgurumayAntare 'iti vi| (jayo0 24/26) suvarNasya hemno varNa iva varNo yasya so'pi (jayo0 24/26) suvarNasUtram (napuM0) kaanyciidaam| (jayo0 17/124) karadhanI (jayo0 11/6) suvarNAnugata (vi0) hemghttitaanusaarinnii| (jayo0 11/18) suvarNotthapadam (napuM0) suMdara varNoM kA sthaan| 0 lalitAkSarasampanna shbd| (jayo0 3/28) suvRttaH (puM0) aMgIkAraka, zobhana vartulAkAra, sdaacaarvaan| (jayo0 10/80) suvRtattva (vi0) zobhanaM vRttamAcaraNaM yasya tattvAt tathA stmbho'pi| (jayo0 22/82) 0 vrtulaakaar| suvRttabhAja (vi0) sdaacaarii| (jayo0 5/99) suvRttabhAvaH (puM0) sdaacaarcessttaa| (jayo0 18/53) sAdhvAcAra smptti| (jayo0 5/81) suvrtulaakaar| (vIro0 2/4) suvarSa (vi0) uttmvrss| (jayo0 22/52) suvarSaNaH (puM0) megha, baadl| (jayo0 17/21) suvarSaNazIla (puM0) acchI vRSTi yukta megh| (jayo0 17/21) suvarSA (strI0) suvRsstti| (jayo0 17/102) suvidhAkara (vi0) sukha se pripuurnn| (jayo0 11/71) suvidhAtR (vi0) vidhaankrtaa| (jayo0vR0 12/113) suvAsita (vi0) anubhaavit| (jayo0 13/94) suvikAsin (vi0) vikasita, pUrNa khilA huaa| (suda03/3) suvizramaH (puM0) adhika viraam| (jayo0 24/4) suviSTara (vi0) mnobhilssitaasn| (jayo0 27/43) suvistRta (vi0) prinnaahpuurnn| (jayo0 13/34) adhika vistAra vaalaa| suvicAraH (puM0) uttama vicaar| (jayo0 2/103) suvicAraceSTita (vi0) acche vicAroM kI ceSTA yukt| (jayo0 77/132) suvijJa (vi0) jaankaar| (suda0 122) suvid (vi0) buddhimAn, prjnyaavNt| suvipAkin (vi0) zubha prinnaamin| (jayo0 4/39) suvidyA (vi0) zobhanA vidyA, uttama vidyaa| (jayo0 1/13) suvidha (vi0) punnyaatmn| (jayo0 24/132) suvidham (avya0) AsAnI se, sahaja meM, samyak prakAra se| (jayo0 1/98) suvidhA (strI0) sukh| (samya0 123) suvidhAprabuddhiH (strI0) sntaanotptti| (jayo0 2/124) suvidhiH (puM0) tIrthaMkara suvidhinAtha naveM tIrthaMkara kA nAma, jinheM tIrthaMkara puSpadanta bhI kahate haiN| __zobhano vidhiH sarvatra kauzalamasyeti suvidhi| suvidhiH (strI0) uttama pddhti| suvinIta (vi0) vinayI, vinmrshiil| suvistArayan (vi0) suvistRta krnaa| (muni0 7) suvihitaM (vi0) acchI taraha se rakhA gyaa| suvIrya (vi0) zaktizAlI, baliSTha, zUravIra, praakrmii| suvRtta (vi0) guNI, sadguNI, sadAcaraNazIla, uttama aacrnn| (suda0 2/6) 0 acchA gola, pUrNa golaakaar| (suda0 2/6) suvratA (strI0)puSkala deza ke puNDarIka nagara ke adhipati sumitra kI raanii| (vIro0 11/32) suvela (vi0) 0 zAnta, nishcl| 0 vinamra, nistbdh| suvezinI (strI0) ruupvtii| (jayo0 13/10) suveza (vi0) shobhnveshvtii| (jayo0 5/38) prsaarshiil| (jayo0 5/8) shobhnaakaar| (jayo0 3/24) suvezaH (puM0) muniveza, nirgrnth| suvezA (strI0) shobhnveshmtii| suzaMsa (vi0) prakhyAta, prsiddh| 0 yazasvI, prshNsniiy| suzaka (vi.) AsAna, sarala, shj| (dayo0 122) suzAkam (napuM0) adrk| 0 uttmshaak| (jayo0 2/128) suzAkhin (vi0) uttama zAkhAoM vaalaa| (suda0 85) suzAsita (vi0) niyantrita, pUrNa zAsana yukt| suzIlatva (vi0) sadAcaraNa yukt| suzIlA (strI0) uttama AcaraNa vAlI strii| (suda0 1/26) suzikSita (vi0) prazikSita, sadhA huaa| suzikhaH (puM0) agni| * mayUra shikhaa| suzIla (vi0) milanasAra, zIlavAn, acche AcaraNa vaalaa| suzuci (strI0) ati paavn| (jayo0 2 / 87) suzubhaGgaNam (napuM0) shubhaanggnn| (jayo0 12/47) sazeSAvatI (strI0) shubhaashiirdhaarinnii| (jayo0 28/69) For Private and Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suzrAvakatva 1197 sustha suzrAvakatva (vi0) uttama shraavpknaa| (jayo0 18/46) suzruvaH (puM0) shrvnnmnohr| (jayo0 9/87) suzrAnta (vi0) prshst| (jayo0 8/16) suzruta (vi0) acchI taraha se sunA gyaa| 0 uttama zAstra, zreSTha shrut/aagm| suzrutaH (puM0) Ayurveda pddhti| suzrutasaMhitA (strI0) Ayurveda grnth| suzrutAdaraH (puM0) suzrutasaMhitA kA aadr| (jayo0 3/16) suzliSTa (vi0) saMyukta, krmbddh| suzleSaH (puM0) milApa, milakara, aaliNgn| suSabha (vi0) [suSThu samaM sarvaM yasmAt] atyanta priya, iSTa, mnojny| suSama-duSamA (strI0) kAla kA eka bheda, jisakA pramANa koDAkoDI mAnA gyaa| isa samaya meM divya manuSya aura apsarA sadRza striyAM hotI haiN| suSama-suSamA (strI0) upadrava rahita kAla, isakA pramANa cAra koDIkoDI sAgara mAnA gyaa| suSamA (strI0) parama sauMdarya, atyanta ramaNIya, shobhaa| (vIro0 3/20) parama AbhA, utkRSTa kAnti, tIvra prbhaa| 0 eka kAla vizeSa, isa kAla kA pramANa tIna koDAkoDI sAgaropama mAnA gyaa| susamammi tiNNi jalahI uvamANaM hoMti koDakoDIo (ti0 pa0 4/318) 0 maurya candraguptakI rAnI-mauryasya candraguptasya suSamA''sI dthaa''rhtii| (vIro0 15/33) suSamAbhimAnam (napuM0) zobhAviSayaka grv| (jayo0 11/16) suSavI (strI0) [su-su+ac+GIS] kAlA jiiraa| suSAdaH (puM0) ziva kA naam| suSima (vi0) zItala, tthnnddaa| suSimaH (puM0) cNdrkaantmnni| suSira (vi0) [zuS+kirac] chidra yukta, sarandhra, khokhlaa| suSiram (napuM0) eka vAdya vizeSa, jo vAyuvega se bajatA hai| (jayo0 10/18) suSImaH (vi0) sushobhn| (jayo0 26/74) suSuptiH (strI0) [su+svap+ktin] pragAr3ha nindrA, adhika nindraa| suSumNaH (puM0) sUrya kiraNa kA naam| suSumNA (strI0) zarIra kI eka nAr3I kA naam| suSThu (avya0) [su+sthA+ku] suMdaratA ke sAtha, acchAI yukt| 0 atyanta, pragAr3ha, dRddh'| 0 sacamuca, yathArtha, tthiik| suSThukAryakRt (vi0) uttama kArya karane vaalaa| (jayo0 2/61) shobhnkrmkr| suSThaprakRtiH (strI0) uttama prakRti, pUrNa surakSita prkRti| (muni0 24) | suhRdaH (puM0) tAlAba, srovr| (jayo0 1/43) 0 sjjn| (jayo0 1/43) * mitr| (suda0 3/57) suhRdi (vi0) shdy| (suda0 77) sasaMhita (vi0) ektrit| (samu07/13) suhaMsaH (puM0) advitIya hNs| (suda0 2/1) suhAvanI: (vi0) priya lagane vaalii| (dayo0 113) suhAsamaya (vi0) iisstsmitaanvit| (jayo0 3/14) suhita (vi0) hitecchuk| (jayo0 6/10) susnehadazA (strI0) prazasta premaavsthaa| 0 uttama snehii| 0 tela yukt| cAsau dazA vrtikaa| (jayo0 6/13) susamAdhi (strI0) uttama smaadhi| (samya0 139) susamAdaraH (puM0) ucita smmaan| (vIro0 22/17) susRNiH (strI0) prshstaaNkush| (jayo0 13/36) suhRdaH (puM0) mitra, skh| (jayo0 4/48) suhetu (puM0)eka rAjA kA naam| (jayo0 7/88) sus (aka0) utpanna honaa| (suda0 1/46) susaMskRta (vi0) snehajanya, tela se cupar3I huii| (jayo013/5) susajja (vi0) hRSTa-puSTa, taiyaar| (jayo0 17/113) susajjanaukA (strI0) prazasta naaNv| (jayo022/78) susajji (vi0) pUrNarUpa se taiyAra huii| (dayo0 62) susantAnaM (napuM0) uttama sntti| (samu06/4) susamIkSA (strI0) samyak samAlocana cessttaa| (jayo05/40) susamIraH (puM0) shuddhvaayu| (jayo0 2/76) susampadA (strI0) sukhsmpdaa| (jayo0 12/140) susAphalya (vi0) pUrNa sphltaa| (jayo0 ) susAraH (puM0) ucita sAra, rhsymy| (samya0 88) susvAdu (vi0) svAda yukt| (vIro0 21/4) sustanam (napuM0) pRthula stn| (jayo0 12/124) For Private and Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir susthitiH 1198 sUcinI sasthitiH (strI0) uttama sthiti| (jayo0 2/47) shobhaavsthaa| sUkSmabuddhiH (strI0) atizaya buddhi, padArthajJAna ke karane meM sU (saka0) utpanna karanA, janma denaa| pravINa buddhi| sU (vi0) [sU+kvip] paidA karane vaalaa| sUkSmavastu (napuM0) sUkSma padArtha, annutttv| (vIro0 20/10) sUkaH (puM0) [sU+kan] 0 baann| sUkSmasAmparAyaH (puM0) sUkSma kaSAya kA astitv| 0 pavana, vaayu| sUkSmAGgin (strI0) tanvi, kRzAGgI strI (jayo0vR0 12/123) 0 kml| sUna (vi0) ati bhyNkr| (jayo0 8/74) sUkaraH (puM0) [sU+karan] varAha, suuar| sUca (saka0) bodhanA, iMgita karanA, smjhnaa| (jayo006/48) sUkta (vi0) zobhana kthn| (jayo0 2/44) batalAnA, prakaTa karanA, sUcita krnaa| 0 prerita (jayo0 12/125) vyakta, kthit| (jayo01/22) 0 sUcanA denA-sUcyante (jayo0vR0 6/128) 0 upayukta vacana (suda0 127) sUcaH (puM0) [sUca+ac] aMkura kA UparI bhaag| 0 bhnnddaar| (suda0 2/9) sUcaka (vi0) saMketa paraka, sUcita karane vAlA, vkti| 0 Agama vAkya-sUktodghoSavaraprayojanaMtayaikAnte vaseda (jayo0 3/106) buddhibhRt| (muni0 30) sUcakaH (puM0) vedhk| sUktA (vi0) nirdiSTA, kthitaa| (jayo05/103) 0 kahI huii| 0 rAkSasa, pishaac| sUktAnuzIlanam (napuM0) upayukata vacana kA mnn| (dayo0 0 suii| 101) (vIro0 13/38) 0 zvAnA0 dusstt| sUktimubhida (vi0) zobhana kathana ke bheda vaalaa| (jayo02/50) | sUcanam (napuM0) batalAnA, iMgita karanA, 0 saMketa karanA, sUktAmRtam (napuM0) vcnaamRt| (suda0 124) varNana krnaa| sUktiH (strI0) Atma bodhaka kathana, ukti maMgala vacana sUcanA (strI0) izArA, saMketa, bhAva, abhiprAya, batalAnA, vicaar| (jayo0 5/102) / dikhalAnA, drshaanaa| 0 agamya vicaar| (jayo0 4/34) sUcanAtmaka (vi0) sNketaatmk| (jayo0vR0 3/36) sUktiparA (strI0) maGgalavacana praaynn| (jayo0 ) sUcanAyukta (vi0) varNana yukt| (jayo0 21/79) sUktipUrvakaH (puM0) vicAra puurvk| (suda0 4/25) sUcanAvatI (vi0) sUcita karane vaalii| (jayo010 21/79) sUkSma (vi0) [sUk+man] mahIna, baariik| sUcA (strI0) 0bIMdhanA, bheNdnaa| 0 svalpa, thodd'aa| (muni0 18) 0 dekhnaa| 0 ptlaa| 0 hAva-bhAva, dRSTi, izArA, iNgit| 0 teja, tiikssnn| sUciH (strI0) [sUc+in vA GIp] suuii| (jayo0 10/111) sUkSmaH (puM0) annu| 0 tIkSNa, zaMku, stuup| / sUkSmam (napuM0) sarvavyApaka, sUkSma tttv| sacikaH (paM0) [saci+Thana] darjI, naamdev| 0 pudgala kA eka bhed| sUcikA (strI0) suuii| 0 shNkuu| 0 kaarmnnskndh| 0 suuNdd| sUkSmakAyaH (puM0) pratighAta rahita shriir| 0 suucnaa| (jayo0 13/3) sUkSmakriyAdhvAnaM (napuM0) sUkSma prtipaatidhvni| (bhakti0 33) | sUcikAdharaH (puM0) hasti haathii| sUkSmajIvaH (puM0) avarodha rahita jiiv| sUcikhAtaH (puM0) shNku| sUkSmatva (vi0) indriyagata jJAna kA na honA, suukssmtaa| sUcita (vi0) batalAI gaI, kathita, iNgit| (suda0 3/1) (bhakti0 53) ___0 bedhI gaI, bIMdhI gii| (jayo0 10/111) sUkSmadoSaH (puM0) svalpadoSa, kiJcitmAtra bhI doss| sUcin (vi0) chidra karane vAlA, bIMdhane vaalaa| sUkSmadRSTiH (strI0) painI dRsstti| (vIro0 20/10) sUcinI (strI0) suuii| 0 raat| For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUcI 1199 sUtrasamam sUcI (strI0) tIkSNAgra, suii| (jayo0 15/33) sUcya (vi.) [sUc+Nyat] sUcita karane yogya, iMgita karane yogy| sUt (avya0) anukaraNAtmaka dhvni| sUtaM (bhU0ka0kR0) [sU+kta] utpanna, janmA huA. paidA huA, prsuut| (jayo0 10/117) 0 prerita, udgiirnn| sUtaH (puM0) saarthii| (jayo0 1/19) sUtakaM (napuM0) [sUta+kan] * janma, utptti| 0 azauca, janana ashauc| (jayo0 28/36) sUtakaH (puM0) paaraa| sUtakA (strI0) [sUta+kan+TAp] sadyaH prsuutaa| sUtA (strI0) [sUta+TAp] jaccA strii| sati (strI0) [sa+ktina] utptti| (jayo0 23/71) 0 janma, prasava, jnn| 0 sNtaan| 0 prajA, 0 srot| sUtikA (strI0) [sUta+kan+TAp itvam] prasUti (muni011) 0 jccaa| sUtikAgraham (napuM0) prasUtigraha, prsvsthaan| sUtikAgeham dekho uupr| sUtikAbhavanam dekho uupr| sUtigRham (napuM0) prasUtigRha, prsvghr| sUtimAsaH (puM0) prsvmaas| sUtkayA (vi0) utsuktaa| (suda0 98) sUttha (vi0) utthit| (jayo0 9/27) sUtthAna (vi0) 0 utpttishaalii| (jayo0 1/19) 0 smudgaan| (jayo06/36) sUtparam (napuM0) [su+ud+pR+ap] madirA khiiNcnaa| sUtyA (strI0) [sU+kyapaTAp] somarasa nikaalnaa| sUtra (saka0) bAMdhanA, kasanA, natthI krnaa| 0 sUtra rUpa karanA, saMkSepa krnaa| 0 yojanA banAnA, kramabaddha krnaa| sUtram (napuM0) [sUtra+ac] dhAgA, DorI, rekhA, rassI. taar| (suda0 3/13) 0 rjjuu| (jayo0 12/13) 0 saMkSipta vidhi, saMkSipta vAkya rcnaa| 0 suuck| (jayo0 6/125) sUcanA (jayo0 12/58) 0 prarUpaNA, nirUpaNa, kthn| 0 mAMgalika suutr| (jayo0 3/36) sUtrakaNThaH (puM0) khaMjana pkssii| sUtrakarman (napuM0) bar3haI kA kaam| | sUtrakalpita (vi0) sUtra graMthoM kA adhyyn| sUtrakRtAGgam (napuM0) bAraha aMga graMthoM meM dvitIya sUtra-sUtrakRta, sUyagaDa, jisameM jJAnavinaya, prajJApanA, kalpya-akalpya, cheda upasthApanA Adi kA vivecana ho| yaha loka, aloka, parasamaya evaM svasamaya Adi kI sUcanA dene vAlA dArzanika graMtha hai| sUtrakAra (vi0) sUtra racane vaalaa| sUtrakRt (vi0) sUtrakAra, sUtra racane vaalaa| sUtrakoNa: (puM0) Damaru, ddugddugii| sUtragaNDikA (strI0) dhAgA lapeTane kI crkhii| sUtragrAhaNavinayam (napuM0) vinayapUrvaka sUtra kA grahaNa karAyA jaanaa| sUtraNam (napuM0) kramabaddha krnaa| sUtraNakriyA (strI0) sImAkaraNa, rekhaaNkn| samapUri tu sUtraNakriyA nayane vardhayituM vayaH shriyaa| (jayo0 10/36) sUtradaridra (vi0) jhINa vastra vaalaa| 0 phaTe vastra vaalaa| sUtradharaH (puM0) raMgamaMca prbndhk| 0 mahendra datta naam| (jayo05/60) sUtradharaH (puM0) 0 raMgamaMca prbndhk| sUtraprAbhRtam (napuM0) AcArya kunda kunda kA eka sUtra grNth| sUtrapiTakaH (0) buddhavacana kA sArabhUta sUtragranthA sUtrapuSpaH (puM0) kapAsa paadp| sUtrapracAlanaM (napuM0) rAjya taMtra pricaaln| (jayo0 18482) sUtraprayogaH (puM0) saMkSipta pryog| (jayovR0 1/31) sUtrabhid (puM0) drjii| sUtrabhRt (puM0) suutrkaar| sUtrayantram (napuM0) DharakI, khaDDI, dhAgA yNtr| sUtraruciH (strI0) aMga sUtroM ke prati ruci, sUtra granthoM ke prati shrddhaa| sUtraNa (vi0) svIkAra karane yogy| (suda0 3/25) sUtralA (strI0) [sUtra lA+ka+TAp] tklii| sUtraveSTanam (napuM0) julAhe kI ddhrkii| sUtrasamam (napuM0) zrutakevalI kA shrutjnyaan| jina vacana se nirgata biijpd| suttaM sudakevalI, teNa samaM sudaNANaM suttasamaM (dhava0 14/8) For Private and Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasaMzrayaH 1200 sUryaH sUtrasaMzrayaH (puM0) zruta kA vinayapUrvaka ptthn| 0shrutaadhaar| sUtrasAraH (puM0) Agama sUtra kA saar| (vIro0 1/24) 0 zruta rhsy| sUtrArthaH (puM0) tattvArthasUtra nAmaka shaastr| (jayo0 6/5) sUtrikA (strI0) [sUtra+Nvul+TAp itvam] seMvaI, siimii| sUtrita (bhU0ka0kR0) [sUtra+kta] kramabaddha, kramAnusAra, pddhtiyukt| sUtrin (vi.) [sUtra+ini] dhAgoM vaalaa| sUd (saka0) 0 prahAra karanA, ghAyala krnaa| 0 naSTa karanA, udd'elnaa| (jayo0 2/23) 0 ukasAnA, uttejita krnaa| sUdaH (puM0) [sUd+ghaJ ac vA] janasaMhAra, vinAza, prtighaat| 0 rasoiyA, 0 rasA, jhol| 0 kIcar3a, dldl| 0 pApa, doss| sUdghoSa (vi0) sabhI ora ghoSaNA yukt| (vIro0 13/10) sUdana (vi0) nAza karane vAlA, vinaashk| sUdanam (napuM0) naSTa karanA, vinAza karanA, saMhAra, prahAra, ghaat| sUna (bhU0ka0kR0) [sU+kta, ktasya naH] 0 utpanna, prasUta, utpanna huaa| 0 praphullita, mukulit| * rikta, khaalii| sUnarI (strI0) suMdara strii| sUnavatI (strI0) grbhvtii| (jayo0 13/52) sUnA (strI0) [suJaH naH dIrghazca] bUcar3akhAnA, ktlkhaanaa| 0 mAranA, vinAza krnaa| 0 vadha krnaa| 0 putrii| sUnin (puM0) [sUnA+ini] kasAI, zikArI, shRNgaal| sUnuH (puM0) [sU+nuk] putr| 0 shishu| (dayo0 30) 0 potA, dohitr| 0 mdaarpaadp| 0 suury| sUnU (strI0) [sUnu+U] putrii| sUnRta (vi0) 0 sukhada, 0 kRpAlu, 0 nisskptt| 0 suzIla, sajjana, shisstt| 0 zubha, saubhaagysuuck| 0 priyatama, pyArA, snehii| sUnRtam (napuM0) satya bhASaNa, styvcn| 0 priya evaM sty| satyaM priya hitaM cAhuH sunRtaM sunRtavratAH (ana dharma0 4/42) sapaH (puM0) [sukhena pIyate sa+pA+ghaJarthe ka] 0 vynyjn| (jayo0 7/85) yUSa, rs| 0 rasoiyA, cttnii| 0 khaady| (jayo0 7/85) 0 peya pdaarth| 0 kar3AhI, brtn| sUpakalpita (vi0) suSThuprakalpita, supaakhyvynyjtaa| (jayo0 6/121) sUpakAraH (puM0) rasoiyA, rsvtiikr| (vIro0 22/34) sUpaM vyaJjanaM karotIti suupkaarkH| sUpakArakaH dekho uupr| sUpakAraka (vi0) zreSTha upakAra-suSTu upakArako manasA shaaykrH| (jayo070 7/85) sUpakAriNI (strI0) rsoin| (dayo0 1/1) 0 rasAI banAne vaalii| sUpadhUpanam (napuM0) hiiNg| sUpamatA (strI0) dAla kA sNyog| (dayo0 3/62) sUpasaMyogaH (puM0) dAlikAkhya, suupmtaa| (jayo0 3/62) sUmaH (puM0) jala, paanii| 0 dUdha, aakaash| sUra (saka0) coTa pahuMcAnA, mAra DAlanA, vadha krnaa| sUraH (puM0) sUrya, dinakara, rvi| 0 madAra paadp| 0 soma, 0 buddhimaan| 0 nAyaka, 0 nRp| sUraNaH (puM0) [sUra+lyuT] sUrana, jmiikNd| sUrata (vi.) [su+ram+kta] dayAlu, kRpaalu| 0 mRdu, koml| ___0 zAnta, dhiir| sUriH (puM0) 0 suury| 0 prjnyaavaan| 0 aacaary| pravrajyAdAyakaH sUriH saMyatAnAM nigiiryte| (yogasArapra0 2/9) sUrin (vi0) buddhimAn, prjnyaavNt| sUrin (puM0) paNDita, vijny| sUrI (strI0) kuNtii| sUkSu (aka0) Adara karanA, sammAna krnaa| sUryaH (puM0) [sarati AkAze sUryaH, yadvA suvati karmaNi lokaM prerayati] [ sR+kyap] dinakara, ravi, suurj| (suda0 125) (samya072) (dayo0 18) For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUryakAnta 1201 sRtiH 0 shnipit| 0 himnaashk| (jayo0 24/34) (jayo0 5/36) 0 gbhsti| (jayo0vR0 1/33) 0 abjy| (vIro0 2/11) 0 shiir| (vIro0 2/22) 0 svit| (jayo0 vR0 8/89) 0 dinkr| (jayo0 1/19) 0 ch| (jayovR0 28/1) 0 tpodhn| (jayovR0 28/3) 0 dinakAntamaNi (jayovR0 18/18) 0 svibhaav| (jayo0vR0 13/13) 0 arymaa| (bhakti0 25) 0 tapana, tejsvin| (jayo0vR0 3/102) 0 mhskr| (dayo0 18) 0 trnni| (jayo0vR0 5/28) 0 bhaasvaan| (jayo0 17/2) 0 dina zrI, sptaashvk| (jayo0 15/16) 0 abjanetR (jayo0 15/4) sUryakAnta (puM0) eka tejasvI mnni| saryakiraNam (napuM0) sryrshmi| (bhakti0 21) sUryagrahaH (puM0) sUrya grhnn| 0 raahu| sUryagrahaNam (napuM0) suurygrhnn| sUryajaH (puM0) 0 sugrIva, ym| 0 shnigrh| sUryajA (strI0) yamunA ndii| sUryatanayaH (puM0) karNa, 0 sugriiv| sUryatejas (puM0) garmI, USmA, tpn| sUryanakSatram (napuM0) sUrya nksstr| sUryaparvan (napuM0) punnykaal| sUryaprasava (vi0) sUrya se utpnn| sUryabhakta (vi0) sUrya kA upaask| sUryamaNiH (strI0) sUrya kaantmnni| sUryamaNDalam (napuM0) sUrya privesh| sUryamukhIpuSpam (napuM0) bndhunibndh| (jayo0vR0 6/58) sUryayantram (napuM0) sUrya upAsaka yntr| sUryarazmiH (strI0) dinakara prbhaa| (bhakti0 21) sUryalokaH (puM0) suurylok| sUryavaMzaH (puM0) ikssvaakuvNsh| sUryavaMzIya (vi0) sUryavaMza vaale| (vIro0 15/27) sUryavarcas (vi0) sUrya kI tejsvitaa| sUryasArathI (puM0) arunn| (jayo0vR0 12 / 82) sUryA (puM0) sUrya kI ptnii| sUryAtizAyI (vi0) sUrya kA mahA prkaash| (vIro0 5/1) sUryAya'm (napuM0) suurypuujaa| sUryAvartaH (puM0) bhAskarapura kA raajaa| (samu0 3/22) sUryAzman (puM0) suurykaantmnni| sUryAstam (napuM0) sUrya kA chipnaa| (muni0 12) sUryotthAnam (napuM0) suuryody| sUryodayaH (puM0) sUrya kA udaya honA, arkcaar| (samya0 1/11) (jayo0vR0 18/2), 0 tigmkrody| (jayo0vR0 20/89) 0 adhipody| (jayo0 19/1) sUryodayayutA (strI0) pUrva dishaa| (jayo0vR0 17/119) sUS (saka0) phala utpanna karanA, utpanna karanA, janma denaa| sUSa (aka0) rahanA, nivAsa krnaa| 'sarvemanuSyairiha sUSitavyamitIva' (vIro0 13/8) sUSaNA (strI0) [sUS+yuc+TAp] maataa| sUSyatI (strI0) prasavonmukhI, Asanna prsvaa| sR (aka0) jAnA, pahuMcanA, daur3anA, clnaa| sRkaH (puM0) [sR+kak] pavana, vAyu, hvaa| . bANa, 0 vajra, 0 kml| 0 rkt| (hi0 43) sakasamitaH (vi0) rktrNjit| (jayo0 8/36) sRkaNDu (strI0) khujlii| sRkAlaH (puM0) [sR+kAlan] shRgaal| sRkkan (napuM0) mukha kA kinaaraa| sRgaH (puM0) [sR+gak] 0 bhiMdipAla, teja baann| sRgAlaH (puM0) shRgaal| sRGkA (strI0) maNiyoM kA haar| sRj (saka0) racanA, banAnA, taiyAra krnaa| 0 prasava karanA, janma denaa| 0 ugalanA, nikaalnaa| 0 pheMkanA, chodd'naa| sRjikAkSAraH (puM0) zorA, deha, snyjiisaar| sRNikA (strI0) [sRNi+kan] laar| 0 thuuk| sRNiprakAra (puM0) aNkush| (samu0 3/19) sRtiH (strI0) [sa+ktin] srknaa| 0 sNcaaln| (jayo0 2/58) 0 patha, mArga, raastaa| For Private and Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sRtvara 1202 sRtvara (vi0) saraNazIla, jAne vaalaa| 0 abhissek| sRtvarI (strI0) [sR+ kvarap] nadI, saritA, driyaa| 0 maataa| 0 srAva, chidd'kaav| 0 TapakanA, 0 risnaa| sRdaraH (puM0) sarpa, saaNp| secanI (vi0) ddolcii| sRdArakaH (puM0) [sR+kAku+dukac] pavana, havA, vaayu| seTuH (puM0) [siT+un] trbuuj| 0 agni, 0 hariNa, 0 indra kA vjr| setikA (vi0) ayodhyaa| sRdAku (strI0) nadI, sritaa| setuH (puM0) [si+tun] pula, bAMdha (samu0 1/2) taTabaMdha sRpa (aka0) reMganA, sarakanA, khisakanA, idhara-udhara ghuumnaa| (bhakti01) sRpATaH (puM0) eka mApa vishess| 0 kinArA (samya0 125) meNdd| sapATikA (strI0) [sRpATa+GIS kan+TAp] pakSI kA coNc| 0 darrA, saMkIrNa maarg| 0 eka sNhnn| 0 dRr3ha, sImA, prisiimaa| sRpraH (puM0) [sRp+kan] candra, shshi| setukaH (puM0) [setu+ka] pul| 0 smudrttt| sabh (saka0) coTa pahuMcAnA, ghAyala krnaa| 0 drraa| samara (vi0) [sR+kmarac] gamana karane vAlA, jAne vaalaa| | setubandhaH (puM0) pula kA nirmaann| sRSTa (bhUka0kR0) [sRj+kta] racita, pratipAdita, 0 parityakta, 0 eka prAkRta kA mhaakaavy| chor3A gyaa| setubhedin (vi0) bandhana tor3ane vaalaa| bAdhA samApta karane 0 nirdhArita, 0 saMyukta, sNbddh| vaalaa| 0 alaMkRta, 0 adhika, bahuta, pracura, pryaapt| setram (napuM0) baMdhana, hathakar3I, bedd'ii| sRSTA (vi0) vidhaataa| (vIro0 18/15) sena (vi0) prabhu sattA yukt| 0 netRtva yukt| sRSTiH (strI0) [Rj+ktin] racanA, vinirmaann| (jayo0 senA (strI0) [si+na+TApa] dhvjinii| (jayo0 13/37) jisameM 11/29) srjk| (jayo0 7/33) __aneka ghor3e, hAthI, padAti evaM hathiyAra ho| lokoktarakapi sRSTaiH pitAmaho brahmA sarjakaH senA-mRgasena kI dhIvara kI dhiivrii| (dayo0 10) 0 prakRti rcnaa| 0 bheNtt| senAcaraH (puM0) sainika, anucara vrg| (vIro0 19/2) evaM tu SaDvavyamapIyamiSTiryataH senAnAyakaH (puM0) senApati, smniikiniishvr| (jayo0 21/1) samutthA svyameva sRssttiH| (vIro0 19/38) senA nivezaH (puM0) senA zivira, pdd'aav| dRSTiH sRSTirapUrvaikRSTirvizvasya senA kI caukii| 0 surakSA karmiyoM kA pdd'aav| sRSTitatheyaM cidcidvighaat:| (samu08/5) senApatiH (puM0) [senAyAH prabhu] senAnAyaka, cmuupti| (jayo0vR0 sRSTikaH (puM0) pAkSika shraavk| (jayo0 2/13) 21/2) (vIro0 15/50) sRSTisampAdakaH (puM0) prjaapti| (jayo0vR0 11/12) senAparicchada (vi0) senA se ghirA huaa| sek (saka0) jAnA, phuNcnaa| senApRSTham (napuM0) senA kA pichalA bhaag| sekaH (puM0) [sic+ghaJ] chir3akanA, pAnI denA, siiNcnaa| senAbhaGgaH (puM0) senA kA vikhraav| sainikoM kA titara-bitara 0 tprnn| honaa| sekimam (napuM0) [seka+Thim] muulii| senAmukham (napuM0) senA kI ttukdd'ii| sekta (vi0) [sic+tRc] sIMcane vaalaa| senAyogaH (puM0) senA kI sjjaa| 0 caturaMgiNI senA smuuh| sekta (vi0) pti| senArakSaH (puM0) santarI, phredaar| sektram (napuM0) [sic+STran] ddholcii| senAstambhanam (napuM0) senA kiiln| (jayo0 19/72) secaka (vi0) sIMcane vaalaa| semantI (strI0) [sim+jhi GIS] sevatI, sapheda gulaab| secakaH (puM0) megha, baadl| seraH (puM0) mApa, vastu kraya-vikraya kA baaNtt| secanam (napuM0) [sic+lyuTa] sIMcanA, pAnI ddaalnaa| seva (aka0) sevA karanA, sammAna krnaa| sevAmo yAM vayaM For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sevaka bhuvi| (vIro0 17041) * sevana krnaa| (suda0 122) (jayo0 2/18, 1/95) 0 ArAdhanA karanA / (jayo0 3/5, 3/108) 0 saMrakSita karanA (jayo0 3/5) 0 poSaNa karanA (vIro0 5/30) * anugamana karanA, pIchA krnaa| anusaraNa karanA / 0 sahArA lenA, rhnaa| * abhyAsa karanA, anuSThAna krnaa| sevaka (vi0) [sevNvul] sammAna karane vAlA, sevA karane vaalaa| www.kobatirth.org 0 ArAdhaka / ( bhakti0 ) sevakaH (puM0) dAsa, bhakta, pUjaka (dayo0 108) (jayo0vR0 1/108) o anujIvijana (jayo010 16/43) sevakasya ceSTA sukhahetuH (suda0 92 ) 0 darjI, 0 bhRtya (jayo0 4/18) paricAraka (jayo05/20) sevakatA (vi0) sevkpnaa| (vIro0 15/40) sevakotkarSa: (puM0) sammAna kA utkarSa / (jayo0 ) sevadhi ( avya0 ) sevA bhAva se / sevanam (napuM0) [sev + lyuT] upayoga karanA, upabhoga krnaa| 0 pUjA karanA, sammAna karanA / 0 anugamana karanA, abhyAsa krnaa| sevanI (strI0 ) [ sevana + GIp ] suI, sIvana / * saMdhirekhA / sevamAna (sev+ zAnac ) sevA karane vAlA (vIro0 15 / 23) sevA ( strI0 ) [ sev+a+TAp] paricaryA (vIro0 5/5) * smmaan| (suda0 73 ) 0 saMlagnatA, ttprtaa| 0 pUjA, bhakti / 0 upayoga abhyaas| * Azraya lenA / sevAkAraka (vi0) paricAraka (jayo0vR0 20 /19) sevAkAra (vi0) dAsatA yukta sevAkAku (strI0) sevA parivartana / sevAparAyaNa: (puM0) sevA meM tatpara / (vIro0 14/18) sevArtasaMhananam (napuM0) eka saMhanana kA nAma / sevAvRta (puM0) ki karttavyavimUDha (suda0) sevi (vi0) napuM0) bera seva o 1203 Acharya Shri Kailassagarsuri Gyanmandir saimantikam sevikA ( strI0) pariNetrI, paricArikA / (jayo0vR0 12 / 18 ) sevita (bhU0ka0 kR0 ) [sev+kta] sevA kiyA gyaa| 0 anugata, abhyasta | 0 upbhukt| sevitR (puM0) [sev + tRc] sevaka, daas| sevin (vi0 ) [ seva + Nini] sevA karane vAlA, sammAna karane vAlA, pUjA karane vaalaa| sevinI (vi0) sevAkAriNI (jayo0 1/4) sevya ( vi0 ) [ sev + Nyat ] sevanIya sevA karane yogy| ( vIro 05 / 21 ) (jayo0 5 / 47 ) * sammAna yogya, pUjanIya, smaadrnniiy| sai ( saka0) kSINa honA, naSTa honaa| saikata (vi0) [sikatAH santyatra aN ] retIlA, kaMkarIlA, 0 bAlukAmayI, 0 dhUlIprAya sikatAyA idaM saikatam (jayo0 11/59) saikatalakSaNA (vi0) uttama abhilASA yukt| ekaM talaM tasya kSaNa utsavo yasyA uttamAbhilASavatI / (jayo0 11 / 59 ) saikatika (vi0) [saikata un] retIle taTa vAlA, kaMkarITa yukta saikatikaH (puM0) sAdhu / saiddhAntika (vi0 ) [ siddhAnta+Thak ] siddhAnta sambandhI / yathArtha udghATana karane vAlA mt| sainApatyam (napuM0 ) [ senApati + SyaJ ] senA kI adhyakSatA / sainika ( puM0) sipAhI, phaujI, surakSAkarmI / 0 saMtarI / saindhava (vi0) [sindhunadIsamIpe deze bhavaH aN ] sindhu prAnta meM utpanna hone vaalaa| 0 sindhu nadI smbNdhii| saindhavaH (puM0) saindhava namaka, seMdhA nmk| 0 prazaMsanIya ghodd'aa| (jayo0 21 / 22 ) saindhavaka (vi0) [saindhava buj] saindhava se sambaMdha rakhane vaalaa| sainyaH (puM0 ) [ senAyAM samavaiti vuJ ] sainika, sipAhI, phaujI, saMtarI / sainyam (napuM0) senA kI Tukar3I, sainya samUha, sainika jatthA sainyabhayaH (puM0) senA kA bhy| (jayo0 13 / 51) sainyasAgaraH (puM0) senA rUpI samudra, sainya smuuh| (jayo013/32) 0 caturaMgiNI senA / saimantikam (napuM0 ) [ sImanta Thak] sindUra For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sairandhraH 1204 somacchala sairandhraH (puM0) [sIraM halaM dhRti-sIra+dhR+ka] kiMkara, bhRty|| sonmAda (vi.) [saha unmAdena] madavikSipta, pAgala, unmatta, sairandhI (strI0) kiMkarI, dAsI, paricArikA, sevikaa| mdhosh| sairika (vi.) [sIra+Thak] hala se smbNdhit| sopakaraNa (vi0) [saha upakaraNena] upakaraNa yukta, susjjit| sairikaH (puM0) hAlI, hala calAne vAlA bail| sopadrava (vi0) [saha upadraveNa] upadrava sahita, saMkaTa grst| saiSa (avya0) vahI-saiSa ityatra sa caiSa iti pAdapUrtIvidhiH sopadha [saha upadhayA] upadhA sahita, kapaTI, chala se pripuurnn| (jayo0 27/65) sopadhi (vi.) [saha upadhinA] chalI, kapaTI, dhuurt| so (aka0) 0 vadha karanA, nAza karanA, samApta krnaa| sopaplava (vi0) [saha upaplavena] saMkaTagrasta, AkrAnta, 0 pariNAma honA, nirdhArita honA, naSTa honA, kSINa honaa| bhyaakul| soDha (bhU0ka0kR0) [saha+kta] sahana kiyA gayA, bhugatA gyaa| soparodha (vi0) [saha uparodhena] avaruddha, bAdhAyukta, anugRhiit| soDhum-aGgIkartum (vIro0 6/7) sopasarga (vi0) [saha upasargeNa] upadrava yukta, upasarga yukta, sor3ha (vi0) [saha-tRc] sahanazIla, shissnnu| saMkaTa yukt| 0 zaktizAlI, samartha, blvaan| sopahArakaraNa (vi0) upahAra yukt| (jayo0 ) sotka (vi0) [saha utkena] atyanta, utsuka, Atura, Akula, sopahAsa (vi.) [saha upahAsena] vyaMgamaya, uplNbhpuurnn| sopahAsam (avya0) upaalNbhpuurvk| khinn| duHkhpuurnn| sopAdhi (vi0) [saha upAdhinA] upAdhi shit| sotkaNTha (vi0) utkaNThA yukta, utsaahjny| sImita, mryaadit| 0 slaalsaa| (jayo0vR0 11/1) sopAnam (napuM0) [upa+an+ghaJ] upAnaH uparigatiH saha 0 Atura, vyAkula, khinn| vidyamAna: upAna: yen| sIDhI, jInA, pNkti| sotkaNTham (avya0) utsaahpuurvk| sopAnatatiH (strI0) sopAna prmpraa| (suda0 2/10) sotkaNThamanas (vi0) utsAha yukta mana vaalaa| (vIro012/26) sopAnapaMkti (strI0) siiddh'iyaaN| (jayo0 24/7) sotprAsa (vi.) [saha utprAsena] vyaMgapUrNa, atishyoktipuurnn| sopAnapathaH (puM0) sIr3hI, jiinaa| sotprAsaH (puM0) aTTahAsa, tIvra hrAsa, vyNgvcn| sopamArgaH (puM0) dekho uupr| sotsava (vi0) [utsavena saha] utsava yukta, harSa se pripuurnn| sopAnasampatti (strI0) siiddh'iyaaN| (vIro0 4/27) sotsAha (vi.) [saha utsAhena] prabala, sakriya, utsAhI, sopAharatva (vi0) apaharaNa yukt| (suda0 99) dhiir| (samya0 95) utsAha sahita, umaMga se pripuurnn| somaH (puM0) kiraNa, cndr| sotsuka (vi0) Atura, khinna, vyaakul| 0 pavana, vaayu| somaH samastveSa satAM (jayo0 1/33) 0 utkaNThita, laalaayit|| vataMsaH (jayo0 11/14) sotsedha (vi0) [saha utsedhena] unnata, UMcA, uttuNg| 0 nAbhi, cndr| (suda0 3/40) sodaka (vi0) zItala jala yukt| (suda0 86) 0 soma raajaa| (jayo0 1/25) jo jayakumAra ke pitA the| sodara (vi0) [samAnamudaraM yasya] sahodara, eka hI udara se | soma (vi0) yaza, kIrti saumytaa| utpnn| (vIro0 9/8) sundraakaar| (jayo0 12/118) (suda087) sodaryaH (puM0) sahodara bhAI, sagA bhaaii| somam (napuM0) AkAza, nabha, ggn| sodAharaNaprasiddhiH (strI0) udAharaNa sahita khyaati| somakalA (strI0) cndrklaa| (jayo0 6/56) (samu0 1/35) somakAntaH (puM0) candrakAnta mnni| sodyoga (vi.) [saha udyogena] parizramI, udyamI, skriy| somakulapradIpaH (puM0) jykumaar| (jayo0 6/131) dhIra, mehntii| somakSayaH (puM0) cndrhaas| sodvega (vi0) [saha udvegena] Atura, vyAkula, zoka samanvita, somagrahaM (napuM0) somArasa rakhane kA paatr| duHkha se ghirA huaa| somacchala (napuM0) candra ke byAja, zazi ke bhaane| (jayo0 sonahaH (puM0) [su+vic+so] lhsun| 1/33) somazcandraH tayozchalAt miSAt (jayo0 1/33) For Private and Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir somaja 1205 saugandhikaH ilmu inimlililili somaja (vi0) candra se utpnn| somajaH (puM0) jayakumAra kA naam| jo eka kuzala zAsaka thaa| 0 budhgrh| somajojjvalaH (puM0) jykumaar| (jayo0 7/86) somajam (napuM0) dugdha, dUdha, kssiir| somadattaH (puM0) kozAmbikA kA eka pNddit| (dayo0 91) somadAsaH (puM0) shiNshpaavaasiidhiivr| (dayo0 10) somadhArI (strI0) gagana, AkAza, nbh| somanAthaH (puM0) 0 aSThamatIrthaMkara cndrprbhu| shiv| somapa (vi0) somarasa pAna karane vaalaa| somapatiH (puM0) candra, shshi| somapAnam (napuM0) somarasa kA pAna, amRtpaan| somapAthin (vi0) somadara pIne vaalaa| somaputraH (puM0) budh| 0 somarAjA kA putr| . jykumaar| (jayo08/46) somapravAkaH (puM0) somayajJa krtaa| somabandhuH (puM0) kumud| somabhUH (puM0) budh| somayajJaH (puM0) somarasa se samanvita yjny| somayoni (strI0) candra yoni| somarAjan (puM0) jayakumAra ke pitaashrii| somalatA (strI0) godAvarI ndii| somavaMza (puM0) candravaMza, indrvNsh| (jayo0 7/91) somavaMzajAta (vi0) somavaza meM utpnn| (jayo0 7/91) somavAraH (puM0) somavAra, cndrvaar| somavAsaraH (puM0) somavAra, cndrvaar| somavicAraH (puM0) somasya vicAro yatra tatsomavicAram cndrtulymityrthH| (jayo0 5/41) 0 sarala vicaar| somavRkSaH (puM0) sapheda khair| somazakalA (strI0) eka kakar3I kA naam| somazarman (puM0) somazarmA nAmaka brAhmaNa kozAmbikA nagarI eka pnnddit| (dayo091) somazarmAGganevAhaM sAhAyyaM te tanomi bho! somazilA (strI0) candra shilaa| (jayo0 1/11) yazaH prshsti| somazobhina (vi0) candra shobhit| (jayo0 4/59) (jayo0vR0 1/15) somasindhuH (puM0) vissnnu| somasut (puM0) soma khIMcane vAlA vykti| somasutaH (puM0) jykumaar| somasutA (strI0) nrmdaa| somasUtram (napuM0) candra prvaah| somasUnu (puM0) jykumaar| (jayo0 7/23, 5/29) somA (strI0) paarvtii| (jayo0vR0 5/59) somAGgajaH (puM0) somAkhya rAjJaH putraH somraajaa| kA putr| (jayo0 6/112) somAtmajaH (puM0) jykumaar| (jayo0 7/10) somodayakArin (puM0) somavaMza kA udy-jykumaar| (jayo0 8/50) somya (vi0) [soma+yat] soma rasa ke yogya, amRta tuly| 0 mRdu, sukumAra, sarala, milnsaar| sorastADam (napuM0) prshsti| (jayo0 6/60) sollukaNThaH (puM0) [ulluNThena saha] 0 vyaMgya, tAnA, uphaas| cuttkii| soSman (vi0) [saha uSmaNA] garama, tpt| saukara (vi0) sUkara smbndhii| saukaryam (vi0) suarpnaa| 0 AsAnI, suvidhaa| (jayo0 23/75) saukAnta (vi0) kAntiyukta honaa| saukumAryam (vi0) sukumAratA, komalatA, mRdutA, srltaa| saukSyam (vi.) [sUkSma+SyaJ] sUkSmatA, mhiintaa| saukhyam (vi0) [sukha Syatra] saMtoSa, prasannatA, harSa, khushii| aannd| mohAdaho pazyati bAhyavastunyaGgIti saukhyaM guNamAtmanastu (suda0 111) saukhyapadam (napuM0) sukha sthaan| (samu0 4/27) saukhya-saMsaraNaM (napuM0) sukha pUrvaka pribhrmnn| (jayo0vR02/12) saukhyasAdhanam (napuM0) sukh-suvidhaa| (jayo0 2/55) saugataH (puM0) [sugat aN] bauddha, buddhprvrtk| avikalpaka totsAhe saugatasyeva darzane (vIro0 8/21) 0 bauddhmt| (jayo0vR0 18/60) saugata (vi0) acchI trh| (jayo00 18/60) saugantikaH (puM0) [sugata+Thak] bauddha, bauddha bhikssu| saugandha (vi0) [sugandha+aN] sugandhita, surabhi yukt| saugandhika (vi0) [sugandha Than] surabhita, sugandha se pripuurnn| sugaMdhI jAnane vaalaa| (vIro0 20/8) saugandhikaH (puM0) gandhaka drvy| For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saugandhikam 1206 saubhAgyam saugandhikam (napuM0) sapheda kumuda, nIla kamala, ghAsa vishess| saunikaH (puM0) ksaaii| saugandhyam (napuM0) suvAsa, gandha, surbhii| (jayo0 20/95) sauMdaryam (vi0) [suMdara+SyaJ] manoharatA, ramaNIyatA, lAvaNyatA saugandhyavAyu (puM0) surabhiyukta pvn| (jayo0 31) suNdrtaa| (jayo0 2/148) (samu0 6/25) laality| saucikaH (puM0) darjI, nAmadeva, naagr| (suda0vR0 120) saujanyam (napuM0) [sujana+Syaba] bhalAI, mahimA, udaartaa| 0 suruup| (jayo0 14/25) (jayo0 12/11, dayo0 98) saundaryagaviSThya (vi0) lAvaNya ke garva/ahaMkAra se pripuurnn| 0 kRpA, karuNA, anukmpaa| vAmAjhyA paribharttitaH sauNDI (strI0) [zuNDA+aNa+DIpa] gjpiipl| svavapuSaH saundrygrvisstthyaa| (suda0 98) sauti (puM0) krnn| saundaryacara (vi0) ramaNIyatA yukt| sautra (vi.) [sUtra+aN] sUtra sambaMdhI, sUtra meM nirdisstt| saundaryadhAraga (vi0) lAvaNya ko dhAraNa karane vaalaa| sautraH (puM0) brAhmaNa kA eka vrg| saundaryamAtrA (strI0) ramaNIya sttaa| (jayo0 3/86) sautrAntikaH (puM0) bauddhamata kI eka vicaardhaaraa| saundaryamAtrAropaH (puM0) saundarya mAtra kA aaropnn| saudaryam (napuM0) [soda+SyaJ] bhrAtRtva, bhaaiipnaa| (jayo0 3/49) saudAmanI/saudAminI (strI0) [sudAmA parvata bhedaH tena rmnniiytaaropnnprinnaam| ekAdik, sudAman+aNa+DIpa] vidyuta, taDita, bijlii| saundaryazAlin (vi0) lAvaNya yukt| (dayo0 108) (jayo0 17/102) saundaryasamudraH (puM0) suruupnidhi| (jayo0 4/45) laavnnyoddhi| saudAyika (vi0) upahArita vastu, dhej| (jayo0 3/63) saudAhavaMzagata (vi.) svAbhAvika prIti yuktA saudAhasahajapremNo saundaryasampattiH (strI0) suruupraashi| (jayo0 14/26) vshNgtaabhiH| (jayo0 19/8) saundaryArthini (vi0) ramaNIyatA icchuk| (jayo0 3/86) saudha (vi.) [sudhayA nirmita rakta vA aN] sauparNam (napuM0) [suparNa+aNa] soMTha, sUkhA adrk| 0 mrkt| 0 amRtamaya, piiyuusssm| (jayo0 11/49) saupargeyaH (puM0) [supAH vinatAyAH apatyaM suparNI: Dhak] 0 cUne se putA, dhvlit| zubhra (vIro0 11/27) garur3a saudham (napuM0) raGga prAsAda, raajmhl| (jayo0vR0 11/49) sauptika (vi.) [supti+Thak] nidraajnk| 0 hrmy| (jayo0 15/45) saubalaH (puM0) [subala+aN] shkuni| 0 bhavana, praasaad| (suda0 117) 0 vizAla bhvn| saubalI (strI0) [saubala+GIp] dhRtarASTra kI patnI gaandhaarii| saudhakAraH (puM0) makAna banAne vAlA, bhavana nirmaataa| saubham (napuM0) eka nagara kA naam| saudhaketuH (puM0) shubhrptaakaa| (vIro011/27) saubhagam (napuM0) [subhaga+aNa] 0 saubhaagy| 0 samRddhi, dhana, saudhagaNagrahItiH (strI0) prAsAda paramparA praapti| (jayo0 vaibhv| 20/30) saubhadraH (puM0) subhadrA putra abhimnyu| saudhapadam (napuM0) dhavala bhvn| (vIro0 2/33) saubhadreya (puM0) abhimnyu| saudhaziram (napuM0) chata, bhavana kA UparI bhaag| saubhAgineyaH (puM0) [subhagA Dhak, inaG dvipadavRddhiH] sabase 'saudhaM harmyaM tasya zira uparibhAgam' (jayo0 15/45) priya putr| saudhasamUhaH (puM0) prAsAda mnnddl| (suda0 1/26) saubhAgyam (napuM0) [subhagAyAH subhagasya vA bhAva-SyaJ, saudhasampaddalam (napuM0) nAgavallI-sudhAyAzcUrNasya sampadyatratat dvipadavRddhiH] 0 sulakSaNa, unnata bhAgya, sukh-suvidhaa| tvaM dalaM (jayo0 12/134) tasyAH prakRteH prayogavazataH saubhAgyamicchurvata (muni0 24) saudhAnaH (puM0) bhavana kA agrbhaag| (vIro0 2/45) 0 sNvidhaan| (jayo0vR0 1/51) sauna (vi0) [sUnA+aN] ksaaiipnaa| 0 anugrh| (jayo0 5/79) saunandin (puM0) [saunaMda+ini] blraam| 0 prsaad| (vIro0 2/31) For Private and Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra saubhAgyakusumam * eka dUsare ke prati paraspara sneha / * suavasara - 'yataH saubhAgyaM bhayAt' (suda0 72) saubhAgyakusumam (napuM0) puNya rUpI pussp| (jayo0vR0 20/81) saubhAgyaguNAnuyogaH (puM0) saubhAgya ke guNa kA anuyoga, pArasparika prema kA kAraNa / sApIha saubhAgyaguNAnuyogAdanena sArddhaM sukatopayogA / (samu0 6 / 23) saubhAgyabhRt (vi0) saubhAgyazAlinI / (jayo0 16/7) saubhAgyavatI (strI0 ) 0 suvaasinii| (jayo0vR0 12 / 108 ) sumaaninii| (jayo0vR0 12 / 35 ) 0 snahI, priyA / * sulakSaNA / (jayo0vR0 9/97) saubhAgyazAlinI (strI0) sulakSaNA, guNavatI, snehI / o www.kobatirth.org (dayo01/16) * subhagA, suNdrii| (jayo0vR0 3/39) saubhAgyasumaikasRkka (vi0) saubhaagykusumnirmaannkaarii| (jayo0 20/81) 0 mAlA banAne vAlI, mAlina / saubhrAtram (napuM0 [subhrAtR + aN ] bhAIcArA, baMdhutA / saubhika: (puM0) jAdUgara, aindrajAlika / saumanasa (vi0 ) [ sumanas+aN] bhAvanAnukUla, sukhada, kRpAyukta / saumanasyam (napuM0 ) [ sumanas + SyaJ ] * ( bhakti0 36 ) * devatva, sccitttv| (jayo0 11/74) saumanasyAyakI (strI0 ) [ saumanasya+aya + lyuT + GIp ] mAlatI latA kI maMjarI / harSa, Ananda / saumAyana: (puM0 ) [ soma+ phak] buddha kA eka naam| saumika (vi0 ) [ soma + Thak ] somarasa sambaMdha, candra sambaMdhI / saumitra : (puM0 ) [ sumitrA+aN] lkssmnn| 1207 saumillaH (puM0) eka nATakakAra kA naam| saumecakam (napuM0) svarNa, sonA / saumeruka (vi0 ) [ sumeru+kaJ] sumeru sambaMdhI / saumerukam (napuM0) svarNa, sonaa| saumya (vi0 ) [ somo devatAsya tasyedaM vA aN ] candra sambaMdhI / 0 suMdara, sukhada, zAntabhAva yukta / 0 priya, mRdula, komala, snigdha / saumyaH (puM0) budhagraha | saumyagandhI (strI0) sapheda gulAba / saumyakRcchraH (puM0) dharmasAdhanA vizeSa / saumyagraha: (puM0) sukhada graha, zAntidAyaka graha / Acharya Shri Kailassagarsuri Gyanmandir saumyadhAtuH (puM0) kapha, zleSmA / saumyanAman (vi0) sukhada nAma vaalaa| saumyamUrti ( strI0) zAnta prakRti / (jayo0 5 / 102 ) candra / (jayo0 5 / 91 ) saurASTra saumyavAra: (puM0) budhavAra / saumyavAsaraH (puM0) budhavAda / saumyAkRtiH (strI0) arudra, uttama AkRti / (jayo0 12 / 5) saura (vi0) [ sUr+aN] divya, deva sambaMdhI, svrg| (suda02/39) saura: (puM0) shnigrh| 0 sauryamAsa / 0 dev| (jayo0 18/5) sauratha: (puM0 ) [ suratha+aN] vIra, yoddhA / saurabha (vi0) [surabhi +aN] sugandhita / surANAM bhA tadarthamastu (jayo0 11 / 95) 0 parimala, gndh| (jayo0 11 / 95) saurabha (puM0) dev| (jayo0 22 / 13 ) saurabham (napuM0) sugandha / (jayo0 9 / 91 ) surANAM sambaMdhI saurazcAsau bhavazca sa yasyAstIti (jayo0 12 / 32 ) vilasati saurabhe sugndhe| (jayo0vR0 12 / 32 ) saurabhata: (vi0) sugandhi yukta / ( suda0 9/25) saurabhavaH (puM0) deva jAti - surasyaiSa sauraH sa cAsau bhavazca saurabhavo devajAtistu (jayo0 18/51) 0 svargavAsI dev| (suda02 / 39) saurabhabhAva: (puM0) devabhAva - surANAmasau sauraH saurbhaav| (jayo0 22/13) saurabhavigraha: (puM0) sugandha kI cAha, surabhi - icchaa| 'saurabhe sugandhe vigrahaH zarIraM yasya' (jayo0vR0 12 / 32) saurabhAzrayaNam (napuM0) saurabha yukta / sUrasyA'sau saurA sA 0 cAsau bhA ca tasyAH zrayaNamAzu nayantu / (jayo0 4 / 18 ) saurambham (napuM0 ) [ surabhi + SyaJ ] 0 sugandha, madhura gandha / rocakatA, sauMdarya / For Private and Personal Use Only 0 sadAcaraNa, kIrti / saurasenI (strI0) eka prAcIna prAkRta bhASA, jisakA utpatti sthAna zUrasena/mathurA ke AsapAsa kA kSetra mAnA jAtA hai| saurasaindhava (vi0) [surasindhu+aN] svarga gaMgA sambaMdhI / saurAjyam (napuM0 ) [ surAjya+ SyaJ ] acchA prazAsana, utkRSTa rAjya vyavasthA / saurASTra (vi0) [surASTra+aN] saurASTra sambaMdhI, gujarAta kA eka hissaa| Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saurASTram 1208 skandhaH saurASTram (napuM0) saurASTra prdesh| sauriH (puM0) [sUrasyApatyaM pumAn iJ] shnigrh| saurika (vi0) divya, svarga smbNdhii| AsavIya, madirA smbNdhii| saurikaH (puM0) shni| 0 svrg| 0 kalAla, 0 mdiraa| saurI (strI0) sUrya ptnii| saurIya (vi0) sUrya smbdhii| sUrya ke yogy| saurya (vi0) sUrya se smbNdhit| saulabhyam (napuM0) [sulabha+SyaJ] sulabhatA, sugmtaa| 0 prApti kI suvidhaa| saulvikaH (puM0) [sulva+Thak] tAmrakAra, kseraa| sauva (vi0) svargIya, divy|| sauvam (napuM0) Adeza, raajaajnyaa| sauvagrAmika (vi0) gAMva se smbndhit| sauvara (vi0) eka dhvani vizeSa, svara smbNdhii| sauvarcala (vi0) [suvarcala+aNa] suvarcala nAmaka deza ko praapt| sauvarNa (vi0) [suvarNa+aN] sunhrii| 0 svarNamudrA ke tuly| sauvarNya (vi0) zobhano varNo rUpaM yasya sa-acchA vrnn| sauvastika (vi.) [svasti+Thak] aashiirvaadaatmk| sauvAdhyAyika (vi.) [svAdhyAya Thak] svAdhyAya sambaMdhI, svaadhyaayii| sauvidaH (puM0) [su+vid+ka aN suSThu vidannRpaH laM lAti-lA+ka+aNa] kaJcakI, antaHpura kA bRddha vykti| (jayo0 5/60) sauvIram (napuM0) [suvIra+aNa] bera phl| 0 aMjana, surmaa| 0 kaujii| sauvIrakaH (puM0) [sauvIra-kan] berI, bera kA pedd'| sauvIryam (vi.) [suvIra+SyaJ] vikrama, viirtaa| sauSya (vi0) praakrmp| sauzIlyam (napuM0) [suzIla+SyaJ] sadAcaraNa, naitika aacrnn| sauzravasam (napuM0) [suzravasa+aN] khyAti, prasiddhi, kiirti| sauSThavam (napuM0) parakauzala, puSTatA, saundarya, laality| lomotthitiH sauSThavavaijayantyAM, sumeSu sAmrAjyapadaM likhntyaam| (jayo0 11/32) 0 saundarya, suNdrtaa| (jayo0 11/92) 0 bhalAI, caturAI, zreSThatA, rmnniiytaa| ihAGgasambhAvita sauSThavasya (jayo0 1/46) sausthya (vi0) susthiti yukt| (jayovR0 1/30) sausnAtikaH (puM0) [susnAta+Thak] snAna ko pUchane vaalaa| sauhArdaH (puM0) [suhRd+aN] mitra kA putr| sauhArdam (vi0) srlbhaav| (hita050) 0 maitrIbhAva-sauhArdamaNimAtre tu kliSTe kaarunnymutsvm| (suda0 4/35) 0 mitrtaa| (dayo0 62) 0 sadbhAva, maitrI, sneh| 0 aashvaasn| (jayo0vR0 13/17) sauhArdabhAvaH (puM0) srlbhaav| sauhArdasUcaka (vi0) AzvAsana yukt| (jayo0 13/17) sauhAryam (napuM0) [suhRd+SyaJ] mitratA, sneha, prembhaav| sauhityam (napuM0) [suhita+SyaJ] 0 tRpti, sNtusstti| 0 sdbhaavnaa| 0 pUrNatA, puurti| 0 kRpaalutaa| sauhRda (vi0) sabhyatA, sdbhaavnaa| (jayo0 4/48) skanda (aka0) kUdanA, uchalanA, giranA, ttpknaa| skand (saka0) uThAnA, phailaanaa| skandaH (puM0) uchnaa| 0 kArtikeya kA naam| 0 shiv| 0 catura vykti| skandanam (napuM0) kSaraNa, bahanA, giranA, risnaa| skandapurANam (napuM0) aSThAdaza purANoM meM se eka puraann| skandh (saka0) ekatra karanA, cunanA, ikaTThA krnaa| skandhaH (puM0) [skandhyate Aruhyate'sau sukhena zAkhAyA vA karmaNi ghaJ] 0 kandhA akSoparipradeza (jayo0 14/36) 0 vRkSa kA tanA, zAkhA, DAlI, per3I, tnaa| (suda0 132) 0 pariccheda, adhyAya, khnndd| 0 patha, mArga, raastaa| 0 saMgrAma, yuddha, ldd'aaii| 0 sampUrNa aMzoM se pripuurnn| skandhaM sarvAMzasampUrNaM bhvnti| (go0jI0 604) 0 ananta pradezoM se yukta, antAnanta paramANuoM se yukt| For Private and Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir skandhacApaH 1209 stananam 0 pudgala kA ekbhed| (vIro0 19/36) 0 snigdha, rukSAtmaka aNuoM kA sNghaat| 0 pariprApta bandha prinnaam| (samya08) sthUlatvena grahaNa nikSepaNAdi vyApAraM skandhanti gacchanti ye te skndhaaH| (ta0vRti 5/25) skandhacApaH (puM0) bhNgii| skandhataru (puM0) nAriyala kA pedd'| skandhadezaH (puM0) kaMdhA, 0 skandha kA ardha bhaag| tadardha deshH| (ta0vA0 5/25) skandhaparyanta (vi0) kaMdhe tk| (jayo070 2/67) skandhaparinirvANam (napuM0) kaMdhoM kA lop| skandhapurANam (napuM0) aSTAdaza purANoM meM eka naam| (dayo026) skandhapradezaH (puM0) skandha ke Adhe se AdhA bhaag| skandhaphalaH (puM0) nAriyala kA pedd'| skandhabandhanA (strI0) maithI, soyaa| skandhamallakaH (puM0) bagulA, kNkpkssii| skandharuhaH (puM0) vaTa vRkss| skandhazAkhA (strI0) moTI zAkhA, tnaa| skandhazRGgaH (puM0) mahiSI, bhaiNs| skandhikaH (puM0) sadhA huA bail| skandhin (vi0) kaMdhoM vaalaa| skanna (bhU0ka0kR0) [skand+kta] patita girA huaa| 0 utarA huaa| 0 sUkha huaa| 0 phailAyA huaa| skambh (saka0) rokanA, racanA bnaanaa| 0 avarodha krnaa| dabAnA, niyantrita krnaa| skambhaH (puM0) [skanbha+ghaJ] thUNI, ttek| 0 Alamba, aadhaar| skambhanam (napuM0) [skambh lyuTa] Teka, sahArA, Azraya, aalmbn| skAnda (vi0) skanda smbNdhii| sku (aka0) kUdakara calanA, uchlnaa| skund (saka0) kuudnaa| skhad (saka0) 0 kaattnaa| 0 pratAr3ita krnaa| 0 naSTa krnaa| 0 Tukar3e krnaa| 0 parAsta karanA, zAMta karanA, kaSTa denaa| skhadanam (napuM0) [skhad-lyuT] 0 kATanA, coTa pahuMcAnA, maarnaa| 0 kaSTa denA, du:khI krnaa| skhal (aka0) lar3akhar3AnA, giranA, patita honaa| (jayo06/89) 0 DagamagAnA, laharAnA, idhara udhara honaa| skhalanam (napuM0) [skhala+lyuT] lar3akhar3AnA, phisalanA, giranA, ddgmgaanaa| (jayo0 23/28) 0 hakalAnA, rukarukakara bolnaa| 0 nirAzA, viphalatA, asphltaa| skhalita (bhU0ka0kR0) [skhal+kta] bhrsstt| (jayo0 7/12) 0 patita, girA huA, khisakA huaa| 0 DagamagAyA huA, lar3akhar3AyA huaa| skhalitezukam (napuM0) khisake hue vstr| (jayo0 10/62) skhalitam (napuM0) 0 truTi, bhUla, gltii| 0 doSa, pApa, atikrmnn| 0 dhokhA, vishvaasghaat| skhalantI (vi0) lar3akhar3AtI huii| (jayo0 21/4) staka (aka0) Takkara lenA, mukAbalA krnaa| staka (aka0) AvAja karanA, zabda karanA, guuNjnaa| 0 garajanA, dahAr3anA, kraahnaa| stakam (avya0) tatkAla, turnt| (suda0 3/13) stan (aka0) AvAja karanA, zabda karanA, pratidhvani krnaa| stanaH (puM0) uroj| (jayo0 11/4) pyodhr| (jayo0 11/94) 0 stn| (jayo0 10/61) 0 kuc| (jayo0vR0 17/43) thn| 0 cucUka, audd'ii| 0 chAtI, vakSasthala, strIvizeSa kA stn| (suda0 5/44) stanakaH dekho uupr| stanakorakaH (puM0) kuca kuGgala, kuca-kalI, pyodhr| (jayo0 17/43) (jayo0 11/90) stanagauravaH (puM0) unnata pyodhr| (jayo0vR0 11/33) stanacchalaH (puM0) payodhara ke vsh| (jayo0 11/37) stanajanman (puM0) dugdha, duudh| (suda0 3/18) stanataTaH (puM0) kuca bhAga, urojtiir| (vIro0 12/5) stanandhaya (vi0) stnpaanshiil| stanaM dhAvatIti stnndhy| (jayo0 15/69) 0 stypaan| (jayo0vR0 10/61) stananam (napuM0) dhvanana, kolaahl| For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra stanapaH www.kobatirth.org stanapa: (puM0) ziza, duhamuhA | (jayo0 17 / 15 ) stanapAna karane vAlA zizu / stanapAyaka (vi0) dUdha pIne vAlA zizu / stanapAyi (vi0) stana se dUdha pIne vaalaa| stanapradeza: (puM0) payodhara, thn| (jayo0 11 / 93) 0 bAdala (jayo0 11/33) stanaphala: (puM0) unnata kuca (jayo0 11 / 95) stanabhavaH (puM0) ratibandha kI prakriyA, stana AliMgana bhaav| stanamukham (napuM0) cucUka, kuca kA zyAmamukha, stana bhAga stanazilA (strI0) cucUka kA agrbhaag| stanazaila (puM0) unnata payodhara (suda0 1/13) samunnata kuca / stanasaMdeza (puM0) kuca nirdeza, payodhara yugma / (jayo0 3/49) stanaspardhita (vi0) kucaabhog| (jayo0vR0 11/37) channA kiloccaiH stanazailamUle (jayo0 11 / 49) atizayonnatazcAsau zailaH / stanastavakaH (puM0) kucaguccha (jayo0 17/113) stanahaimakumbha: (puM0) payodhara rUpI svarNa kalaza | (jayo0 11 / 68) stanAGkaH (puM0) pyodhraa| (jayo0vR0 12 / 126 ) stanAnanam (napuM0) stana kA mukha, kuca kuDmala bhAga / (suda0 2/44) stanAbhogavaza (puM0) payodhara ke kAraNa (jayo0 11/34) stanita (bhU0ka0 kR0 ) [ stan kartari kta] dhvanita, zabdAyamAna stanitakumAraH (puM0) eka deva naam| stanitam (napuM0) meghagarjana, bijalI kI garaja (jayo0 ) standhayaH (puM0) abodha bAlaka, zizu (hita ) stanyam (napuM0) mAM kA dUdha / stanyatyAgaH (puM0) mAM kA dUdha chudd'aanaa| stabaka: (puM0) [stu+bun ] gucchA, jhuNDa / ( ( suda0 82 ) (jayo0 17/113) (dayo0 55) 1210 stabakaguccham (napuM0) eka nagara kA nAma mahAkaccha ke samIpa kA eka nagara sampAtaH samabhUttayo stabakagucchopakaNTha sthale / (samu02/28) stabakottaram (napuM0) stabaka guccha nagara kA eka naam| (samu0 2 / 15 ) stabdha (bhU0ka0ku0 ) [ stambh kartaNi kartari vA kta] 0 avaruddha, rokA huaa| 0 sunna, jdd'iikRt| 0 gatihIna, acala / starI stabdhatA / stabdhatva (vi0 ) [ stabdha + tat+TAp tvA vA] jADya, asaMvedyatA / 0 dRr3hatA, kaThoratA / stabdha (strI0 ) [ stambhU ktin] sthiratA, dRddh'taa| 0 jar3atA, dhRsstttaa| stambaH (puM0) [sthA ambac] 0 jhuNDa, gucchaka, puNj| 0 gulm| O pUlI, gtttthr| stambakari (vi0) anAja kI pUlI banAne vAlI / stambadhana: (puM0) khurapA, ghAsa khodane kA upkrnn| stambaghnaH (puM0) darAMtI, khurpA stambhU (saka0) rokanA, pakar3anA, jakar3anA, baaNdhnaa| 0 Teka lagAnA, sahArA lenaa| Acharya Shri Kailassagarsuri Gyanmandir stambha: (puM0 ) [ stambha + ac] 0 roka, avarodha, rukAvaTa / 0 niyaMtraNa, damana, vazIkaraNa (jayo0 16/83) 0 khaMbhA, sthUNa / (suda0 2/14) 0 mUr3hatA, jar3atA / * jaMghA (jayo0 3 /72) 0 Teka, sahArA, Alambana, Azraya / stambhakarin (vi0) vaza meM karane vAlI (jayo0 12/11) khagrahasudRzaH zayopacidyA dviSate stambhakarIva bhAti vidyA (jayo0 ) stambhakin (puM0) vAdya vizeSa / stambhanam (napuM0 ) [ stambha + lyuT ] damana, vazIkaraNa, niyaMtraNa / (jayo0 15/83) 0 zAMta honA, dRr3ha krnaa| stambhanakAraNam (napuM0) niyaMtraNa hetu / (jayo0 11 / 34 ) stambhanakAriNI (strI0) vazIkaraNa vidyA (jayo0 12 / 11) stambhanavidyA (strI0) vazIkaraNa vidyA (jayo0 16/83) stambhanArtha (vi0) vaza meM karane ke lie| (dayo0 65) stara (vi0) (stu+ghaJ) phailAne vAlA, vistAra karane vAlA, Dhakane vaalaa| stara (puM0) taha, parata / 0 zayyA bichaavn| staraNam (napuM0) [stu + lyuT] chitarAnA, bichAnA, phailaanaa| stari/starI (strI0) zayyA, bichAvana, palaMga / starI (strI0) bASpa, dhUma 0 bachiyA, 0 bAMjha gAya / For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir stavaH 1211 stenaprayogaH stavaH (puM0) [stu+ap] stuti, stotra, 0 praarthnaa| (jayo0 9/9) 0 stuti krnaa| (suda0 73) jaya rave varavezatastava caraNayo raNayoghanayoH stv| (jayo0 3/9) 0 prshNsaa| (jayo0 2/153) 0 yshogaan| stavaka (vi0) [stu+vun] prazaMsaka, abhyrck| stavakaH (puM0) 0 stuti, stotra, gunnjnyaan| 0 gucchA, mnyjrii| (samu0 2/15) 0 guladastA, kusumgucch| 0 pariccheda, pustaka kA anubhAga, aNsh| 0 samuccaya, smudaay| stavakastanI (strI0) unnata stana vAlI strii| (vIro06/32) stavanam (napuM0) [stu lyuT] guNagAna, prshNsaa| 0 bhakti, maMgalapAThAjinezvarasyAbhiSavaM sudarzanaH prasAdhya pUjAM stavanaM ddhaanH| (suda0 114) 0 atizaya prshNsaa| (jayo0vR0 1/91) stAvaH (puM0) [stu+Nvula] prazaMsA, stuti, praarthnaa| stAvakaH (vi0) prazaMsaka, stutikrtaa| stAvika (vi0) stutya, praarthit| stAvikavartman (napuM0) stutystymaarg| (bhakti01) stighU (aka0) car3hanA, dhAvA bolnaa| risanA, ttpknaa| stip (aka0) TapakanA, risanA, jhrnaa| stibhiH (strI0) [stambha+in] 0 avarodha, rukaavtt| gucchA, gulma, puNj| stim (aka0) gIlA honA, sthira honaa| stimitu (vi0) gIlA, tara, nizcala, nizceSTa, shaaNt| stir (aka0) jhukanA, nmnaa| (suda0 2/21) stIviH (puM0) indu| stu (aka0) prazaMsA karanA, prArthanA karanA, guNagAna karanA, ___bhajana krnaa| (suda0 73, jayo0 1/82) stukaH (puM0) graMthi, cottii| stukA (strI0) [stuka+TAp] 0 kUlhA, jNghaa| 0 bAloM kA cottii| stuc (aka0) ujjvala honA, zubhra honA, cmknaa| stuta (bhU0ka0kR0) [stu+kta] smrthit| (jayo0 5/56) prazaMsA kiyA gayA, prshst| (jayovR0 1/50) stutavAn (vi0) prazaMsAvAna (suda0 3/9) stutAJjana (vi0) ArAdhanA karane yogy| (suda0 135) | stutiH (strI0) [stu+ktin] prazaMsA, kIrtana, stava, puNyaguNotkIrti, gunngaan| 0 zlAghA, sraahnaa| stutikartA (vi0) prshNsk| stutigItam (napuM0) sUkta, subhASita gAna, yshogaan| stutipadam (napuM0) prArthanA pd| stutipAThaH (puM0) stotr| stutipAThakaH (puM0) yazogAna kartA, kIrtigAyaka, maagdh| (jayo0vR0 1/65) prazasti prstotaa| 0 cAraNa, bhATa, bndiijn| (jayo070 6/132) stutya (vi0) [stu+kyap] prazaMsanIya, shlaadhy| (jayo0 11/97) stutyasatyamArgaH (puM0) prazaMsanIya pathA (bhakti0 1) stunakaH (puM0) [stu+nakak] bakarA, aj| stubh (aka0) prazaMsA karanA, gAna karanA, prArthanA krnaa| 0 rokanA, dbaanaa| stubhaH (puM0) bkraa| [stubhR+ka] stumbha (saka0) nikAla denA, bAhara krnaa| stUp (aka0) saMcita karanA, Dhera lagAnA, ekatra karanA, khar3A karanA, utthaanaa| stUpaH (puM0) [stUp+ac] Dhera, ttiilaa| 0 smaark| (dayo0 65) stUpAkAra (vi0) stUpita, smAraka ruup| (vIro0 2/18) stUpita (vi0) smaark| stu (saka0) phailAnA, chitarAnA, bichAnA, prasAra karanA, vikIrNa krnaa| 0 lapeTanA, ddhaaNpnaa| 0 prasanna karanA, tRpta krnaa| stu (puM0) [stR+kvip] taaraa| stutiH (strI0) [stR+ktin] 0 phailAnA, bichAnA, prasAra krnaa| ___0 DhakanA, vastra dhAraNa krnaa| sten (saka0) curAnA, apaharaNa karanA, chInanA, luuttnaa| stenaH (puM0) [sten kartari ac] cora, luutteraa| (dayo0 2/6) stenam (napuM0) corI karanA, curaanaa| stenakRta (vi0) curAI gii| (vIro0 6/37) stenaprayogaH (puM0) corI kI ora udyata honA, corI kI anumodanA karanA, cora prernnaa| (bhakti0 40) 0 acauryANuvrata kA eka aticaar| For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org stenAnItAdAnam stenAnItAdAnam (napuM0) tdaahRtaadaan| stenAnujJA (strI0) stena prayoga, acauryANuvrata kA eka aticAra / stenAnubandhI (vi0) cauryAMnanda, dUsare ke dravya haraNa kI ora citta rahane vaalaa| stanita (vi0) curAne kA bhAva vAlA, chipAne kA bhAva rakhane steyin (puM0) [steya + ini] corI, luTerA / stai ( saka0 ) pahananA, alaMkRta karanA / stainam (napuM0 [stena+aN] corI, lUTa stainyam (napuM0 ) [ stenasya bhAvaH SyaJ corI, luutt| stainyaH (puM0) cora, luTerA / staimityam (napuM0) [stimita+ SyaJ ] sthiratA, kaThoratA / vaalaa| stey (aka0 ) risanA, TapakanA, jhrnaa| stema: (puM0) [stin+ghaJ] namI, gIlApana / steyam (napuM0 ) [ stenasya bhAvaH yat na lopaH ] 0 binA dI huI vastu kA grahaNa, adattAdAnaM steyam (ta0sU0 7/15) 0 pramAda yoga se binA dI gaI vastu kA grahaNa | AdAnaM grahaNaM adattasyA''dAnaM adattAdAnaM steyamityucyate (ta0vA0 2/15) corI, luutt| (suda0 132) steyatyAgavatam (napuM0) acauryANuvrata para vastu ke grahaNa kA bhAva na rakhanA, corI kA tyAga karanA / stenAnanda (vi0) stenAnubandhI, para vastu kA grahaNa meM Ananda karane vAlA / para viSaya hrnnshiil| * jdd'taa| stoka (vi0) [stuc+ghaJ ] 0 alpa, thodd'aa| alpa, km| * choTA, lghu| 0 stokaH (puM0) svalpamAtra, bUMdabhara / 0 sAta ucchavAsa pramANa / stokam (avya0) jarA sA thor3A sA kiJcit bhii| stokakAya (vi0) choTe zarIra vAlA, baunA, vAmana, ThiganA / stokazaH (avya0 ) [ stoka+zas] thor3A thor3A karake, kamI ke saath| stotavya (vi0 ) [ stutavyat] zlAdhya, prazaMsanIya stotR (puM0) [stu+tRc] prazaMsaka, stutikartA / stotram (napuM0) [stu+STran] stuti, stavana, stava, stavaka, guNAnuvAda, arcanA, bhakti 0 prazaMsA paatth| stobhaH (puM0 ) [ stubh+ghaJ ] rokanA, avaruddha karanA / 1212 prArthanA, 0 virAma, yati, vishraam| 0 nirAdara, tirskaar| * sUkta, prshsti| stomaH (puM0 ) [stu+man ] stuti, prazasti / 0 saMgraha, samuccaya, samUha / (jayo0 1 / 74 ) 0 saMkhyA, saMghAta, Dhera | Acharya Shri Kailassagarsuri Gyanmandir 0 stomya (vi0) stoma yat) zlAghya, prshNsniiy| + styAna (vi0 ) [ styai+kta] Dhera ke rUpa meM saMcita / " ghanIbhUta Thosa, sthUla piNDIbhUta | 0 mRdu, snigdha, komala, cikanA / styAyatIti styAnaM stimitacitta / strIkathA styAnam (napuM0 ) 0 svapna - styAne svapne / supta avasthA ! * saghanatA, tthospnaa| 0 * pratidhvani, gUMja / 0 cikanAI, DhIlApana / styAnagRddhiH (strI0) supta avasthA meM vizeSa sAmarthya styAne svapne gRdhyate dIpyate yadudayAta raudraM ca bahu ca karmakaraNaM sA styAnagRddhiH / (40A0vR0 2054) sote sote hI, behoza avasthA meM hI jisase bar3I bhArI tAkata prakaTa ho jAe aisI nIMda ko styAnagRddhi kahate haiN| styAyati kriyA ke svApa artha meM hI gRddhi / uttejanA honA / (ta0sU0 pR0 124, 8/7) styAyanam (napuMc) [styai + lyuT ] bhIr3a lagAnA, samUha banAnA / samaSTi / styena: (puM0) [styai + inac ] 0 amRta, cora | svAganveSayaH (puM0) munidharma / ( muni0 8) strI (strI0) [styAyete zukrazoNite yasyAm styai+Drap GIp ] mahilA nArI aurata (jayo0 2 / 147, 142, 149 ) (suda0 102) doSairAtmAnaM paraM ca stRNati chAdayatIti strI / ( dhava0 2 / 340) priyo'priyo'thavAstrINAM kazcanApi na vidyate / For Private and Personal Use Only gAvastRNamivAraNye'bhisaranti navaM navam // (jayo0 2 / 147) striyAM sampadguNotkarSa ityAdi koSAt (jayo0vR0 6/55) 0 sahadharmiNI, ptnii| (jayo0vR0 1/15) gaurI (jayo0vR0 1/15) ceSTA striyAM kAcida (suda0 107) strIkathA ( strI0) striyoM sambaMdhI kathA / kathA ke cAra bhedoM meM prathama | Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra strIkAmaH strIkAma: (puM0) strIsaMbhoga kA icchuka, patnI cAha / svIkAryam (napuM0) nArI dharma www.kobatirth.org svIkusumam (napuM0) raja:srAva, striyoM kA mAsika dharma strIkSIram (napuM0) mAtA kA dUdha / strIgavI (strI0) dUdha dene vAlI gAya strIguru (strI0) purohitAnI, paMDitAni / strIghoSa: (puM0) prabhAta prAtaH, pau phaTanA / svIcihnam (napuM0) strIyoni, striitvbhaav| svIcaura : (puM0) lampaTa strI / | strIjana (puM0) strI samUha (vIro0 2/40) strIjananI (strI0) kanyA janmadAtrI | strIjAti: (strI0) strIvarga, nArI samudAya strIjita (vi0) nAriyoM ko vaza meM karane vAlA joru, gulAma strItADanam (napuM0) nArI utpIr3ana / (jayo0vR0 1 / 84 ) strIdhanam (napuM0) strI sampatti / strIdharmaH (strI0) nArI karttavya / 0 rajaH srAva dharma / strIdharmiNI (strI0) rajasvalA strI / strInAtha (vi0) gRha mAlakina, gRhsvaaminii| strIbandhanam (napuM0) nArI nibandhana kA kArya kSetra, gRhiNI maryAdA / prAyo'smin bhUtale puMso bandhanaM striinibndhnm| (vIro0 9/30 ) strIpaNyopajIvin (puM0) strI se vezyAvRtti karAkara jIvikA claanaa| svIpara (puM0) lampaTa kAmI / strIparISahasahanam (napuM0) vAvIsa parISahoM meM eka parISaha shn| svIpizAcI (strI0) rAkSasI pravRtti vAlI patnI / strIpuMsalakSaNA (strI0) puruSa ke lakSaNoM se yukta strI mardAGginI | strIpratyayaH (puM0) strIliMga ke pratyaya strIprasaGgaH (puM0) saMbhoga / strIprasUH (strI0) putriyoM ko janma dene vAlI / strIpriya (puM0) Amra taru svIbhAvaH (puM0) strIliMga (jayo0 ) strIparyAya (vIro0 22/33) strImAtrasRSTiH (puM0) sampUrNa striyoM kI sRSTi / (jayo0 11 / 84) strIbhogaH (puM0) saMbhoga | strImantra: (puM0) strI kauzala / 1213 strImutapaH (puM0) azoka vRkss| strIyantram (napuM0) kartavya parAyaNa strI, adhika kArya karane vAlI strI / svIraJjanam (napuM0) pAna, tAmbUla strIratnam (napuM0) ramaNI maNi, uttama strI / (jayo0vR0 3/63) svIrAjyam (napuM0) mahilAoM dvArA zAsita pradeza strIrUpa: (puM0) mahilA svarUpa (muni0 9) nArI sauMdarya / strIliGgam (napuM0) strIliMga kI vizeSatA / 0 strIyoni / strIvaza: (puM0) nArI kI AdhInatA / strIvidheya (vi0) patnI dvArA zAsita | Acharya Shri Kailassagarsuri Gyanmandir strIvedaH (puM0) strI ke sAtha vivAha / strI ke sAtha pariNaya / strIbhaGgabhAva: (puM0) strI ke prati kaambhaav| (jayo0vR02/108) strIsaMsarga: (puM0) nArI saMgati / strIsaMsthAna (vi0) strI kI AkRti vaalaa| strI sambandhaH (puM0) nArI se sambandha / dAmpatya jIvana, vivAha / pariNaya | sthapatiH strIsvabhAva: (puM0) nArI kI prakRti / strIharaNam (napuM0) nArI apaharaNa | svaiNa (vi0 ) [ striyA idam naJ] mAdA, strIvAcaka | stha (vi0) khar3A hone vAlA, Thaharane vaalaa| svakaraNam (napuM0) supArI sthag (saka0) DhAMpanA, chipAnA, gupta rakhanA / sthaga (vi0) (sthag+ac) parityakta, nirlajja sthaganam (napuM0) radda, chipAnA, gupta rkhnaa| sthagaram (napuM0) supaarii| sthagikA ( strI0) ( sthagNvul+TAp] vezyA, pnnnnbhogii| sthagita ( vi0 ) [ sthag+kta] chipA huA, gupta, pracchanna, DhakA huA, samApta, radda huaa| + sthagI (strI0 ) [ sthagka GIp ] pAnadAna, mclaa| sthaguH (puM0) [sthag+un] kUbar3a, kubj| sthaNDilam (napuM0 ) [ sthala- ilac luk lasya Da] baMjara bhuumi| * vAstukAra, rathakAra / * bar3haI, vizvakarmA | 0 sArathi 0 madhyastUpa (jayo0 10 / 90) sthaNDilaM prAsukaMsthAnam / sthapati: (puM0) prabhu rAjA, svaamii| bRhaspati / * anta: pura rakSaka | 0 For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sthapuTa 1214 sthAnam sthapuTa (vi0) sghn| (jayo0 23/13) vipanna, sNkttgrst| | sthaviraH (puM0) vRddha, buuddh'aa| sthala (aka0) sthira rahanA, dRr3ha honaa|| 0 bhikssuk| sthaviro vRddhaH (jayo0 12/9) sthaviro jarasa! sthalam (napuM0) [sthala+ac] bhUmi, bhuubhaag| (samya0 105) vRddhshriirH| bAlo'stu kshcitsthviro'thvaa| (suda0 121) 0 sthAna, jagaha (suda0 78) khela, bhuukhnndd| tadA pratyuttaraM | sthavirakalpaH (puM0) nirgrantha, mahAvratI honaa| dAtuM mRdaGga vacasaH sthale (suda0 78) sthaviratva (vi0) vRddhApanA, buddh'aapaa| (dayo0 100) 0 samUha, smuccy| (suda072) sthavirA (strI0) bhikssunnii| 0 gunnsthaan| (samya0 132) 'sthalaM syaamnrghtaayaaH|' ___0 bUDhI strii| 0 prastAva, prasaMga, vicAraNIya vaartaa| sthaviSTha (vi0) [atizayena sthUla: sthUla iSThan lasya lopaH] sthalakamalam (napuM0) pRthvI kamala, gulaab| hasTa-puSTa, sabase adhika vistRt| sthalagata (vi0) bhU ko praapt| sthavIyas (vi0) [sthUla+Iyasun] bRhad, sabase bdd'aa| sthalacara (vi0) bhUcara, catuSpAdapa pshu| vRka-vyAghrAdayaH sthA (aka0) khar3A honA, ThaharanA, sthita honaa| (vIro02/3) sthlcraa| (dhava0 13/391) bhUmi para calane vAle jIva tisstthti| jntu| 0 baitthnaa| (jayo0 2 / 83) sthalacyuta (vi0) sthAnApanna, sthAna se patita, pdcyut| 0 rahanA, basanA, ruknaa| (samu0 3/25) sthaladevatA (strI0) graamydevii| 0 vidyamAna honA, anurUpa honaa| sthalapadmam (napuM0) gulaab| (jayo0vR0 3/75) 0 Azrita honA, nirbhara honaa| sthalapadmabhara (vi0) bhU ke padmoM se pripuurnn| 0 nivAsa karanA, ttiknaa| sthalapadyAnAM bharAH smuuh| (jayo0 13/62) 0 A par3anA, saceta honaa| tyaktvA gRhamataH sAndre sthIyate sthalapadminI (strI0) bhU kmlinii| mahAtmanA (vIro0 10/20) 0 lkssmii| sthANu (vi0) [sthA+nu] DhUMTha, khaMbhA, khuuttaa| (muni0 27) sthalapayojanavazaM (napuM0) dhUla, rj| (vIro06/34) (bhakti0 15) sthalamArgaH (puM0) sar3aka, rAjapathA sthalavarman (napuM0) rAjapatha, bhUmArga, sar3aka, pakkA raastaa| 0 acala, gatihIna, sthir| sthalazuddhi (strI0) bhU zuddhi, bhuuprishodhn| sthANubhramaH (puM0) DhUMTha samajhanA, khaMbhe kA bhrama honaa| sthalA (strI0) [sthala+TAp] sUkhA bhU bhaag| sthANuvat (vi0) sthANu kI taraha (samu0 9/22) sthalAnta (vi0) sthAna tk| (samya0 130) sthANDilaH (puM0) bhUkhaNDa para zayana karane vAlA bhikssu| sthalinI (vi0) sthalavAlI, bhU vaalii| (jayo0 13/61) sthAtum (sthA+tumun) 0 baiThane ke lie| (jayo0 2/83) sthalI (strI0) [sthala+GIp] sUkhA bhuukhnndd| 0 basane ke lie (samu0 3/25) 0 naMgI-bhU (jayo0vR0 3/55) bhUmi (jayovR0 26/17) sthAnam (napuM0) [sthA+lyuT] rahanA, khar3A honA, tthhrnaa| sthalIyam (napuM0) avani, bhuumi| (jayo0vR0 26/17) 0 sthala, ghara, nivAsa, jgh| sthalIyamavaniH saiva zakphalI vA sambhalI vA vilaasinii| 0 bhUmi, bhUbhAga, saMsthiti, vrj| (jayo0vR0 26/17) 0 saMsthAna, sthiti, avasthA, avgaahn| sthalezaya (vi0) [sthale zete-zI-ac] bhU bhAga para sone 0 deza, kssetr| 0 pada, darjA, prtisstthaa| sthalezayaH (puM0) jAnavara, sthala yA jala se sambaMdhita jaanvr| * avasara, kAraNa, prsNg| sthaviH (puM0) [sthA+kvi] julAhA, tntuvaay| 0 uccAraNa sthaan| 0 svrg| 0 ucita padArtha sthavira (vi0) [sthA+kiraca sthAvAdezaH] kaThora, dRr3ha, sthira, 0 prAMgaNa, kssetr| pakkA / 0 mukhya bhaag| vaalaa| For Private and Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sthAnakam 1215 sthAvaraH sthAnakam (napu0) prAMgaNa, kSetra, Thaharane kA ekAnta bhaag| 0 avasthA, sthiti| 0 upAzraya, svAdhyAya shaalaa| 0 zahara, ngr| jaina saMtoM ke Thaharane evaM upAsanA karane ke kendr| sthAnakriyA (strI0) kAyotsarga kI sthiti| sthAnacintakaH (puM0) sthAna/zivira ke lie ciNtn| sthAnacyutaH (puM0) pdbhrsstt| sthAnapAlaH (puM0) ArakSI, rakhavAlA, phredaar| sthAnabhUSaNaH (puM0) svaanukuulpti| sthAnameva svAnukUlapatyAdireva bhUSaNamalaGkAro yasyAH saa| (jayo0 3/65) sthAnabhraSTa (vi0) visthApita, pada se haTAyA gayA, pdcyut| sthAnamAhAtmya (vi0) kisI sthAna kA mhttv| sthAnayogaH (puM0) upayukta pada kA yog| sthAnAGgam (napuM0) dvAdaza aMga granthoM meM tRtIya suutr| sthAnAntaraH (puM0) anya sthaan| (jayo0 6/26)0 baahr| (dayo0 64) sthAnArohaNam (napuM0) pada pradAna, pada sthaapn| (jayo010 11/3) sthAnika (vi0) [sthAna Thak] kisI sthAna se sambaMdha rakhane vaalaa| sthAnin (vi0) [sthAnamasyAsti rakSyatvena ini] sthAna vAlA sthairya sampanna, sthAyI, abhihit| 0 kAyotsarga jisa sthAna meM ho| sthAnaM urdhvakAyotsargaH tadvidyate yeSAM te sthaaninH| (yoga0bha0TI0 202) sthAnIya (vi0) upayukta sthAna vAlA, sthAna se smbNdhit| sthAne (avya0) upayukta sthAna para, sahI DhaMga se, sacamuca, samucita rIti se| sthApaka (vi0) [sthApayati-sthA+Nic+Nvul] sthApita karane vAlA, jamAne vAlA, khar3A karane vAlA, vaza meM karane vaalaa| (jayo07/22) sthApakaH (puM0) nidezaka, raMgamaMca prbNdhk| sthApatyaH (puM0) [sthapati+SyaJ] anta:pura kA rkssk| sthApatyam (napuM0) bhavananirmANa kI kalA, vAstu vidyaa| sthApanam (napuM0) [sthA+Nic+ lyuT] 0 sthApita karanA, rakhanA, jamAnA, lgvaanaa| (suda0 1/19) 0 dhyAna, dhaarnn| 'satrapAsthApanabAMchitAni' (vIro0 2/19) 0 nivAsa, aavaas| sthApana-sthApanam (napuM0) guNoM kI sthaapnaa| sthApanA (strI0) [sthA+Nic+yuc+TAp] 0 adhyorApa, klpnaa| 0 nikSepa, nAmakaraNa, drvynaamkrnn| 0 abhidhAna, pratiSThA sthaan| 0 vyavasthA, viniymn| 0 khar3A karane kI kriyaa| 0 raMgamaMca prbndh| sthApay (aka0) sannidhAna karanA, rakhanA, Aropa krnaa| (jayo0vR0 2/31) sthApita (bhU0ka0kR0) [sthA Nic+kta] nidezita, viniyamita, avasthitA 0 aNkit| (suda0 85) 0 niviSTa, nirdhaarit| 0 dRr3ha, sthira, uThAyA huA, khar3A kiyA gyaa| sthApya (vi0) [sthA+Nic+Nyat] rakhe jAne yogya, jamA kiye jAne yogy| 0 aMkita karane yogya, sthira karane yogy| sthAman (napuM0) [sthA+manin] zakti, sAmarthya, sthairy| sthAyin (vi.) [sthA+Nini yuka] sthita rahane vAlA, TikA rahane vaalaa| 0 sthira, dRr3ha, pakkA , majabUta, acl| sthAyuka (vi.) [sthA+ukaJ yuka] Thaharane vAlA, sthira rahane vaalaa| 0 dRr3ha, sthira, acl| sthAlam (napuM0) [skhalati tiSThati annAdyatra AdhAre ghana] 0 thAla, thAlI, tstrii| 0 brtn| sthAlI (strI0) [sthAla+GISa] thAlI, kalaza, kAraka aadi| (jayovR0 24/72) 0 bttloii| (dayo0 93) kdd'aahii| 0 pAka karane kA paatr| sthAlIpulAkaH (puM0) pakAyA huA cAMvala, pulaav| sthAlIvilam (napuM0) pAka pAtra kA bhItarI bhaag| sthAvara (vi0) [sthA+varac] 0 acala, sthira, acira, dRr3ha, jdd'| 0 niyamita, sthaapit| sthAvaraH (puM0) parvata, pahAr3a, pRthvI aadi| sthira rahane vAle pRthivI Adi ekendriya praannii| pRthvI, jala, agni, vAyu aura vanaspati-'pRthivyaptejo vAyuvanaspatayaH sthAvarAH' (ta0sU0 2/13) jo tiSThanti-Thahare hue hoM (ta0sU0 2/12) For Private and Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sthAvara nAmakarma: 0 0 zANDilya brAhmaNa aura pArAzarikA nAmaka brAhmaNI kA putra sthAvara, jo pUrvajanma meM mahAvIra kI eka paryAya kA jIva thaa| jo rAjagRha nagara meM devayonI se cyuta hokara vizvanandI brAhmaNI kA putra bhI huaa| (vIro0 11 / 10, 11) sthAvara nAmakarma: (puM0) ekendriya kA prAdurbhAva / sthAvarapratimA ( strI0) vyavahAra se patthara Adi kI pratimA ko bhagavAn maannaa| sthAvira (vi0) dur3ha, zaktisampanna, moTA / sthAsakaH (puM0) [sthA+sa+svArthAdau ka] sugandhita lepa karanA, vilepana krnaa| sthAsu (napuM0 ) [ sthA+su] daihika zakti | svAsnu (vi0) (sthAsnu] sthira, dRDha, shktishaalii| sthAyI, nitya / sthita (bhU0ka0ku0 ) ( sthA+kta] khar3A huA, ThaharA huaa| pArAvAra iva sthitaH punaraho zUnye zmazAne tayA / ( suda098) 0 avasthita (suda0 3 / 12) giramarthayutAmiva sthitAM sasutAM saMskurute smaM tAM hitAm / ( suda0 3 / 12) * dhyAnastha (suda0 4/23) muni himata drumamUla dezaM sthitaM * rukA huA, dRr3hatA yukta khar3A huaa| nirdhArita avadhAraNa kie hue avadhUtamAtra www.kobatirth.org " 0 sahamata, vyasta, nikaTasthA sthitakalpa: (puM0 ) 0 Acelakya Adi daza kalpoM / sthAnoM meM sthita hone vAlA sAdhu / 0 dhyAnastha zramaNa | sthitiH (strI0 ) [ sthA+ktin] 0 paripAlana (suda0 97) paristhiti, dazA, avasthA / 0 rahanA, TikanA, khar3e honA / aghabhUrASTra- kaNTako'yaM khalu vipade sthitirasyAbhimatA (suda0 105) 0 avsthaa| (jayo0 2/47) 0 pAvana sthAna, sthira honaa| * yati, virAma, virati / 0 adhyAdeza, AjJapti nizcita samaya nirdhaarnn| 0 avasthAna, nisstthaapn| (jayo0 3/47) stotrasya sthitirniSThApanam / devAgamasthiti, devasyAgamanaM devAgamastasya sthitiravasthAnam (jayo0vR0 3/67) prAkRti, svabhAva- kiM tebhyo vapuSA nAsti bhavataH sambaMdha eSA sthitiH (muni0 17 ) * svarUpa | ( suda0 117) 0 nija bhAva, aatmbhaav| 0 sattva (jayo0vR0 1/ 224 ) vastu rahasya | 0 1216 0 kaalpricched| 0 kAlAvasthAna / kAlakRta vyavasthA / 0 sattA (jayo0 1/42) 0 padArtha kI avasthA / 0 pariNAma / * apane mArga meM sthita rhnaa| sthitikaraNaM (napuM0) asthira ko sthira karanA, dRDhIkaraNa, sumArga meM saMlagna krnaa| (jayo0vR0 18/45) * samyagdarzana se ATha aMgoM meM se eka aMga sthitikaraNa aMga / Acharya Shri Kailassagarsuri Gyanmandir sthitikSayaH (puM0) kAla kSaya / sthitibandhaH (puM0) jo bAMdhA jAe, jina pariNAmoM se sthiti baMdhatI hai| jo karma bAMdhA gayA vaha jaba taka apane karmapane ko na chor3e vahI sthitibandha hai| (ta0sU0 8/3) sthitibhojanam (napuM0 ) zuddhasthAna para sthita hokara bhojana lenaa| sthitividhiH (strI0 ) nirvAha vidhi, sthitikArImArga / sthiternirvAhasya vidhiyaMtra (jayo00 2/91) sthira (vi0) [sthA+kirac] 0 dRr3ha zaktizAlI, dhairya yukt| 0 acala, zAnta, prasanna me tvaM manasi sthirA syAH / (jayo0vR0 19 / 36) 0 saceta, sajaga, nishcl| (jayo0 11/7) (jayo01/5) 0 kaThora (jayo0vR0 1/5) 0 sustha, susta ( bhakti032) 0 dhIra, gambhIra / sthiratva (vi0 ) yoga sthAna kA dRr3ha pAlaka / sthirA (strI0) pRthvI, bhU, bhUmi / sthirAzaya: (puM0) nizcalapAti, abhiprAya / (jayo0 13/59) sthUlam (napuM0 ) [sthuD+ac] lambA tambu, DerA | sthUNA ( strI0) stambha, khaMbhA, daNDa / (jayo0 1/25) 0 dhana, lauha prtimaa| sthUNAkRtiH (strI0) daNDAkRti, zuNDa, hasti zuNDa / (jayo0vR0 1/25) sthUma (puM0) prabhA, kAnti, prakAza / 0 candramA zazi / sthUra : (puM0 ) [ sthA+aran] sAMDa / 0 sthUla * manuSyA sthUla (vi0) [ sthUla+ac] moTA, mAMsala, pusstttr| (jayo0vR0 4 / 60 ) 0 pragAr3ha / vistRta, bar3A, bRhat, vizAla / beDaula, bhhaa| sampUrNa sAdhAraNa / 0 0 For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sthUlakAya 1217 snAtakatva sthalakAya (vi0) moTI, mAMsala, puSTa zarIra vaalaa| sthUlakSeDa:/kSveDaH (puM0) baann| sthUlacApaH (puM0) dhnukii| sthUlatanu (napuM0) moTA shriir| (muni0 ) sthUlatA/sthUlatva (vi0) bhArIpana, vizAlatA, muttaapaa| sthUlatAlaH (puM0) hiNtaal| sthUladhI (strI0) mUrkha, mUDha, buddh| sthUlanAlaH (puM0) srkNddaa| sthUlanAsa/sthUlanAsikA (vi0) moTI nAka vaalaa| sthUlapaTam (napuM0) moTA kpdd'aa| sthUlapaTTaH (puM0) kpaas| sthUlapAda (vi0) moTe paira vAlA, sUje hue pairoM vaalaa| sthUlapAdaH (puM0) zlIpada nAmaka roga, pairoM meM muTApA nAmaka rog| 0 hastipada kI taraha paira honaa| sthUlaphalaH (puM0) semala, shaalmlii| sthUlabhadraH (puM0) eka jainaacaary| (vIro0 22/3) sthUlabhAgaH (puM0) moTA bhaag| (jayo0vR0 11/20) sthUlamati (vi0) buddha, mUDha, muurkh| sthUlamAnam (napuM0) bar3A hisaab| 0 vistRta prmaann| 0 sampUrNa hissaa| sthUlalakSa (vi0) dAnazIla, udaar| sthUlakSya (vi0) lAbha-hAni dhyAna rakhane vaalaa| sthUlazaGkA (strI0) bar3I sI aashNkaa| sthUlazarIram (napuM0) nazvara shriir| sthUla zATakaH (puM0) moTA kpdd'aa| sthUlazIrSikA (strI0) chudra pipiilikaa| sthUlaSaTpAdaH (puM0) 0 bhramara, bhauNraa| sthUlaskandhaH (puM0) laDuca vRkSa, bar3ahala tru| sthUlastam (napuM0) hasti shunndd| sthUlAntram (napuM0) bar3I aaNt| sthUlAsyaH (puM0) sarpa, saaNp| sthUlin (puM0) [sthUla+ini] UMTa, ussttr| stheya (vi0) [sthA+yat] nirdhArita karane yogya, rakkhe jAne yogyA stheyaH (puM0) paMca, nirnnaayk| stheyas (vi0) dRddh'tr| stheSTha (vi0) [sthira+iSThan] atyanta dRr3ha, blvaan| sthairyam (napuM0) [sthira+SyaJ] sthiratA, dRr3hatA, acltaa| nizcalatA, nirntrtaa| 0 saMkalpa, sthaayitv| 0 sahanazIlatA, tthospnaa| sthauNeyaH (puM0) eka gandha drvy| sthauramaH (napuM0) [sthUra+aN] zakti, bala, dRr3hatA, saamrthy| sthaurin (napuM0) [sthaura+ini] TaiTU, bojhA Dhone vAlA ghodd'aa| sthaulya (vi0) vizAlatA, hRSTa pusstttaa| sthaulyaH (puM0) uttrpraant| (vIro0 22/3) svapanam (napuM0) [snA+Nic+lyuT] 0 snAna karanA, nahAnA, DhubakI lgaanaa| 0 chir3akanA, siMcana krnaa| 0 abhiSeka, abhisiNcn| (muni0 28) snapanabhAvaH (puM0) abhissek| (jayo0 9/54) snapita (vi0) abhisiMcita, abhiSeka yukt| (suda03/14) snapanAH (puM0) snAna se giilaa| (jayo0 14/93) snapayati-snAna krnaa| (jayo0 24/60) snavaH (puM0) [snu+ap] TapakanA, giranA, risanA, jhrnaa| snas (aka0) basanA, ThaharanA, rhnaa| snA (aka0) nahAnA, snAna krnaa| (bhakti0 5) zrIpatiM jinamivArcituM purA snAnti divyatanaro'pi te suraaH| (jayo0 2/40) 0 nahalAnA, gIlA karanA, tara krnaa| snAtaka (vi0) kRta snAna vAlA, jala meM DubakI lagAne vaalaa| (jayo070 28/20) snAtakaH (puM0) [snA+kta+ka] sampUrNa ghAtiyA karma ko nAza karake kevala jJAna ko prApta hone vAlA muni| (tasU0 9/45) prakSINappAtikarmANaH kevalino dvividhAH snaatkaaH| (sa0si0 9/48) 0 arht| (jayo0vR0 28/20) 0 susaMskRta (jayo0vR0 24/60) 0 anuSTheya vidhi ko samApta karane vAlA brhmcaarii| snAtakatA (vi0) snAtaka dshaa| manorathA rUDhatayA'thaveta: kenAnvitaH snaatktaamupetH| (vIro0 12/39) snAtakatva (vi0) 0 kRta snAna vaalaa| (jayo010 28/20) 0 arhatattva ko prApta hone vaalaa| (jayo00 28/20) 0 snAtaka pnaa| svAntaM hi kSAlayAmAsa, For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra snAtakamantram snAtakatve smutsukH| paudgalikasya dehasya, dhAvana proJchanAtigaH / / (samu0 9 / 17 ) snAtakamantram (napuM0) susaMskRta mantra / * arhtmntr| (jayo0vR0 24 / 60 ) snAtvA (saM0kR0 ) [ snAktvA ] snAna krke| (bhakti0) 0 abhiSeka karake / snAnam (napuM0 [snA bhAve lyuT ] 0 snAna, pramArjana, prakSAlana / abhiSeka, abhisiMcana / 0 0 mArjana, susaMskArita krnaa| snAnajalam (napuM0) abhiSeka jala (jayo0vR02/28 ) snAnajalaM satAM ziromastakaM www.kobatirth.org punAti pavitrIkarotItyarthaH / (jayo0vR0 2 / 28) snAnadroNI (strI0) nahAne kA bar3A pAtra / snAnatyAga: (puM0) snAna kA tyaag| jaina muniyoM ke mUla guNoM meM snAna tyAga nAmaka guNa bhI hai| snAnaM jJAnasarovare yatipate rvAsAMsi sarvAdizaH / ( muni0 20 ) snAnadravyaM (napuM0) abhisiMcana kI sAmagrI / snAnapAtram (napuM0) nahAne kA pAtra / snAnabhAvaH (puM0) abhiSeka bhaav| snAnamakurvan yAvat purA nipAtayorlaT iti bhUte laT / (jayo0vR0 2/40 ) snAnavidhiH (strI0) abhisiMcana kriyA, snAnakriyA, abhiSeka vidhi, snAnaniyama / snAnIya (vi0) pramArjana yogya, snAna ke yogya / snApaka: (puM0 ) [ snA + Nic + Nvul yuk ] snAna karAne vAlA bhRtya, 0 abhisiMcana zIla mRtya snApanam (napuM0 ) [ snA+Nic + lyuT +puk ] snAna karAnA, abhisiMcana kraanaa| snAyuH (strI0) nasa, maaNspeshii| snAva: (puM0) kaMDarA, mAMsapezI, ns| snigdha (vi0) [snih +kta] 0 cikanA, masRNa, tailIya, tailayukta, cupar3A huaa| 'snihyate smeti snigdhaH ' 0 0 / priya, snehI, anurakta, premI gIlA, tara 0 zAnta / * kRpAlu, mRdu, saumya, milanasAra / 1218 Acharya Shri Kailassagarsuri Gyanmandir 0 mohaka, rucikara, komala (jayo0 11 / 9) 0 kAnti snigdhaH (puM0) mitra, hitaiSI vyakti / 0 camaka, AbhA, prakAza / snigdham (napuM0) taila, 0 moma | snigdhatA (vi0) (snigdha+tala+TAp tva vA] cikanApana, saumyatA, sukumAratA / 0 0 sneha, prema / snigdhatva (vi0) cikanApana | " snigdhacchAyA ( strI0) panI chAyA kAnti yukta chAyA (jayo0 3 / 113) snigdhatanu ( napuM0) zlakSNazarIra, cikanA zarIra, AbhA yukta deha (jayo0 13/8) 0 sneha pUrvam vRddhi gata zarIra / ( suda0 2/43) snigdhA (strI0 ) [ snigdha+TAp] majjA, basA / snigdhAGgI (strI0) sneha bhUmi (jayo0 15/88) snih (aka0 ) sneha karanA, prema karanA, anurakta honA, priya honaa| dinahota vatsaM prati dhenutulyAM (samya0 96 ) 0 cipcipaanaa| 0 saumya honA / snu (aka0 ) TapakanA, risanA, jharanA / 0 bahanA, stravita honA, bUMda bUMda giranA / , snu (puM0) (napuM0) (snA+ku] bhUkhaNDa parvata zrRMkhalA, sataha snu (strI0) snAyu kaNDarA, mAMsapezI / / snuSA ( strI0 ) [ snu+ sak+TAp] putravadhU / snuha (aka0 ) ulaTI karanA, kai krnaa| snehaH (puM0 ) [ snih+ghaJ] prema, anurAga, Asakti, prIti / prembhaav| (jayo0 3/42) 0 tail| (jayo0 6 / 131) 0 * carbI, namI snehachedaH (puM0) prema viccheda / snehacyutaH (puM0) vAtsalya kA abhAva / For Private and Personal Use Only snehadoSa: (puM0) samAdhikaraNa ke samaya kA doSa / snehanaM (napuM0) taila snehanamuttaritamavatArya / trivargavartmani gatvoddhAryam (jayo0 12 / 108 ) snehnakarman (napuM0) premotpAdana, snigdhtvaarth| (jayo0 16 / 23) sneha pUrvam (avya0) anurAga pUrvaka / Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sneha pratyayaH sneha pratyaya: (puM0) prema kA kAraNa / sneha pravRttiH (strI0) prema bhAva, snehbhaav| snehapriya (vi0) atyadhika priya / snehabandhanaM (napuM0) prema pravAha / (jayo0 1 / 71) snehabhAva (puM0) Asakti pariNAma | snehAmAtman (puM0) snehabhAva, AtmIya bhaav| (suda0 135) sneharaGgaH (puM0) tila | sneharAga: (puM0) putrAdi ke pratirAga vaalaa| (dayo0 98 ) snehavyakti (vi0) sneha, premI sneharudra: (puM0) snehAsakti / (vIro0 22/2) snehavat (vi0) vAtsalya kI taraha (jayo0 12/119) snehavartikA ( strI0) vattI / snehastailaM yatra sA susnehA cAsau dazA vartikA / (jayo0vR0 6 / 131) snehavimardita (vi0) taila cupar3ane vAlA prema ke bhaNDAra / snehasannidhAnI (vi0 ) 0 prema rakhane vAlA | 0 prema ke bhaNDAra vAlA (dayo0 98) www.kobatirth.org 0 snehita (bhU0ka0 kR0 ) [ snih + Nic+kta] * kRpAlu, snehI, priya / snehin (vi0 ) [ hin+ Nini] anurakta, sneha yukt| snehin (puM0) citrakAra lepa karane vaalaa| snehaH (puM0 ) [ snih + un] zazi, cndr| snai (aka0 ) bAMdhanA, lapeTanA, pariveSTita krnaa| snaigdhya (vi0 ) [ snigdha+ SyaJ ] cikanAhaTa, snigdhatA / * sukumAratA, priyatA / spand (aka0 ) dhar3akanA, hilanA, kAMpanA, tthitthurnaa| 0 kaMpakaMpI, tharatharAhaTa, gti| spandanam (napuM0 ) [ spand + lyuT ] kaaNpnaa| spandita (bhU0ka0ku0 ) [ spanda+kta] kaMpita, kapa kapAyA huA, ThiThurA huaa| sparddhana (vi0) IrSyAkaraNa / (jayo0 14/13) sparddhAkArin (puM0) pratizatru, pratipakSI / (jayo0vR0 16 / 33 ) sparddhita (vi0) spardhAyukta / (jayo0 20 / 72) spartha (aka0 ) spRhA karanA, barAbarI karanA, hor3a lgaanaa| * pratiyogitA karanA / lalakAranA, upekSA krnaa| spardhan (vi0) IrSyAkaraNa, barAbarI krnaa| (vIro0 3 / 26 ) spardhA ( strI0 ) [ spardha- aG+TAp] barAbarI, ApasI ttkkr| * pratiyogitA, hodd'| o 1219 cunautI sAmanA | IrSyA, kuha / spaSTabhedaH ho spardhin (vi0 ) [ spardhA + ini] pratidvandvitA karane vAlA, karane vAlA / 0 samAnatA karane vaalaa| 0 sAmanA karane vaalaa| Acharya Shri Kailassagarsuri Gyanmandir spardhin (puM0) pratiyogI / sparza (aka0 ) milanA, lenA, saMyukta honaa| 0 AliMgana karanA / sparza: (puM0) chUnA, saMparka karanA / 0 AliMgana, saMyoga, sagharSa sparzaka (vi0) chUne vAlA, sparza karane vaalaa| (dayo0 37) sparzana (vi0) chUne vAlA, hAtha lagAne vaalaa| sparzanam (napuM0 ) 0chUnA, 0sparza karanA, 0saMparka, 0 saMyoga / AtmanA spRzyate'neneti sparzanam spRzatIti sparzanam / * sparzana indriya, sparzajanya jJAna / ( suda0 127 ) ekendriya sparzana indriya / O sparzanakam (napuM0) tvacA zarIra / sparzavat (vi0 ) [ sparza matup ] sparza kiye jAne yogy| sparzanakriyA (strI0) cetana acetana padArtha ke sparza kA ciNtn| spazu (saka0) avaruddha karanA, roknaa| 0 sampanna krnaa| 0 chUnA / dekhanA, nihAranA, bhAMpanA, bheda karanA / spaza: (puM0 ) [ spaz+ac] guptacara / * yuddha, sNgraam| spaSTa (vi0 ) [ spaz+kta] sApha sApha, sarala, (suda0 125 ) o svaccha / spaSTam (avya0) spaSTa rUpa se, sAhasa pUrvaka spaSTaM sudhAsikta (suda02/19) spaSTagarbhA (vi0) garbha ke cihna yukta spaSTatA (vi0) vAstavikatA, satyArthatA (suda0 9) (samya0 142) spaSTanivedanam (napuM0) asaMdigdha kathana (jayo0 2 / 137) spaSTaparibhASaNaM (napuM0) spaSTa kathana, garjana (jayo0vR0 12/47) For Private and Personal Use Only spaSTapratipattiH (strI0) spaSTa pratIti, vAstavika jJAna / spaSTabhASin (vi0) sApha-sApha kahane vaalaa| spaSTabhedaH (puM0) yathArthabheda / (vIro0 16 / 26) Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir spaSTavaktA 1220 sphiT spaSTavaktA (vi0) shaastaa| (jayo0vR0 12/259) spaSTadazAsanavida (vi.) yathArtha zAsana ko jAnane vaalaa| __(vIro0 22/4) (jayo0vR0 20/30) spaSTAbha (vi0) spaSTAccAra shobhit| (jayo0 2/147) spaSTI (vi0) spaSTa hone vaalaa| (hita0 17) spR (saka0) uddhAra karanA, mukta krnaa| 0 anudAna denA, aMzadAna denaa| 0 pradAna karanA, 0 rakSA krnaa| spRkkA (strI0) [spRz+kak] eka jaMgalI paudhaa| spRz (aka0) chuunaa| 0 thpthpaanaa| 0 saMparka karanA, saMyoga krnaa| (suda0 1/21) 0 prabhAvita karanA, psiijnaa| 0 saMketa karanA, ullekha krnaa| 0 chupaanaa| spRz (vi0) chUne vAlA, sparzita karane vaalaa| spRSTa (bhU0ka0kR0) [spRz+kta] chuA huA, sparzita kiyA huaa| samparka meM soyA huaa| spRSTiH (strI0) chUnA, saMparka, sprsh| smRh (aka0) kAmanA karanA, icchA krnaa| caahnaa| (jayo0 3/64) spRhyti| spRhaNam (napuM0) [spRh+lyuT] icchA, kaamnaa| spRhaNIya (vi.) [spRha+anIyara] mana ko bhAne vAlI, abhilssnniiy| (jayo0 6/71) vAMchanIya, cAhane yogy| 0 mnohr| (jayo0 14/7) spRhaNIyatA (vi0) aadrnniiytaa| (dayo0 55) spRhadayAlu (vi.) [spRha-Nic+Aluc] utsuka, utkaThita, vaanychaavtii| (jayo0vR0 10/75) spRhA (strI0) [spRha ac+TAp] 0 icchA, vAJchA, cAha, abhilaassaa| * lAlasA, kaamnaa| spRhya (vi.) [spRha Nic yat] vAMchanIya, cAhane yogy| spraS (saka0) AliMgana krnaa| (jayo0 ) sphaT (aka0) phUlanA, vikasita honaa| sphaTa: (puM0) [sphaT+ac] sarpa kA phailA huA phnn/phnnaa| (jayo0 13/45) sphaTayaH dekho uupr| sphaTayotkaTa (puM0) ucca phnn| (jayo0 13/46) sphaTA (strI0) [sphaT+TAp] phittkrii| sphaTikaH (puM0) [sphaTi+kai+ka] bilaura, kaaNcmnni| (jayo0 9/86) 0 sphaTika mnni| Accha pASANa (jayo0 12/116) sphaTikAzmaH (puM0) sphaTika mnni| (vIro0 7/9) sphaTikArI (strI0) phittkrii| sphaTikI dekho uupr| sphaTikocitaH (puM0) sphaTika nirmit| (jayo0 12/116) sphaNT (saka0) phUlanA, vikasita honaa| 0 majAka karanA, haMsI udd'aanaa| spharaNam (napuM0) [sphara+lyuT] kAMpanA, tharatharAnA, dhdd'knaa| sphal (aka0) kAMpanA, tharatharAnA, dhdd'knaa| phar3aphar3AnA, chpchpaanaa| sphATika (vi0) [sphaTika+aNa] kAMcamaNi maya, billaurmy| sphATikaM (napuM0) billaura patthara 'jinAlaya sphATika saudhadeze' (vIro0 2/35) sphATita (bhU0ka0kR0) [sphaT Nic+kta] phAr3A huA, phUlA huA, vikasita huaa| 0 vidIrNa kiyA huaa| sphAti (strI0) [sphAya+ktin] sUjana, shoth| 0 vRddhi| sphAya (aka0) moTA honA, sthUla honaa| vistRta honA, phailnaa| 0 sUjanA, bddh'naa| sphAra (vi0) [sphAyrak] vistRta, dIrdha, phailA huA, bar3hA huaa| 0 adhika, pusskl| 0 ucca, uuNcaa| 0 ubhAra, gilttii| 0 phuTakI, ppdd'ii| spandana, dhdd'kn| 0 ttNkaar| sphAram (napuM0) pracuratA, aadhiky| sphAraNam (napuM0) [sphura+Nic lyuTa] kaMpana, thrthraanaa| 0 sphurnn| sphAl (saka0) kholanA, udghATanaya krnaa| (dayo0 95) sphAla: (puM0) dhar3akana, kaMpana, thirakana hiNddn| sphAlanam (napuM0) [sphAl+lyuT] spandana, dhdd'kn| 0 ghisanA, phaadd'naa| 0 sahalAnA, thpthpaanaa| 0 AzvAsana, hAtha phernaa| (jayo0 21/19) sphicara (strI0) [sphAya+Dic] cUtar3a, kuulhaa| sphiT (aka0) coTa pahuMcAnA, mAra ddaalnaa| kSati grasta krnaa| 0 ddhknaa| For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sphira 1221 sphurat sphira (vi0) [sphAy+kirac] * bahuta, prabala, pracura, prbhuut| sphuTarUpaka (vi0) spaSTa artha karane vaalii| nAsItprasiddhiH ___0 asaMkhya, vistRta, aayt| ___sphuttruupkaayaaH| (vIro0 18/56) sphIta (bhUka0kR0) [sphAy+kta] 0 prazasta, moTA, bahuta, sphuTazATI (strI0) harI saadd'ii| (jayo0 13/56) adhika, (jayo0 4/54) sphuTahaMsajanaH (puM0) dhArmika jn| 0 prabala, pracura, pryaapt| 0 uttama haMsa samUha0 saphala, samRddha, 0 pvitr| sphuTena haMsajanena haMsAnAM pakSiNAM sphItacandravadanIya (vi0) prazasta candra vadana vaalii| pakSe dhArmika paramahaMsAnAM janena smuuhen| (jayo013/58) 0 candramukha kI trh| sphuTi:/sphuTI (strI0) phaTa jaanaa| sphItaH prazastazcandra evaM vadanaM mukhaM yasyAH saa| (jayo0vR0 sphuTikA (strI0) [sphuTi+kan+TAp] TUTA huA, khaNDita, 4/54) khaNDa, aNsh| sphItkAraH (puM0) aGgasphAlana, anggvikssep| (jayo027/18) | sphuTita (bhU0ka0kR0) sphuT+kta] phaTA huA, TUTA huaa| sphItiH (strI0) [sphAya+ktin] sphuurti| (jayo0 8/79) (jayo0 1/50) sphuTitakumbhadeva dhigastu na: 0 prakrama, praakrm| 0 smRddhi| sphuurti| (jayo0 23/47) 0 spaSTa kiyA huaa| 0 prasanna, khush| (suda0 78) sphuTitakumbhadevaM (napuM0) phUTA ghdd'aa| 0 prAcurya, yatheSTatA, pusskltaa| sphuTitabhAvaH (puM0) phUTa-phUTa honA, bikhara pdd'naa| (suda095) sphItidharI (vi0) sphuurtidaayk| (samu0 6/20) sphuTIkRta (vi0) spaSTa kiyA huaa| api sphuTIkRta vishvvidhaan| sphItimaNDita (vi0) Ananda mNddit| (suda0 86) (samya0 152) sphuTa (aka0) phaTa jAnA, vidIrNa honaa| darAra par3anA, bhaMga sphuTIbhAvaH (puM0) spaSTa bhaav| (jayo010 3/59) honA, ttuuttnaa| sphuTTa (aka0) tiraskAra karanA, apamAna karanA, nirAdara 0 khilanA, vikasita honaa| (vIro0 6/39) krnaa| 0 kusumita honA, phuulnaa| sphuD (saka0) DhakanA, AcchAdita krnaa| 0 bhAga jAnA, chalAMga lagAnA, titara-bitara krnaa| sphuNTa (saka0) kholanA, phulaanaa| upahAsa karanA, haMsI udd'aanaa| 0 prakaTa honaa| (jayo0 ) sphuND (saka0) ddhknaa| 0 batalAnA, spaSTa krnaa| (jayo0 5/51) sphut (avya0) eka anukaraNa paraka dhvni| sphuTa (vi0) [sphuT+ka] spsstt| (jayo0 5/51) sphur (aka0) tharatharAnA, kAMpanA, phttknaa| * khile hue, vikasita, kusumita, prphullit| (vIro06/39) 0 khasoTanA, saMgharSa karanA, vikSubdha honaa| 0 camakatI huI (jayo05/96) 0 prakaTa (jayo0 12) 0 uchalanA, udgata honaa| 0 spaSTatA-samyagdRzo bhAva catuSkametat paryetyamIsphuTamasya 0 camakanA, damakanA, jgmgaanaa| (jayo0 11/89, jayo0 cetaH (samya0 79) 3/71) zobhita honA (suda0 1/14) 0 sApha, spaSTa, zveta, zubhra, ujjvl| (samya0 121) / 0 phailanA, prasarita honaa| * phaile hue, prasArita, vikiirnn| (jaipo0 3/74) sphuraH (puM0) [sphuT bhAve ghaJ] dhar3akanA, camakanA, dedIpyamAna * pratyakSa-uttamapada-samprAptimitIdaM sphuTameva prvdaam| honaa| (suda070) sphurakAntiH (strI0) dedIpyamAn prbhaa| (jayo0 3/104) niraMtara-jIvanti naH sphuttm| (dayo0 1/4) sphuraNam (napuM0) [sphur lyuT] camakanA, damakanA, dedIpyamAna sphuTatva (vi0) suspsstt| (jayo0 1/24) honaa| jhlknaa| sphuTadantarazmiH (strI0) camakatI haI danta kirnnaavlii| 0 dhar3akanA, hilanA, kaaNpnaa| (jayo0 5/96) sphurat (vi0) chalakane vaalaa| 0 dhar3akane vaalaa| sphUrti sphuTadukUlaH (puM0) zubhra dupttttaa| (jayo0 13/56) (jayo08/5) For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sphurita sphurita (bhU0ka0 kR0) (sphur+kta] kapita, prakampita, hilatA huaa| 0 camakatA huA / sphuradyaza: (puM0) vikasita tAruNyakIrti (jayo0 10/61) sphurAyamANa- suzobhita hotA huaa| (suda0 1/14) sphuradiSTi ( strI0) bhAgyasattA, bhaagyvaan| (jayo0 28/ 7) sphucchre (aka0 ) phailanA, vismRta honA / 0 bhUla jAnA, vismRta honaa| sphurj (aka0 ) garajanA, dhvani krnaa| visphoTa honA, dhdd'dhdd'aanaa| 0 dhaadd'naa| 0 prakaTa honA bodhaH sphUrjAti cidguNo bhavati yaH pratyAmavedya sadA (muni0 14 ) sphul (aka0 ) kAMpanA, dhar3akanA lapakanA mAra ddaalnaa| sphulam (napuM0 ) [ sphul ka ] taMbU, DerA zivira | sphulanam (napuM0) kAMpanA, phaTakanA, dhar3akanA / sphuliGgaH (puM0) cinagArI, agnikaNa (suda02/17) o vidyut, bijalI / (jayo0 6 / 36 ) * tilgaa| (jayo0 16 / 65 ) talliGgAni tadAnIM sphuliGganIti niragacchan / sphuliGgam (napuM0) cinagArI, agnikaNa / www.kobatirth.org sphUrja: (puM0) [sphurj+ghaJ] megha garjanA 0 indra vajra sphurjathuH (puM0) megha garjanA, gar3agar3AhaTa / sphurti: (strI0 ) [ sphur+ktin] utknntthaa| (jayo0 27/46 ) 0 utsAha, umNg| 0 dhar3akana, sphuraNa, tharatharAhaTa / * chalAMga, caukar3I praphulla bhAva / sphutiMkara (vi0) romAMca yogya (jayo0vR0 11/87) yogo'nayoH sphUrtikaro vizeSAt / (jayo0 17/8) sphurtimat (vi0 ) [ sphUrti + matup ] dhar3akane vaalaa| vikSubdha / 0 komala hRdy| spheyas (vi0 ) [ atizayena sphira: Iyasun] pracuratara, prabala, vistArajanya spheSTha (vi0 ) [ sphira + iSThan ] prabala, pracuratara, atyanta vistRta / sphoTa: (puM0) [ sphuTa karaNe ghaJ] phUTa nikalanA, phUTa pdd'naa| * abhivyakti (jayo0vR0 11 / 60 ) * vikaas| 0 sUjana, kaur3A, rasaulI / 0 zabda vyaJjanA / 1222 Acharya Shri Kailassagarsuri Gyanmandir smarAyudhaH sphoTaka : (puM0) phor3A, puuti| (jayo0vR0 2/5) sphoTana (vi0) prakaTa karane vAlA, phUTane vAlA, vikasita hone vaalaa| sphoTanam (napuM0) phAr3anA 0 vikasita honA, caTakanA / 0 phaTakA, vidIrNa honaa| sphoTanI (svI0) [sphoTana GIp] baramA, chidra karane kA aujAra sphoTayitum - vikAsavitum (jayo0 128/3) sphoTikA ( strI0 ) [ sphuT + Nvul+TAp itvam ] eka pakSI, kaThaphor3A pakSI / sma (avya0 ) [ smi+Da] vartamAna kAlika kriyAoM kA bhUtakAla meM parivartita karane ke lie lagAyA jAne vAlA nipAta pAtAlamUlamanukhAtikayA sma samyak (sudaM0 1 / 36) smayaH (puM0) abhimAna, ahaMkAra, grv| ( suda0 134 ) (jayo0 17/11) Azcarya, ghamaNDa, vismaya (jayo0 1/63) smayakaH (puM0) abhimAna, ahaMkAra, garva-sA padAni paridRSTavatIva prasthitastha sahasA smayakasya (jayo0 15/99) 0 rahasya bhAva, Azcarya-sampAdayatyatra ca kautukaM naH karotyanUDhA smayakautukaM na / (suda02 / 21 ) smayalopin (vi0) abhimAna naSTa karane vAlI-sambabhUva vacanaM nabhaso'pi nimna rUpatastatsmayalopi / (suda0 108) smayasadmam (napuM0) Azcarya kA sthAna smasya Azcaryasya sadya sthAnaM yatra sA / (jayo0vR0 5 / 28) smayasAriNI (strI0) garvakulyA (jayo0 17/11 ) smayocchedapaTu (vi0) durabhimAna naSTa karane meM samartha- smayasya durabhimAnasyocchede nirAkaraNe paTu samartha (jayo0 16 / 35 ) smara: (puM0 ) [ smR bhAve ap] kaam| (jayo0 3/49) 0 kAmadeva, (jayo0 1/45, suda0 1/40) smarasya vAgurA vAlA lAvaNyasumanolatA | (jayo0 3/39) 0 pratyAsmaraNa, smaraNa, yaad| smarakalpa: (puM0) kAmAvasthA (suda0 122) smarakriyA (strI0) kAma kriyA, bhogasakti kI bhAvanA (jayo0 17/27) For Private and Personal Use Only smarakUpakaH (puM0) strI kI yoni bhaga smarAgAram (napuM0) strI kI yoni / smarAdezakara (vi0) ratIza zAsana prvrtk| (jayo0 16/47) smarAyudhaH (puM0) vajra, 0 kAma bANa (vIro0 6 / 23) smarAyudhaiH paJcatayA sphuradbhiH / (vIro0 6 / 23) Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir smarAriH 1223 smeraviSkiraH smarAriH (puM0) mahAdeva, shiv| (jayo0 11/69) smitAMzu (puM0) smita kiraNa, praphullita kirnn| (jayo05/82) smarArtha (vi0) kAmArthaH (jayo0 11/23) smitAmRtam (napuM0) mandahAsya rUpa amRt| (vIro0 2/123) smarottAnam (napuM0) kAmarUpa uttAna, kaamshrii| smitAmRtAMzuH (puM0) candra (jayo0 11/53) 'smitamevAlateva mRdvI mRdupallavA vA kAdambinI pInapayodharA vaa| mRtAMzuzcandra' sametvalambhunnatimannitambA taTI smarottAnagireriyaM vaa|| 0 paritoSabhAva, sNtossbhaav| (jayo0 17/4) (suda0 2/5) smIl (aka0) jhapakanA, AMkha se saMketa krnaa| smAra (vi.) [smara+aNa] kAma sambaMdhI, smrnn| smR (aka0) prasanna honA, saMtuSTa honaa| (jayo0 18/13) 0 prarakSA karanA, surakSA krnaa| smAraka (vi0) smRti cihna, pUrva puruSa kA yAdagAra stuup| 0 yAda karanA, smaraNa karanA, socnaa| (suda0 86) smArakam (napuM0) stUpa, smaraNa sthaan| (suda0 4/34) sadA sukhasyaiva tava smraamH| (vIro05/7) smAraNam (napuM0) [smR-Nic+lyuT] smaraNa karanA, yAda 0 ciMtana karanA, dhyAna karanA, yAda krnaa| (jayo04/48) dilaanaa| 0 prakathana karanA, jApa karanA, uccAraNa krnaa| smArta (vi0) smRti sambaMdhI, kAmajanya, smRti para aadhaarit| | smRta (vi0) yAda aaii| (dayo065) (jayo0vR0 16/80) / smRtiH (strI0) smaraNa, yAda, bodha, ciNtn| smArtaH (puM0) paMtha, sampradAya, anuyaayii| 0 smRti jnyaan| (vIro0 20/17) smArtadharmaH (puM0) smRti pratipAdika dhrm| (jayo0 16/80) 0 smArta (jayo0vR0 16/80) smAsAdya (vi0) Anandita karane vaale| (suda0 2/28) 0 smaraNa maatr| (jayo0 11/85) smi (saka0) muskurAnA, haMsanA, apahAsa krnaa| khilanA, 0 saMhitAkhya shaastr| (jayo0 3/12) phuulnaa| 0 pratyakSa ko anvita karane vAlI buddhi| smiTa (aka0) apamAnita karanA, ghRNA krnaa| 0 pUrva anubhUta viSaya kA smrnn| prema krnaa| smRtijJAnam (napuM0) pUrva anubhUta viSaya kA jnyaan| smaraNaM smita (bhUka0kR0) [smi+kta hAsya muskAna yukta, haMsI smRtiH saiva jJAnaM smRtijnyaanm| (ta0bhA0 1/13) yukt| (jayo0 12/129) (jayo0 12/112) (suda0 smRtipathaH (puM0) smaraNa shkti| 3/40) smRtiprabandhaH (puM0) smRtishaastr| 0 mndhaasy| (jayo 2/155) smRtibhava (vi0) kAmAdhigata / (jayo0 18/61) 0 khilA huA, prphullit| smRtibhraMzaH (puM0) smRti kA naSTa honaa| smitaceSTA (strI0) haasybhaav| (jayo0 12/129) smRtirodha (puM0) smaraNa na rhnaa| smitam (napuM0) maMda haMsI, muskaan| smRtivibhramaH (puM0) yAda na aanaa| stimapayas (napuM0) stana, pyodhr| (jayo0 3/60) smRti viruddha (vi0) ajJAnatA, muuddhtaa| smitapUrvam (avya0) muskAna ke sAtha, maMda hAsya se| smRtivirodhaH (puM0) smRtiyoM kA virodh| smitapuSpaM (napuM0) hAsya rUpa kusum| (jayo0 12/119) smRtizAstram (napuM0) saMhitAkhya shaastr| (jayo0 3/12) 0 smitabAlA (strI0) harSita bAlikA, haMsamukha baalikaa| dharma zAstra, dhrmsNhitaa| smitabhAvaH (puM0) hAsya bhAva, madhura muskaan| smRtizeS (vi0) uparata, mRt| 0 acet| smitavArimuk (vi0) haMsI rUpI jala chor3ane vaalii| smitaceSTA smera (vi.) [smi+ran] haMsane vAlA, muskarAne vAlA, prahAsa vaalii| smitameva vAri munyctiiti| (jayo0vR0 12/129) yukta, prsnngt| (jayo0 15/72) smitasatviSAmaya (vi0) sasmitamaya, haMsI ke yogy| (suda0 ___0 phUlA huA, khilA huA, praaphullit| __3/10) smeramukhI (vi0) prasannavadanA, (jayo0 vR0 15/72) shaayvktraa| smitasArajaSTiH (strI0) prItipUrvako upalabdhiA (jayo0 16/46) smeraviSkiraH (puM0) mayUra, mora, klaapii| For Private and Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir syadaH 1224 syotaH syadaH (puM0) [syand+ka] tIvragati, ativeg| vidhicittrnyjn:'| (hita0saM0 10) tadvyaktAveva tattvaM syand (aka0) TapakanA, cUnA, risnaa| syAnna ca zUdro'sti sA ydi| (hita0 14) 0 traviha honA, bUMda bUMda girnaa| * hai| satAM tatiH syaacchrduktriiti| (suda0 1/8) 0 arka nikAlanA, bhnaa| 0 jo ubhaya dharmoM kI vyavasthA karane vAlI hai vaha 0 ur3elanA, pighlnaa| 'syAt' hai| syandaH (puM0) [syand bhAve ghaJ] bahanA, risanA, TapakanA, anekazaktyAtmakavastu tattvaM tadekayA sNvdto'nysttvm| chrnaa| samarthayatsyAtpadamatra bhAti syaadvaadnaamaivmihoktijaatiH| 0 jAnA, clnaa| (vIro0 19/8) 0 nirjhara (jayo0 3/105) jala pravAha-'svarNadI- syAtkAra (vi0) anekAntodyotkAra (jayo0 3/43) slilsyndH| syAdvAdaH (puM0) anekAntAtmaka vastu nirUpaNa, aneka dharma 0 gAr3I, rth| (jayo0 7/19) pratyaGamukhe sakhe syande ke svabhAva kA kthn| kathaJcivAdaH, anekaantvaad| (vIro0 roSo me praagihoditH| 19/8) syandana (vi0) drutagAmI, pravAhazIla, gtimaan| 0 jisameM vivakSA kI apekSA se kathana hotA hai| vistAra 0 custa, phurtiilaa| ke lie vIrodaya kA unnIsavAM sarga dRSTavya hai| syandanaH (puM0) senA, ratha, vAhana, yaan| (vIro0 6/29) ghaTaH padArthazca paTaH padArthaH zaityAnvitasyAsti ghaTena naarthH| (jayo0 21/24, 10/1) pipAsurabhyeti yamAtmazaktyA syAdvAdamityetu jano'ti 0 vAyu, pvn| 0 tiniza vRkSA (jayo0 21/25) bhktyaa|| (vIro0 19/15) 'syAt kathaJcit pratipakSApekSayA syandanam (napuM0) gati, pravAha, veg| vacanaM syaadvaadH| (jaina0la0 202) 0 calanA, bhnaa| syAdvAdatatparaH (puM0) syAdvAda siddhAnta meM liin| (jayo0 0 risnaa| 18/65) syandanasaJcapaH (puM0) ratha smuuh| (jayo0 13/14) syAdvAdabhAk (napuM0) anekAntavAda kA kathana syAdvAdamanesyandanikA (strI0) [syandana GIS kan+TAp] gatimAna, risane kAntavAda bhjtiiti| (jayo0 18/60) vAlA, jharane vAlA, gatizIla, drtgaamii| syAdavAdamudrA (strI0) cakranaya vyavasthA, syAdvAda kI vyvsthaa| syandinI (strI0) lAra, thuuk| mumukSubhistIrthatayA kileSTA syAdavAdamudrAGkitacakraceSTA syanna (bhU0ka0kR0) [syanda+kta] risA huA, TapakA huA (bhakti0 5) girA huaa| syAdvAdavidyAdhipati (puM0) vIraprabhu, tIrthaMkara mhaaviir| syam (aka0) zabda karanA, AvAja krnaa| dhvani krnaa| (vIro0 13/19) 0 cIkhanA, cillaanaa| syUta (bhU0ka0kR0) silA huA, natthI kiyA gyaa| 0 vicAra karanA, ciMtana krnaa| syUtiH (siv bhAve ktin) sInA, TAMkanA, silnaa| syamantakaH (puM0) [syam+ac+kan] mUlyavAn mANikya, motii| 0 santati-santatau sIvyane syati iti vishvlocne| syamimaH (puM0) megha, baadl| (jayo0vR0 14/23) baamii| 0 utptti| (vIro0 19/16) syamikA (strI0) [syamika+TAp] niil| 0 vaMzAvalI, kul| syAt (avya0) zAyada, kdaacit| (suda0 1/6) 0 thailaa| kathaJcit, aisA bhI, isa taraha se bhii| aisA karane meM bhI- | syUnaH (puM0) suury| kirnn| 'lokAzrayo bhavedAdyaH, paraH syaadaagmaashryH| (hita0saM03) ___0 thailA, boraa| (jayo0 18075) syUno'rke kiraNe iti vi| 0 as dhAtu ke vidhiliGgaH ke prathama puruSa eka vacana syUmaH (puM0) [siv+mak] prakAza kirnn| meM-'syAt' kA prayoga hotA hai| 'yataH syAt pautra-dauhitrAdi syotaH (puM0) thailA, boraa| 4 For Private and Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir syona 1225 syona (vi0) suMdara, sukhd| 0 zubha, klyaannkaarii| syonaH (puM0) suury| 0 aabhaa| syonam (napuM0) thailA, boraa| saMs (aka0) giranA, risanA, jharanA, bhnaa| 0 laTakanA, khisknaa| zithila honaa| sraMsaH (puM0) [saMs+ghaJ] giranA, khisknaa| strasanama (napaM0 [sraMsa Nica+lyaTa] giranA. jhaDanA. khisknaa| saMsin (vi0) [saMs+Nini] girane vAlA, khisakane vAlA, laTakane vaalaa| strakkarI (strI0) mAlAkAriNI, maalin| (jayo0 10/111) sragvin (vi0) [sraj+vini] mAlA yukta, hAradhAraNa kie sraj (strI0) [sRjyate-sRj+kvin] mAlA, hAra, pussphaar| (suda0) strajdAman (napuM0) mAlA kI gaaNtth| sradhara (vi0) hAra dhAraNa karane vaalaa| srapuSpam (napuM0) mAlA ke phuul| srajyukta (vi0) hAra sahita, mAlA yukt| strajAkSaram (napuM0) akssrmaalaa| (jayo0 20/72) srajcA (strI0) [sRj vA] rassI, DorI, dhaagaa| svadhU (strI0) apAna vAyU suutr| sambh (aka0) [sru+ap] bahanA, risanA, cUnA, ttpknaa| biMdu, prvaah| 0 phuhAra, jhrnaa| sravaNam (napuM0) [u lyuT] 0 bahanA, cUnA, risnaa| 0 pasInA, 0 muutr| 0 jharanA, giranA-sroto vimucya sravaNaM stnaantaad| (vIro0 12/30) sravat (vi0) [+zata] bahane vAlA, risane vAlA, Tapakane vaalaa| stravatA (strI0) [sravat+GIp] prsrtaa| (jayo0 23/13) sravantI (strI0) nadI, sritaa| bahudhAvalidhAraNI sravantIM nitarAM niirdbhaavmaashryntiim| (jayo0 20/2) sraSTu (puM0) [sRj+tRc] banAne vAlA, racane vAlA, brhmaa| trasta (bhU0ka0kR0) [saMs+kta] girA huA, khisakA huA, nIce AyA huaa| 0 cyuta, patita, lmbit| strastaraH (puM0) [sras+tarac] palaMga, zayyA, Asana, bichaunaa| srAk (avya0) [sruka+DhAk] phurtI se, tejI se, zIghra se| (jayo0 3/68) sahAlibhiH pArzvamupAgami prAk tataH zanaistena tayaikayA sraak| (jayo0 17/6) srAk-zIghrameva srAgAliliGga (vi0) gale se aalinggit| (jayo0 20/15) srAvaH (puM0) [nu+ghaJ] pravAha, jharanA, nirjhr| 0risanA, ttpknii| srAvaka (vi0) [snu+Nvula] bahAne vAlA, girAne vaalaa| srAviNI (vi0) dene vaalii| (dayo0 53) tribhU (aka0) coTa pahuMcAnA, mAra ddaalnaa| strimbha dekho uupr| striva (aka0) sUkha jAnA, mlAna honA, muaanaa| tru (aka0) bahanA, jharanA, risanA, ttpknaa| (suda0 4/10) 0 cUnA, chInanA, naSTa honaa| 0 idhara-udhara honA, ur3elanA, DAlanA, bkhernaa| trughnaH (puM0) eka jnpd| trughnI (strI0) [sraghna+ac+GIS] sajjI, deh| sruc (strI0) [mu+kvip ciT Agama] lakar3I kA cmcaa| ghut (vi0) [sru+kvip] bahane vAlA, girane vAlA, uDelane vaalaa| srutiH (strI0) [sruktin] bahanA, risanA TapakanA, jharanA, cuunaa| 0 rAla, 0 dhArA, prvaah| (jayo0 91/9) svaH (puM0) camacA, lakar3I kA cmcaa| 0 jharanA, nirjhr| sreka (aka0) gatizIla honaa| (aka0) ubAlanA, pkaanaa| srotam (napuM0) dhArA, pravAha, nirjhara jhrnaa| (vIro0 12/30) stroto vimucya sravaNaM stanAntAd yUnAmidAnIM sarasIti kaantaa| (vIro0 12/30) srotas (napuM0) [tru tasi] saritA, nadI, dhArA, nirjhara, jharanA, prvaah| 0 lhr| srotasvaH (puM0) ziva, 0 cor| srotasvatI (strI0) nadI, sritaa| srotasvinI (strI0) [srotasa+matupa-vini] (dayo0 23) saritA, ndii| sva (vi.) [svan+Da] apanA, nijii| (suda0 4/7) tasmin para: sva AtmAH ysy| (jayo0 1/98) For Private and Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra svaH www.kobatirth.org " 0 pradhAna (vIro0 21/24) vibheti maraNamiti zrutvA svasya sadA punaH svaM svaM dhAma yayuH samartya (dayo0 vIro07/38) svaH (puM0) AtmIyajana, kuTumbijana, bAMdhava / svaka (vi0 ) [ sva + akac] apanI nijI / (samu0 7/7) parivadediha ko'yamajaM svkm| svakampan (puM0) pavana, vAyu svakara (vi0) apanA hAtha - svakare kusumsrjH| (suda0 4 / 2) 0 svakiraNa, svakAnti, svahasta / (jayo0 11/7) svakarttavya-parAyaNAm (napuM0) apane kArya meM nipuNa / ( suda0 94 ) svakarman (napuM0) apanA kArya (vIro0 16 / 10 ) svakarmasattA (strI0) apanI karmazailI kI prabhutA (suda0 5/21) svakarmin (vi0) svArthI / svakAryam (puM0) apanA kAma / svakIya ( vi0 ) [ svasya idaM sva-cha-kuk Agama: ] apane (dayo0 9) AtmIya, nija apanA (jayo0vR0 13/12) (jayo0 1 / 68 ) " svakIya- ajJAnam (napuM0) Atmatama / ( bhakti0 3 ) svakIya kAryam (napuM0) apanA kAma / svakIyagRham (napuM0) nijagRha / svakIyaceTI (strI0) nijadAsI (jayo0 12 / 110 ) svakIyadRSTiH (strI0) AtmIya dRSTi, Atmadarzana / svakIyamaJcalam (napuM0) svamuro'mbara (jayo0vR0 12 / 114 ) svakIyasAdhanA svakIyahitam (napuM0) nija kalyANa / ( muni0 6 ) svakulaH (puM0) apanA parivAra, Atmaja (jayo0vR0 1 / 38 ) bandhuvarga (jayo0 12 / 65) svakuladevatA ( puM0) apanA kuladevatA / AtrikeSTaharihApanodyataH sAdhayet svkuldaivtaadytH| (jayo0 2 / 39) svakulasakti (strI0) apane kula kI mryaadaa| svakRta (vi0) apane dvArA kie gae (jayo0 2/22) (dayo0 8) svanihita svakRtadoSa (puM0) svakIya doSa / kaSTa (jayo0 1 / 92 ) svadhAtisparddhikaH (puM0) AtmaghAtI guNa (samya0 60) svakule 1226 saktirasyAstIti (jayo0vR0 2/8) svakuzala (vi0) apane ApameM paripUrNa, samRddhazAlI / svagati (puM0) nija ceSTA | (jayo0 14 / 28 ) svaganandin (vi0) AtmAnanda svagamAtmagataM yannandeH prasannatAyA (jayo0vR0 6 / 127) Acharya Shri Kailassagarsuri Gyanmandir svagRham (napuM0) apanA ghara (jayo0vR0 13 / 1 ) svaGag (aka0 ) jAnA, pahuMcanA / svaGgaH (puM0) AliMgana / svaGgin (vi0) zodhanama yasyA sA svaGgI (jayo0 5 / 107) suMdara zarIra vaalii| svatas svacakSus (napuM0) apanI AMkha, nija akSi (vIro0 9/3) svaceSTita (vi0) apanI ceSTA vaalaa| (vIro0 10/13) svaccha (vi0) sApha, spaSTa, suMdara, nirdoSa (suda0 ) svacchaH (puM0) sphaTika / svacchaM (napuM0) motii| 0 putr| 0 sveda, pasInA / svacchatva (vi0) zubhratA (suda0 2/47) 0 sauMdarya svacchadaraH (napuM0) nirdoSa dvArA / svacchasya nirdoSasya darasya dvArasya (jayo0vR0 11 / 95) nAbhigarta nirdoSa samudAya / o 0 nija patra (jayo0 11 / 95) svacchanda (vi0) svAtantrya (jayo0vR0 13/ 110) svecchAcArI / svaja (vi0) Atmagata, apane se utpanna huaa| svajaH (puM0) rakta-svaja svede svajaM rakte 'iti vizvalocana: ' (jayo0vR0 7/93) svajam (napuM0) rudhira / svajana (puM0) AtmIya loga, kuTumbijana, baMdhu parijana, pArivArika sadasya, riztedAra / svajanAnuvidhAnam (napuM0) svajanoM kA milana | svajanAnAM pitrAdInAmanuvidhAnaM sambhAlanam (jayo0vR0 13 / 1 ) svajIvanam (napuM0) apanA jIvana / sva (saka0) AliMgana karanA, bhIMcanA, bAMhoM meM lenA, dabocanA / For Private and Personal Use Only 0 gheranA, maror3anA, Abiddha karanA / svajana: (puM0) AtmIya parijana / (jayo0 5 /13) svaT (aka0 ) nAza karanA samApta krnaa| svatanayaH (puM0) udarodbhava putr| (jayo0vR0 2/52) svatas (avya0 ) [ sva + tasil ] apane Apa, acAnaka, anAyAsa hI (suda0 1 / 30) svayaM yatra svato vA guNavRddhisiddhiH (jayo0 1/31) svata eva anAyAsenaiva (jayo0vR0 1/31) anAyAsa / (jayo0 2/58) 0 aatmnaa| (jayo0vR0 3/19 ) Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svanirvAhika 1227 svapnaniketanam svanirvAhika (vi0) nirdoSa pravRtti vaalaa| (muni0 8) svapakSaH (puM0) 0 Atma pakSa, 0 apanA smuuh| svanivAsayogyaH (puM0) rAjakIya sdn| (jayo0vR0 4/26) ___ apanI baat| (vIro0vR0 2/19) svataMtra (vi0) AtmAzrita, aatmnirbhr| svAdhIna (jayo0 2/61) | svapakSaparirakSaNam (napuM0) apane pakSa kA samarthana, apane 0 pRthak-pRthak (samya0 21) jIvAzca kecittvaNavaH mata kI surkssaa| (vIro0 22/19) svtntraaH| svapadam (napu0) Atma crnn| (jayo0 6/48) 0 aniyantrita, svecchaacaar| svaparaprakAzakaH (0) sva aura para ko prakAzaka karane svatantravRttiH (strI0) Atmanirbhara pravRtti svAdhIna vRtti, vaalaa| AtmajJAnapanA, apanI bodhtaa| (jayovR0 1/85) AtmadhIna gti| svatantrA vRttirvyavahAro yasya (vIro0 0pramANAzritaviSayaM, nirNayAtmaka, 0vyvsaay| 4/57) svatantravRttiH pratibhAtuH siMhavadra mAtmavaccha- svaparamaNDala (napuM0) apanA aura dUsare kA kssetr| shvdkhnndditotsvH| (vIro0 4/57) svapANi (napuM0) apanA haath| (vIro0 16/4) svatitAraH (puM0) ucca stAra, samunnata bhaav| (jayo0 13/35) svapuraM (napuM0) apanA ngr| (jayo0 3/116) svatvam (vi0) apanI vidyamAnatA, svaamitk| svapUrvajanman (napuM0) apanA pUrvajanma, pUrvabhava, pUrva pryaay| svad (aka0) madhura honA, rucikara honaa| (samu0 4/22) 0 svAda lenA, khaanaa| svapujaH (puM0) jJAtijana-svaM jJAtijanaM pussnnaatiiti| (jayo0 0 cakhanA, khaanaa| 6/27) 0 upabhoga krnaa| svaprakAza (vi.) svataH spaSTa, apane Apa prtibhaasit| svadanam (napuM0) [svada+lyuT] cakhanA, svAda lenA, rasAsvadana | svapratipattiH (strI0) apanI suMdara cessttaa| krnaa| nijabandhujanasya sammadAmbunidhi svadArA (strI0) apanI strii| (suda0 108) svprtipttitstdaa| (suda0 3/27) svadArasaMtovratam (napuM0) zrAvakavrata kA bheda, jisameM zrAvaka | svaprayogAt (avya0) apane prayoga se nija prayatna se| ___ eka patnI vratadhArI hotA hai| (suda0 111) svaprANezvaraH (puM0) pti| (suda0 113) svadita (bhUka0kR0) AsvAdita, cakhA gayA, khAyA gyaa| sva:purI (strI0) eka ngrii| (dayo0 1/10) svadezaH (puM0) janma sthAna, apanA deza, nija bhuukssetr| svapreSTha (vi0) paramapriya, atizaya premaadhiky| (jayo0 3/116) svadRk (napuM0) apane netr| (suda069) svap (aka0) sonA, zayana krnaa| svadharmaH (puM0) apanA dharma, aatmnisstthaa| (samya0 1/3) 0 leTanA, vizrAma karanA, ArAma krnaa| svadhRta (vi0) apane dvArA dhAraNa kiyA gyaa| (jayo0 9/48) 0 tallIna honA, dhyAnastha honaa| svan (aka0) zabda karanA, dhvani karanA, zora macAnA, svapnaH (puM0) [svap+nak] zayana viklp| (jayo0 22/58) kolAhala krnaa| 0 gaanaa| 0 kadAcit, nindrAgata honaa| svanajita (vi0) kaNThadhvani se parAbhUta, svara-mAdhurya tiskRt| 0 Alasya dazA, nindraabhaav| (suda0 99) (jayo06/7) kSaNabhUrAstAya na svpne'pyut| svaniH (strI0) dhvni| svapnakara (vi0) nindraajny| svanika (vi0) [svana+Thak] zabda karane vAlA, zora macAne svapnakRt (vi0) 0svapnajanya, nindrA yukt| vaalaa| svapnagRham (napuM0) zayanakakSA svanita (bhUka0kR0) dhvanita, guMjita, kUkita, kolAhala svapnajAta (vi0) nindraavsthaagt| jny| svapnadoSaH (puM0) zukrapAta, zayana meM hone vAlA viirykssrnn| svanirmita (vi0) apane dvArA banAyA gyaa| (jayo0 2/135) svapnadhIgamya (vi0) zayana meM buddhigata anubhUti vaalaa| svanibha (vi0) prasanna, hrssit| (jayo0 13/74) svapnaniketanam (napuM0) zayanakakSa shyyaagRh| For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svapna prapaJca 1228 svaraH svapna prapaJca (puM0) nindraabhy| svayam (avya0) [su+ay+am] apane Apa, nijAtmarUpa svapna vicAraH (puM0) svapna phala para cintn| se, (suda083) svayaM sthAne parama zabdo vAstu (jayo07/62) svapnazIla (vi0) shynshiil| 0 anAyAsa hI, acAnaka hI (suda0 3/27) svapnaSoDazaM (napuM0) solaha svpn| nityAnandapade nirantararato bhUyA: svayaM srvdaa| (muni0 14) svapnaSoDazI (vi0) solaha svapna dekhane vaalii| (vIro0 4/35) svayaMgrahaH (puM0) balAt grahaNa krnaa| svapnAvaliH (strI0) svpnkrm| (suda0 2/90) svayaMjAta (vi0) apane Apa utpanna huaa| svabAhumUla (napuM0) apanI bAhu kA bhaag| (suda0 117) svayaMdatta (vi0) apane Apa diyA huaa| svabhaTTaH (puM0) apane Apa meM yoddhaa| svayaMprabhA (strI0) puNDarIka nagara ke rAjA kI ptnii| (jayo0 svabhA (strI0) nijakAnti (suda0 84) 23/53) svabhAvaH (puM0) prakRti, mUlabhAva, muulgunn| (suda0 34) svayaMbhuvaH (puM0) AdIzvara Rssbhdev| (muni0 2) 0 sahaja bhAva, prAkRtika bhaav| svayaMbhU (puM0) brahmA, AdIzvara tIrthaMkara kA naam| * nijakarttavya (vIro0 16/18) 0 prkRti| (jayo0 24/20) (jayo0 11/68) 0 AtmIya prinnaam| (bhakti0 3) mayo'hamanyo na hi me svayambhUrAja (puM0) nAma vishess| 0 brahmA, aadinaath| svbhaavH| 0 svayaM bhU mnnddl| (suda0 124) 0 Atma tttv| (jayo0 5/42) svayamiti (avya0) svayaM hI, apane Apa hii| (suda0 108) 0 nijbhaav| (samya0 41) svayameva (avya0) svayaM hI, apane Apa hii| (suda0 3/43) 0 bhaav| (samya0 84) (samu01/1) anAyAsenaiva, acAnaka hii| (jayo0 4/35, 0 milatA, julatA vrnnn| 23/35) svabhAva-sambhAvanam (napuM0) apane Atma svabhAva se nirml| | svayaMvara (puM0) icchAnusAra vara kA cayana, (jayo0 5/1) svayaM (suda0 118) bAlAmukhenaiva vrnirvaacnm| (jayo0703/66) svabhAvoktiH (strI0) yathArtha vrnnn| svayaMvaranumA (strI0) svayaMvara shaalaa| (jayo0 4/6) svabhAvoktiralaGkAraH (puM0) eka alaMkAra vizeSa, jisameM | svayaMvaramaNDalam (napuM0) svayaMvara sthaan| (jayo0 5/12) nAnA prakAra padArthoM kA sAkSAt rUpa se varNana kiyA | svayaMvaramahotsamavaH (puM0) svayaM varaNa kA vizAla utsv| jAtA hai| (jayo0 vR0 5/20) kiM phalaM vimalazIlazocanA drakSa, svayaMvaravidhAnam (napuM0) svayaM varaNa kA niym| sAkSikatayA sulocnaam| hIno vA'stu kulIno vA, dIno vA sdhno'thvaa| taM balImukhabalaM balairalaM, svayaMvaravidhAne tu, bAlAvAJchA bliiysii|| pAzabaddhamadhunekSatAM khlm|| (jayo0 7/77) (hita0saM0 pR0 21) yahAM vAnara ke capala svabhAva kA varNana hone se svabhAvoktiH svayaza (vi0) apanI kiirti| (jayo0 23/35) alaMkAra hai| svayogaH (puM0) aatmyog| 0 nija dhyAna yog| svabhAvotthaH (puM0) manasottha, mnsotptti| (jayo0 19/8) | svayogabhUtiH (strI0) apanA yoga vaibhv| svabhASA (strI0) apanI bhaassaa| (vIro0 15/4) vanAdvanaM samvyacaratsuvezaH svabhirAma (vi0) mnohr| (jayo0 5/64) svayogabhUtyA pavamAna essH|| (suda0 118) svabhU (puM0) brhmaa| svayoni (vi0) mAtRpakSa smbNdhii| svabhUta (vi0) nijIya utpatti vaalaa| (jayo0 23/33) svayoSita (vi0) vivaahit| (jayo016/32) svamAtram (napuM0) apanA hI kaary| (vIro0 16/18) svar (aka0) doSa nikAlanA, kalaMka lagAnA, niMdA krnaa| svamuro'mbaraH (puM0) svakIya anycl| (jayo0 12/114) svar (avya0) [svR+kc]i svarga sA, paraloka jaisaa| svamUli (napuM0) svaziras, apanA mstk| (jayo0 18/35) svaraH (puM0) [svar+ac] zabda, AvAja, dhvni| (jayo0 For Private and Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svaragrAmaH 1229 svarNakAyaH 11/47) akArAdi svara (jayo0 11/78) akArAdivarNa gcchtiH| sNgiit| (jayo0 11/47) svaragrAmaH (puM0) svarasamUha, saptaka svr| svarabaddha (vi0) tAla evaM laya meM baMdhA huaa| svarabhaktiH (strI0) svara uccAraNa meM ra aura la antarniviSTa svara kI dhvani jaba ina akSaroM ke pazcAt koI USmavarNa yA koI akelA vyaJjana ho| saMyukta dhvaniyoM ke uccAraNa meM kaThinAI kA anubhava hone ke kAraNa uccAraNa saukarma ke lie unake bIca meM svarAgama ho jAtA hai| suury-suur| svarabhaGgaH (puM0) svara kA uccAraNa kA skhln| svaramaNDalikA (strI0) vINA vizeSa kA naam| svaralAsikA (strI0) bAMsurI, murlii||| svarazUnya (vi0) saMgIta ke tAla Adi svaroM kA abhAva yA hiintaa| svarasaH (puM0) Atma rs| (samya0 12) svarasaMyogaH (puM0) svara kA miln| svasaGkramaH (puM0) svaroM ke utAra-car3hAva kA krm| svarasampattiH (strI0) gAe jAne vAle vAle giit| vINAyAH svarasampattiM sannizamyApi maanvaaH| gAyaka eva jaanaami| rAgo'trAyaM bhvediti|| (vIro0 15/2) svarasandhi (strI0) svaroM kA pArasparika mel| svarAjyaH (puM0) svAdhInatA, Atma raajy| svarAjya prAptaye dhImAn satyAgraha dhurndhrH| 0 suMdara raajy| (jayo0 18482) (vIro0 11/39) svarita (vi0) uccarita, dhvani yukt| . svarga smbNdhii| (samu0 5/4) svaru (puM0) dhuup| 0 vraja, 0 baann| svarucA (strI0) apanI kaanti| (samu0 2/3) svarUpaH (puM0) apanA svarUpa, Atma ruup| (suda0 84) svarUpakathanam (napuM0) samyak kathA kthn| (jayo0 11/100) svarUpAcaraNam (napuM0) cAritra kA eka bhed| AtmA ke yathArtha svarUpa meM liintaa| svarUpe AsamantAccaraNaM..... svarUpAcaraNaM (bhakti0 80) cAritra svasamaya pravRttirityarthaH (samya0143) * zuddhopayoga ke tIna nAmoM meM prthm| (samya0 143) svaroTikA (strI0) apanI aajiivikaa| (vIro0 9/9) | svargaH (puM0) [svaritaM gIyate-gai+ka, su+R+ghaJ] svarga, surputt| (jayo0 5/103) 0 diva, devasthAna, paramasthAna (jayo0 3/68) (vIro02/6) (jayo0 1/50) tatsvargato nAnyAdi yaadvdaany| 0 aatmhst| (jayo0vR0 12/134) (suda0 126) svargagiri (puM0) sumeru prvt| svargata (vi0) svrgiiy| (vIro0 18/39) svargada (vi0) svarga prdaayk| svargadvAram (napuM0) svarga sthaan| svargadhAmaH (puM0) svarga nily| 0 svarga sthaan| 0 zubha sthl| svargapatiH (puM0) indra, shkr| svargapAdapaH (puM0) klptru| svargapradezaH (puM0) svrgsthaan| (suda0 1/20) (dayo04) svargapramANakSaNam (napuM0) svarga jAne kA smy| (vIro0 1848) svargaprAsyabhilASA (strI0) sukhaashaa| (jayo06/43) svargaramA (strI0) moksslkssmii| (suda0 71) 'patiH syAM svrgrmaayaaH'| (suda071) svargalakSmI (strI0) svarga shrii| (jayo0 6/130) 0 shubhshrii| svargazrI (strI0) surapura lkssmii| (jayo0 3/103) 0 svshrii| svargasampadA (strI0) surapura kA sthAna, surapura kA vaibhv| gajapAdenAdhvani mRtvA'sau svargasampadA yaatH| (suda0 114) svargin (puM0) [svargo'styasya bhogatvena ini] deva, sura, amara, devtaa| 0 mRtaka, marA huA puruss| svargivat (vi0) svarga meM rahane vAle kI taraha deva tuly| (suda0 1/39) svargIya (vi0) [svarga+cha yat vA] divya, daivIya, divya smbNdhii| (jayo0 11/92) svargIyavanam (napuM0) nandana vn| (jayo0 14/5) svargodAra (vi0) svarga sdRshy| (jayo0 4/68) svarNam (napuM0) [suSThu arNo varNo yasya] sonA, knk| (jayo0 7/102 / __ 0 haim| (jayo0 11/15) svarNakaH (puM0) sonA, kathA (jayo0 2/43) svarNakaNaH (puM0) sone ke daanaa| svarNakaNikA (strI0) sone kA kaNa/eka hissaa| svarNakAyaH (vi0) sunaharI kAyA vAlA, gauravarNa vaalaa| For Private and Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra svarNakAraH svarNakAraH (puM0) sunAra, kalAra (jayo0vR0 6/74) svarNagaurikam (napuM0) geru, lAla khar3iyA / svarNacUDaH (puM0) nIlakaNTha / O murgA, kukktt| svarNajam (napuM0) rAMgA / svarNadA (vi0) AkAza gaMgA (jayo0 7/ 101 ) svarNadI (strI0) AkAza gaMgA, vyoma gaMgA (jayo0 3 / 112) www.kobatirth.org (jayo0 16/82) svarNayogaH (pu0 ) sone kA saMyoga / svarNarekhA (strI0) sone kI lakIra, svrnnpNkti| svarNavaNij (puM0) sone kA vyApArI 0 sarrApha / svarNatva (vi0) suvarNapanA (suda0 133) svarNadIdhiti: (strI0) agni, aag| svarNadIpayas (puM0) svrnndiip| (jayo0 7/101) svarNadIsalilam (napuM0) AkAzagaMgA kA jala / sumeruparvata shilaatl| (jayo0 3 / 104) o svarNapakSaH (puM0) garur3a pakSI / svarNapAThakaH (puM0) suhaagaa| svarNapuSpa (puM0) campaka vRkSa / svarNabandhaH (puM0) sonA giravI rakhanA / svarNabhRGgAraH (puM0) svarNa pAtra svarNamaya (vi0) haimatulya (jayo0vR0 11 / 15) svarNamAkSikam (napuM0) svarNa makkhI / svarNamekhalA ( strI0) sone kI karadhanI, hemasUtrAvalI / svarNavarNA ( strI0) haldI | svarNazaila: (puM0) sumeru parvata (jayo0 3 / 104 ) svarNAkSaram (napuM0) sone ke akssr| (jayo0vR0 20 / 75) svarda (aka0 ) cakhanA, AsvAda lenaa| svarlokaH (puM0) svarga loka (jayo0 6 / 132) 1230 sval (aka0 ) jAnA, hilanA tthulnaa| svalpa (vi0) [suSThu alpaM bahuta choTA, bahuta km| svalpa- kaGkaH (puM0) eka pkssii| svavaMza (puM0) nijkul| (jayo0 1/43) svavapuSa (napuM0) apanA zarIra (suda0 98 ) svavRttiH (strI0 ) apanI AjIvikA (vIro0 17/9) svavArtikaH (puM0) zloka vArtika nAmaka nyAya grantha mImAMsaka kumArabhaTTa kI vRtti (vIro0 19 / 19) 19/19) Acharya Shri Kailassagarsuri Gyanmandir sva-vAsanAbhivyakti (strI0) apanI vAsanA kI abhivyakti / (jayo0vR0 12 / 114) svazaktiH (strI0) Atmabala (suda0 111 ) svalpakara (puM0 ) thor3A kara alpaaMza daan| 1 svalpakhaNDaH (puM0) laghu bhAga / svalpaghAta (vi0) thor3I sI haani| svalpajAta (vi0) alpa utpatti vaalaa| svaziSyaH For Private and Personal Use Only svalpatara (vi0) tanIyasI / (jayo0 vR0 13 / 41 ) svalpatapa (vi0 ) thor3e tapa vAlA / svalpadAnam (napuM0) alpadAna, kiJcit daan| svalpadhanam (napuM0) thor3A sA dhana / svalpadharman (vi0) kiMcita dharma yukta / svalpanandin (vi0) alpa harSa yukt| svalpa-pallavam (napuM0) alpa patra (suda0 112) niSphalalateva vicArarahitA svlppllvcchaayaa| (su0 112 ) svalpaphalam (napuM0) kiMcit phl| svalpabhAva: (puM0) thor3A pariNAma / svalpamati (strI0) mUDhamati / svalpamoha (vi0) kiMcit moha yukt| svalpapalam (napuM0) thoDA prayatna / svalpayogaH (puM0) yoga kI kmii| svalparAga (vi0) kiMcit bhI rAga janya / svalpalAlimA (strI0) kiMcita bhI anurAga / svalpazarIra (vi0) Thigane zarIra vaalaa| svasvabhAva: (puM0) nija Atma bhaav| (jayo0 2 / 29 ) svasthAnAGkita (vi0) apane sthAna kI pahacAna karane vaalaa| (jayo0 2 / 123 ) svastikriyA (strI0) zobhanakriyA, svastipATha (jayo0 18/2) svalpasaMyoga (vi0) thor3A sA bhI yoga svalpiSTha (vi0 ) [ svalpa + iSTan ] atyanta sUkSma / svalpAbhAvaH (puM0) laghimA | (jayo0vR0 4 / 66 ) svalpIyas (vi0 ) [ svalpa+Iyasun] apekSAkRta choTA svavaza (vi0) apane AdhIna (jayo0 2 / 84 ) svavAhinIbhUta (vi0) apane vAhana para sthita (jayo0 11/26) svavyApin (vi0) apane svabhAva meM vyApta (vIro0 19/19) svavibhavaH (puM0) apanI sampatti / (suda0 4/47) (muni015) svazaya (vi0) apane hAthoM se sulAI gii| (suda03/23) svaziSyaH (puM0) pradhAnaziSya, pramukha ziSya (vIro0 21 / 24) Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svazuraH 1231 svAdiSTha svazuraH (puM0) apane pati kA pitA yA patnI kA pitaa| svazrI (strI0) Atma lkssmii| (jayo0 3/71) svasR (strI0) [sU+asR+Rn] bhaginI bhin| sAsU (jayo0 2/132) svasArthin (vi0) apanA saathii| (vIro0 15/26) svasRta (vi.) [svAsa+kvip] apanI icchA se jAne vAlA, svataMtra calane-phirane vaalaa| svastha (vi0) AnaMda, kSemapUrNa, kushl| (samya0 135) (dayo0 30) svasthAnam (napuM0) apanA sthaan| svasthAnaniveza: (puM0) apane AvAsa meM prvesh| (jayo0vR0 6/132) svasmAt aspRSTa honaa| (suda0 109) svasvAnta (vi0) indriya nigraha yukt| (vIro0 18/28) svasti (avya0) [su+as+ktica] vA astIti vibhaktirUpakaM avyym| kalyANa ho, zubha ho, abhivaMdanIya ho, namana yogya ho, jayavaMta ho| (dayo0 29) svastikaH (puM0) [svasti zubhAya hitaM ka] (jayo0 24/92) eka mAMgalika cihn| aSTha pratihAryoM meM se eka maMgala prtiik| mNglkaarii| (jayo0 2/34) 0 aSTamaMgala drvy| (jayo0 12/7) svastimukhaH (puM0) patra, mAMgalika ptr| . stuti paatthk| svasthitAkSamanas (vi0) aatmvshiibhuutendriycitt| (jayo0 2/23) svastrIyaH (puM0) [svas+cha Dhak vA] bhAnajA, bahni kA putr| svastrIyA (strI0) [svastrIya+TAp] bhAnajI, bahina kI putrii| svadRzA (vi0) svaamii| (suda0 2/49) / svahita (vi0) Atmahita, apanA klyaann| (bhakti0 31) svahRdayadezaH (puM0) hRdaya kA ttukdd'aa| (dayo0 55) svAkUtasAGketaH (puM0) apane abhiprAya kA sNket| (suda0 2/32) svAgatam (napuM0) [su+A+gam+kta] zubhAgamana, zubha abhivaadn| (jayo0 12/143) ucita samAgama, zreSTha bhAva yukta, aagmn| (jayo0 5/18) 0 prtigrh| (dayo0 115) sammAnajanaka aagmn| (dayo0105) svAgatagAnam (napuM0) zubhAgamana kA giit| (dayo0 18) svAgaccham (napuM0) svAgata, shubhaagmn| (suda0 78) svAGkikaH (puM0) [svAGka Thak] Dhola bajAne vaalaa| svAcArasiddhiH (strI0) apane icchA se kArya karane kI abhilASA, svacchaMdatA, svtNtrtaa| svAtantrayam (napuM0) svtNtrtaapuurvk| (jayo0 7/15) svaadhiintaa| svcchnd| (jayo0 13/110) svAtantryaprAptiH (strI0) svataMtratA kI uplbdhi| (jayo0 18481) svAtiH (strI0) [sva+at+ in] sUrya kI ptnii| 0 svAti nksstr| (suda0 ) 0 zubha nakSatra puNj| svAtiyogaH (puM0) cndryog| svAtman (puM0) nijaatm| (suda0 122) 0 aap| (jayo0 4/23) 0 apanA aatmaa| (samya0 83) * apane aap| svAtmAnamujjIvayatIti shsyH| (jayo0 1/76) svAtmagata (vi0) aatmaadhiin| svAtmajanya (vi0) AtmA se yukt| svAtmapariNatiH (strI0) apanI AtmA prinnti| (jayo070 23/72) svAtmabhAvaH (puM0) apane AtmA kA bhaav| svAtmavicAraNA (strI0) aatmaanubhuuti| (suda0 96) svAtmasthita (vi0) nijaatmgt| (bhakti0 23) svAtmIya (vi0) apane aatmgt| (muni0 18) svAdaH (puM0) [svad+ghaJ] rasa, cakhanA, khAnA, svAda lenA rasAsvAdana krnaa| 0 pasanda krnaa| 0 upabhoga krnaa| svAdanam (napuM0) [svad+lyuT] rasa, cakhanA, khAnA, AsvAda lenaa| (jayo0 27/14) 0 pasaMda krnaa| 0 upabhoga krnaa| svAdanavRtti (strI0) svAdubhojana vicaar| (jayo0 27/14) svAdiman (puM0) [svAda imanic] mAdhurya, rasabhAvatA, AsvAdana ruuptaa| svAdiSTha (vi.) [svAdu+iSThan] sabase mAdhurya yukta, atyanta mdhur| 0 shvsn| (bhakti0 15) For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svAdiSThatA 1232 svAmIdayAnandaH svAdiSThatA (vi0) mAdhurya puurnn| (jayo0 22/60) svAdIyas (vi.) [svAdu+Iyasun] bahuta mIThA, adhika madhuratA yukt| svAdu (vi0) [svad+uNa] madhura, mIThA, rasa yukt| (vIro0 22/34) 0 rucikara, cakhane meM mdhur| 0 sukhada, pasaMda karane yogy| * manohara, suMdara, priy| svAdutA (vi0) rucikara, pasaMda karane yogya, mAdhurya yukt| (jayo0 22/60) svAdumUlaM (napuM0) gaajr| svAdurasA (strI0) draakssaa| 0 mdiraa| 0 aNguur| 0 kAkolI muul| 0 zatAbarI paadp| svAduzuddha (napuM0) seMdhA nmk| ___0 samudrI nmk| svAdhAraH (puM0) sva praannaadhaar| (jayo0 10/119) svAdhIna (vi0) svtNtr| * daiviidhiin| (dayo0 107/ ) aatmaadhiin| (samya0 84) svAdhInavRttiH (strI0) svataMtratA kI prvRtti| (jayo0 24/41) svAdhyAyaH (puM0) jJAna bhaavnaa| 0 prazasta adhyavasAya, zobhana hita, Atma hit| 0 niraMtara jJAnAbhyAsa, 0samyagadhyayana (muni0 19) 0 aatmcintn| (jayo0 28/9) svAnaH (puM0) [svan+ghaJ] dhvani, kolaahl| svAnta (vi0) prasanna, khuza, hrssyukt| (jayo0 11/80) 0 svmns| (jayo0 27/53) 0 vyApta (suda0 83) 0 mana, citt| (jayo0 5/72) svAntapatriNI (strI0) mana ruupiipkssii| (jayo0 5/72) svAntaM cittameva ptrii| (jayo0 5/72) svAntaraGgam (napuM0) apanA hRdaya, antrNg| (jayo0 23/82) svAnvayaH (puM0) sva-karma nirt| (jayo0 2/118) 0 kulkrmaagt| (jayo0 2/116) ___0 svvNsh| (jayo0 2/104) svAnduratnam (napuM0) nijabhUSaNa rtn| (jayo0 5/65) svApaH (puM0) [svap+ghaJ] nidrA, shyn| 0 svpn| 0 aalsy| indriyAtmamanomarutAM sUkSmAvasthA svaapH| (nItivAkyAmRta 252) 0 svpnaavsthaa| svApateyam (napuM0) [svapate rAgataM Dhaba] dhana, vaibhava, smptti| svAbhAvika (vi0) prakRti gata, sahajarUpa, antrhit| (jayo0vR0 2/112) svAbhAvikajJAnam (napuM0) shjjnyaan| (bhakti0 1) Atmagata jJAna, svataH utpanna huA jnyaan| svAbhAvikArya kriyA (puM0) apanI sahaja rUpa kI arthkriyaa| (samya0 22) svAbhAvikI (strI0) sdaanukuulaa| (jayo0vR0 9/58) sahajagatA (jayo0vR0 6/52) svAbhAvokti (strI0) eka alaMkAra svAbhAvika kthn| (jayo0 13/72) anakRSya ca nakalAvaliM namayannAtmavapuH purstraam| upavezayati sma tadgataH sahasA sAdivaraH krmlekm|| (jayo0 13/73) svAbhISTa (vi0) anukuultaa| (jayo0vR0 2/149) svAbhyudayaH (puM0) nijotkrss-aatmonnti| (jayo0 1/1) svAmitA/svAmitva (vi0) [svAmI+tala+TAp tva vA] prabhutva, aadhipty| svAmin (vi.) [sva astyarthe mini] adhikAra yukta, prabhutA yukt| svAmAtyaH (puM0) Atma rUpa mntri| (jayo070 3/66) svAmin (puM0) prabhu, maalik| (suda0 92) 0 guru, arhtprbhu| (suda0 73) 0 dhv| (jayo0vR0 13/20) punarapi na jAne kuto na samAyAti svaamii| (dayo0 2/7) 0 pti| (jayovR0 1/20) svAmi-upakArakaH (puM0) azva, ghodd'aa| svAmikAryam (napuM0) prabhu kA kaary| svAmijanaH (puM0) prbhu| (suda0 92) svAmini (strI0) mAlakina, rAnI saahibaa| (suda0 87) svAmibhAvaH (puM0) mAlika bhAva, prbhubhaav| svAmibhASita (vi0) prabhu dvArA kthit| (jayo0 4/12) svAmIdayAnandaH (puM0) prasiddha Arya samAjI, vicaark| (vIro08/57) For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svAmyam 1233 svedakaNa: svAmyam (vi0) [svAmin+SyaJ] svAmitva, prabhutA, maalikpnaa| * sviditi sandeha dyotakaM padam (jayo0 5/87) svAyaMbhuva (vi0) brahmA se smbNdhit| 0 kintu (jayo0 2/57) svAyaMbhuvaH (puM0) AdinAtha, aadibrhmaa| 0 zveta, shubhr| (muni0 9) svAyaMvarI (vi0) svayaMvara se smbNdhit| (jayo0 20/30) 0 kyA hai? aisA bhI ho sakatA hai| svArasika (vi0) [svarasa+Thak] kAvyagata rasa yukt| 0 praznAtmaka avyy| svArasya (vi0) zreSThatA, laality| 0 pRcchAtmaka avyy| svAruk (vi0) divya rUpa vaalii| (jayo0 11/52) svid (aka0) sveda AnA, pasInA aanaa| (jayo0 3/83) svArthaH (puM0) apanA nijI hita, lampaTatA, apanA klyaann| 0 vizubdha honaa| (suda075) svIkAra krnaa| (jayo01/55) svArthasyeyaM parAkASThA (suda0 128) svidarkaH (puM0) vAstava meM suury| babhUva taccetasi eSa tarkaH svArthakRt (vi0) svArthapUrti karane vaalaa| (suda0 105) pratIyate tAvadayaM svidrkH| (vIro0 14/23) svArthatA (vi0) svArtha bhAvanA jny| (dayo0 37) svidapAMzula (vi0) zIla vratadhAriNI, svidapi punarapAMzulasya, svArthapara (vi0) svArtha meM ttpr| (vIro0 16/8) na pAMzu dhUli lAti svIkarotIti (jayo0 19/18) svArthaparAyaNaM (napuM0) svArtha se paripUrNa bhaav| sva-cakSuSA svidahIna (vi0) raja rahita, zobhA yukt| (jayo0 18/19) svArthaparAyaNAM sthitiM nibhAlayAmo jgtiidshiimiti| svinnadazAnuvartin (vi0) prsveddshaanuvrtii| (vIro0 12/27) (vIro08/3) svinnA (vi0) svedana zIlA, svedyuktaa| (jayo0 22/32) 0 svArthI jn| (jayo0 51) svIkaraNam (napuM0) svIkAra karanA, lenA, grahaNa krnaa| svArthaparAyaNatva (vi0) apane hita meM liintaa| (suda0 108) ___0 vAgdAna, paannigrhnn| (jayo0 2/65) svArthabhAvaH (puM0) apane kalyANa kA bhaav| (suda0 110) svIkAryaka (vi0) grahaNa, lenA, aMgIkAra karanA, Apya, praapy| svArthabhRta (vi0) svArtha yukt| (jayo0 14/83) svIkriyA (strI0) grahaNa krnaa| (suda081) svArthasamarthanam (napuM0) svArthapUrti kI pusstti| (dayo0 118) svIkR (saka0) svIkAra karanA, pANigrahaNa karanA, aMgIkAra svArthasiddhiH (strI0) apanA ullU sIdhA krnaa| (hita0saM09) krnaa| (suda0 76) (jayo0 3/102) svArthAccutiH (strI0) svArtha se bhraSTa honaa| 'svArthAccutiH (jayo0 2/95) sthitaH svIkurute sma sevaam| (vIro013/8) svasya vinAzanAya' (vIro0 17/11) svIkRtavatI (vi0) svIkAra kI gii| (jayo0 6/120) svAlakSaNam (vi0) vizeSa lakSaNa vaalaa| svIkRtavAn (vi0) svIkAra karane yogy| (jayovR0 1/30) svAlpa (vi0) thor3A sA, alpmaatr| svIkRtAlaGkAraH (puM0) 0 zobhA yukta AbhUSaNa, acche-acche svAsthyam (napuM0) [svastha SyaJ] 0 tandurustI, nirogtaa| vstraabhuussnn| 0 kuzalakSema, sukha smRddhi| (jayo02) svIkRti (strI0) anumti| (jayo0 2/15) (jayo0 5/11) 0 niiruj| (jayo0 7/84) svIya (vi0) apanA, nij| (vIro0 9/3) AtmIya, nijiiy| 0 AtmanirbharatA, dRddh'taa| (suda01/1) svAsthyaprAptiH (strI0) lAbhaprApti, nIruja bhaav| svAsthyaprAti- svIyaguNArjanam (napuM0) AtmIya guNoM kI praapti| (bhakti0 42) rivocyate budhajanai vaidyasya hatvA vrnnm| (muni031) svIyama (vi0) AtmIya, nij| (jayo0 23/79, suda0 4/43) svAlambanam (napuM0) AtmAdhIna, apane Apa para nirbhara, svR (aka0) zabda karanA, kolAhala krnaa| kriyAzIla, Atmazakti kA aashry| (suda0 74) coTa phuNcaanaa| svAhA (strI0) [su+A+hve+DA] aahuuti| 0 sntrpnn| svek (aka0) jAnA, prApta honaa| ityAdimayaH sa tRptisArthaH sntrpnnkaarkH| (jayo070 | svecchAvihAra (vi0) svataMtra vicrnn| ekAkI vihaar| 12/72) (jayo0 13/108) svit/svid (avya0) thor3A, alpa bhii| (jayo0 4/10) svedaH (puM0) [svid bhAve ghaJ] pasInA, shrmbindu| 'yAsyatIva hi bhavAn svidadInaM' svedakaNaH (puM0) pasIne ke kaNa, shrmbindu| For Private and Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svedajalazpUraH 1234 hajA/haMje svedajalazpUraH (puM0) shrmniirnirjhr| (jayo0va0 13/78) 0 viSNu, brhmaa| svedanaM (napuM0) pasInA, shrmniir| (jayo0 12/129) 0 parvata, giri| svedamiSa (vi0) pasIne ke bhaane| (vIro0 12/15) haMsakaH (puM0) [haMsa+kana] marAla, kaarNddv| svedayukta (vi0) pasIne se sraabor| (jayo03/83) haMsakAntA (strI0) haMsinI, hNsii| svedodama/svedodakam (napuM0) pasInA, zrayanIra, shrmbindu| haMsakIlakaH (puM0) ratibaMdha kI kriyaa| svedodabindu (napuM0) svedknn| (jayo0 17/50) haMsagati (strI0) rAjasI gati, maMda evaM sthirgti| svecita (vi0) svyogy| (jayo0 2/17) haMsagadgadA (strI0) madhurAlapiNI strii| svocitavRttiH (strI0) nijakula paramparA kA vyvhaar| (jayo0 haMsagAminI (strI0) rAjasI gati vAlI strii| 2/110) haMsadhvaninirbandhanam (napuM0) haMsa kI dhvani kA honaa| svoccavargaH (puM0) srvprdhaanvrg| (vIro0 2 / 8) (vIro0 21/18) svaira (vi0) [svasya Iram Id+ac] svacchanda, svecchAcArI, | haMsadAhanam (napuM0) agara kI lkdd'ii| aniyaMtrita, nirNkush| haMsanAdaH (puM0) haMsa kA klrv| 0 svtNtr| haMsanAdinI (strI0) madhara saMbhASiNI strii| 0 maMthara, mNd| haMsapadaM (napuM0) haMsa kA sthaan| svairam (avya0) icchA ke anusaar| haMsamAlA (strI0) haMsoM kI pNkti| svairavihAriNI (vi0) ArAma se, yatheScha gmnshiil| haMsay (aka0) haMsa ke samAna pratIta honaa| zazI vihAyaH (jayo01/20) sarasi prasanno haMsAyate mecakaM shaivlaashii| (jayo015/65) svairiNI (strI0) svecchAcAriNI, asatI, kulaTA, vybhicaarinnii| haMsAyate, haMsa iva lkssyte| svairita (vi0) svecchAcAra yukt| (jayo0 2/136) manamAnI haMsayuvan (puM0) yuvA hNs| (jayo0 23/71) haMsarathaH (puM0) brhmaa| svairin (vi.) [svena IritaM zIlamasya-sva Ira-Nini] haMsakhaH (puM0) haMsa kA klkh| (vIro0 21/5) svecchAcArI, manamAnI karane vaalaa| haMsalomazakam (napuM0) kaasiis| svorasaH (puM0) pasIne se tr| haMsalohakam (napuM0) piitl| svovazIyama (napuM0) AnaMda. smddhi| haMsavAk (napuM0) haMsa vcn| (jayo0 6/16) svaukaH (puM0) kalyANa meM advitIya, sthaan| svasya pareSAJca haMsazreNI (strI0) haMsoM kI pNkti| kalyANAnAmekamadvitIyama oka: sthaanmbhuut| (jayo0 3/2) haMsAGghiH (puM0) siNduur| haMsAdhigatA (strI0) bhAratI, srsvtii| ha (avya0) balabodhaka nipaat| haMsAdhiruDhA (strI0) sarasvatI, bhaartii| haH (puM0) AkAza nbh| haMsikA (strI0) haMsanI, hNsii| mAdA hNs| (jayo01/74) 0 jala, 0 rudhir| haMsI (strI0) hNsinii| haMsaH (puM0) [has+ac] marAla, murgaabii| (suda0 3/3) haMsaH haMho (avya0) [ham ityavyaktaM jahAti-hama-hA-Do] 0 sambodhana sUryamarAlayAH iti vi (jayo0 15/12) vAcaka avyy| 0 suury| (jayo0 2/5) haMsa pakSyAtsUryeSu ityamaraH 0 nATakoM meM prAyaH isI taraha kA bodha kiyA jAtA hai| (jayo015/12) hakAraH (puM0) ha vynyjn| 0 maanspkssii| (jayo0vR0 3/63) hakAraparyanta (puM0) a se ha tk| (jayo0 11/80) * jIvAtmA, prmaatmaa| hakkaH (puM0) hasti AhvAna kI eka shailii| 0 vAyu, pavana, vrttaapti| (jayo0 25/52) haMjA/haMje (avya0) dAsI ko bulAne ke lie nATaka meM yaha 0 suury| (jayo0 15/12) prayoga hotA hai| For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org had damakanA / haT (aka0 ) camakanA, ujjvala honA, haTTa (puM0) [ haT+Ta Tasya netvam hA, bAjAra, melA / haTTapaMktiH (strI0) vipaNi, dukAna kA eka rUpa honA / (jayo0 13/89) haTTavilAsinI (strI0) vArAMganA, vezyA, paNDikA / haTha (puM0) [had+ac] durAgraha, bala, pracaNDatA / (jayo0 2/19) jida karanA, aDiga honA- prasaran bAlahaThena bhUtale (suda0 3 / 25) haThayogaH (puM0) yoga kI eka vizeSa paddhati / vidyA ( strI0) balapUrvaka manana karane kA vijJAna | haThavRttiH (strI0) durAgraha kI pravRtti / (jayo0 18/45 ) 'ekAntavAdo haThavRttistadvinivRttiyA' (jayo0vR0 18/45) haDi (strI0) kATha kI bedd'ii| haDikA ( strI0) nimna vyakti, nIca vyakti / haNDA (avya0 ) [han + DA] 0 sambodhanAtmaka avyaya, 0 nimna zreNI kI strI ko bulAne kA sambodhana / efusar (strI0 ) [ haNDA+kan+TAp] hAMDI, miTTI kA bartana / haNDe (avya0) sambodhanAtmaka avyaya / hata (bhU0ka0kR0 ) [han+kta] 0mArA gayA, 0vadha kiyA gayA, 0 prahAra kiyA gyaa| (vIro0 16 / 30 ) 0Ahata karanA, 0 mAranA (suda0 127) 0kSatigrasta, 0ghAyala | 0 vaJcita, hIna, rhit| (samu0 7 / 9 ) hataka (vi0 ) [hat + kan] duHkhI, kaSTa gt| * duSTa, nimna, nIca / hatatva (vi0) hatAza (suda0 98 ) hatabhAgina (vi0) abhAgA, bhAgyahIna (suda0 73 ) hatitA (strI0) lar3AI (bIro0 22 / 28 ) hati (strI0 ) [han + ktin] 0 vinAza, 0kSati haani| 0 prahAra 0ghAta / 0 pravaJcanA, dhokhaa| (jayo0 2/57) (muni0 18 ) truTi, doSa / O 0 nsstt| (suda0 72) hativirUpa (vi0) burA hAla / (suda0 94) (dayo0 106 ) haluH (napuM0) zastra, rog| hatyA (strI0) vadha, mAranA, 0ghAta karanA / 0 saMhAra / had (aka0 ) malatyAga karanA / hadanam (napuM0) [id + lyuT ] malatyAga, mlotsrg| 1235 hayapriyaH han ( aka0 ) 0 mAranA, vadha karanA, 0nAza krnaa| hananti hanta mRgaSAprasaGgina (jayo0 2 / 134) khaDgenAyasanirmitena na hato vajreNa vai hanyate (vIro0 16 / 30 ) Acharya Shri Kailassagarsuri Gyanmandir 0 Ahata karanA, mAranA (suda0 127) 0 AghAta karanA, pITanA, prahAra karanA / 0 kaSTa denA, saMtApa denA, kSati phuNcaanaa| ahantuH (suda0 86) 0 7 han (vi0) vadha karane vAlA 0mArane vAlA, pITane vAlA, 0 prahAra karane vAlA / han: (puM0 ) [han+ac] vadha, hatyA, saMhAra, prahAra, ghAta hananam (napuM0) [han+ lyuT ] vadha karanA, mAranA, prahAra karanA, ghAta, vinaash| hanuH (puM0) zastra 0 roga / mRtyu | * eka auSadhi vizeSa / hanugrahaH (puM0) banda jbdd'aa| hanumat (puM0) aMjanAputra, pavanaputra / 0 mAruti / hanta (avya0 ) [han+ta] harSa, prasannatA / 0 karuNA, dayA, kheda, du:kha, Adi, (samu0 75) prakaTa karane meM 'hanta' avyaya kA prayoga hotA hai| kheda hai| (suda0 102) hanteti khede (jayo0 2 / 134) * aphasosa (suda0 98 ), shok| * zoka, 0 hanteti khedapUrvaka mucyte| (jayo0 21 / 32) hantR (vi0 ) [han + tRc] 0 prahArakartA, vadhakartA / (suda0 87) * cora luTerA / ham (avya0) [hA+Dam] krodha bhAva se ziSTAcAra se udgAra | hambA (vi0) gAya kA raMbhAnA / haya ( aka0 ) pUjA karanA, arcanA krnaa| 0 zabda krnaa| 0 dhaka jaanaa| haya (puM0) [hya+ac] azva, ghor3A, ghoTaka (jayo0 1/19) vAjina (jayo0vR0 13/5) hayakovidaH (puM0) ghor3oM ke prabandha, azva vijJAna | hayaGkaSa: (puM0) cAlaka rathavAn / hayajJa: (puM0) azva vikretA / 0 ghur3asavAra, ashvaarohii| hayadviSat (puM0) bhaiMsA | hayapriyaH (puM0) jii| For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hayapriyA 1236 haritavarNaH hayapriyA (strI0) khajUra kA vRkss| hayamAra:/hayamArakaH (puM0) kanera, krviir| hayamAraNaH (puM0) pAvana kner| hayamedhaH (puM0) azvamedha yjny| hayarADa (puM0) ashvraaj| (jayo0 2/87) hayavaraH (puM0) zreSTha azva, uttama ghodd'aa| (jayo0 5/17) hayavAhanaH (puM0) kuber| hayazaphAiti (strI0) ghor3oM ke khuroM kI aahtt| (jayo0 7/109) hayazAlA (strI0) ashvshaalaa| hayazAstram (napuM0) azva zikSA shaastr| hayasaMgrahaNam (napuM0) lagAma lagAnA, ghor3oM ko roknaa| hayAnanam (napuM0) ashvmukh| 0 vyntrdev| hayAnAmAnanAnIva AnamAni yeSAM te sevA vargastathA vyntrdevsmuuhshc| (jayo0 5/12) hayAnvayadhartA (vi0) ghor3A ko rakhane vaalaa| (samu02/22) hayAyamAnA (vi0) vipula kAma vaasnaavtii| (jayo0 23/22) hayI (strI0) ghodd'ii| hara (vi0) [ha+ac] haraNa karane vAlA, (suda073) apaharaNa karane vAlA, khedahara, shokhr| 0 abhyarthI, dAvedAra, adhikaarii| haraH (puM0) mahAdeva, ziva, shNkr| (jayo0 1/73) yadAjJayArdhA GgitayA sameti priyAM haro vairpro'pytheti| (jayo0 1/73) 0 kAmAri, shNkr| (jayo0vR0 16/10) 0 agni / 0 grdbh| . bhAjaka, bhAga dene para bhinna kI sNkhyaa| (tiloya) haragata (vi0) apaharaNa shiil| haragaurI (strI0) ziva kI priyA gaurii| haracandaH (puM0) ziva kA cNdr|, haracUDAmaNiH (strI0) cNdrmaa| haraNam (napuM0) grahaNa, abhigrhnn| haratejas (napuM0) paaraa| harasunu (puM0) skNd| harAriH (puM0) kaam| (jayo0 17/15) hari (vi0) [ha+kan] kapila, khAkI raMga vAlA, harA piilaa| hariH (puM0) 0 vissnnu| (jayo0vR0 1/135) brhmaa| (jayo0vR0 1/35) * kRssnn| (muni0 24) 0 harizcandra muni| (samu0 5/25) (jayovR0 4/66) 0 siNh| (jayo0 7/112) 0 indr| 0 ym| (jayo0 23/49) 0 sUrya, 0 candra, 0 agni, 0 ashv| 0 sarpa, 0 mayUra, 0 meMDhaka, totaa| harikaH (puM0) juArI, cora, pIlA ghodd'aa| harikAnta (vi0) indra ke lie priy| harikAndhaH (puM0) candana, eka vizeSa sugandhita cndn| haricandanaH (puM0) pIlA cNdn| (jayo0 24/16) haricandanadravaH (puM0) haricaMdana kA drv| (jayo0 24/74) haricandanAJcita (vi0) haricandana nAmaka vRkSoM se yukt| (jayo0 24/6) harijanaH (puM0) harijana, mArgAdimArjanakaro jnH| (jayo04/67) hariNa (vi0) [ha+inan] phIkA, pIlA saa| hariNaH (puM0) mRg| dariNo hariNA balAdamI tava dhAvanti mudhA mhiipte| (jayo0 13/47) hariNakalaGkaH (puM0) candra, shshi| hariNanayana (vi0) mRganayanI, mRgaakssii| (jayo0 18/93) hariNalocana (vi0) hrinnaakssii| hariNahRdaya (vi0) bhIru, bhayabhIta hRdaya vaalaa| hariNAGganA (vi0) mRgI, hrinnii| hariNAGganAkhuraH (puM0) mRgI khur| (jayo0 25/18) hariNAkSI (vi0) mRgaashii| hariNI (strI0) mRgii| (jayo0 22/67) (jayo0 14/56) 0 eka apsarA vishess| (jayo0 22/67) harit (vi0) [ha+iti] harA, hritmaayukt| (jayo0 21/74) 0 tRNa shit| (jayo0 21/74) 0 pIlA sA, hariyAlI yukt| harit (puM0) 0 azva, ghodd'aa| (jayo030 21/24) 0 indr| (samu0 6/41) 0 dizA-harataH kkubhistriyaam| (jayo0 5/7) (jayo0vR0 26/46) iti vizvalocanaH (jayo0 26/46) 0 sUrya, 0 viSNu, 0 siNh| 0 ghaas| (jayo0 21/74) tRnn| harita (vi0) hare raMga kaa| haritaH (puM0) 0 siNh| haritavarNaH (puM0) hrvrnn| (jayovR0 19/18) For Private and Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir haritA 1237 harSaNa - haritA (strI0) dUrvA, tRNa, ghaas| (jayo0vR0 1/58) haritAGkaraM (napuM0) harita, aMkura, durvaa| (jayo0vR0 1/58) 0 tRNa, ghAsa (zAD vala) (jayo0vR0 3/47) haritAMzu (napuM0) harita aNkur| (jayo0vR0 22/47) haritohita (vi0) indra kI taraha klyaannkaarii| 0 haritavarNa yukt| harito haridvarNa ityevamUhitasya trkitsyeti| (jayo0va0 19/18) haridviSaH (puM0) kaamdev| (jayo0 28/68) haridrA (strI0) [haridru+Da TAp] haldI-harito dizA rAtIti haridrA samantataH prakhyAtamatI atha ca 'haladI' iti deshbhaassaayaam| (jayo0 15/34, 27/53) haridrArAga (vi0) haladI ke raMga vaalaa| haridrAvarNaH (puM0) pItavarNa, piilaarNg| harinAdaH (puM0) siMhanAda, zera kI dhaadd'| (vIro0 7/2) haripIThaH (puM0) siNhaasn| (jayo0 26/9) maMgalapITha, utkRSTa siNhaasn| hripiitthgt-siNhaasnsth| (jayo010 26/13) parvata iva haripITho prANezvara-pArzva-saGgatA mhissii| (vIro0 4/32) haripriyaH (puM0) kadamba tru| 0 shNkh| harivAhanaH (puM0) grudd'| 0 indr| hariviSTharaH (puM0) indra siNhaasn| (vIro0 7/3) harizcandraH (puM0) sUryavaMza kA eka raajaa| 0 dharmazarmAbhyudayamahAkAvya ke rcnaakaar| hariSeNaH (puM0) joNipAhuDa kartA eka AcArya, jo Ayurveda kAvya racayitA hai| vRhatkathAkAra (jayo0 17/89) 0 sAketa nagarI ke rAjA vajraSeNa kI rAnI zIlavatI kA putr| (vIro0 11/28) harisutaH (puM0) arjun| harihayaH (puM0) indr| suury| harihUtiH (puM0) cakravAka pkssii| harItakI (strI0) [hariM pItavarNaM phalAdvArA itA prAptA-hari+ ___ikta+kan GIS] harar3e kA vRkSA hareNu (strI0) nava yauvnaa| (jayo0 12/78) hartR (vi0) [hR+tRc] apaharaNa karane vaalaa| (suda0 97) 0 chInane vAlA, lUTane vaalaa| hartR (puM0) cor| ___0 lutteraa| hartA (vi0) vinaashk| (jayo0 23/76) (muni0 25) harti (vi0) aparahaNa karane vaalaa| 0 vinaashk| harman (napuM0) [ha+manin] jaMbhAI lenA, muMha kholnaa| harmita (bhU0ka0kR0) [harman+itac] jaMbhAI lene vaalaa| 0 pheMkA gayA, jalAyA gyaa| harmyam (napuM0) [ha+yat muT ca] prAsAda, rAjabhavana, mhl| (jayo0 ) 0 taMdUra, aMgIThI, cuulhaa| hAvaliH (strI0) praasaadtti| (jayo0 16/64) harSa (vi0) [hRS+ghaJ] Ananda, (suda0 99) khuzI, prasannatA, romAJca, pulk| 0 ullAsa, AhlAda, prmod| harSaka (vi0) [hRS+Nic+Nvul] aanNdyukt| harSakara (vi0) samuddIpaka, prsnntaaprdaayk| (jayo0vR0 1/63) tRpta karane vaalaa| harSajaDa (vi0) jaDavat ho jAne vaalaa| harSaNa (vi0) [hRSa+Nic+lyuTa] prasannatA utpanna karane vaalaa| tRpta karane vaalaa| 0 muurkh| haripriyA (strI0) lakSmI, vissnnupriyaa| (vIro0 2/18) 0 tulasI kA paudhA, auSadhi naam| (jayo0 21/86) 0 pRthvI , bhuu| haribhuj (puM0) sarpa, saaNp| harimanthaH (puM0) maTara, cnaa| harimanthakaH (puM0) maTara, cnaa| hariyaH (puM0) [hari+yA+ka] pIta ashv| hariyavvarasI (strI0) zAntalAdevI kI putrii| hariyavvarasiH putrI zAntalAyA jinaaspdm| kArayAmAsa dvAdazyAM zatAbdayAM vikramassa saa|| (vIro0 15/47) harirAmA (strI0) lkssmii| (jayo0 14) harilocanaH (puM0) keNkdd'aa| 0 ulluu| harivallabhA (strI0) lkssmii| tulsii| harivAsaraH (puM0) ekaadshii| For Private and Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir harSaNaM 1238 havyamAhaH harSaNaM (napuM0) AnaMda, khuzI, prsnntaa| haliH (puM0) hl| 0 khuudd| harSadhArin (vi0) prasannatA dhAraNa karane vaalaa| (jayo0 8/59) 0 kRssi| harSapratipad (strI0) harSayukta, prtipdaa| (suda0 2/11) 0 blraam| harSaprada (vi0) prItida, AnaMda prdaataa| (jayo0vR0 20/89) halin (puM0) balarAma, 0 kRSi, khuudd| harSabhAvaH (puM0) mudaJcana, prmodbhaav| (jayo0vR0 12/57) halijanaH (puM0) kisaan| 0 caannddaal| harSavara (vi0) prasannatA puurvk| (samu0 6/32) 0 kRSi bl| (jayo0 4/67) harSasaJjAta (vi0) romAJca utpanna karane vAlA, ma halinI (strI0) [halin GIS] haloM kA smuuh| (jayo0vR0 21/4) halInaH (puM0) [halAya hitaH hala+kha] sAgauna kA pedd'| harSasantati (strI0) AnaMda prmpraa| (vIro0 7/33) halISA (strI0) [halasya-ISA] hala kA daNDa, hls| jalamuccalamApa tAvatendupuraM samprati harSasantateH (vIro0 halya (vi0) [hal+yat] jotane yogya, hala calAne yogy| 7/33) 0 kurupa, vikRtaakRti| harSasargaH (puM0) AnaMda bhAga, prIti aNsh| (samu0 6/15) hallakam (napuM0) [hall+Nvula] rakta kml| harSasvanaH (puM0) prasannatA kA bhaav| Ananda ke svr| hallanam (napuM0) [hall+lyuT] loTanA, karavaTa bdlnaa| harSAGkaram (napu0) hrssbhaav| (jayo0vR0 3/83) hallIzam (napuM0) vartulAkAra nRty| harSAzru (strI0) prmodvaassp| (dayo0 16/81) havaH (puM0) [hu+a, hve+ap] 0 aahuuti| 0 yajJa, prArthanA, 0 haSita (vi0) aahlaadit| (jayo0 1/101) aahaavn| 0 Anandita, prphullit| 0 aamntrnn| 0 aadesh| 0 cunauto| harSitamAnas (napuM0) aahlaaditcitt| (jayo0vR0 1/106) havanam (napuM0) [hu bhAve lyuT] aahuuti| 0 AhvAna, 0 prArthanA, haSitAGgam (napuM0) romAJcita deh| (jayo0 1/90) paripuSTa 0 aamNtrnn| vess| (jayo0 vR0 1/85) havanakartA (vi0) havana karane vAlA, AhUti, dene vaalaa| harSulaH (puM0) [hRS+ulac] hrinn| __(jayovR0 15/67) 0 premii| havanIyam (napuM0) [hu+anIyar] AhUti dene yogy| harSokarSaH (puM0) pramoda kI vRddhi| harSasya pramodasyotkarSoM havanocitaH (puM0) havana ke anuruup| (jayo0vR0 7/81) vRddhibhaavo| (jayo0vR0 9/83) havitrI (strI0) [hu+itran+GIp] AhUti sthaan| hal (aka0) hala calAnA, jotnaa| haviTAsanam (napuM0) Aga, agni, homAnni, hvnaaggi| (jayo halam (napuM0) [hal ghaJarthe karaNe ka] lAMgala, hala, kheta 28/44) jotane kA upkrnn| haviyA (vi0) hvnaagni| (jayo0 12/69) haladhara (vi0) hala dhAraka, hala calAne vaalaa| haviSmat (vi0) [havis+matupa] AhUti vaalaa| haladharaH (puM0) blraam| haviSyam (napuM0) [haviSe hitaM karmaNi yat] AhUti dene yogya halabhRt (puM0) hAlI, blraam| saamgrii| halabhUtiH (strI0) kisAnI, kRssikrm| havis (napuM0) [hUyate hu karmaNi asun] homa, aahuuti| halabhRti dekho uupr| (jayo0 12/69) halahatiH (strI0) khUDa nikAlanA, jutAI, hala claanaa| 0 ghii| havighutamuttamastIti kaarnnm| (jayo0vR0 12/18) halA (strI0) [ha iti lIyate ha+lA+ka+TAp] sakhI, shelii| | havya (vi0) [hu karmaNi+yat] 0 sAkalya, havana meM AhUti 0 pRthvii| dene yogya pdaarth| (jayo0vR0 23/6) 0 jl| havyam (napuM0) ghRta, ghii| 0 mdiraa| 0 aahuuti| halAhalaH (puM0) viss| havyamAhaH (puM0) agni, hvnaagni| For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir havyasAmagrI 1239 hastin havyasAmagrI (strI0) saaklybhaaj| 0 havana saamgrii| (jayo0 23/6) has (aka0) hasanA, muskarAnA, prasanna honaa| (jayo0 3/53) 0 upahAsa krnaa| (suda0 85) 0 khilanA, khulanA, harSita honA, praphullita honaa| (suda0 4/10) hasa (vi0) haMsI, tthhaakaa| 0 upahAsa, aamod-prmod| 0 prsnntaa| 0 khuzI, 0 hrss| hasanam (napuM0) [has+lyuTa] haMsanA, upahAsa, atttthaas| hasanI (vi0) [hasana+GIp] cUlhA, aMgIThI, kaaNgdd'ii| hasantI (strI0) mallikA. haMsatI huii| (vIro0 5/31) saMto hasantI mRgazAvanetrA kitvA hasantI privaarpuurnnaam| (vIro07/31) 0cUlhA, aNgiitthii| hasikA (strI0) [has+Nvula-TApa] upahAsa, hNsii| 0 aTThAsA hasita (bhU0ka0kR0) [has+kta] upahAsa karatA huA, haMsatA huaa| 0 hrssit| 0 aTTAhAsa yukt| hasitavatI (vi0) haMsane vAlI strI, prasannacitta strii| (jayo05/70) hastaH (puM0) [has+tan] hAtha, kr| (suda080) (jayo0 115) (dayo0 42) paanni| (jayo0vR0 14/35) hastakaH (puM0) hAtha kI avsthiti| hastakamalam (napuM0) hAtha rUpI kml| kamala jaisA haath| hastakauzalam (napuM0) hAtha kI dksstaa| hastakriyA (strI0) dastakArI, hAtha kA kaam| hastagata (vi0) hAtha meM AyA huA, adhikAra praapt| hastagAmin (vi0) adhikAra janya, hstgRhiit| hastagrAhaH (puM0) hAtha se pkdd'naa| hastacApalyam (napuM0) hasta kauzala, dstkaarii| hastatalam (napuM0) hthelii| (jayo0 4/42) hastatAla: (puM0) hathelI bajAnA, tAliyAM bjaanaa| hastadoSaH (puM0) hAtha se hone vAlI bhuul| hastadhAraNam (napuM0) hAtha kA upyog| hastapAdam (napuM0) hAtha aura pair| hastapuccham (napuM0) kalAI ke nIce kA bhaag| hastapRSTham (napuM0) hathelI kA pichalA bhaag| hastaprakSAlanam (napuM0) hAtha dhonaa| (jayovR0 19/5) hastaprApta (vi0) hAtha meM AyA huA, hastagata, upalabdha, smaagt| 0 surakSita, sNrkssit| hastaprApya (vi0) hAtha ke pahuMcane yogy| hastabandhUraH (puM0) zuNDa, sUDa, hAthI kI suudd| (jayo0 13/32) hastabimbam (napuM0) zarIra para gandha lepA hastamaNiH (strI0) hAtha kaMgana, maNivalaya, rtnaabhuussnn| hastayantram (napuM0) silAI mazIna, hastasIvana yntr| (jayo0 2/50) hastalAghavam (napuM0) hastakalA, hAtha kI saphAI, baajiigrii| hastavinodasAdhanam (napuM0) kara kriiddnk| (jayo010 3/69) hastasaMyogaH (puM0) hAtha kA yoga, hAtha kA pryog| (jayo0 20/62) hastasaMyojanaM (napu0) smygnyjlitv| (jayo010 20/17) hastasaMvAhanam (napuM0) hAtha mAliza, hAtha se dbaanaa| hastasiddhiH (strI0) majadUrI, zrama, prishrm| hastasUtram (napuM0) maMgalamaya sUtra, kaMgana, kdd'aa| hastasthita (vi0) hAtha meM rakhA huaa| (jayo0vR0 1/9) hastAgrabhAgaH (puM0) paannilesh| (jayo00 14/37) hastAkSaram (napuM0) dastakhala, hasta sva naamaangkn| hastAMguliH (strI0) hAtha kI aNgulii| hastAbhyastaH (puM0) hAtha se kArya krnaa| hastAmbukaNa: (puM0) sUMDa se jala uchaalnaa| (jayo08/26) hastAlambanam (napuM0) hAtha kA shaaraa| hastAvalambin (vi0) hasta aadhaarit| (suda0 1/3) hastAvApaH (puM0) hastatrANa, hAtha poza, dstaanaa| hastAhasti (vi0) dakSa, kuzala, nipunn| hastikam (avya0) [hastaizca hastaizca prahatya idaM yuddhaM pravRttam] haathaapaaii| hastin (vi0) [hastaH zuNDAdaNDo'styasya ini] suuNddyukt| 0 kryukt| hastin (puM0) haathii| (jayo0vR0 1/25) * gj| 0 kareNu, danti, dshni| (jayo0 1280) 0 mataGgaja, dantura, dAnadhara, mddhr| (jayovR0 8/19) 0 kri| (jayo0vR06/24) 0 gnnesh| (jayo0 1/2) 0 bhadra, sajjana, kuzala, ctur| For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hastikakSyaH 1240 hAraH hastikakSyaH (puM0)0 siMha, 0 baagh| hA (aka0) jAnA, judA honA, cale jaanaa| hastikarNaH (puM0) eraNDa paadp| 0 chor3anA, tyAga karanA, bhUla jaanaa| hastina (vi0) hAthI ko mArane vaalaa| 0 ghaTanA, kama honA, kSINa honaa| hasticArin (puM0) balavAn, zUravIra, bhaadur| hAGgarA (strI0) eka mchlii| [hA viSAdAya pIDAyai vA aMga 0 mhaavt| rAti-hA-aGga+rA+ka] hastidantaH (puM0) haathiidaaNt| hATaka (vi0) [hATaka+aN] sunhrii| 0 gjdntprvt| (bhakti0 36) hATakam (napuM0) sonA, kanaka, kNcn| hastidantakam (napuM0) muulii| hATakagiri (puM0) sumeru| hastinakham (napuM0) miTTI kA ddhlaa| hATakapaTTikA (strI0) AbhUSaNa kA nAma, svrnnaabhuussnn| hastinAgapuraM (napuM0) hstinaapur| (jayo0 1/2) (jayo0 10/34) hastinAgAdhipaH (puM0) hastinApura kA raajaa| (vIro0 1/20) | hAtram (napuM0) [hA karaNe trala] pArazramika, majadUrI, bhaadd'aa| hastipuram (napuM0) gjpttn| (jayo0vR0 13/1) hAnam (napuM0) [hA+kta] chor3anA, tyaagnaa| hAni kssti| hastinI (strI0) hathinI, grennu| (jayo0vR0 13/108) 0 asaphalatA, anupsthiti| hastipaH (puM0) mahAvata, saadiivr| (jayo0 13/36, 13/4) 0 tilaaNjli| hastipakaH (puM0) mahAvata, saadiivr| 0 nyuuntaa| 0 kmii| hastipaMktiH (strI0) gajarAji, hstismuuh| (jayo0 13/14) * parAkrama, bl| hastipuram (napuM0) hstinaapur| (jayo0 1/5) hAnayogya (vi0) chor3ane yogy| (jayo0 2/65) hastipurAdhipaH (puM0) hastinApura kA rAjA, jayakumAra vizeSA | hAniH (strI0) [hA+ktin tasya niH] chuTakArA (suda0 104) (jayo0 11/8) (jayo0 1/5) 0 prityaag| (samya0 102) hastipurAdhirAjaH (puM0) hastinApura kA raajaa| 0 asaphalatA, nuksaan| hastimadaH (puM0) hAthI kA md| 0 tilaaNjli| hastimadAdiharaNaM (napuM0) hastimada Adi kA naash| (jayo0 0 atyy| (jayo0vR0 2/154) 19/65) isake lie maMtra diyA hai- oM hrIM aha~ Namo 0 barbAda honA, naSTa honaa| bohiyavuddhINaM (jayo0 19/65) 0 avhelnaa| hastimauktikaH (puM0) gjmuktaa| (jayo021/47) 0 nyUnatA, kmii| hastirAjaH (puM0) gajendra, ibhendr| (jayo0 8/75) hAnikara (vi0) atyayakara, avahelanA karane yogy| hastisaMcayaH (puM0) hstismuuh| hAp (aka0) sevana karanA, upabhoga krnaa| (jayo0 3/1) hastisnAnam (napuM0) gjsnaan| hApana (vi0) nAzaka, maark| (jayo0 2/22) hastihastaH (puM0) sUMDa, shunndd| hApya (vi0) chor3ane yogy| (jayo0 2/65) hastya (vi0) [hasta+yat] hAtha se diyA gyaa| hAphikA (strI0) jaMbhAI, jRmbhaa| hahalam (napuM0) [ha+hal+ac] halAhala viss| hAmavat (vi0) cnnddvt| (suda0 3/10) hahA (puM0) [ha+A+kvip] hAhA nAmaka gndhrv| hAyanaH (puM0) varSa, smvtsr| hA (avya0) [hA+kA] hAya, Aha, re (suda0 94) are| hAyanam (napuM0) zikhA, jvaalaa| 0 kheda, udAsI, khinntaa| hA khedvaartaa| (jayo0 4/39, hAraH (puM0) [ha+ghaJ] vAhaka. hlkaaraa| heti khede| (jayo0 2 / 87) hA khedprkaashne| (jayo0 0 haTAnA, pakar3anA, hraanaa| 27/53, kheda prdrshnaarthm| (jayo0 25/70) suvRttabhAjo 0 apakarSaNa, algaav| grahaNAya vAmAM bhuvItyapUrvAmaparasya hA maam|| (jayo0 5/99) 0 mAlA, hAra, gjraa| (dayo0 54, suda0 2/50) 0 Azcarya khede| (jayo0 5/104) * kaNThAbharaNa (jayo0 3/104) aabhuussnn| (jayo0 For Private and Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hAraka: 1241 hAsyayukta 12/126) 0 bhAjakA hArakaH (puM0) [ha+Nvul] cora, lutteraa| 0 Thaga, dhuurt| 0 motiyoM kA haar| * bhAjaka / hArakaNThI (vi0) gale kI maalaa| hAragata (vi0) vibhAjita, bhAga kiyA gyaa| hAramuTThI (strI0) eka AkRti vishess| (suda0 3/40) hArayaSTiH (strI0) kaNThAbhUSaNa kI ldd'ii| (jayo0 11/39) 0 knntthaabhrnnaavlii| (jayo0 15/77) hAri (vi0) [ha+Nic+in] mnohaari| (jayo0 16/43) 0 AkarSaka, mohaka, sukhkr| (jayo0 9/94) hAriH (strI0) praajy| 0 saarthvaah| 0 yAtriyoM kA smuuh| hArikaNThaH (puM0) koyl| hAriNikaH (puM0) [hariNa+Thak] shikaarii| hArita (bhU0ka0kR0) [ha+Nic+kta] haraNa karAyA huA, gRhIta, pakar3A huaa| 0 aakRsstt| hArin (vi0) le jAne vAlA, haraNa karane vaalaa| hAridraH (pu0) [haridrA+aN] pIlAraMga, kadaMba tru| hAridravatva (vi0) haldI kA drv| haridrAthA idaM hAridraM tadvattvaM hAri manoharaM ca m dravatvata (vIro01/13) hArimRNAlaH (puM0) kamala naal| (suda0 2/7) hArItAH (puM0) [ha+Nic+Itac] dhUrta, tthg| 0 kabUtara vishess| hArdam (napuM0) [hRdayasya karma] sneha, prem| 0 kRpA, sukumaartaa| 0 icchaashkti| 0 abhipraay| 0 artha hArdocita (vi0) premocit| (jayo0 16/4) hArya (vi0) [ha+Nyat] haraNa kiye jAne yogy| hAryaH (puM0) sarpa, saaNp| hAlaH (puM0) hl| 0 balarAma, 0haalkvi| hAlakaH (puM0) pIle raMga kA ghodd'aa| hAlA (strI0) ghAtaka viSa, grl| (suda0 105) 0 madirA, shraab| (jayo06/31) hAlAhalam (napuM0) garala, viSa, ghAtaka viss| (dayo0 61) hAlikaH (puM0) kRSaka, kisaan| [halena sanati hala: prahadaraNamasya tasyedaM vA Thak ThaJ vA] hAlinI (strI0) bar3I chipklii| hAlI (strI0) [hal+iN+DIp] saalii| hAluH (puM0) daaNt| hAvaH (puM0) [Dhe bhAve ghaJ hukaraNe ghaJ vA] 0 AmaMtraNa, bulaanaa| 0 aahvaan| raMgarelI, madhura aabhuussnn| hAve ca bhAve dhRtika kSadAve (suda0 103) 0 svilaas| (jayo0 10/119) 0 vibhrama vilaas| (jayo0 16/42) hAva-bhAvaH (puM0) madhura sambhASaNa yukta bhaav| ahahAgraha hAva bhAvadhAtrI mama ca premnibndhtaikpaatrii| (jayo012/21) hAvAdigaNa (napuM0) vibhrama vilaas| (jayo0 16/42) hAva AdiryeSAM te hAvAdayasteSAM gnnH| hAsaH (puM0) [has+ghaJ] ThahAkA, haMsI, muskraahtt| 0 vikaas| (jayo0 6/12) harSa, khuzI, aanNd| 0 hAsya dhvani, hAsya rs| 0 khulanA, vikasita honaa| hAsagata (vi0) haMsI ko prApta huaa| hAsajanya (vi0) haMsI yogy| hAsabhAsaH (puM0) hAsya vinod| (jayo0 4/53) hAsavRttiH (strI0) vikAsa lkssnn| (jayo0 18/61) hAsasvaraM (napuM0) haMsI kI guuNj| (jayo0 6/127) hAsikA (strI0) [has+Nvul+TAp] aTTahAsa, haMsI tthhaakaa| 0 Amoda, harSa, khushii| hAsya (vi0) [ham+Nyat] hAsyApada, haMsI yogy| * hasana, smit| (jayo0vR0 12/119) hAsyam (napuM0) haMsI, vyaMgya, mj'aak| hAsyakusumam (napuM0) smita pussp| (jayo0vR0 12/119) hAsyagata (vi0) haMsIgata, vygyyukt| 0 praphullita pussp| hAsyapadavI (strI0) khillI, dillgii| hAsyaparamparA (strI0) hasana prinnaam| (jayo0 17/49) hAsyabhAvaH (puM0) smitbhaav| 0 harSa prinnaam| hAsyayukta (vi0) haMsI jnk| (jayo0vR0 12/115) For Private and Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hAsyarUpendruH 1242 hiGgulu hAsyarUpendraH (strI0) candrikA, kaumupii| (jayo010 11/53) 0 du:kh| hAsyavinodaH (puM0) hNsii-mjaak| (jayovR0 3/1) 0 praannhaapn| hAravaH (puM0) hAhA kAra ke shbd| 0 praanncched| hA hanta (vi0) haay| hA haMta kintu samupaimi male: prtaapm| 0 kSati, haani| (jayo0 22/25) 0 vadha, ghAta, vidhvNs| hAhA (puM0) [hA iti zabdaM jahati hA hA kvip] * eka gndhrv| 0 prahAra, sNhaarbhaav| (suda0 pR0 128) prANAnAM 0 pIr3A/zoka sambaMdhI udgaar| vyaparopaNasya karaNaM hiMsA pramAdena yA (muni0 5) hAhAkAraH (puM0) zoka, vilApa, duHkha, ronaa-dhonaa| 0 gamanAgamana kA Arambha (vIro0 16/72) hAhAndhakAraH (puM0) hAya hAya! (jayo0 15/24) prANAH praNAzamupayAnti yatheti kRtvaa| hi (avya0) kyoMki hI, hu, phira bhI, isalie, ki, nizcaya, kartA pramAdyati yataH pratibhAti hiNsaa| hii| (samya0 18/9) (suda0 102) (suda0 2/50) hIti pApaM punarvidadhatI jagate na kiM saa|| (suda0 125) nizcaye (jayo0 5/49) hayastviti vicaaryetyrthH| hiMsAkarman (napuM0) koI bhI hAnikAraka krm| (jayo0 13/6) hiMsAdAnam (napuM0) vadha hetu daan| 0 utprekSArtha-hItyutprekSAyAM smsti| (jayo0 13/78) hiMsAnandaH (puM0) hiNsaanubndhii| hiMsAyAM rajhaM tIvra hiMsAnandaM tu (jayo0 1840) nnditm| (jaina0la0 12/5) 0 vAkya puurnnaarthH| (jayo0 10/19) hiMsAnandI (strI0) hiMsAnanda kA vyaapaar| hi (aka0) bhejanA, preSita krnaa| raudradhyAna kI prmukhtaa| (muni0 22) 0 calAnA, daagnaa| hiMsAnubandhI (strI0) hiMsAnandI nAmaka raudrdhyaan| 0 pheMkanA, chodd'naa| hiMsAparaka (vi0) hiMsA jnk| (vIro0 1/32) 0 bhar3akAnA, uksaanaa| hiMsApradAnam (napuM0) hiMsAdAna, vadha hetu daan| 0 tRpta karanA, prasanna krnaa| hiMsAru (puM0) bAgha, ciitaa| hiMs (ubhayapapI) hiMsA karanA, mAranA, ghAyala karanA, prahAra hiMsAlu (vi0) [hiMsA+Aluc] hAnikAraka, hiMsA karane vaalaa| karanA, naSTa krnaa| 0 ghAtakArI, aarNbhii| 0 kaSTa denA, saMtApa denaa| hiMsIraH (puM0) [hiMs+Iran] baagh| 0 AghAta pahuMcAnA, hAni krnaa| 0 pkssii| 0 kSati karanA, nAza krnaa| 0 upadravI vykti| 0 hatyA karanA, Arambha krnaa| hiMsya (vi0) [hiMs+Nyat] mArane yogya, vadha karane yogy| 0 pratighAta krnaa| hiMstra (vi0) [hiMs+ra] ghAtaka, hAnikAraka, krUra, bhyNkr| hiMsaka (vi0) [hiMs+Nvula] ghAtaka, mAraka, prhaark| hiMsraH (puM0) krUra prANI, hiMsaka jiiv| 0 kSatikara, haanikaark| hiMstrapazu (puM0) krUra jaanvr| 0 Arambhika kriyaa| hikk (aka0) aspaSTa uccAraNa karanA, hicakI lenaa| hiMsakaH (puM0) zatru, zikArI, ghaatk| dayate svakuTumbAdau (jayo0 19/62) hiMsakAdapi hiNskH| (vIro0 15/59) hikkA (strI0) hickii| hiMsanam (napuM0) [hiMsa+lyuT] prahAra karanA, coTa phuNcaanaa| hiGkAraH (puM0) huMkAra bharanA, manda dhvani krnaa| __0 vadha krnaa| hiGgu (puM0/napuM0) hIMga kA paudhaa| hiMsA (strI0) [hiMs+aTAp] jIvavadha, prANIghAta, sattvavinAza, hiGgalaH (puM0) IMgura, sinduur| raktavarNa, vizeSa, IMgura iti prANavyaparopaNa, prANaviyoga, praannviyojk| prasiddha (jayo0 18/35) 0 chedana, bhedana, traas| | hiGgulu (puM0) IMgura, siNduur| For Private and Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra hiJjIra: hiJjIra (puM0) hAthI bAMdhane kI jaMjIra, rassI / hiDimba : (puM0) eka rAkSasa / hiND (aka0 ) jAnA, ghUmanA, bhramaNa karanA / hiNDanam (napuM0) [hiND + lyuT ] ghUmanA, bhramaNa karanA / * saMbhoga / * lekhana / hiNDikaH (puM0) [hiND+in-hiNDi+kan ] jyotiSI, nimittazAstrI | hiNDikhaNDa: (puM0) phen| (jayo0vR0 13 / 90 ) samudra jhAga / hiNDira: (puM0) [hiND+in + GIp ] durgaa| hita (vi0 ) [ ghA+kta] hitakArI, upayogI, kalyANakArI / * kRpAlu, snehI, sadvRtta / shubhkr| (jayo 02 / 3) AnaMda prada / (suda0 3 / 11) * acchA, samucita, laabhdaayk| (suda0 3 / 12 ) 0 www.kobatirth.org hita: (puM0) mitra, sahabhAgI / hitam (napuM0) kalyANa, lAbha, upakAra, zubha, kssem| hitakara (vi0) kalyANakAraka / hitakarI (vi0) hita ko karane vAlA, hitaM karoti / (jayo0 5 / 40 ) hitakAma (vi0) maMgala kArya / hitakArin (vi0) hitakAraka, kalyANa karane vAlA, hitakarmI (jayo0 3 / 96 ) (jayo0 2 / 66 ) hitakArin (puM0) paropakArI vyakti, sajjana / (jayo0 3 / 96 ) hitakAriNI (strI0) pariNAmikI bhAvanA, kalyANakAraka dRSTi / (jayo0 105 ) hitakRt (puM0) paropakArI | jagatAM hitakRd bhavediti hariNA'kAri vibho svsthiti| (vIro0 7/29) hitapraNI (puM0) guptacara / hitavRttimati (strI0) hita meM tallIna buddhi| (jayo0 4/58) hitasampAdakaH (puM0) AcArya jJAnasAgara kI eka saMskRta rcnaa| hiMsAdhanam (napuM0) Atma sAdhana / (jayo0 3 / 95) hitAGgaH (puM0) hita rUpa prinnaam| (jayo0 1 / 66 ) 0 kalyANa bhaav| hitAnvita (vi0) kalyANa meM tatpara / (jayo0 13 / 1 ) hitArthin (vi0) zubhecchuka, kalyANa cAhane vaalaa| (dayo0 1243 1/1) hitAvAJchaka (vi0) ahitecchuka, azubhecchuka / (samu09/8) himatailam hitecchu (vi0) zubhecchu, klyaannkaarii| (jayo0 7 / 51 ) hitaiSiNI (vi0) svahitavAJchaka (jayo0 3/51) Acharya Shri Kailassagarsuri Gyanmandir 0 klyaannecchuk| (suda0 2/42 ) hitopadeza (vi0 ) 0hitakara kathana, 0 vicArapUrNa kathana, 0 sadAcaraNa sambaMdhI vicAra, 0eka saMskRta kathA kA saMkalanAtmaka grantha | hinahinAhaTa : (puM0) heSA, ghor3e kI dhvani / (jayo0 13 / 72 ) hintAlaH (puM0) [hInastAlo yasmAt ] eka khajUra kA prakAra / hindU (vi0) AtmaciMtana se paripUrNa / hiMsA dUSayantIti hindaca steSAM tAtena pUjyena / (jayo0vR0 28/22) vizeSa dekheM (vIro022/13) * veda jJAtA / (jayo0vR0 14 /79 ) hindujana: (puM0) vedaanuyaayii| (jayo0vR0 14/79) hindustAnam (napuM0) hinduoM kA kSetra, vedAnugAmIjanoM kA sthAna (jayo0 19/83) (vIro0 22/12) hindusthAnam dekho Upara / hindola : (puM0) [hilloha+ghaJ ] hiMDolA, jhUlA, DholA / hindolaka: (puM0 ) [ hindola+kan TAp vA] hiMDolA, jhUlA / hima (vi0 ) [ hi+mak] ThaMDA, zItala, tuSAra / hima: (puM0) sarda Rtu, zIta, srd| (jayo0 1 / 10 ) 0 candramA / * himAlaya parvata / * uSmApi bhISmena jitaM himena punastannikhilaM krameNa / (vIro0 9 / 30 ) * hemanta Rtu| (jayo0 8 /64) 0 kapUra / 0 kamala / 0 rajanI / 0 tAjA makkhana / himakara: (puM0) candra, zazi / * zaradaRtu / candra kiraNa / (jayo0 20 / 57 ) 0 kapUra, tussaarruk| (jayo0 11 / 52 ) himakUTa : (puM0) himagiri, himAlaya / himacchala (vi0) tuSAra ke bahAne / (jayo0 24 / 36) himaja: (puM0) himAlaya / himajA ( strI0) khiranI kA per3a / pArvatI, gaurI, zivabhAryA / o himatailam (napuM0) kapUra / For Private and Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra himadIdhitiH himadIdhiti: (puM0) candramA / himadruhaH (pu0 ) sUrya, dinakara / himadhvasta (vi0) pAle se yukta, zIta se ghAyala / himaprastha (puM0) himAcala / himarazmi: (puM0) caMdra, zazi / himarAjaH (strI0) barpha, himakhaNDa / www.kobatirth.org himartuH (puM0) zarada / (vIro0 9/33) himartiH (strI0) himapAta, tuSAra, paanaa| (suda0 4/80) himavat (puM0) himAlaya, himagiri / himavAn (puM0) 0 himavAn parvata 0tuSArAdri, 0himagiri / (jayo0 13 / 54 ) 0 himAlaya / himavAlukA ( strI0) kapUra / himazItala (vi0) barpha yukta, zItalatA sahita | himazaikaH (puM0) himAlaya / himasAra: (puM0) kpuur| (jayo0 12/76) himasya sAra:- karpUra (jayo0 1 / 10 ) himasAragaura : (puM0) karpUra se svcch| (jayo0 1 / 10 ) himA ( strI0 ) paalaa| (suda0 109) 0 baadhaa| himAMzu ( puM0) candra, zazi / (jayo0 18 /70) himAkrAntaH (puM0) pAlA, tuSAra / (vIro0 10 / 1) himAcala (puM0) himagiri himavAn / ( suda0 3/7 ) himAda (vi0) shiitprhaark| (jayo0 15) himAdri (vi0) himagiri / himavAna parvata ( bhakti0 4) himAnilaH (puM0) barphIlI pavana, zItala vAyu / himAnvita (vi0) barpha shit| ( bhakti0 14 ) himArAti (puM0) sUrya, dinakara / (jayo0 24/34) himAri (puM0) zarada, himaRtu / 0 minAzaka | himAlaya: (puM0) himagiri, himavAn / kailAza parvata / (jayo0vR0 13/54) (jayo0 6/33) himasyAlaya: sthAnamasyeti (jayo0 4/34) 1244 himAlayaparvata: (puM0) himagiri / (jayo0 17 / 40 ) himAhata (vi0) himapAta / (dayo0 87) himodaya: (puM0) himapAta, barpha giranA, pAlA giranA / (vIro0 9/27) himAnI (strI0) barpha kA Dhera, barpha samUha, hima saMhati / hiyataH (avya0 ) ThIka hI hai (jayo0 2/12) hiraNam (napuM0 ) [ hR + lyuT ] svarNa, sonaa| vIrya, kaudd'ii| 0 hiraNyaH (vi0) svarNa nirmita, sone se banA huA / hiraNyaH (puM0) brhmaa| hiraNyam (napuM0 ) [ hiraNameva svArthe yat ] 0 svarNa / 0 0 o Acharya Shri Kailassagarsuri Gyanmandir cAMdI, rjt| vIrya, zukra / kaudd'ii| daulata, sampatti hI sonA, kaMcana, 0 hiraNyakakSa (vi0) sone kI karadhanI vaalii| hiraNyakapizuH (puM0) prahlAda ke pitAzrI eka rAjA vizeSa / hiraNyakoza: (puM0) sonA cAMdI | 0 viSNu / hiraNyagarbhaH (puM0) brahmA, mhaadev| (jayo0 3/23) RSabhadeva / hiraNyanAbhaH (puM0) sumeru, kailAza parvata / hiraNyabAhu ( puM0) mahAdeva, shiv| hiraNyamaya (vi0) svarNamaya, haimmy| (jayo0 14/80 ) hiraNyaretas (puM0) agni, aag| * sUrya, citraka paudhA / hiraNyavatI (strI0) ayodhyA ke rAjA kI rAnI sumitrA / hiraNyavarNA (strI0) nadI naam| (jayo0 4/25 ) hiraNyavarman (puM0) rativara kapota kA nAma / (jayo0 23/50 ) hiraNyavarman (puM0) puNDarIkanagarI ke rAjA kA putra / (jayo0 23/53) hiraNyavAhaH (puM0) sona dariyA / hiraNyasammatI (strI0) AryikA kA naam| (samu0 4 / 16 ) hiruk (avya0) bIca ke nikaTa / hila ( aka0 ) kAmecchA prakaTa karanA, AliMgana karanA, kelikrIr3A karanA / hillaH (puM0) [hil+lam] eka prakAra kA pakSI / hillolaH (puM0 ) [ hillol+ac] lahara, urmI, jhaal| 0 hiMDola rAga / For Private and Personal Use Only 0 dhuna, 0 sanaka / * eka prakAra kA ratibaMdha / hisAra : (puM0) hisAra jilaa| (samya0 153 ) isI meM samyaktva kaumudI kI racanA kI gii| hI (avya0 ) Azcarya bodhaka avyaya / hI vismaya - viSAdayo iti vizvalocana: (jayo0 17/16) Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hIta 1245 huNDazarIram 0 kheda prkaashne| (jayo0 27/32) 0 thakAvaTa, udAsI, khinntaa| hIta (vi0) smmaanniiy| (vIro0 17/7) hIna (bhU0ka0kR0) [hA+kta, tasya naH Itvam] kama (samyaka 46) alpa, chottaa| 0 parityakta, tyAgA huaa| (jayo0 3/6) 0 abhAva, rhit| (suda0 2/49) vihiin| 0 truTipUrNa, sdoss| 0 nIca, adhm| 0 nimn| hInakula (vi0) nimnakula vaalaa| hInacArin (vi0) hIna AcaraNa vaalaa| (jayo0vR0 11/27) hInaja (vi0) nIca kula meM utpanna hone vaalaa| hInajanaH (puM0) tuccha log| nidhighaTIM dhanahInajano yathA'dhipatireSa vizAM svahazA tthaa| (suda0 2/49) hInajAti (vi0) nimna jAti meM utpanna huaa| 0 patita, tucchatA yukt| hInatapa (vi0) alpa tapa, doSapUrNa tp| hInadoSaH (puM0) vaMdanA doss| hInadhana (vi0) nirdhana, kamadhana vaalaa| hInadharma (vi0) dharma cyut| hInadhAma (vi0) AvAsa vihiin| hInanandin (vi0) hrssvihiin| hInabodha (vi0) samajha kI kmii| hInamantraM (vi0) truTipUrNa mantra vaalaa| hInamAtrA (vi0) alpamAtrA, mAtrAoM kI kmii| hInamAtRtva (vi0) mAtRtva vihiin| hInamoha (vi0) moha kI kamI vaalaa| hInayantra (vi0) doSapUrNa yntr| hInayama (vi0) yama/saMyamana kI kmii| hInayoni (vi0) yoni/janmasthAna meM nimntaa| hInayauvana (vi0) yuvAvasthA kA abhaav| hInavarNa (vi0) rUpa-sauMdarya se viruup| hInavAdin (vi0) doSapUrNa kathana karane vaalaa| hInazastra (vi0) zastra rhit| hInazAstra (vi0) siddhAnta vihiin| hInasaMyama (vi0) saMyama kA abhaav| hInasAmyabhAva (vi0) samatva kI alptaa| hInasevA (vi0) tuccha logoM kI cApalUsI karane vaalaa| hInAdhikamAnonmAnam (napuM0) acauryavrata kA eka aticAra, kama-jyAdA mApa evaM pramANa Adi rakhanA, kama jyAdA rakhanA, lobha ke vaza hokara halake bAra se tola denA aura bhArI bATa se lenaa| (ta0sU0pR0 108) hIntAlaH (puM0) [hInastAlo yasmAt] choTA khajUra vRkSa, jo prAyaH choTe pokhara Adi ke samIpa hotA hai yA jahAM khulA sthAna bhI kIcar3a yukta ho, vahAM aisA khajUra kA per3a uga jAtA hai| hIya (vi0) 0 hInatA hIyamAna avadhijJAna kA bhed| hIraH (puM0) [ha+ka] 0 hAra, siNh| 0 srp| 0 indra, vjr| (jayo0 10/88) hIram (napuM0) hIrA, indra kA vajra eka bahumUlya dhaatu| (jayo0 8/99) hIrakaH (puM0) hIrA, ratna vishess| (jayo0vR08/97) hIravIraH (puM0) zreSThatam vjr| (jayo0 3/25) hIrA (strI0) [hIra+TAp] lkssmii| 0 ciuuNttii| hIlam (napuM0) [hI vismayaM lAti-lA+ka] viiry| hI hI (avya0) [hI+hI] Azcarya bodhaka avyy| . prasannatA jJApaka avyy| hu (aka0) yajJa karanA, AhUti denaa| 0 prastuta karanA, sammAna denaa| 0 anuSThAna krnaa| huMkAradhara (vi0) huMkAra lagAne vaalaa| (jayo0 27/27) huMkRtiH (strI0) hukA (jayo0 21) huD (aka0) saMcaya karanA, jaanaa| huDaH (puM0) [huDka ] meddhaa| kaidagRha, kaaraagRh| 0 cora rakhane kA sthaan| huDakaH (puM0) vAdya vishess| (jayo07010/21) huDukkaH (puM0) [huD+ukka] eka pakSI vizeSa, daatyuuh| ___0 daravAje kI kuNddii| huDut (napuM0) [huD+uti] sAMDa kI rNbhaanaa| huNDaH (puM0) [huND+ka] vyAghra, meNddhaa| 0 grAma shuukr| huNDakasaMsthAnam (napuM0) virUpa AkAra, zarIra ke avayava kI banAvaTa meM hiinaadhiktaa| 'avacchinnAvayavaM huNDasaMsthAnaM naam|' (jaina0la0 12/7) | huNDazarIram (napuM0) virUpa AkRti vAlA shriir| For Private and Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra huta huta (bhU0ka0 kR0 ) [hu+kta] Ahuti yukta, homa kiyA huA / bhasmIkRta (jayo012/87 ) hutam (napuM0) AhUti, homa, car3hAvA / (jayo0 2/13) (muni01) hutajAta (vi0) homa se utpanna huA / hutadhUpa: (puM0) havana dhuup| (jayo0 12 / 67 ) hul (aka0 ) DhAMpanA, chipaanaa| hulahulI (strI0) aspssttdhvni| hu hu (puM0) gandhavaM shbd| hutabhuj (puM0) agni, aag| hutavaha: (puM0) agni, aag| hum (avya0) [hu-Dumi] smaraNa bodhaka avyaya roSa, aruci, bhartsanA, smaraNa, dAhar3anA, cillAnA Adi ke rUpa meM prayukta hone vAlA avyy| (jayo0vR0 1 / 90 ) hurcha (aka0 ) Ter3hA honA, baMka honA / hUNa: (puM0) asambha, eka jAti vizeSa / 0 sone kA sikkA / www.kobatirth.org hUta (bhU0ka0 kR0 ) [ hve+kta] AhUta, nimantrita, Amantrita / bulAyA gyaa| hUti: ( strI0) AhUti / 0 homa | 0 nimaMtraNa, bulAvA / 0 cunautI | hUrava: (puM0) [hU iti rayo yasya ] gIdar3a / hra (saka0) lenA, pakar3anA, grahaNa karanA (suda0 72) 0 haraNa karanA haratIti / (jayo0vR0 1/7) * apaharaNa karanA, chiinnaa| (jayo0 2/28) haranta (suda0 76) hartum (jayo0 2 / 135) * utpanna krnaa| (suda0 3 / 1 ) 0 prahAra karanA, AghAta pahuMcanA / hRjja (vi0) tyAga karane vaalaa| (dayo0 22) haNIyA (strI0) [huNI+yak+a+TAp] nindA, bhartsanA / 0 rakhanA, nikSepa karanA / 0 curAnA, luuttnaa| paraM kalatraM hiyte'nyto| (vIro0 9 / 15 ) * AkarSita karanA, lubhAnA (jayo0vR0 3/46) hartumvazIkartum aakRssttkrtRm| * tyAga karanA, chor3anA / 1246 0 lajjA / 0 karuNA / hRt (vi0 ) ( ha+ kvip, tuk ] le jAne vAlA, apaharaNa karane vAlA / * haTAne vaalaa| Acharya Shri Kailassagarsuri Gyanmandir 0 hRtaH (puM0) hRdaya- na tUryasthalaM evaM hRtaH / (samya0 137 ) citta (jayo0 27 / 18) (jayo0 2 / 61 ) hRdayaja hRtaH (bhU0ka0 kR0 ) [ha+kta] apahata, le jAyA gayA, vibhkt| hRtkampakara (vi0) citta kmpotpaadk| (jayo0 27 / 18 ) hRt pradIpa (puM0) mudita dIpaka (jayo0 17/65) hRtasatat (vi0) hRdaya kI vizeSatA / (suda0 121 ) hRtAndhakAra ( vi0 ) andhakAra haraNa karane vaalaa| (jayo0 5/105) hRd (puM0 ) [ hRdayasya hRdAdezo vA ] 0 hRdaya-saMvega bhAvo hRdayaM prpussy| (samya0 75) 0 nijanijAntaraGga (jayo0 4/50) 'saviddhi siddhapriya bhI hadA tvaM (samya0 15) 0 citta, mana, ido'nukuul| (jayo0 3 / 94) payonidhistvad hRdi vApyavAra (suda02/16) 0 chAtI, sInA, yakSa / o 0 ceta- citta / (jayo0 9 / 43 ) 0 mAnasa / (jayo0 15/49) hRdkampaH (puM0) dhar3akana, hRdayagati / hRdgata ( vi0) mana meM socA huA / hRdagranthi (vi0) mAyA (jayo0 17/69) hRdanutapta (vi0) saMtApa yukta hRd hRdayaM cedanutaptaM santApa yuktaM (jayo0 9/43) 88, 108) hRdanta (vi0) antarhRdaya (jayo0 23 / 40 ) hRdabjam (napuM0) mAnasa kamala 'hadeva abjaM tasmin mAnasakamale ' (jayo0 9/45) hRdarpaNam (napuM0) pratidAna (jayo0 12 / 90 ) hRdayam (napuM0) [hra+kayan ] cetas, mAnasa, mana, citta / (suda0) For Private and Personal Use Only 0 sInA, chaatii| * vakSasthala (jayo0 5/45) hRdayakamalaM (napuM0) praphullamana (jayo0 1/49) / hRdayakampaH (puM0 ) 0 citta dhar3akana hRdayakampanam (napuM0) dhar3akana, citprkmpn| ( suda0134) hRdayagrAhya (vi0) mana ke yogya (jayo0vR0 3/36) hRdayacora : (puM0) dila curaanaa| hRdayachid (vi0) hRdaya vidAraka, manas pIr3A yukt| hRdayaja (vi0) hRdaya sambaMdhI Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hRdayaGgama 1247 hRdayaGgama (vi0) marma sparzI. romaanyckaarii| hRSada (vi0) puujy| 0 madhura, AkarSaka, cittyogy| hRSyajjana (vi0) harSa yukta hone vaalaa| (suda0 110) 0 sukhada, rucikr| hRSita (bhU0ka0kR0) [hRS+kta] khuza, prasanna, Anandita, hRdayapayodhiH (pu0) vizAla hRdaya, gahIra hRdy| harSita, aahlaadit| romAJcita, prphullit| hRdayapIr3A (strI0) mana kI ashaanti| (vIro0 14/14) | hRSIkam (napuM0) [hRS+Ikak] jJAnendriya, indriy| (suda0 (jayo0 20/30) 118) hRSIkANi samastAni mAghanti prmdaa''shryaat| hRdayabhU (strI0) citta rUpI bhuubhaag| (jayo0 6/125) (vIro0 8/91) hRdayavidh/hRdayavedhin (vi0) hRdaya ko bIMdhane vaalaa| hRSIkasukhaM (napuM0) indriya sukh| (jayo0 25/84) hRdayavidAraka (vi.) citta ko azAnta karane vaalaa| cittghaatk| hRSTa (bhU0ka0kR0) [hRS+kta] harSayukta, harSita, shlaaghaapraaynn| (dayo064) (vIro0 4/18) hRdayavRttiH (strI0) citta kI pravRtti, hRdaya kA svbhaav| hRSTacitta (vi0) mana se prasanna, aanndit| hRSTamAnasa (vi0) prasannacitta, aanndit| hRdayAsthAnam (napuM0) vkssHsthl| hRSTaromana (vi0) 0 pulakita, romaanycit| hRdayAlaGkAraH (puM0) hAra, kNtthaabhrnn| (jayo0vR0 1/87) 0 praphullita, aanNdit| hRdayAlu (vi0) [hRdaya+Aluca] komala hRdaya vAlA, sarasa hRSTavadana (vi0) prasannamukha, harSayukta mukha hNsmukh| citta yukt| hRSTasaMkalpa (vi0) saMtuSTa, khushii| hRdayezvaraH (puM0) praanneshvr| (jayo0vR0 15/48) hRSTiH (vi0) [haS+ktin] Ananda, ullaas| hRdayoparUpiNI (strI0) saba logoM kI acchI lagane vaalii| . harSa, khushii| (samu02/13) hRsTa (vi0) susajjita, susjj| (jayo0 12/13) hRdAnuvRttam (napuM0) hRdysthaan| ramAM samArAdhayituM pravRttaH he (avya0) [hA+De] sambodhana vAcaka paraka avyy| he prasUnatulyena hRdaanuvRttH| (jayo0 19/91) hRdA cittenAnavatto nAbhijAtAsi kilaabhijaatH| (jayo0 13/17) IrSA, DAha, yukta aasiidiiti| dveSa Adi prakaTa karane vAlA avyy| he vizvabhUSaNa! hRdArtiH (strI0) hRdaya pIr3A, citta kI aakultaa| vibhAti dinasya bhrtaa| (jayo0 18/76) hRdAzikA (strI0) hRdaya kI AzA, cittaashaa| (jayo0 10/76) he zArade! shaardvttvaayH| (jayo0 19/29) hadikaH (puM0) hRdy| hekkA (strI0) hickii| hRdisparza (vi0) priya, pyArA, snehii| heThaH (puM0) [heTh+ghaJ] bAdhA, avarodha, virodha, rukaavtt| 0 rucikara, manohara, suNdr| kSati, haani| hRdIzaH (puM0) [hRdo IzaH] pti| (jayo0 1/93) heD (aka0) tiraskAra karanA, avajJA krnaa| hRdIzapratibimbaM (napuM0) prANanAtha kI parachAI-hRdi svavakSaH 0 gheranA, vastra lpettnaa| sthale Izasya sammukhasya prANanAthasyaiva yat prtibimbm| hetiH (strI0/puM0) [hna karaNe ktin] zastra, astr| (jayo0 17/28) 0 AghAta, kssti| hRdISAGgIkaraNayogya (vi0) hRdaya se svIkAra karane yogy| ___0 prakAza, kAnti, aabhaa| hRdekadevaH (puM0) hRdaya kA eka mAtra svaamii| (suda0 2/12) 0 jvaalaa| hRdudAraH (puM0) hRdaya kA priy| (jayo0 4/3) hetuH (puM0) [hi-tuna] kAraNa, nimitt| (suda0 101) (samya0 43) hRdo'nukUlaH (puM0) hRdygraahy| (jayo0 3/94) 0 uddeshy| hRllavaH (vi0) mnorth| (jayo0 5/18) 0 pryojn-kaarnnbhuut| (jayo0 17/53) hRS (aka0) khuza honA, harSita honaa| 0 sahAyaka-mamAstvamuSmiMstaraNAya heturadRSTapAre kavitAbhare 0 Anandita honA, prasanna honaa| tu| (suda0 1/2) 0 romAMcita honaa| 0 phala-bhRGgAyate tnmkrndhetoH| (suda0 2/13) For Private and Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hetuka 1248 helA 0 sAdhana, upkrnn| hemakiJjalkam (napuM0) nAgakezara pussp| 0 tarka, 0 yukti| sAdhyAvinAbhAviliGgam-sAdhya ke sAtha | hemakumbhaH (puM0) svrnnptt| anvaya-vyatireka kA honaa| hemakUTaH (puM0) sumeru, eka parvata vishess| hetuka (vi0) [hetu+kan] tArkika, tarka zakti yukt| hemagandhinI (strI0) reNukA nAmaka gndhdrvy| 0 prAmANika, yukta, sNgt| hemagiriH (puM0) sumeru| hetukaH (puM0) kAraNa, trk| hemagauraH (puM0) azoka vRkss| hetutA/hetutva (vi0) hetupanA! 'bandhasya hetutvamupaityasau' hemaghaTam (napuM0) svrnnghtt| (jayo0 17/42) svarNa klsh| (samya0 27) hemacandraH (puM0) sarvavidyA pravINa aacaary| hetumat (vi0) [hetu+matup] sakAraNa, trkyukt| hemapuSpa (puM0) azokavRkSa, lodhra vRkSa, cmpkvRkss| sarvebhyaH svapadaM taheddhitavidherbhUmAvaho hetumt| (muni0 15) hemalaH (puM0) sunaar| 0 kAraNa aura kArya kI vidymaantaa| hemamAlin (napuM0) dinakara, suury| hetuvAdaH (puM0) tarka, vitarka, shaastraarth| hetu kA niruupnn| hemayUthikA (strI0) somjuuhii| tarkazAstra (vIro0 2/99) hinoti gamayati paricchinattyartha- hemarAgiNI (strI0) hldii| mAtmAnaM ceti pramANapaJcakaM vA hetuH sa ucyate kathyate hemazaMkhaH (puM0) vissnnu| aneneti hetuvAdaH shrutjnyaanm| (jaina0la0 12/7) hemasaMjAta (vi0) svarNamaya, sone ke smaan| hetuvicayaH (puM0) tarka kA Azraya lenaa| hemasattvaM (napuM0) sonA, svarNa, kNcn| hetukotprekSA (strI0) hetu dvArA vivecn| hemasahita (vi0) sone se pripuurnn| etatkIrteragre tRNAyitaM candrarazmibhizca ytH| hemasUtraM (napuM0) svarNa mekhlaa| jIvati kilaiNazAvo'sAvojaske tdngkgtH| hemasUtrAvalI (strI0) svarNa mekhalA, sone kI krdhnii| (jayo0 6/45) hemastambhaH (puM0) svarNa stmbh| hetvalaGkAraH (puM0) henu nAmaka alaMkAra, jisa alaMkAra meM hemAGga (vi0) sunhraa| kisI artha ko utpanna karane vAle kartA kI yogyatA kI hemAGgaH (vi0) grudd'| yukti kA prakAza kiyA jAtA hai| siMha, 0 sumeru| yatrotpAdayataH kiJcidarthaM kartuH prkaashyte| hemAGgadam (napuM0) baajuuvnd| tadyogyatAyuktirasau heturukto budhairythaa|| (vAgma0 4/104) hemANDakaH (puM0) svarNa kush| (vIro0 2/33) vyaJjaneSviva saundaryamAtrAropAvasAna ko| hemAbjinI (napuM0) svarNAraviMda, sone kA kml| (jayo0 visargoM stana sandezAt smrnneddeshitaavitH|| (jayo0 3/43) 18/95) hetvAbhAsaH (puM0) hetu kA AbhAsa honA, jo hetu kisI kArya hemAmbhoruham (napuM0) sunaharA kml| kA kAraNa na ho, parantu hetu kI taraha pratIta ho| arthAt heya (vi0) [hA+yat] chor3ane yogya, tyaajy| striyAstu vArtApi jisameM savyabhicAra, anaikAntika, viruddha, asiddha, | sadaiva heyaa| (vIro0 18/29) satpratipakSa aura bAdhita bhAva ho| heyopAdeya (puM0) chor3ane evaM grahaNa karane yogy| hemam (napuM0) svarNa, sonaa| (jayo0vR0 6/74) heram (napuM0) [hi+ran] mukuTa vishess| hemaH (puM0) kAle raMga kA ghor3A, hemcndraacaaryaa| herakbaH (puM0) 0 gnnesh| 0 bhaiNsaa| heman (napuM0) [hi+manin] svarNa, sonaa| herikaH (puM0) [hi rak-ruTa AgamaH] bhediyA, guptcr| 0 jala, brph| helanaM (napuM0) [hil+lyuT] avajJA karanA, nirAdara krnaa| 0 dhatUrA, 0 kesara pussp| tiraskAra karanA, apmaan| hemakaMdalaH (puM0) pravAla, muugaa| helA (strI0) tiraskAra, apamAna, anaadr| hemakaTa/hemakAra/hemakarta (vi0) sunAra, svrnnkaar| (jayo0 0 keli, krIr3A, premaaliNgn| 15/13) 0 kautuk| (jayo0 7/78) For Private and Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir heliH 1249 heliH (strI0) sUrya kI strii| homakuNDam (napuM0) havana kunndd| hevAkaH (puM0) utkRSTa icchA, utknntthaa| homadhAnyam (napuM0) tila, jvaadi| heSa (aka0) hinahinAhaTa, dahAr3anA, reMganA homadhUmaH (puM0) homAgni kA dhuNaa| heSaH (puM0) hinhinaahtt| (jayo0 13/72) homabhasman (napuM0) havana kI raakh| heSin (puM0) azva, ghodd'aa| homaravaH (puM0) havana svara, hvnmntr| hehe (avya0) sambodhana vAcaka avyy| oM satyajAtAya svAhA-ityAdi (jayo0vR0 12/72) hai: (avya0) sambodhanAtmaka avyy| homavelA (strI0) havana kA smy| haituka (vi0) [hetu+Thak] kAraNamUlaka, tarka sambaMdhI, trkpuurnn| homazAlA (strI0) yajJazAlA, yjnygRh| haitukaH (puM0) miimaaNsk| 0 trkvaadii| homAgniH (strI0) homa kI aag| haima (vi0) [hima+aN] zItala, tthNddaa| homAbhidhaH (puM0) hvnaakssr| hvnmntr| (jayo00 19/55) 0 sunhrii| svrnnmy| (jayo0 22/3) hemna idaM haima, oM hrAM hrIM hUM hrau hraH asi A u sA (jayo0 11/15) apraticakre phaT vicakAya krIM krauM svaahaa| (jayo070 0 hemanta Rtu| 19/55) haimanaH (puM0) zaradaRtu, hema Rtu| hosi (napuM0) navanIta, mkkhn| 0 jala, 0 agni| haimantika (puM0) [hemante kAle bhAH Tha] tthNnnddaa| 0 sardI se | homin (puM0) yajJakartA, yjmaan| utpanna hone vaalaa| homIya (vi0) havana smbNdhii| haimavat (vi0) svarNa kI trh| 0 brphiilaa| horA (strI0) [hu+ra+TAp] rAzi kA udy| 0 eka ghnnttaa| haimavat (puM0) haimavat kSetra, bharata kSetra evaM airAvata kSetra ke cihna, rekhaa| atirikta haimavat kssetr| (ta0sU0 3/29, ta0sU0pR058) / holAkA (strI0) holImAsa, phaalgunmaas| haimavatI (strI0) paarvtii| 0 gNgaa| holikA (strI0) holI kA tyauhaar| * harItakI, hrdd'e| 0 alsii| ho ho (avya0) sambodhanAtmaka avyy| haiyaGgavInam (napuM0) [hayo godohAn bhavaM] navanIta, mkkhn| homyam (napuM0) navanIta, makkhana, 0 ghii| (jayo0vR0 1/100, 10/15) hanu (aka0) le jAnA, luuttnaa| hairikaH (puM0) [hira+Thak] cora, tskr| 0 chipAnA, DhakanA, roknaa| ho (avya0) kisI vyakti ko bulAne ke lie prayukta hone hyas (avya0) bItA huA kl| vAlA avyy| hyastana (vi0) bIte hue kala se sambaMdha rakhane vaalaa| tmanyAtmA vilagatya ho hyastya (vi0) kala se smbNdhit| vijayatAM smyktvmettsdaa| (samya0 154) hRt (vi0) vinaSTa, prnnsstt| (jayo0 16/34) hoD (aka0) upekSA karanA, anAdara krnaa| hRdaH (puM0) tAlAba, srovr| hoDaH (puM0) [hoD+ac] ber3A, naav| 0 chidra, vivara, grt| hoDhAkRt (vi0) zarta lagAne vaalaa| (jayo0 2/127) hradinI (strI0) [hRd+iniGIp] 0 nadI, 0 vidyut| hotu (napuM0) havana, hom| (jayovR0 12/56) hradogaH (puM0) kumbhraashi| hotR (vi0) [hU+tRc] havana karane vAlA, ymmaan| hras (aka0) 0 zabda karanA, dhvani krnaa| hotR (puM0) yjnykrtaa| 0 nAza honA, naSTa honaa| (jayo0 3/8) hotRgRham (napuM0) yjnyshaalaa| (dayo0 22) hasiman (puM0) [hrasva+imanic] hlkaapun| hotram (napuM0) [hu+STun] yajJa, havana meM bhasma saamgrii| 0 lghutaa| hotrIyaH (puM0) [hotrAya hitaM hoturida vA cha] yjnykrtaa| hrasva (vi0) [hras+van] laghu, alpa, thodd'aa| homaH (puM0) [hu+man] yajJa, hvn| hrasvaH (puM0) choTA, ThiganA, baunaa| For Private and Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hrasvagarbhaH 1250 hrasvagarbhaH (puM0) kuza nAmaka ghaas| hrasvamAtrA (strI0) laghumAtrA, choTI maatraa| hrasvamUrti (strI0) ThiganA, baunaa| hAda (aka0) zabda karanA, kolAhala krnaa| hAdaH (puM0) [hrAd+ghaJ] dhvani. shor| hAdinikA (strI0) vidyut| (jayo0 24/28) hrAdinI (strI0) nadI, vidyuta, zallakI vRkss| hrAsaH (puM0) [hras+ghaJ] kSaya, avanati, patana, pranAza, naash| 0 zabda, kolaahl| 0 ghaTI, kmii| 0 choTI sNkhyaa| hINIyA (strI0) [hiNI+yaka+a+TApa] bhartsanA, nindaa| 0 zarma, lajjA / hrI (aka0) lajjita honA, shrmaanaa| hrI (strI0) [hvI+kvip] lajjA, shrmaanaa| 0 sNkoc| (muni0 1) (jayo0 12/114, 162) 0 vinybhaav| (vIro0 2/42) hrIM (puM0) ziva, mNgl| (jayo0 21/100) hrIMkAraka (vi0) [hrIMkAra eva hrIMkAraka] svArthaka (jayo0 19/51) hrINa (vi0) lajjita, lajjA yukt| (jayo0 5/92) hrINatA (vi0) lajjApana, lajjA yukta, lajjAlutA (jayo0 17/28) hIverama (napaM0) [hniyai lajjAyai vairama] eka gandha dravya vishess| hRSa (aka0) azva hinahinAnA, reMkanA, zabda krnaa| hRSA (strI0) hinaahinaahtt| hRg (aka0) ddhaapnaa| hRttiH (strI0) harSa, prasannatA, khushii| hlAd (aka0) prasanna honA, khuza honaa| 0 zabda krnaa| hlAdaH (puM0) harSa, khuzI, aannd| hrAdanam (napuM0) khuzI, prsnntaa| hlAdin (vi0) [hlAd Nini] khuza hone vaalaa| hvaval (aka0) jaanaa| 0 thrthraanaa| 0 kaapnaa| hvAnam (napuM0) [he lyuT] AmaMtraNa, krndn| ha (aka0) kuTila honaa| 0 tthgnaa| 0 dhokhA denaa| Dhe (saka0) bulAnA, pukAranA, AhvAna krnaa| prArthanA krnaa| . . For Private and Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra a akarma- abandhaka sthiti| akaSAya-rAga dvoSa rahita avasthA / www.kobatirth.org pAribhASika zabda ajIvaka 1 mUrtika 2 amUrtika cetanA rahita / ajIvaka bheda - 1 pudgala 2 dharma 3 adharma 4 AkAza aura 5 kAla / akSa AtmA indriya aTTa saMkhyA kA pramANa aNu-pudgala kA sabase choTA aNsh| isameM eka varNa, eka rasa, eka gandha aura do sparza hote haiN| 0pudgala kA avibhAgI aMza / aNuvrata - hiMsA, asatya, caurya, kuzIla aura parigraha ina pAMca pApoM kA eka deza sthUla rUpa se tyAga karanA aNuvrata hai, ye pAMca hote haiN| atisAra - vrata kA ullaMghana krnaa| atiduHSamA - avasarpiNI chaThA kaal| dUsarA nAma du:SamA duHSamA bhI hai| adhaHkaraNa- saptama guNa sthAna kI zreNI car3hane ke sammukha avasthA isameM jIva ke pariNAmarUpa samaya aura bhinna samaya meM samAna aura asamAna donoM prakAra ke hote haiN| adharma jo jIva aura pudgala kI sthiti meM sahAyaka ho / anivRttikaraNa- nauvAM guNasthAna isameM samasamayavartI jIvoM ke pariNAma samAna aura viSama samayavartI jIvoM ke pariNAma asamAna hI hote haiN| anIka devoM kA eka bheda anukampana- samyagdarzana kA eka guNa moha tathA rAga-dveSa se pIr3ita jIvoM ko duHkha se chuTAne kA dayArdra pariNAma honaa| anumananatyAga antaraMga pariSad ke sadasya deva / apUrvakaraNa- AThavAM guNasthAna isameM bhinna samayavartI jIvoM ke pariNAma bhinna aura samasamayavartI jIvoM ke pariNAma bhinna tathA abhinna donoM prakAra ke hote haiN| apRthagvakriyA- apane hI zarIra ko nAnA rUpa pariNamAne kI shkti| Acharya Shri Kailassagarsuri Gyanmandir apratibuddha- AtmA ko karma-nokarma samajhane vAlA / apratyAkhyAna- deza saMyama ko ghAtane vAlI kaSAya / abhabya - jise mukti prApta na ho sake aisA jIva / abhinnadazapUrvin - utpAda pUrva Adi dazapUrvI ke jJAtA muni / amannAMga - saba prakAra ke baratana dene vAlA eka klpvRkss| amama saMkhyA kA eka pramANa / amRtazrAvin-amRtazrAviNI Rddhi ke dhAraka muni / ambaracAraNa- cAraNa se Rddhi kA eka bheda arhat- arahanta cAra ghAtiyAM karmoM ko naSTa karane vAle jinendra arht| arahanta kahalAte haiN| aloka loka ke bAhara kA ananta AkAza jisameM sirpha AkAza hI AkAza rahatA hai| avadhi-avadhijJAnAvaraNa ke kSayopazama se prakaTa hone vAlA deza pratyakSa jJAna, maryAdita / sImita jJAna / avasarpiNI- jisameM logoM ke bala, vidyA, buddhi Adi kA hrAsa hotA hai| isameM daza kor3A kor3I sAgara ke suSamA Adi chaha kAla haiN| aSTuNa aNimA, mahimA, garimA, ladhimA, prApti, prAkAmya, Izitva aura vazitva ye ATha guNa haiN| aSTaprAtihArya-samadasaraNa meM tIrtha kara kevalI ke prakaTa hone vAle ATha prAtihArya-1 azoka vRkSa, 2. siMhAsana, 3. chatratraya, 4. bhAmaNDala, 5. divya dhvani, 6. puSpavRSTi, 7. cauMsaTha camara, 8. dundubhi bAjoM kA bajanA / aSTAMga- samyagdarzana ke nimnalikhita ATha aMga haiM- 1. niH zakti, 2. ni:kAMkSita, 3. nirvicikitsita, 4. amUDha dRSTi, 5. upagUhana athavA upabRMhaNa, 6. sthitikaraNa, 7. vAtsalya, 8 prabhAvanA / astikAya bahupradezI dravya jIva pudgala, dharma, adharma aura AkAza ye pAMca astikAya haiN| ahamindra solaha svarga ke Age ke deva ahamindra kahalAte haiN| ahaH strIsaMgavarjana- divAmaithunatyAga nAmaka chaThIM pratimA saMga rhit| For Private and Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bRhad saMskRta-hindI zabda koza 1252 pAribhASika zabda A Akara-jahAM sone-cAMdI kI khAneM hotI haiN| AkAra-tad-tad padArtha ke bheda se padArtha ko grahaNa krnaa| rUpa prApta krnaa| AkAza-jo svamata kA nirUpaNa karane vAlI kathA, svapakSa kI kthaa| Agama-vItarAga sarvajJadeva kI vANI, saccA shaastr| AcAmlavardhana-eka tp| AtmarakSa-indra ke aMgarakSaka ke samAna dev| AtmavAda-Atmacintana kA kthn| AtmA-jJAna-darzana svarUpa jiiv| AdhyAtmika cetanA-AtmA aura jJAna kA taadaatmpbhaav| aabhiyogik-praadhiintaa| Abhinivodhika-abhimukha aura niyata padArtha ko indriyA aura mana se jaannaa| AdyazukladhyAna-pRthaktvavitarka vIcAra zukla dhyaan| AnupUrvo-varNanIya viSaya kA krama, isake 3 bheda haiM-pUrvAnupUrvI, ____ antAnupUrvI, ytrttraanupuurvii| Abhiyogya-devoM kA eka bhed| AmarSa-eka Rddhi| Arambha paricyuti-Arambha tyAga nAmaka AThavIM pratimA, isameM vyApAra mAtra kA tyAga ho jAtA hai| ArAdhanA-samAdhi, arcanA, pUjA, bhkti| Artta-dhyAna kA eka bhed| isake cAra bheda haiM-1. iSTa viyogaja, 2. aniSTasaMyogaja, 3. vedanAjanya aura 4 nidaan| 0pIr3A, ksstt| Astikya-samyag darzana kA eka guNa, AtmA tathA paraloka Adi kA zraddhAna honaa| AhAra-zarIra aura paryAptiyoM ke yogya pudgaloM kA grahaNa krnaa| hotI hai, yaha 10 kor3A-kor3A sAgara kA hotA hai isake duHSamA-duHSamA Adi chaha bheda haiN| utkarSaNa-karma prakRti kI sthiti aura anurAga me vRddhi| upakrama-zAstra ke nAma Adi kA varNana, upodghAta-prastAvanA; isake pAMca bheda haiM-AnupUrvI, nAma, pramANa. abhidha ye, arthAdhikAra upapAdazayyA-devoM ke janma lene kA sthaan| upayoga-1. jJAnopayoga, 2. drshnopyog| 0yoga yA astitv| upazama zreNI-cAritra mohniiy| karma kA upazama karane vAle AThaveM se lekara 11veM gaNa sthAnavI jIvoM ke prinnaam| upazAnta kaSAyatA-gyArahavAM gunnsthaan| udaya-karma-vipAka kA prakaTa honaa| udIraNA-sthiti aura anubhAga ko nyUna karake phala dene ke lie unmukha krnaa| R Rjumati-Rjumati manaHparyaya jJAna nAmaka Rddhi ke dhAraka isa Rddhi kA dhAraka sarala mana vacana kAya se cintita dUsare ke mana meM sthita rUpI padArthoM ko jAnatA hai| RjusUtra-vartamAna samaya mAtra ko viSaya krnaa| ka kathA-kathana-satkathA, dharmakathA aura vikthaa| kanakAvalI-eka vrata kA naam| kamala-saMkhyA kA eka prmaann| karaNa-samyagdarzana prApta karAne vAle bhaav| isake 3 bheda haiM-1 adha:karaNa, 2. apUrva karaNa, 3. anivRttikrnn| AtmA kA vizuddha prinnaam| karaNAnuyoga-zAstroM kA eka bheda jisameM tIna loka kA varNana hotA hai| kalpa-utsarpiNI aura atrasarpiNI ko milAkara bIsa kor3A-kor3I sAgara kA eka kalpa kAla hotA hai| kalpapAdapa-kalpavRkSa, jisase manacAhI vastueM milatI haiN| kAmadeva-kAmadeva pada kA dhAraka (kula 24 kAmadeva hote haiM) kAyagupti-kAya zarIra ko vaza meM krnaa| kAyabalin-kAyabala Rddhi ke dhaark| indra-devoM kA svaamii| 0indriya vishess| indraka-zreNIbaddha vimAnoM ke bIca kA vimaan| indraprastha-prAcIna nagara jo dillI nAma ko prApta hai| indriya-AtmA kI phcaan| utkRSTopAruka sthAna-gyArahavIM pratimA kA dhAraka kSullaka utsarpiNI-jisameM logoM ke bala vidyA, buddhi Adi kI vRddhi For Private and Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAribhASika zabda 1253 bRhad saMskRta-hindI zabda koza kAla-vartanA lakSaNa se yukta eka drvy| eka prdeshii| ghar3I, ghoSa-jahAM ahora rahate haiN| ghaNTA, dina, saptAha aadi| kilviSika-devoM kA eka bhed| cakravartI-cakraratnakA svAmI, raajaadhiraaj| ye 12 hote haiM tathA kumuda-saMkhyA kA eka bhed| bharata airAvata aura videha kSetra ke chaha khaNDoM ke kevalI-jJAnAvaraNa karma ke kSaya se prakaTa hone vAlA pUrNajJAna svAmI hote haiN| jinheM prApta ho cukA hai| unheM aharantasarvajJa athavA caturthavratabhAvanA-1. strI kathA-tyAga, 2. stryAloka tyAga, 3. jinendra bhI kahate haiN| strIsaMsarga tyAga, 4. prAgatasmaraNa tyAga, 5. kezava-nArAyaNa, ye nau hote haiN| vRSyeSTarasa-gariSTha-uttejaka AhAra kA tyaag| kaivalya-kevalajJAna, saMsAra ke samasta padArthoM ko eka sAtha catardaza mahAvidyA-utpAda pUrva Adi caudaha puurv| jAnane vAlA jnyaan| koSThabuddhi-koSThabuddhi Rddhi ke dhaark| caraNAnuyoga-zAstroM kA eka bheda, jisameM gRhastha muniyoM ke cAritra kA varNana rahatA hai| kSa cAraNa-AkAza meM calane vAle RddhidhArI mni| kSIrasrAvin-kSIrasrAviNI Rddhi ke dhaark| cAritra ke pAMca bheda- 1. jJAnAcAra, 2. darzanAcAra, 3. kssetr-lok| cAritrAcAra, 4. tapa AcAra, 5. viiryaavaar| yaha pAMca kSvela-eka Rddhi| prakAra kA AcAra bhI kahalAtA hai| cAritra ke pAMca bheda isa prakAra bhI haiM 1. sAmAyika, 2. chedopasthApanA, kharvaTa-jo sirpha parvata se ghirA ho aisA graam| 3. parihAravizuddhi, 4. sUkSma sAmparAya, 5. yathAkhyAta kheTa-jo nadI aura parvata se ghirA ho aisA graam| cAritra bhAvanA-IryAdi samitiyoM meM yatna karanA, manogupti Adi guptiyoM kA pAlana aura pariSaha gaNadhara-tIrthakaroM ke samavasaraNa meM rahane vAle viziSTa muni| sahana karanA ye cAritra bhAvanAeM haiN| ye cAra jJAna ke dhAraka hote haiN| guNavata-jo aNuvratoM kA upakAra kreN| ye tIna haiM-digvrata, cha bAhyatapa-1. anazana, 2. avamaudarya, 3. vRttiparisaMkhyAna, dezavrata aura anarthadaNDavrata, koI-koI AcArya 4. rasa parityAga, 5. vivikta zayyAsana, 6. kAya bhogopbhog| parimANa ko guNavrata aura dezavrata ko klesh| zikSA vrata meM zAmila karate haiN| chedopasthApanA-cAritra kA eka bhed| guNasthAna-moha aura yoga ke nimitta se utpanna AtmA ke chaha prakAra kA antaraMga naya-1. prAyazcitta, 2. vinaya, 3. bhAvoM ko guNasthAna kahate haiM, ve 14 haiM-1. mithyAdRSTi, vaiyyAvRtya, 4. svAdhyAya, 5. vyatsarga, 6.dhyaan| 2. sAsAdana, 3. mizra, 4. avirata samyagdRSTi, 5. dezavirata, 6. pramattasaMyata, 7. apramattasaMyata, 8. apUrvakaraNa, 9. anivRttikaraNa, 10. sUkSmasAmparAya, jaGghAcAraNa-cAraNa Rddhi kA eka bhed| 11. upazAnta moha, 12. kSINamoha, 13. sayoga jalacAraNa-cAraNa Rddhi kA eka bhed| kevalI, 14. ayogkevlii| jalla-eka Rddhi| gRhAMga-vaha bastI jo bAr3a se ghirI huI ho aura jisameM adhi jinakalpa-muni kA ekAkI vihAra krnaa| ka tara zUdra aura kisAna loga rahate hoN| bagIcA tathA jinaguNarddhi-eka nayA tAlAba ho| jinedragaNasaMpatti-eka vA kA nAma vidhi chaTheparva ke 143-144 zleka meNhai| gha jIva-cetanA lakSaNa se yukt| 0jJAna-darzana upayoga yukt| ghAtikarma-jJAnAvaraNa, darzanAvaraNa, moha aura antarAya ye cAra | jIva ke nAmAntara-jIva, prANI, jantu, kSetrajJa, puruSa, pumAn karma ghAtiyA kahalAte haiN| antarAtmA, jJAnI, yajJa, sattva, prjny| 0AtmA, jny| For Private and Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bRhad saMskRta-hindI zabda koza jIva ke pAMca bhAva- 1. aupazamika, 2. kSAyika, 3. kSAyopazamika 4. audayika, 5. paarinnaamik| jyotiraGga prakAza ko dene vAlA eka kalpavRkSA www.kobatirth.org jJa jJAna padArthoM ko sAkAra savikalpaka jAnanA / jJAnopayoga ke ATha bheda-1 matijJAna 2. zrutajJAna, 3. avadhijJAna, 4 mana:paryayajJAna, 5. kevalajJAna, 6. kumatijJAna, 7. kuzruta jJAna, 8. kuavadhi jJAna / ta tattva- jIvAdi padArthoM kA vAstavika svarUpa- 1. jIva, 2. ajIva / 0 padArtha cintana / tattva bheda-1. mukta jIva, 2. saMsArI jIva 3. ajIvA tattvArtha- jIva, pudgala, dharma, adharma, AkAza aura kAla ye chaha tattvArtha haiN| inhIM ko chaha dravya kahate haiN| jIvAdi sAta tttv| tantudhAraNa cAraNaRddhi kA eka bhed| tIrthakRt - dharma ke pravartaka tIrthaMkara haiM, bharata aura airAvata kSetra meM inakI saMkhyA 24-24 hotI hai, videha kSetra meM 20 hote haiN| tuTikAzabda-saMkhyA kA eka pramANa / yoga-bAjoM ko dene vAlA eka kalpavRkSa tRtIya vrata kI bhAvanA - 1. mitAhAra grahaNa 2. ucitAhAra grahaNa, 3. abhyanujJAta grahaNa, 4. vidhi ke viruddha AhAra grahaNa nahIM karanA, 5. prApta AhAra pAna meM santopa rkhnaa| tra trAyastriMza-devoM kA eka bheda / tribodha- tIna jJAna, 1. matijJAna, 2. zrutajJAna aura 3 avadhi jJAna / ye tIna jJAna tIrtha karake janma se hI hote haiN| trimRr3hatA - devamUr3hatA gurumUr3hatA, lokmuuddh'taa| trivarga-dharma, artha, kAma triSaSTipuruSa - 24 tIrthakara, 12 cakravartI, 9 nArAyaNa, 9 pratinArAyaNa, 9 balabhadra ye triSaSTi puruSa 63 zalAkA puruSa kahalAte haiN| trividha-tIna prakAra kA / traikAlya- bhUta bhaviSyat, vartamAna kAla / da daNDa- cAra hAtha kA eka daNDa hotA hai| darzana-padArthoM ko anAkAra nirvikalpa jAnanA / darzanamoha mohanIyakarma kA eka bheda jo samyagdarzana guNa ko ghAtatA hai| 1254 pAribhASika zabda darzanopayoga 1. cakSudarzana, 2. acakSudarzana 3 avadhidarzana, 4. kevaladarzana | Acharya Shri Kailassagarsuri Gyanmandir dIpAMga- dIpakoM ko dene vAlA eka kalpavRkSa / dezAvadhi- avadhikajJAna kA eka bhed| duHSamA avasarpiNI pAMcavAM kAla dvitIyavrata bhAvanA - 1. krodha tyAga, 2. lobhatyAga, 3. bhayatyAga, 4. hAsatyAga aura 5 sUtrAnugAmI zAstra ke anusAra vacana bolanA ye pAMca satya vrata kI bhAvanA hai| - , , dravyalezyA - zarIra eka rUpa rNg| isake 6 bheda haiM- 1. kRSNa, 2. nIla, 3. kApota, 4. pIta 5 padma 6. zukla / dravyAnuyoga - zAstroM kA bheda, jinameM dravyoM ke svarUpa kA varNana rahatA hai| droNamukha jo nadI ke kinAre basA ho aisA grAma dha dhanuSa cAra hAtha kA eka dhanuSa hotA hai| dharma- jo jIva aura pudgala kI gati meM sahAyaka ho, 0dharma dravya / dharma vastu svbhaav| dharmacakra - tIrthakarake kevalajJAna ho cukane para prakaTa hone vAlA devopanIta upakaraNa isameM eka hajAra ara hote haiM aura vaha sUrya ke samAna dedIpyamAna rahatA hai, bihAra ke samaya tIrtha karake Age-Age calatA hai| dharmyadhyAna- dhyAna kA eka bheda- 1. AjJAvicaya, 2. apAyavicaya, 3. vipAkavicaya, 4. saMsthAna vicy| na naya- jo vastu ke eka dharma (nityatva-anityava Adi) ko vivakSAvaza krama se grahaNa kare, vaha jJAna / yaha dravyArthika, paryAyArthika, nizcaya, vyavahAra naya Adi ke bheda se aneka prakAra kA hotA hai| nayuta - saMkhyA kA eka bheda / nayutAMga saMkhyA kA eka bhed| nalina saMkhyA kA eka prmaann| navakevala labdhiyA~-1 kSAyika jJAna, 2. kSAyika darzana, 3. kSAyika samyaktva, 4 kSAyika caritra 5. kSAyika dAna, 6. kSAyika lAbha, kSAyika bhoga, 70. kSAyika upayoga, 8. kSAyika vIrya / navapadArtha jIva, ajIva, Astrava, bandha, saMvara, nirjarA, mokSa, puSva aura pApa the nau padArtha hai| nikSepa naya aura pramANa ke anusAra pracalita loka vyavahAra / For Private and Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAribhASika zabda 1255 bRhad saMskRta-hindI zabda koza pa nigota ( nigoda)-- sAdhAraNa vanaspati kAya, jisake Azrita pUrvakoTI-eka karor3a pUrva caurAsI lAkha varSa kA eka pUrvAMga ananta jIva rahate hai| isakA dUsarA nAma nigoda hotA hai aura caurAsI lAkha pUrvAMga kA eka pUrva hotA prasiddha hai| isI prakAra kA eka nikota zabda bhI hai| aise eka karor3a puurv| AtA hai jo ki sammUcrchana jIvoM kA vAcaka hai| pUrvaraMga-nATaka kA prArambhika ruup| niryApaka-sallekhanA- samAdhi kI vidhi karAne vAlA-nirdezaka pRthakatva-tIna se Upara aura nau se nIca ke sNkhyaa| nirveda-saMsAra -zarIra aura bhogoM meM virkttaa| pRthaktvadhyAna (pRthaktvavitarka)-zukla dhyAna kA prathama paayaa| nirvedinI-vairAgyavardhaka kthaa| prakIrNaka-phuTakara base hue vimaan| naiHSar3aka vratabhAvanA-bAhyAbhyantara bheda se yukta paMcedriya sambandhI pratyaya-samyagdarzana kA paryAyantara naam| sacita acita viSayoM meM anaaskti| pratyeka buddha-vairAgya kA kAraNa dekha svayaM vairAgaya dhAraNa karane vAle muni| paJcAstikAya-1. jIva, 2. padgala, 3. dharma, 4. adharma, 5. prathama vrata bhAvana-1. manogupti, 2. vanacagupti, 3. kAyagupti, AkAza, 4. IryA samiti ye pA~ca ahiMsAvrata kI bhAvanAe~ haiN| pattana--jo samudra ke pAsa basA ho tathA jisameM nAvoM se prathamAnayoga-zAstroM kA eka bheda jisameM satpurUSoM ke kathAnaka utaranA-car3hanA hotA hai| likhe jAte haiM bhiSaSTi zalAkA purUSa caritra kathA padAnusArin-padAnusArI Rddhi ke dhaark| kA yog| padArtha-jIva ajIva, Astrava, bandha, saMvara, nijarA, mokSa, pramANa-jo vastu ke samasta dharmoM (nityatva-anityatva Adi) puSya, pApa ye nau padArtha kahalAte haiN| ko eka sAtha grahaNa kare vaha jJAna sarvagrAhI pramANa padya-saMkhyA kA eka bhed| hotA hai| paragrAma-jisameM pA~ca sau ghara hoM tathA sampanna kisAna hoM prazama-samyagrdazana kA eka guNa, kaSAya ke asaMkhyAta loka - isakI sImA 2. kAza kI hotI hai| pramANa sthAnoM meM mana kA svabhAva se zithila honaa| paramAvadhi-avadhijJAna kA bhed| prAyopaNApagama (praayopgm)-sNnyaas| parameSTI-arahanta, siddha, AcArya, upAdhyAya aura sAdhu ye 5 prAyopagamana--saMnyAsa-sallekhanA parameSThI kahalAte haiN| jo paramapada meM sthita hote haiN| proSadhavrata-proSadhopavAsa nAmaka cauthI prtimaa| isameM pratyeka paryAsa-jinake zarIra paryApti pUrNa ho cuke hai| aSTamI aura caturdazI ko upavAsa karanA par3atA hai| parva-saMkhyA eka bhed| parigrahaparicyuti-parigraha tyAga nAmaka nauvIM pratimA, isameM / phalacAraNa-cAraNa RddhikA eka bhed| isa Rddhi ke dhArI Avazyaka vastra tathA nirvAhayogya baratanoM ke sivAya vRkSoM meM lage phaloM para yapaira rakhakara caleM phira bhI saba parigrahaka tyAga ho jAtA hai| phala nahIM TUTate haiN| palya-asaMkhyAta varSoM kA eka palya hotA hai| pAriSada- devoM kA eka bhed| bala-balabhadra, nArAyaNa Adi jaba hote haiN| pudgala-varNa, gandha, rasa aura sparza se sahita dravya jo puraNa, bIjabuddhi-bIjabuddhi Rddhi ke dhaark| galana svabhAva Adi rUpa hotA hai| brahmacarya-yaha sAtavIM pratimA hai, isameM strI mAtra kA tyAga kara pudgalake chada bheda-1. sUkSma sUkSma, 2. sUkSma, 3. sUkSmasthUla, pUrNa brahmacarya dhAraNa karanA par3atA hai| brahma/Atma meM 4. sthUla sUkSma, 5. sthUla, 6. sthuul-sthuul| rata honaa| pura-jo parikhA, gopura, koTa tathA aTTalikA Adi se suzobhita ho, bAga-bagIce aura jalAzaya se sahita hotA pura bhavya-jise siddhi-mukti prApta ho sake aisA jiiv| (bha) puScAraNa-cAraNaRddhikA eka bhed| bhAvanA-bhavanavAsI dev| For Private and Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bRhad saMskRta-hindI zabda koza 1256 pAribhASika zabda va bhAvalezyA-kapAya ke udasaye anaraMjita yogoM kI prvRtti| bhukti -bhoga kA kssetr| bhojanAMga-saba prakAra kA bhojana dene vAlA eka kalpavRkSA mohanA, maDhamba-jo pA~ca sau gA~voM se ghirA ho aisA nagara maghAMga-eka kalpavRkSa, isase aneka rasoM kI prApti hotI hai| madhusvAvin-madhustrAviNI Rddhi ke dhaark| manogusi-manako vaza meM krnaa| manobalin-manobala Rddhi ke dhaark| mAtRkApada-1. IryA, 2. bhASA, 3. eSaNA, 4. AdAna nikSepaNa aura, 5. pratiSThApana ye pA~ca samitiyA~ tathA 1. manogupti, 2. vacanagupti aura 3. kAyagupti ye tIna guptiyA~ ye ATha mAtRkApada athavA pravacanamAtR kA kahalAtI hai| mAtrASTaka bhI yahI haiN| mAtrASTaka-IryA, bhASA eSaNA AdAna nikSepaNa aura pratiSThAna ye pA~ca samitiyA~ tathA manogupti, vacanagupti aura kAyagupti ye 3 guptiyaaN| mArgagrAe~-1. gati, 2. indriya, 3. kAma, 4, yoga, 5. veda, 6. kaSAya, 7. jJAna, 8. lezyA, 9. darzana, 10. lezyA, 11. bhavyatva, 12. samyaktva, 13. saMjJitva aura, AhArakA muktAvalI-eka tapa kA naam| mokSa-Atma kA kArmoM se sarvathA sambandha chuTa jaanaa| vacobalin-vacana bala Rddhi ke dhaark| vana (caturvidha)-1. bhadrAzAlabana, 2. nandavAna, 3. saumanasavana, 4. paannddukvn| vanya-vyantara deva, inake kinnara, kiMpurUSa, mahoraga, gandharva, yakSa, rAkSasa, bhUta aura pizAca ye ATha bheda hote haiN| vAggusi-vacana ko vaza meM krnaa| vAgvipruT-eka Rddhi| vikRSTagrAma-jisameM sau ghara ho aisA graam| isakI sImA 1 koza kI hotI hai| vikriyarddhi-eka Rddhi vizeSa isake ATha bheda hai-aNimA, mahimA, gArimA, ladhimA, prApti, prAkAmya, Izitva, aura vshitv| vikSepiNI-paramatakA nirAkaraNa karane vAlI kthaa| vipulamati-vipulamatimanaH paryaya-jJAna Rddhi ke dhaark| vibhaMga-mithyA avadhijJAna, vibhaMga jnyaan| vibhUSaNAMga-AbhUSaNa dene vAlA klpvRkss| vairAgyasthairyabhAvanA-viSayoMmeM anAsakti, kAyake svarUpakA bAra-bAra cintana karanA aura jAgRta svabhAvakA vicAra krnaa| ye verAgyasthairya bhAvanAe~ bhAvanA-1. dhRtimattA-dhairya dhAraNa krnaa| 2. kSamAvattA-kSamA dhAraNa krnaa| 3. dhyAnaikatAnatA-dhyAna meM lIna rhnaa| 4. parISahoM ke Ane para kArya se cyuta nahIM honaa| vratodyota-dUsarI vrata pratimA jisameM 5. aNuvrata 3. guNa-vrata aura 4. zikSAvrata ye 12. vrata dhAraNa karane par3ate haiM za zikSAvrata-jinase munivrata dhAraNa karane kI zikSA mile| ye cAra haiM- sAmAyika, prASadho-pavAsa, atithi saMvibhAga aura sNnyaas-sllekhnaa| koI-koI AcArya sallekhanA kA pRthak nirUpaNa kara usake sthAna para atithisaMvibhAga vrata athavA vaiyAvRtyakA varNana karate rajju-asaMkhyAta yojana kI eka rajjU-rAjU hotI hai| ratnAvalI-samyadarzana, samyagajJAna, smykcaaritr| rUci-samyagyarzana pryaantr| raudradhyAna-dhyAna kA kA eka bhed| isake cAra bheda hai- 1. hiMsAnanda, 2. mRSAnanda, 3. steyAnanda, 4. vissyrNkssnnaannd| haiN| loka-jahA~ taka jIva, pudagala, dharma, adharma, AkAza aura kAla ye chaho dravya pAye jAte haiM usa 14 rAju U~ce aura 343 rAju dhana phala vAle AkAza ko loka kahate haiM lokyate lokH| yaha dravya samUha kA naam| lokapAla- devoM ke eka prakAra, ye deva kotavAla samAna nagara-ke rakSaka hote haiN| zakladhyAna-dhyAna kA eka bheda isake cAra bheda hote haiM-1. pRthaktva, vitarka vicAra, 2. ekatva vitarka, 3. sUkSma kriyA pratipAti aura 4 vyuparatakriyA nivrti| zraddhA-samyagdarzana kA paryAyAntara naam| For Private and Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pAribhASika zabda 1257 bRhad saMskRta-hindI zabda koza zramaNa saMgha ke cAra bheda-1. RSi, 2. muni, 3. yati, 4 / sllekhnaa-smaadhimrnn| samyak vidhi kA abhilekhn| angaar| zrut-sUtra, zAstra, siddhAnta, pravacana Agama hai| samabhAva pUrvaka mrnn| zrutakevalI-pUrNa zrutajJAna ke dhAraka muni| sAmAnika-devoM kA eka bheda jo ki indra ke mAtA-pitA zrutajJAna-eka jJAna kA nAma, gatipUrvaka hone vAlA jnyaan| Adi ke tulya hotA hai| zrutajJAnavidhi-eka tp| siddha-aSTa karma se rahita triloka ke agra bhAga para nivAsa zreNIcAraNa-cAraNa Rddhi kA eka bhed| karane vAle jiiv| zreNIbaddha-zreNI ke anusAra base hue vimaan| siddha ke ATha guNa-1. samyaktva, 2. darzana, 3. jJAna, 4. pa vIrya, 5. saukSmya, 6. avagAhana, 7. avyAbAdha, 8. Sadravya-jIva, pudgala, dharma, adharma, AkAza aura kAla ye agurulghutaa| chaha dravya haiN| sudarzana-eka tp| suSThu darzanaM sudrshnm| suSamA-avasarpiNI kA dUsarA kaal| suSamAsuSamA-avasarpiNI kA pahalA kaal| sacittasevAvirati-sacitta tyAga nAmaka pAMcavIM prtimaa| isameM suukssm-kaarmnnskndh| sacitta vanaspati tathA kacce pAnI kA tyAga hotA hai| sUkSma-aNu skandha ke bhedoM kI apekSA vynnuk| saMkhyAdyanuyoga-1. sat, 2. saMkhyA, 3. kSetra, 4. sparzana, 4. sUkSmarAga-dasavAM gunnsthaan| kAla, 6. antara, 7. bhAva, aura 8. alpa bhutv| sUkSmasUkSma-aNu skandha ke bhedoM apekSA vyaNukA sadarzana-darzana pratimA zrAvaka kI pahalI pratimA jisameM ATha sUkSmasthUla-jo AMkhoM se na dikhe para anya indriyoM se grahaNa mUla guNoM ke sAtha samyagdarzana dhAraNa karanA par3atA meM Aye jaise zabda sparza, rasa, gndh| saMkalpa-viSayoM meM tRSNA bar3hAne vAlI mana kI vRtti ko saptAMga-kathA mukha ke nimnalikhita sAta aMga haiM-1. dravya, 2. saMkalpa kahate haiN| isI kA dUsarA nAma duSpraNidhAna kSetra, 3. tIrtha, 4. kAla, 5. bhAva, 6. mahAphala aura bhI hai| prkRt| saMgraha-dasa gAMvoM ke bIca kA bar3A gaaNv| saptAmbudhi-sAta saagr| saMgraha naya vishess| samatA-sAmAyika nAmaka tIsarI pratimA, isameM dina meM 3 bAra saMbhinnazrotR-saMbhinnazrotR Rddhi ke dhaark| kama se kama do-do ghar3I paryanta sAmAyika karanA saMvAha-jahAM mastaka paryanta UMce-UMca dhAnya ke Dhera lage hoM par3atA hai| aisA graam| samAhita-samAdhi maraNa se yukta puruss| saMvega-samyagdarzana kA eka guNa-dharma aura dharma phala meM utsAha samyakcAritra-mokSAbhilASI evaM saMsAra se ni:spRha muni kI yukta mana kA honA athavA caturgatike duHkhoM se mAdhyastha vRtti ko samyak cAritra kahate haiN| bhayabhIta rhnaa| samyaktvabhAvanA-saMvega, prazama, sthairya, asaMmUDhatA, asmayagarva nahIM saMvedinI-dharma kA phala varNana karane vAlI kthaa| karanA, Astikya aura anukampA ye samyaktva bhAvanAe haiN| saMsArI jIva ke 2 bheda-1. bhavya, 2. abhvy| samyagjJAna-jIvAdi padArthoM kI yathArthata ko prakAzita karane siMhaniSkrIDita-eka vrata kA naam| vAlA jnyaan| skandha-vyaNuka se lekara lokarUpa mahAskandha taka kA pudgala samyagdarzana-sacce deva-zAstra guru kA zraddhAn athavA jIvAdi pracala skandha kahalAtA hai| sAta tattvoM kA shrddhaan| sthavira kalpa-munivrata kA pAlana karate hue sAtha-sAtha vihAra sarpiH sAvin-ghRtamrAviNI Rddhi ke dhaark| karanA sthavira kalpa haiM sarvatobhadra-eka vrata kA naam| sthUla-jo alaga karane para alaga ho jAye aura milane para sarvAvadhi-avadhi jJAna kA eka bhed| mila jAye jaise tela pAnI aadi| sauSadhi-eka Rddhi| For Private and Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bRhad saMskRta-hindI zabda koza 1258 pAribhASika zabda sthUla-sthUla-jo alaga karane para alaga ho jAye aura milAne | svayaMbuddha-bAhya kAraNoM ke binA svayaM virakta hone vAle muni| para na mile jaise patthara aadi| svoddiSTaparivarjana-uddiSTatyAga nAmaka gyArahavIM prtimaa| isameM sthUla-sUkSma-jo AMkhoM se dikhe para pakar3ane meM na Aye jaise apane uddezya se banAye hue AhAra kA bhI tyAga ho cAMdanI Atapa aadi| jAtA hai| sparza-samyAdarzana kA paryAyAntara naam| stragaGga-saba prakAra kI mAlAeM dene vAlA klpvRkss| For Private and Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhaugolika zabda a ugra (uNDa)-eka desh| indraprastha-eka prAcIna ngr| ujjenI-nagarI(ma0pra0)prAcIna ngrii| uttara kurU-videha kSetra ke antargata eka pradeza jahA~ uttama bhoga bhUmi hai| utpalakheTaka-videha kSetra puSkalAvatI deza kA eka nagara hai| udakkurU-uttara kurU-merU parvata kI uttara dizA meM vartamAna videha kSetra kA eka bhAga jahA~ uttama bhoga bhUmi kI racanA hai| uzInara-eka desh| UrmimAlinI-vibhaMgA ndii| R Rtu-saudharma svarga ke prathama paTala kA indrkvimaan| ezAnakalpa-dUsarA svrg| akSomya-eka ngr| ajayameru-ajamera rAjasthAna kA eka ngr| acalapura-nagara vishess| agnijvAla-eka ngr| aGga-bhAgalapura kA pArzvatI prdesh| acyuta-solahavAM svrg| aMjanazaila-nandIzvara dvIpake aMjana giri| aMjanA-srothI pRthivI, naraka bhuumi| adhograiveyaka-solaha svargoM ke Upara nau graiveyaka vimAna haiN| nIce ke tIna vimAna adhograiveyaka kahalAte haiN| anudiza-acyuta kalpa kA anudiza nAmaka vimaan| aparAjita nagara-eka ngr| amarAvatI-indra kI ngrii| ambara tilaka-videha kA eka prvt| ambara tilaka- eka ngr| ayodhyA-dhAta kI khaNDa ke pUrva bhAgastha pazcima videha kSetra ke gandhila deza kI eka ngrii| ayodhyA-uttara pradeza kI prasiddha ngrii| arjuno-eka ngrii| arajaskA -eka ngr| ariMjaya-eka ngr| ariSTapura-pUrva videha ke mahAkaccha deza kA eka ngr| alakA-vijayArdha parvata kI uttara zreNI para sthita eka ngrii| avantI-eka desh| ujjaina kA pArzvavartI prdesh| azmaka-eka desh| azokA-eka ngr| Anarta-eka desh| Andhra-dakSiNa kA eka desh| abhisAra-eka desh| AbhIra-eka desh| AraTa-eka desh| kaccha-eka desh| knkaadri-sumeruuprvt| karNATa-dakSiNa kA eka desh| karahATa-eka desh| kaliMga-Adhunika nAma udd'iisaa| kAMcana-aizAna svarga kA eka vimaan| kAmboja-kAbula kA pArzvatartI prdesh| kAzI-eka desh| vArANasI kA pArzvavartI prdesh| assI aura varUNa nadI kaa| kAzmIra-eka desh| kinnoragota-eka ngr| kinnAmita-vijAyA kA eka ngr| kiliMkila-eka ngrii| kuNDagrAma-vaizAlI gaNarAjya kA eka nagara, mahAvIra kA jnmsthl| For Private and Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bRhad saMskRta-hindI zabda koza kuNDala - kuNDalavara dvIpa meM sthita eka cUr3I ke AkAra kA parvata / kuNDalapura- damoha ( ma0pra0) ke pAsa sthita tIrtha / kunda - eka nagara / kumuda - vi0 u0 zreNI0 kA eka nagara / kuru- eka deza / meraTha kA pArzvavartI pradeza / kurujAMgala - hastinApura kA pArzvavartI pradeza | kekaya- eka deza | ketumAlA- eka nagara kerala - dakSiNa bhArata kA deza | kailAsa vAruNI- eka nagarI / koMkaNa - eka deza / pUnA kA pArzvavartI pradeza / kosala- ayodhyA kA pAzrvavartI pradeza kSa kSemapurI - eka nagarI / kSemakara- eka nagara / khacarAcala- vijayArdha parvata / khecarAdri- vijayArdha parvata / gaganacArI- eka nagara / gaganandana- eka nagara / gaganavallama-eka nagara / garuDadhvaja- eka nagara / gAndhAra- eka deza girizikhara eka ngr| gokSIra- eka nagara / ga gaGgA-eka nadI jo himAlaya se nikalI hai| gajadanta meru parvata ke koNama sthita cAra gajadanta nAmaka parvata / gandharvapura- eka nagara / gAndhilA- videha kA eka khaNDa / gharmA-pahalA naraka ratnaprabhA / kha caturmukhI - eka nagara | candrapura- eka nagara / www.kobatirth.org gha ca 1260 candrapurI - vArANasI ke pAsa sthita / candrAbha- eka nagara / camara- eka nagara / cAruNI - eka nagarI / citrakUTa - eka nagara / citrAMgada - aizAna svarga kA vimAna / cUDAmaNi eka nagarI cedi eka deza canderI kA pArzvavatI pradeza | cola dakSiNa bhArata kA eka deza / ja jagannADI- lokanAr3I 14 rAju pramANa loka ke madhya meM sthita eka rAju caur3I eka rAju moTI aura 14 UMcI naadd'ii| ise trasanAr3I bhI kahate haiN| jaya-eka nagara / jayantI eka nagara | jAbAli jblpur| Acharya Shri Kailassagarsuri Gyanmandir jambU druma-videha kSetra kA eka prasiddha vRkSa jisake kAraNa isa dvIpa kA nAma jambU dvIpa pdd'aa| jambU dvIpa - pahalA dviip| ta tamaH prabhA - chaThI pRthivI (chaTA naraka ) / tamastamaH prabhA sAtavIM pRthvI tilakA-eka nagara / turuSka-eka deza - turk| trikUTA- eka nagara / bhaugolika zabda dhaya- eka nagara da dazArNa- Adhunika vidizA kA pArvatI pradeza dArU- eka deza durga- eka nagara durdhara nagara | devakuru videha kSetra ke antargata eka pradeza jisameM uttama bhoga bhUmi kI racanA hai| devAdri- sumeruparvata / dyutilaka-eka nagara tilaka- ambara tilaka parvata / dha For Private and Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhaugolika zabda 1261 bRhad saMskRta-hindI zabda koza pATalIgrAma-dhAta kI khaNDa videha kSetra gandhilA deza kA eka ngr| dhAraNI-eka ngr| eka ndii| dhAtakI khaNDa-isa nAma kA dUsarA dvIpa isakA vistAra 4 lAkha yojana hai| dhAnyapura-eka ngr| dhUmaprabhA-pAMcavIM pRthivii| dhyAnacatuSka-ArtadhyAna, raudra dhyAna, dharmyadhyAna, zukla dhyaan| na nanda-aizAna svarga kA vimaan| nandana-meru parvata kA eka vn| nandIzvara-AThavAM dvIpa jahAM 52 jinAlaya hai| nandottarA-samavasaraNa kI eka vApikA kA nAma nandottarA, nandA, nandavatI, nandaghoSA ye cAra vApikAeM pUrvamAnasa stambha kI pUrvAdi dizAoM meM hai| vijayA, vaijayantI, jayantI aura aparAjitA ye cAra vApikAeM dakSiNa mAna stambha kI pUrvAdi dizAoM meM pANDuka-meru kA vn| pATAdri-pratyanta prvt| praagvideh-puurvvideh| prANata-caudahavAM svrg| prItivarddhana-eka vimaan| puNDU-Adhunika baMgAla kA uttarI bhAga, apara nAma gauDa desh| puNDarIka-eka ngr| puraMjaya-eka ngr| purimatAla-eka ngr| puSkalAvatI-videha kA eka desh| puSpacUla-eka ngrii| puurvmndr-puurvmeru| podanapura-prAcIna ngr| bAhubalI dvArA shaasit| bha zokA, supratibuddhA, kumudA aura puNDarIkA ye cAra | phena-eka ngr| vApikAeM pazcima mAnastambha kI pUrvAdi dizAoM meM hai| hRdayAnandA, mahAnandA, suprabuddha aura prabhaMkarI ye baMga-baMgAla cAra vApikAeM uttara dizA ke mAnastambha kI pUrvAdi balAhaka-eka ngrii| dizAoM meM haiN| bahukaMtuka-eka ngr| nandyAvarta-aizAna svarga kA eka vimaan| bahumukhI-eka ngr| naragIta-eka ngr| nityavAhinI--eka ngr| nityodyotinI-eka ngr| bhadrazAla-meru kA eka vn| nimiSa-eka ngr| . bhadrAzva-eka ngr| niSadha-eka kulAcala jisa para sUryodaya aura sUryAsta hote haiN| bharata-bharata kssetr| nIla-eka eka kulaacl| bhArata-himavatkulAcala aura lavaNa samudra ke bIca kA kSetra jo ki 526-6/19 yojana vistAra vAlA hai| bhUmitilaka-eka ngr|| paMkaprabhA-cauthI pRthivii| pnycmaarnnv-kssiirsaagr| paJcAla-eka desh| magadha-vihAra pradeza rAjagRhI kA pArzvavartI prdesh| pallava-dakSiNa kA desh| madhavI-chaThIM pRthivii| palAlaparvata--dhAta kI khaNDa videha kSetra gandhilA deza kA maMgalAvatI-videha kSetra kA eka desh| eka graam| maNivajra-eka ngr| prabhA-dUsare svarga kA vimaan| manohara-eka udyaan| prabhAkara-aizAna svarga kA eka vimaan| mandara-meru prvt| mandira-eka ngr| prabhAkarapurI-puSkaravara dvIpastha videha kI eka ngrii| For Private and Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bRhad saMskRta-hindI zabda koza 1262 bhaugolika zabda mahAkaccha-pUrva videha kA eka desh| mahAkUTa-eka ngr| mahAjvAla-eka ngr| mahApUtajinAlaya-eka mandira kA naam| mahArASTra-eka prdesh| mahendrapura-eka ngr| mAdhavI- sAtavIM pRthivii| mAnuSottara parvata-puSkara vara dvIpa ke madhya meM sthita cUr3I ke AkAra kA eka prvt| mAlava-eka desh| mAhendra-cauthA svrg| muktAhAra-eka ngr| meghakUTa-eka ngr| vasumatka-eka ngrii| vAlukA prabhA-tIsarI pRthivii| vAhrIka-eka dezA vicitrakUTa-eka kuutt| vijayapura-eka ngrii| vijayapura-eka ngr| vijayA-eka ngr| vijayArddha-vijayArddha parvata, inakI aDhAI dvIpa meM 170 saMkhyA ya yavana-eka deza (yuunaan)| rucaka-rucakavara dvIpa meM sthita eka prvt| ratikUTa-eka ngr| ralapura-eka ngr| ratnaprabhA-pahalI pRthavI (pahalA naraka) ratnasaJcaya-videha kSetra maGgalAvatI deza kA eka ngr| ratnAkAra-eka ngr| rathanUpuracakravAla-eka ngr| ramyaka-eka desh| ruSita-dUsare svarga kA eka vimaan| raupyAdri-vijayA prvt| vidrbh-braar| videha-mithilA kA pArzvavartI eka desh| videha-jambUdvIpa kA eka kssetr| vidyutprabha-eka ngrii| viniitaa-ayodhyaa| uttara bhArata kA eka ngr| vineyacarI-eka ngr| vipulAdri-rAjagRhI kA prathama prvt| vimAna-devoM kA nivAsa sthaan| vimukhI-eka ngr| vimoca-eka ngr| virajaskA-eka ngr| vizokA-eka ngr| vItazokA-eka ngr| vaijayantI-eka ngr| vaitaraNI-naraka kI ndii| vaizravaNakUTa-eka ngr| vaMzA-dUsarA nagara nrk-shrkraaprbhaa| vaMzAla-eka ngriiii| za lohArgala-eka ngr| zaka-eka desh| zakaTamukhI-eka ngr| vajrapura-eka ngr| zatruJjaya-eka ngr| vajrADhya-eka ngr| zarkarAprabhA-eka ngrii| vajrargala-eka ngr| zaziprabhA-eka ngriiii| vatsa-eka desh| zAlmali-videha kSetra kA eka prasiddha vRkss| vatsakAvatI-puSkArArdha ke pazcima bhAgastha pUrva videha kA | zilA-tIsarI pRthivI, isakA dUsarA rUr3hi nAma meghA bhI hai| eka desh| zivaGkara-eka ngr| vanavAsa-dakSiNa bhArata kA eka desh| zivamandira-eka ngr| vasumatI-eka ngr| zukrapura-eka ngr| For Private and Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhaugolika zabda 1263 bRhad saMskRta-hindI zabda koza zUrasena--eka deza, mathurA ke samIpa sthit| zra zrIdhara-eka ngr| zrIniketa-eka ngr| zrIprama-aizAna svarga kA eka vimaan| zrIprabha-eka prvt| zrIprabha-eka ngr| zrIvAsa-eka ngr| zrIharmya-eka ngr| zvetaketu-eka ngr| sukosala-eka desh| Adhunika nAma madhya pradeza apara nAma mhaakosl| sugandhinI-eka ngr| sudarzana-eka ngr| suprapiSTita-eka ngr| sumukhI-eka ngr| surAdri-sumerU prvt| surASTa-saurASTra deza girinAra kA pArzvavartI prdesh| surendrakAnta-eka ngr| susImAnagara-jambUdvIpa-pUrva videha kSetra mahAtsava deza kA eka ngr| suhma-eka desh| sUryapura-eka ngr| sUryAma-eka ngr| saumanasa-merU kA eka vn| saumanasa-merU kA eka vana sauvIra-eka desh| svapAdigiri-pratyanta parvata (gajadanta parvata) svaryaprabha-saudharma svarga kA eka vimaan| svayamprabha-aizAna svarga kA eka vimaan| svayaMbhUramaraNa-antima dviip| svayambhUramaNodadhi-antima smudr| sajjayantI-eka ngr| samudraka-eka desh| sarvArthasiddhi-paJca anuttara vimAnoM kA madhyavartI nikaTavartI eka ndii| sAketa-ayodhyA kA naam| siddhakUTa-vijayArdhikA eka kuutt| siddhArthaka vana-ayodhyA kA nikaTavartI eka vana jahA~ bhagavAna ___ AdinAtha ne dIkSA dhAraNa kI thii| siddhArthaka-eka ngr| siddhAyatana-vijayA parvata ke siddhakUTa sambandhI caityAlaya ke smiip| sindhu-eka deza 10 sindhu ndii| siMhadhvaja-eka ngr| siMhapura-pazcima videha ke gandhilA deza kA eka ngr| siMhapurI vArANasI ke samIpa sthita ngr| sItodA--videha kSetra kI eka mahA ndii| harivarSa-jambUdvIpa kA dakSiNa dizA sambandhI tIsarA kssetr| haMsagarbha-vi0u0 zre0 kI eka ngrii| haastinaakhypur-hstinaapur| hemakUTa-eka ngr| For Private and Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAmavAcaka zabda a akampana-vajrajaca kA senaapti| akaMpana-nAthavaMyaza kA nAyaka, vArANasI kA rAjA jise bhagavAna AdinAtha ne sthApita kiyA thA dUsarA nAma zrIdhara eka aacaary| akSyya-bhagavAn ke lakSaNoMmeM eka lkssnn| akSayya-bhagavAn ke nAmoM meM eka nAma, na kSetuM zakyo'kSypaH avinaashetyaarthH| akSayya- bhagavAn ke nAmoM meM eka naam| akSara-bhagavAn ke nAmoM meM eka nAma, na kSaratIti akSaro nityH| akSara-bhagavAn ke nAmoM meM eka naam| akSobhya bhagavAn ke nAmoM meM eka nAma akhilajyotisa-bhagavAn ke nAmoM meM eka nAma agaNya-bhagavAn ke nAmoM meM eka naam| agAhma-bhagavAn ke nAmoM meM eka naam| agocara-bhagavAn ke nAmoM meM eka naam| agraja-bhagavAn ke nAmoM meM eka naam| agraNI-bhagavAn ke nAmoM meM eka naam| agrima-bhagavAn ke nAmoM meM eka naam| agraya-bhagavAn ke nAmoM meM eka naam| avalasthiti-bhagavAn ke nAmoM meM eka naam| acala-bhagavAn ke nAmoM meM eka naam| acintya-bhagavAn ke nAmoM meM eka naam| acintyarddhi-bhagavAn ke nAmoM meM eka naam| acintyavaibhava-bhagavAn ke nAmoM meM eka naam| acintyAtman-bhagavAn ke nAmoM meM eka naam| acchedya-bhagavAn ke nAmoM meM eka naam| acyuta-bhagavAna adinAtha kA putr| acyuta-bhagavAn ke nAmoM meM eka nAma, anantajJAnAdibhigaNairna cyuta itycyutH| acyuta-bhagavAna ke nAmoM meM eka nAma, janmarahitatvAt ajaH __ na jAyate iti ajH| aja-bhagavAna ke nAmoM meM eka nAma eka raajaa| ajanman-bhagavAna ke nAmoM meM eka naam| ajara-bhagavAna ke nAmoM meM eka nAma, na vighate jarA vArdhakyaM yasya so'jrH| ajara-bhagavAna ke nAmoM meM eka naam| ajaya-bhagavAna ke nAmoM meM eka naam| ajAta-bhagavAna ke nAmoM meM eka naam| ajita-dvitIya tiirthkr| ajita-bhagavAna ke nAmoM meM eka naam| ajitaJjaya-videha kA eka ckrvtii| ajitezI-ajitanAtha nAmaka dUsare tiirthNkr| ajitaJjaya-vatsakAvatI sumImA nagara kA raajaa| aNiSTha-bhagavAna ke nAmoM meM eka nAma, atizayena annuH| aNIyas-bhagavAn ke nAmoM meM eka nAma atizayena aNuH anniiyaan| aNoraNIyas-bhagavAn ke nAmoM meM eka naam| atigRdhra-prabhAkarI purI kA raajaa| atibala-alakA nagarI kA rAjA eka vidyaadhr| atibala-mahAbala kA putr| atibala-dhAta kI khaNDa videha kSetra puSpakalAvatI deza puNDarIkiNI nagarI ke rAjA dhanaMjaya aura rAnI yazasvatI kA putra (nArAyaNa pada kA dhaark)| atIndra-bhagavAn ke nAmoM meM eka naam| atIndriya-bhagavAn ke nAmoM meM eka naam| atIndriyArthadRk-bhagavAna ke nAmoM meM eka nAma atula-bhagavAn ke nAmoM meM eka naam| adharmadhaka (adharmadaha)--bhagavAn ke nAmoM meM eka naam| adhAri--bhagavAn ke nAmoM meM eka naam| adhika-bhagavAn ke nAmoM meM eka naam| For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAmavAcaka zabda 1265 bRhad saMskRta-hindI zabda koza adhiguru-bhagavAn ke nAmoM meM eka naam| adhijyoti-- bhagavAn ke nAmoM meM eka nAma, adhika lokottara jyotiH prabhA kevalajJAnaM vA yasya sH| adhidevatA-bhagavAn ke nAmoM meM eka naam| adhipa-bhagavAn ke nAmoM meM eka naam| adhipa-- bhagavAn ke nAmoM meM eka naam| adhipa-- bhagavAn ke nAmoM meM eka naam| rAjA, nRp| adhiSThAna-bhagavAn ke nAmoM meM eka naam| adhyAtmagamya-bhagavAn ke nAmoM meM eka naam| adhvara-bhagavAn ke nAmoM meM eka naam| adhvaryu-bhagavAn ke nAmoM meM eka naam| anakSa-bhagavAn ke nAmoM meM eka nAma, na vidyante'kSANi indriyANi yasya so'nakSaH, kSAyikajJAnayuktvena kSAyo pazamikajJAnajanitabhAvendriyarahitatvAt nAmnaH | saarthktvm| anakSara--bhagavAn ke nAmoM meM eka nAma, na vidyate kSaro nAzo yasmAt so'nkssrH| anagha-bhagavAn ke nAmoM meM eka naam| anaNu-bhagavAn ke nAmoM meM eka naam| anatyaya-bhagavAn ke nAmoM meM eka naam| ananta-bhagavAn ke nAmoM meM eka nAma, dravyArthikanayApekSayA na vidyate'nto yasya so'nntH| antrhitH| ananta-bhagavAn ke nAmoM meM eka naam| ananta-bhagavAn ke nAmoM meM eka naam| anantaga-bhagavAn ke nAmoM meM eka naam| anantajit-bhagavAn ke nAmoM meM eka naam| anantajid-bhagavAn ke nAmoM meM eka nAma, anantaH saMsArastaM jayatIti ananta jid| anantadIpti-bhagavAn ke nAmoM meM eka naam| anantadhAmaSi-bhagavAn ke nAmoM meM eka naam| anantamati-Ananda purohita kI maa| ananmati-nandiSeNa rAjA kI strii| eka zIlavatI naarii| anantamatI-puNDarIkiNI ke kulera datta vaNik kI strii| anantarddhi-bhagavAn ke nAmoM meM eka naam| anantavijaya--bhagavAn RSabhadeva kA putr| anantazakti-bhagavAn RSabhadeva kA putr| anantAtman-bhagavAn ke nAmoM meM eka naam| anantaujas-bhagavAn ke nAmoM meM eka naam| analaprabha-bhagavAn ke nAmoM meM eka naam| anazvara-bhagavAn ke nAmoM meM eka naam| anAdi-bhagavAn ke nAmoM meM eka nAma, na vidyate Adiryasya sa anAdiH drvyaarthikyvypekssyaanaaditvm| anAdinidhana-bhagavAn ke nAmoM meM eka naam| anAmaya-bhagavAn ke nAmoM meM eka naam| anAmaya-bhagavAn ke nAmoM meM eka naam| anAzvAn-bhagavAn ke nAmoM meM eka naam| anizvara-bhagavAn ke nAmoM meM eka nAma, na etuM gantuM zIlaM yasya sa anitvrH| anidrAlu-bhagavAn ke nAmoM meM eka naam| anindya-bhagavAn ke nAmoM meM eka naam| anindriya-bhagavAn ke nAmoM meM eka naam| anIdRza-bhagavAn ke nAmoM meM eka naam| anIzvara-bhagavAn ke nAmoM meM eka naam| anuttara-bhagavAn ke nAmoM meM eka naam| anundharI-bhagavAn ke nAmoM meM eka naam| antakRt-bhagavAn ke nAmoM meM eka naam| aparAjita-caudaha pUrva ke jJAtA eka muni| aparAjita-vajrasena aura zrIkAntA kA putra (nakula kA jIva) aparAjita senAnI-akaMpana senApati kA naam| apAra-bhagavAn ke nAmoM meM eka naam| apAradhI-bhagavAn ke nAmoM meM eka naam| apAri-bhagavAn ke nAmoM meM eka nAma, apagatA arayo yasya sa: apaari| apunarbhava-bhagavAn ke nAmoM meM eka naam| aprAtman-bhagavAn ke nAmoM meM eka naam| apratigha-bhagavAn ke nAmoM meM eka naam| apratiSTa-bhagavAn ke nAmoM meM eka naam| aprameyAtman-bhagavAn ke nAmoM meM eka naam| abandhana-bhagavAn ke nAmoM meM eka naam| amadhya-bhagavAn ke nAmoM meM eka naam| abhayavoSa-videha ke eka ckrvrtii| abhayaMkara-bhagavAn ke nAmoM meM eka naam| abhava-bhagavAn ke nAmoM meM eka naam| abhicandra-dasavAM kulkr| abhinandana-caturtha tiirthNkr| abhinandana-eka muni| For Private and Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bRhad saMskRta-hindI zabda koza 1266 nAmavAcaka zabda abhinandana-eka yogiindr| abhinandana-bhagavAn ke nAmoM meM eka naam| abhISTa-bhagavAn ke nAmoM meM eka naam| abhedya- bhagavAn ke nAmoM meM eka naam| abhyagra-bhagavAn ke nAmoM meM eka naam| abhyarcya-bhagavAn ke nAmoM meM eka naam| abhyarcya-bhagavAn ke nAmoM meM eka naam| amala-bhagavAn ke nAmoM meM eka naam| amita-bhagavAn ke nAmoM meM eka naam| amita-bhagavAn ke nAmoM meM eka naam| amitagati-eka aacaary| abhitatejas-vajradanta cakravartI kA putr| amitazAsana-bhagavAn ke nAmoM meM eka naam| amUrta-bhagavAn ke nAmoM meM eka naam| amUrtAtman-bhagavAn ke nAmoM meM eka naam| amRtacadra-eka aacaary| amRtajyotis-bhagavAn ke nAmoM meM eka naam| amRtamati-ajitaMjayakA mntrii| amRtAtman-bhagavAn ke nAmoM meM eka naam| amRtodbhava-bhagavAn ke nAmoM meM eka naam| amRtyu-bhagavAn ke nAmoM meM eka naam| ameya-bhagavAn ke nAmoM meM eka naam| ameyarddhi-bhagavAn ke nAmoM meM eka naam| ametyAtman-bhagavAn ke nAmoM meM eka naam| amogha-bhagavAn ke nAmoM meM eka naam| amoghavAc-bhagavAn ke nAmoM meM eka naam| amoghazAsana-bhagavAn ke nAmoM meM eka naam| amoghAjJa-bhagavAn ke nAmoM meM eka naam| amomuha-bhagavAn ke nAmoM meM eka naam| ayonija-bhagavAn ke nAmoM meM eka nAma, yono na jAyate iti ayonijH| ayonija-bhagavAn ke nAmoM meM eka naam| ara-aThArahaveM tiirthNkr| arajas-bhagavAn ke nAmoM meM eka nAma, karmarajorahita tatvAt arjaa:| arajas-bhagavAn ke nAmoM meM eka naam| aravinda-svayaMbuddha ke vyAkhyAna meM Agata eka vidyAdhara rAjA mahAbala kA pUrva vNshj| arhat-bhagavAn ke nAmoM meM eka naam| arhat-bhagavAn ke nAmoM meM eka naam| arahas-bhagavAn ke nAmoM meM eka nAma, na vidyate raho'ntarAyakarma yasya so'haaH| ariJjaya-eka muniraaj| ariJjaya-bhagavAn ke nAmoM meM eka naam| arihna-bhagavAn ke nAmoM meM eka naam| aruNa-sUrya kA sArayi-prAtaH kAla ke samaya sUryodaya ke pUrva phailane vAlI laalii| aruNa-lokAntika devoM kA eka bhed| alepa-bhagavAn ke nAmoM meM eka naam| avijJeya-bhagavAn ke nAmoM meM eka naam| avyakta-bhagavAn ke nAmoM meM eka naam| avyaya-bhagavAn ke nAmoM meM eka naam| avyAbAdha-lokAntika devoM kA eka bhed| azoka-bhagavAn ke nAmoM meM eka naam| asaMgAtman-bhagavAn ke nAmoM meM eka naam| asaMkhyeya-bhagavAn ke nAmoM meM eka naam| asaMbhUSNu-bhagavAn ke nAmoM meM eka naam| asaMskRta (vaikalpika)-bhagavAn ke nAmoM meM eka naam| asaMskRta susaMskAra-bhagavAn ke nAmoM meM eka naam| ahamindrAz2a-bhagavAn ke nAmoM meM eka naam| ariSTa-laukAntika devoM kA eka bhed| A Ajya-bhagavAn ke nAmoM meM eka naam| AtmajJa-bhagavAn ke nAmoM meM eka naam| Atman-bhagavAn ke nAmoM meM eka naam| AtmabhU-bhagavAn ke nAmoM meM eka nAma, AtmanA bhavatIti AtmabhUH svayaM buddhatvena nAmnA saarthktvm| AtmabhU-bhagavAn ke nAmoM meM eka nAma, Rssbhdev| Aditya-lokAntika devoM kA eka bhed| AdinAtha kA eka naam| 0suury| Adityagati-eka muniraaj| AdityavarNa-bhagavAn ke nAmoM meM eka naam| Adideva-AdinAtha, prathama tiirthNkr| Adideva-bhagavAn ke nAmoM meM eka naam| AdipuruSa-RSabhadeva ke nAmoM meM eka naam| AdizcAsau For Private and Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra nAmavAcaka zabda Adyakavi - bhagavAn ke nAmoM meM eka naam| Ananda- vajrajaGghakA purohita / Ananda- bhagavAn ke nAmoM meM eka naam| -- www.kobatirth.org puruSa: AdipuruSaH karmabhUmeH prathamavyavasthApakatvAt AdipuruSatvam / 0 Ananda shraavk| Apta- bhagavAn ke nAmoM meM eka naam| ArjavA akampana senApati kI maataa| aNIyas-bhagavAn ke nAmoM meM eka nAma atizayena aNuH aNIyAn / ja jagaccaDAmaNi- bhagavAna ke nAmoM meM eka naam| jagajjayeSTa- bhagavAna ke nAmoM meM eka naam| jagajjayotiS- bhagavAna ke nAmoM meM eka naam| jagajjayotis bhagavAna ke nAmoM meM eka naam| jagatpati- bhagavAna ke nAmoM meM eka naam| jagatpati- bhagavAna ke nAmoM meM eka naam| jagatpAla - bhagavAna ke nAmoM meM eka naam| jagadgarbha- bhagavAna ke nAmoM meM eka naam| jagadabaMndhu-bhagavAna ke nAmoM meM eka naam| jagaddhartu- bhagavAna ke 1008 nAmoM meM eka nAma, hitAmArgadarzakatvAt jaigad vibharti pAlayatIti jagadbhartA / jagadAdija - bhagavAna ke nAmoM meM eka naam| jagAddhita- bhagavAna ke nAmoM meM eka naam| jagaddhibhu bhagavAna ke nAmoM meM eka naam| jagadyoni- bhagavAna ke nAmoM meM eka naam| jagannandana- eka munirAja / jagannAtha - bhagavAna ke nAmoM meM eka naam| jaTAcArya bhagavAna ke nAmoM meM eka naam| jambu- sudharma svAmI ke bAda hone vAle anubaddha kevalI / jambU- jambUsvAmI kevlii| jaya - gyAraha aGga darzaka parvaka jJAtA eka muni / jayakumAra eka rAjakumAra / jayakIrti candrakIrti mitra 718 / 1267 - jayanta vajrasena aura zrIkAnta kA putra ( vAnara kA jIva ) jayapAla - gyAraha aGgake jJAtA eka muni / jayavarmA siMhapura ke rAjA zrIpeNa aura sundarI rAnI kA zreSTha putr| Acharya Shri Kailassagarsuri Gyanmandir bRhad saMskRta-hindI zabda koza jayavarmA - gAndhilA deza ayodhyA nagarI kA raajaa| jayasena - ratnasaMcaya nagara ke rAjA mahAdhara aura rAnI sundarI kA putra zatadhI mantrau kA jIva jo naraka se nikalakara utpanna huaa| , jayasena mahAsena aura vasundharA kA putra / For Private and Personal Use Only jayasena- nAgadatta aura samutti kA putra / jayasena- eka purAtana tapasvI AcArya / jayasenA - dhAtakI khaNDa videha kSetra puSkalAvatI deza puNDarIkiNo nagara ke rAjA dhanaJjaya kI rAnI / jarat-bhagavAna ke nAmoM meM eka naam| jAgarUka - bhagavAna ke nAmoM me eka naam| jAtarUpa - bhagavAna ke nAmoM meM eka naam| jAtarUpAbha - bhagavAna ke nAmoM se eka naam| jitakAmAri bhagavAna ke nAmoM meM eka naam| jitakAdha - bhagavAna ke nAmoM me eka nAma / jitakleza- bhagavAna ke nAmoM meM eka naam| jitajeya- bhagavAna ke nAmoM meM eka naam| jitamanmatha - bhagavAna ke nAmoM meM eka naam| jitAkSa - bhagavAna ke nAmoM meM eka naam| jitAnar3a-bhagavAna ke nAmoM meM eka naam| jitAntaka- bhagavAna ke nAmoM meM eka naam| jitAntaka- bhagavAna ke nAmoM meM eka naam| jitAmitra bhagavAna ke nAmoM meM eka naam| jitendriya- bhagavAna ke nAmoM meM eka naam| jisvara - bhagavAna ke nAmoM me eka nAma, jetuM zIlI jitvaraH / jina bhagavAna ke nAmoM meM eka naam| jina bhagavAna ke nAmoM meM eka naam| jinasena - eka AcArya vizeSa / jinkujjara- bhagavAna ke nAmoM meM eka naam| jinasena - mahApuraNa ke kartA AcArya / jinendra - bhagavAna ke nAmoM meM eka naam| jinezvara bhagavAna ke nAmoM meM eka naam| jiSNu bhagavAna ke nAmoM meM eka naam| jetR - bhagavAna ke nAmoM meM eka nAma, jetuM zIlo jiSNuH / jetR - bhagavAna ke nAmoM meM eka nAma / joindu - paramAtma prakAza ke kartA / jyeSTha bhagavAna ke nAmoM meM eka naam| 0mAsa jyomUrti - bhagavAna ke nAmoM meM eka nAma / Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bRhad saMskRta-hindI zabda koza 1268 nAmavAcaka zabda jvalajjvalanasaprabha-bhagavAna ke nAmoM me eka naam| tridazAdhyakSacandrapura-bhagavAna ke nAmoM meM eka naam| trinetra-bhagavAna ke nAmoM meM eka naam| tripurAri-bhagavAna ke nAmoM meM eka naam| trilokAgrazikhAmaNi-bhagavAna ke nAmoM meM eka naam| trilocana--bhagavAna ke nAmoM meM eka naam| tryakSa-bhagavAna ke nAmoM meM eka naam| tryambaka-bhagavAna ke nAmoM meM eka naam| jJAnagarbha-bhagavAna ke nAmoM meM eka naam| jJAnacakSuSa-bhagavAna ke nAmoM meM eka naam| jJAnadharmadamaprabhu-bhagavAna ke nAmoM meM eka naam| jJAnanigrAha-bhagavAna ke nAmoM meM eka naam| jJAnabhAvanA-1. vAcanA, 2. pucchanA, 3. anuprekSeNa, 4. parivartana __ aura 5. saddharmadazAnA ye pA~ca jJAnabhAvanAe~ haiN| jJAnasAvarga-bhagavAna ke nAmoM meM eka naam| jJAnAtman-bhagavAna ke nAmoM me eka naam| jJAnAtman-bhagavAna ke nAmoM meM eka naam| jJAnatman-bhagavAna ke nAmoM meM eka naam| jJAnAbdhi-bhagavAna ke nAmoM meM eka naam| tanunirmukta-bhagavAna ke nAmoM meM eka naam| tantrakRd-bhagavAna ke nAmoM meM eka naam| tapanIyanIma-bhagavAna ke nAmoM meM eka naam| tasajAmbUnadadhuti-bhagavAna ke nAmoM meM eka naam| tasacAmIkaracchavi-bhagavAna ke nAmoM meM eka naam| tamo'ri-bhagavAna ke nAmoM me eka nAma, tamaso'jJAnAntrakArasya ariH zatruriti nAmnaH saarthkym| tIrthakRt-bhagavAna ke nAmoM meM eka naam| tIrthakara-sihighatha updeshk| tuGa-bhagavAna ke nAmoM meM eka naam| tuSita-bhagavAna ke nAmoM meM eka naam| tejomaya-bhagavAna ke nAmoM meM eka naam| tejorAzi-bhagavAna ke nAmoM meM eka naam| tyAgin-bhagavAna ke nAmoM meM eka naam| dakSa-bhagavAna ke nAmoM meM eka naam| dakSiNa-bhagavAna ke nAmoM meM eka naam| daNDa-mahAbala vidyAdhara kA pUrva vazaMja eka vidyaadhr| damatItheMza-bhagavAna ke nAmoM meM eka naam| damadhara-eka muni| damin-bhagavAna ke nAmoM meM eka nAma saMyamI / damIzvara-bhagavAna ke nAmoM meM eka nAma, saMyamI,yogI indriyjyii| damIzvara-bhagavAna ke nAmoM meM eka nAma, indriyjyii| dayAgarbha--bhagavAna ke nAmoM meM eka naam| dayAghvaja-bhagavAna ke nAmoM meM eka naam| dayAnidhi-bhagavAna ke nAmoM meM eka naam| dayAyAga-bhagavAna ke nAmoM meM eka naam| davIyas-bhagavAna ke nAmoM meM eka naam| dAnta-bhagavAna ke nAmoM meM eka naam| dAntAtman-bhagavAna ke nAmoM meM eka naam| digvAsas-bhagavAna ke nAmoM meM eka naam| divAkaraprabha-dUsare svarga kA eka vimaan| divya-bhagavAna ke nAmoM meM eka naam| divyabhASApati-bhagavAna ke nAmoM meM eka naam| diSTi-bhagavAna ke nAmoM meM eka naam| dIna-zrINa, hIna vykti| dIpta-bhagavAna ke nAmoM meM eka naam| dIprakalyANAtman-bhagavAna ke nAmoM meM eka naam| durga-zatru vijaya udyog| dundubhisvana-bhagavAna ke nAmoM meM eka naam| durdAnta-mahApUta jinalAyameM paNDitA dhAyake prasArita prasArita citrapaTa ke kalpitA jnyaataa-dhuurt| dUrAdharSa-bhagavAna ke nAmoM meM eka nAma duHSamAsuSamA-avasarpiNI kA cauthA kaal| duradarzana-bhagavAna ke nAmoM meM eka naam| trasu-du:kha yukta jiiv| trAtR-bhagavAna ke nAmoM meM eka naam| trikAladarzina-bhagavAna ke nAmoM meM eka naam| trikAlaviSayArthaz-bhagavAna ke nAmoM meM eka naam| trigadallama-bhagavAna ke nAmoM meM eka naam| trijaganmaMgalAdeza-bhagavAna ke nAmoM meM eka naam| trijagatapatipUjyAGaghri--bhagavAna ke nAmoM meM eka naam| trijagatparamezvara-bhagavAna ke nAmoM meM eka naam| For Private and Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra nAmavAcaka zabda - deva bhagavAna ke nAmoM meM eka naam| deva - devanandI apara nAma pUjyapAda AcArya jainendravyAkaraNa Adi ke krtaa| devadeva - bhagavAna ke nAmoM meM eka naam| devarAT - indra / devAdhideva bhagavAna ke nAmoM meM eka naam| devila-palAla parvata grAma kA eka grAmaka- pttel| devI- marUdevI / devI - rAjJI | daiva - bhagavAna ke nAmoM meM eka nAma / ghumnAbha- bhagavAna ke nAmoM meM eka naam| dha dhanaJjayadhAta kI khaNDa videha kSetra puSpakalAvatI deza puNDarIkiNI nagara kA rAjA 0eka nAma maalaakaar| shbdkaashkaar| dhanadatta - dhanamitra seTha kA pitA / dhanadattA dhanamitra seTha kI mAtA dhanamitra vajrajaMdha kA seTha / dhanadeva-kuberadatta vaNik aura anantamatI saThAnI kA putra ( zrImatI athavA kezava kA jIva ) www.kobatirth.org 7 dharma-pandrahaveM tIrthakara dharmaghoSaNa-- bhagavAna ke nAmoM meM eka naam| dharmacakrAyudha bhagavAna ke nAmoM meM eka naam| dharmacakrina bhagavAna ke nAmoM meM eka naam| dharmatIrthakRt - bhagavAna ke nAmoM meM eka nAma / dharmadezaka- bhagavAna ke nAmoM meM eka naam| dharmadhvaja bhagavAna ke nAmoM meM eka naam| dharmanAyaka- bhagavAna ke nAmoM meM eka naam| dharmanema - bhagavAna ke nAmoM meM eka naam| dharmapati bhagavAna ke nAmoM meM eka naam| - 1269 dhanavatI - hastinApura ke sAgaradatta kI strI / dhanazrI - palAlaparvata grAma ke devila nAmaka peTalakI sumati strIse utpanna putr| dharmayUpa- bhagavAna ke nAmoM meM eka naam| dharmarAja- bhagavAna ke nAmoM meM eka naam| dharmasAmAjyAnaka bhagavAna ke nAmoM meM eka naam| dharmasena gyAraha aMga daza pUrvaka jAtA eka muni| dharmAcArya bhagavAna ke nAmoM meM eka naam| - - Acharya Shri Kailassagarsuri Gyanmandir dharmAtman - bhagavAna ke nAmoM meM eka naam| dharmAdi- bhagavAna ke nAmoM meM eka naam| dharmAdhyakSa bhagavAna ke nAmoM meM eka naam| dharmArAma bhagavAna ke nAmoM meM eka naam| dharmya - bhagavAna ke nAmoM meM eka naam| dhAtA - bhagavAna ke nAmoM meM eka naam| dhAtu bhagavAna ke nAmoM meM eka naam| dhiSaNa- bhagavAna ke nAmoM meM eka naam| dhIndra - bhagavAna ke nAmoM meM eka naam| dhImat-bhagavAna ke nAmoM meM eka naam| dhIra- bhagavAna ke nAmoM meM eka naam| dhIradhI - bhagavAna ke nAmoM meM eka naam| dhIza bhagavAna ke nAmoM meM eka naam| dhIzvara - bhagavAna ke nAmoM meM eka naam| dhurya- bhagavAna ke nAmoM meM eka naam| dhRti - SaT kumArI deviyoM meM se eka devI / dhRtiSeNa - gyAraha aMga daza pUrvaka jJAtA eka muni / dhyAtamahAdharman - bhagavAna ke nAmoM meM eka naam| dhyAnagamya- bhagavAna ke nAmoM meM eka naam| dhyeya- bhagavAna ke nAmoM meM eka naam| dhruvasena- gyAraha aMga ke jJAtA eka muni| dhdadharma- eka muni / dhr3havarmA - lalitAMgadeva kI svayaM prabhA devo ke anta pariSada - kA sabhAsada eka deva / bRhad saMskRta-hindI zabda koza dhDhavrata- bhagavAna ke nAmoM meM eka naam| dhDhIyas- bhagavAna ke nAmoM meM eka naam| na nakulArya - nakula kA jIva jo ki bhogabhUmi meM Arya huaa| nakSatra- gyAraha aMga ke jJAtA eka muni| nanda-bhagavAna ke nAmoM meM eka naam| nanda-nAgadatta aura sumati kA putra / nami-bhagavAna AdinAtha ke sAle kaccha rAjA kA putra / nami-ikkIsaveM tIrthaMkara / nayottuMga - bhagavAna ke nAmoM meM eka naam| nAgadatta - dhAnya pura ke kubera vaNik aura usakI strI sudattA For Private and Personal Use Only kA putra / nAgadatta pATalIgrAma kA eka aNik putra / nAgasena gyAraha aMga daza pUrvaka jJAtA eka muni / Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bRhad saMskRta-hindI zabda koza 1270 nAmavAcaka zabda nirUpaplava-bhagavAna ke nAmoM meM eka naam| nizcala-bhagavAna ke nAmoM meM eka naam| niSkala-bhagavAna ke nAmoM meM eka naam| niSkalaMka-bhagavAna ke nAmoM meM eka naam| niSkalaMkAtman-bhagavAna ke nAmoM meM eka naam| niSTasakanacchAya-bhagavAna ke nAmoM meM eka naam| niSkicana-bhagavAna ke nAmoM meM eka naam| niSkriya-bhagavAna ke nAmoM meM eka naam| ni:sapatna-bhagavAna ke nAmoM meM eka naam| nIrajaska-bhagavAna ke nAmoM meM eka naam| niilaaNjnaa-surnrtkii| 0deva nRtyaaNgnaa| netR-bhagavAna ke nAmoM meM eka naam| nedIyas-bhagavAna ke nAmoM meM eka naam| nemi-bAIsaveM tiirthkr| naikadharmakRt-bhagavAna ke nAmoM meM eka naam| naikarUpa-bhagavAna ke nAmoM meM eka naam| naikAtman-bhagavAna ke nAmoM meM eka naam| nyAyazAstrakRt-bhagavAna ke nAmoM meM eka naam| nAnaikatattvaz-bhagavAna ke nAmoM meM eka naam| nandimitra-caudaha pUrvaka jJAtA eka muni| nAmi-caudahavA~ kulkr| nAmija-bhagavAna ke nAmoM meM eka naam| nAminandana-bhagavAna ke nAmoM meM eka naam| nAmirAja-bhagavAna RSabhadeva ke pitaa| nAbheya-bhagavAna ke nAmoM meM eka naam| sussbh| nitya-bhagavAna ke nAmoM meM eka naam| nitya-bhagavAna ke nAmoM meM eka naam| nandiSeNa-videha kA eka raajaa| nimitendriya-bhagavAna ke nAmoM meM eka naam| nirakSa-bhagavAna ke nAmoM meM eka naam| nirguNa-bhagavAna ke nAmoM meM eka naam| nirgrantheza-bhagavAna ke nAmoM meM eka naam| niraMjana-bhagavAna ke nAmoM meM eka naam| nirdvandva-bhagavAna ke nAmoM meM eka naam| nirdhatAs-bhagavAna ke nAmoM meM eka naam| nirnAmA-nAgadatta aura sumatikI choTI putrI zrIkAntA kA dusarA naam| nirnimeSa-bhagavAna ke nAmoM meM eka naam| nirmada-bhagavAna ke nAmoM meM eka naam| nirmala-bhagavAna ke nAmoM meM eka naam| nirmoha-bhagavAna ke nAmoM meM eka naam| nirambara-bhagavAna ke nAmoM meM eka naam| nirlepa-bhagavAna ke nAmoM meM eka naam| nirvina-bhagavAna ke nAmoM meM eka naam| nirastainas-bhagavAna ke nAmoM meM eka naam| nirAvAdha-bhagavAna ke nAmoM meM eka naam| nirAzaMsa-bhagavAna ke nAmoM meM eka naam| nirAsvava-bhagavAna ke nAmoM meM eka naam| nirAhAra-bhagavAna ke nAmoM meM eka naam| nirUktavAc-bhagavAna ke nAmoM meM eka naam| nirUktokti-bhagavAna ke nAmoM meM eka naam| nirUttara-bhagavAna ke nAmoM meM eka naam| nirUtsaka-bhagavAna ke nAmoM meM eka naam| nirUddhava-bhagavAna ke nAmoM meM eka naam| nirUdvava-bhagavAna ke nAmoM meM eka naam| nirUpadrava-bhagavAna ke nAmoM meM eka naam| paJjabrahmamaya-bhagavAna ke nAmoM meM eka nAma pNcprmesstthimy| paNDitA-zrImatI kI chAtrI (dhaay)| paNDitikA-paNDitA dhAya (svArthe kprtyyH)| pati-bhagavAna ke nAmoM meM eka naam| padmagarbha-bhagavAna ke nAmoM meM eka naam| padAnaMdi-eka aacaary| pAnAbhi-bhagavAna ke nAmoM meM eka nAma padmaviSTara-bhagavAna ke nAmoM meM eka naam| padAprabha-SaSTha tiirthkr| padmayoni-bhagavAna ke nAmoM meM eka naam| padmasambhUti-bhagavAna ke nAmoM meM eka naam| padmAMga-sakhyA kA eka bhed| padmAvatI-eka aaryikaa| poza-bhagavAna ke nAmoM meM eka naam| para-bhagavAna ke nAmoM meM eka naam| paratattva-bhagavAna ke nAmoM meM eka nAma, sarvAtkRSTajIva tattvarUpatvAt paraM ttvm| paratara-bhagavAna ke nAmoM meM eka naam| parama-bhagavAna ke nAmoM meM eka naam| For Private and Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAmavAcaka zabda / 1271 bRhad saMskRta-hindI zabda koza parama-bhagavAna ke nAmoM meM eka naam| paramajyotiS-bhagavAna ke nAmoM meM eka naam| paramajyotiSa- bhagavAna ke nAmoM meM eka nAma, utkRSTa kevalajJAnajyotiH sahita-tvAta prmjyoti| paramAtman-bhagavAna ke nAmoM meM eka nAma, parA utkRSTA yA lakSmIryasya sa parama: parama AtmA yasya ya prmaatmaa| paramAtman-bhagavAna ke nAmoM meM eka naam| paramAnanda-bhagavAna ke nAmoM meM eka naam| paramAnanda-bhagavAna ke nAmoM meM eka naam| paramezvara-vAgarthasaMgraha purANa ke kartA eka aacaary| paramezvara-bhagavAna ke nAmoM meM eka naam| parameSTin-bhagavAna ke nAmoM meM eka nAma, parame sarvotkuSTe pade tiSThatIti parameSThI ahetparamoSTharUpa ityrthH| parameSTina- bhagavAna ke nAmoM meM eka naam| paramodaya--bhagavAna ke nAmoM meM eka naam| parAtmajJa-bhagavAna ke nAmoM meM eka naam| parArdhya-bhagavAna ke nAmoM meM eka naam| parApara (parAtpara)-bhagavAna ke nAmoM meM eka naam| parivaDha-bhagavAna ke nAmoM meM eka naam| parejyotiS-bhagavAna ke nAmoM meM eka naam| paraMbrahman-bhagavAna ke nAmoM meM eka naam| pavitra-bhagavAna ke nAmoM meM eka naam| pANDu--bhagavAna ke nAmoM meM eka naam| pANDava putr| pAtR-bhagavAna ke nAmoM meM eka naam| pAtrakesarI-eka parvavartI aacaary| pApAvagraha--pAparUpI varSA kA prtibndh| pApata-bhagavAna ke nAmoM meM eka naam| pAraga-bhagavAna ke nAmoM meM eka naam| pAvana-bhagavAna ke nAmoM meM eka naam| pArzva-bhagavAna ke nAmoM meM eka naam| paarshvnaath| pitAmaha--bhagavAna ke nAmoM meM eka naam| pita-bhagavAna ke nAmoM meM eka naam| pihitAstrava-eka muni| pihitAstrava-ajitaMjaya cakrI kA dusarA naam| pihitAstrava-eka muni pITha-vajasena aura zrIkAntA kA putra (akampana senApati kA jIva) puNDarIka-vajAbAhu ke putra amita teja kA putr| puNDIkAkSa-bhagavAna ke nAmoM meM eka naam| puNDarIkiNI-videha ko eka ngrii| puNya-bhagavAna ke nAmoM meM eka nAma puSyakRt-bhagavAna ke nAmoM meM eka nAma: puNyagir-bhagavAna ke nAmoM meM eka naam| puNyadhI-bhagavAna ke nAmoM meM eka naam| puNyanAyaka-bhagavAna ke nAmoM meM eka naam| puNyanAyaka-bhagavAna ke nAmoM meM eka naam| puNyarAzi-bhagavAna ke nAmoM meM eka naam| puNyazAsana-bhagavAna ke nAmoM meM eka naam| puNyApuNyanirodhaka-bhagavAna ke nAmoM meM eka naam| pumas-bhagavAna ke nAmoM meM eka nAma, punAtIti pumaan| purANa-bhagavAna ke nAmoM meM eka naam| purANa-bhagavAna ke nAmoM meM eka naam| purANapurUSa-bhagavAna ke nAmoM meM eka naam| purANapurUSAttama-bhagavAna ke nAmoM meM eka naam| purANAdya-bhagavAna ke nAmoM meM eka naam| purAtana-bhagavAna ke nAmoM meM eka naam| purU-bhagavAna Rssbhdev| purU-bhagavAna aadinaath| ela-bhagavAna bhagavAna aadinaath| purU-bhagavAna bhagavAna ke nAmoM meM eka naam| purU-bhagavAna ke nAmoM meM eka naam| purUdeva-bhagavAna ke nAmoM meM eka naam| puruSa-bhagavAna ke nAmoM meM eka naam| puruhuut-indr| puSkara-tIsarA dviip| puSkarekSaNa-bhagavAna ke nAmoM meM eka naam| puSkala-bhagavAna ke nAmoM meM eka naam| puSpadaMta-eka prAcIna aacaary| pRSTa-bhagavAna ke nAmoM meM eka naam| puSTida--bhagavAna ke nAmoM meM eka naam| puSpadanta-nauveM tiirthkr| pujArha-bhagavAna ke nAmoM meM eka naam| pUjya-bhagavAna ke nAmoM meM eka naam| pUta-bhagavAna ke nAmoM meM eka naam| pUtazAsana-bhagavAna ke nAmoM meM eka naam| pUta-bhagavAna ke nAmoM meM eka naam| For Private and Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bRhad saMskRta-hindI zabda koza 1272 nAmavAcaka zabda pUtavAc-bhagavAna ke nAmoM meM eka naam| pramANa-bhagavAna ke nAmoM meM eka naam| pUtAtman-bhagavAna ke nAmoM meM eka naam| pravaktR-bhagavAna ke nAmoM meM eka naam| putAtman-bhagavAna ke nAmoM meM eka naam| prazAmAkara- bhagavAna ke nAmoM meM eka naam| pUrva-bhagavAna ke nAmoM meM eka naam| prazamAtman-bhagavAna ke nAmoM meM eka naam| pRthivImUrti-bhagavAna ke nAmoM meM eka naam| prazAnta-bhagavAna ke nAmoM meM eka naam| pRthu-bhagavAna ke nAmoM meM eka naam| prazAntamadana-bhagavAna ke nAmoM meM eka naam| paurUhutI-bhagavAna ke nAmoM meM eka naam| prazAntamadana-prabhaJjana aura citramAlinokA putra nakula kA prakAzAtaman-bhagavAna ke nAmoM meM eka naam| jiiv| prakRti-bhagavAna ke nAmoM meM eka naam| prazAntamadana-bhagavAna ke nAmoM meM eka naam| prakSIraNAbandha-bhagavAna ke nAmoM meM eka naam| prazAntAtman-bhagavAna ke nAmoM meM eka naam| prajApati-bhagavAna ke nAmoM meM eka naam| brhmaa| prazAntAri-bhagavAna ke nAmoM meM eka nAma, prazAntA arayaH prajAhita-bhagavAna ke nAmoM meM eka naam| karmazatravo yasya sH| prajJApAramita-bhagavAna ke nAmoM meM eka naam| prazAstR-bhagavAna ke nAmoM meM eka naam| praNata-bhagavAna ke nAmoM meM eka naam| praSTa-bhagavAna ke nAmoM meM eka naam| praNava-bhagavAna ke nAmoM meM eka naam| prasannAtman-bhagavAna ke nAmoM meM eka nAma, prasenajit-tarahavA~ praNidhi-bhagavAna ke nAmoM meM eka naam| kulkr| praNetR-bhagavAna ke nAmoM meM eka naam| prahasita-vatkAvatI susImAnagara ke amRtamati aura satyabhAmA pratizruti-bhagavAna ke nAmoM meM eka naam| kA putr| pratiSTAprasava-bhagavAna ke nAmoM meM eka naam| prAkRta-bhagavAna ke nAmoM meM eka naam| eka bhaassaa| purA bhaassaa| pratiSTita-bhagavAna ke nAmoM meM eka naam| prAgrahara-bhagavAna ke nAmoM meM eka naam| pratyagra-bhagavAna ke nAmoM meM eka naam| prAgraya-bhagavAna ke nAmoM meM eka naam| pratyaya-bhagavAna ke nAmoM meM eka naam| prAjJa-bhagavAna ke nAmoM meM eka naam| prathita-bhagavAna ke nAmoM meM eka naam| prANa-bhagavAna ke nAmoM meM eka naam| prAyasa-bhagavAna ke nAmoM meM eka naam| prANatazvara-bhagavAna ke nAmoM meM eka naam| pradIsa-bhagavAna ke nAmoM meM eka naam| prANatezvara-bhagavAna ke nAmoM meM eka naam| pradhAna-bhagavAna ke nAmoM meM eka naam| prANada-bhagavAna ke nAmoM meM eka naam| prabuddhAtman-bhagavAna ke nAmoM meM eka naam| prAsamahAkalyANapaMcaka-bhagavAna ke nAmoM meM eka naam| pramaMjana-videha kA rAjA prAMzu-bhagavAna ke nAmoM meM eka naam| prabhAkara-bhagavAna ke nAmoM meM eka naam| 0eka nyaayvetaa| priyadattA-rAjA vibhAISaNa kI strii| prabhAkara-eka deva, senApati kA jiiv| priyasena-jambadvIpa videha kSetra puSkalAvatI deza puNDarI kiNonagarI prabhAvatI-gandharvanagara ke rAjA vAsavakrI strii| kA raajaa| prabhAskara-bhagavAna ke nAmoM meM eka naam| prItiMkara-eka muni (svayaMbuddha kA jIva) prabhu-bhagavAna ke nAmoM meM eka naam| prItiMkara-svayaMbuddha mantrI kA jIva maNicUla deva prItiMkara prabhUtavibhava-bhagavAna ke nAmoM meM eka naam| nAmaka putra huA (priyasena rAjA aura sundarI rAnI prabhUtAtman-bhagavAna ke nAmoM meM eka naam| kA putra tapasvI muni) prabhUSNu-bhagavAna ke nAmoM meM eka nAma, prabhavituM zIlaH prabhUSNuH | prItideva-priyasena aura sundarI kA choTA bhAI, jo tapasvI muni samarthaH ityrthH| huaa| prabhUSNa-bhagavAna ke nAmoM meM eka naam| prItivarddhana-eka raajaa| For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAmavAcaka zabda 1273 bRhad saMskRta-hindI zabda koza preSTa- bhagavAna ke nAmoM meM eka nAma. atizayena priyH| proSTilAcArya-gyAraha aMga daza pUrvaka jJAtA eka muni| bandhamokSa-bhagavAna ke nAmoM meM eka naam| bahAlaka-eka deva kA naam| bahi-laukAntika deva kA eka bhed| bahuzruta-bhagavAna ke nAmoM meM eka naam| bAlArkAbha-bhagavAna ke nAmoM meM eka naam| bAhubalI-bhagavAna AdinAtha kA sunandA strI se utpanna putr| buddha-bhagavAna ke nAmoM meM eka naam| 0zuddhodana putr| buddha-bhagavAna ke nAmoM meM eka naam| buddhaghoSa-nAma vishess| buddhabodhya-- bhagavAna ke nAmoM meM eka naam| buddhasanmArga-bhagavAna ke nAmoM meM eka naam| buddhi-SaTakumArI deviyoM meM se eka devii| buddhimAn-bhagavAna ke nAmoM meM eka naam| baMhiSTa-- bhagavAna ke nAmoM meM eka nAma,atizayena bhH| brahAtatvajJa-bhagavAna ke nAmoM meM eka naam| brahmAn-bhagavAna ke nAmoM meM eka naam| brahmana-bhagavAna ke nAmoM meM eka naam| brahmaniSTa-bhagavAna ke nAmoM meM eka naam| brahmayoni-bhagavAna ke nAmoM meM eka naam| bahmApadezvara-bhagavAna ke nAmoM meM eka naam| brahmabid-bhagavAna ke nAmoM meM eka naam| brahmavidAMdhyeya-- bhagavAna ke nAmoM meM eka naam| bahmasambhava-bhagavAna ke nAmoM meM eka naam| brahmAtman- bhagavAna ke nAmoM meM eka naam| bahoza-bhagavAna ke nAmoM meM eka naam| bahoghAvida-bhagavAna ke nAmoM meM eka nAma, eka nAma brahmaNA veditvymaavettiiti| brAhmI-bhagavAna AdinAtha kI putrii| bhadra-bhagavAna ke nAmoM meM eka naam| bhadrakRt-bhagavAna ke nAmoM meM eka naam| bhadrabAhu-prathama aMga ke jJAtA eka muni| bhadrabAhu-caudaha pUrva ke jJAtA eka muni| bharata-bhagavAna AdinAtha kA jyeSTha putr| bharatamuni-eka prasiddha naattyshaastrkrtaa| bharata-prathama tIrthakara Rpabhadeva kA jyeSTha putra prathama ckrvrtii| bhartR-bhagavAna ke nAmoM meM eka naam| bhabhIbha-bhagavAna ke nAmoM meM eka naam| bhava-bhagavAna ke nAmoM meM eka naam| bhavatAraka-bhagavAna ke nAmoM meM eka naam| bhavAntaka-bhagavAna ke nAmoM meM eka naam| bhavAntaka-bhagavAna ke nAmoM meM eka naam| bhacyapeTakanAyaka-bhagavAna ke nAmoM meM eka naam| bhavyabandhu-bhagavAna ke nAmoM meM eka naam| bhavyAbjinIbandhu-bhagavAna ke nAmoM meM eka naam| bhavyabhaskara-bhagavAna ke nAmoM meM eka nAma, bhavyAnAM bhAskara iva bhvybhskr| bhavoddhava-bhagavAna ke nAmoM meM eka nAma,bhavAt sasAMrAd udgatI dUrI bhUto bhava utpattiryasya sH| bhAva-bhagavAna ke nAmoM meM eka naam| bhAsa-eka kati vishess| bhAsvat-bhagavAna ke nAmoM meM eka naam| bhiSNavara-bhagavAna ke nAmoM meM eka naam| bhuvanaikapitAmaha-bhagavAna ke nAmoM meM eka naam| bhUtanAtha bhagavAna ke nAmoM meM eka naam| bhUtabhavyabhavaddhartR-bhagavAna ke nAmoM meM eka naam| bhUtabhAvana-bhagavAna ke nAmoM meM eka naam| bhUtabhad-bhagavAna ke nAmoM meM eka naam| bhUtAtman-bhagavAna ke nAmoM meM eka nAma bhUrAmala-bIsavIM zatAbdI kA saMskRta kAvya kaar| bhUSNu-bhagavAna ke nAmoM meM eka naam| bhogabhUrdazya-bhoga bhUmi ke sdRsh| bhrAjiSNu-bhagavAna ke nAmoM meM eka naam| ma makhajyeSTha-bhagavAna ke nAmoM meM eka naam| makhAna-bhagavAna ke nAmoM meM eka naam| maGgala-bhagavAna ke nAmoM meM eka naam| bhagavan-bhagavAna ke nAmoM meM eka naam| bhagavatI-bhagavAna ke nAmoM meM eka naam| bhagavAn-bhagavAna AdinAtha ke nAmoM meM eka nAma,bhaga aizvarya vidyate yasya s| bhaTTAkalaMka-rAjavArtika Adi ke krtaa| bhadanta-bhagavAna ke nAmoM meM eka naam| For Private and Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bRhad saMskRta-hindI zabda koza 1274 nAmavAcaka zabda maNikuNDalI-eka deva jo ki varAha kA jIva hai| maNicUla-saudharma svarga ke svaMya prabha vimAna kA eka deva, savayambuddha mantrI kA jiiv| maNimAlI-daNDa vidyAdhara kA putr| mativara-vajrajaGgha kA mhaamntrii| matisAgara-mativara mantrI kA pitaa| matisAgara-eka muni| madanakAntA-nAgadatta aura sumati kI putrii| madhyama-bhagavAna ke nAmoM meM eka naam| manISin-bhagavAna ke nAmoM meM eka naam| mnu-kulkr| manu-bhagavAn AdinAtha kA naam| manu-bhagavAna ke nAmoM meM eka naam| manogati-mandaramAlA aura sundarI kA putr| manojJAGga-bhagavAna ke nAmoM meM eka naam| manoratha-eka deva, jo ki nakalarya kA jIva hai| manoramA-cakravartI abhayadyoSa kI putrI suvidhi ki strii| manohara-eka deva jo ki vAnarArya kA jIva hai| manohara-ratiSeNa ora candramatI kA putra (vAnarakA jiiv)| manoharA-alakA ke rAjA ati bala kI strii| manohara -- bhagavAna ke nAmoM meM eka naam| manoharA-ratnasaMcaya nagara ke rAjA zrIdhara kI strii| manta-bhagavAna ke nAmoM meM eka naam| mantrakRt-bhagavAna ke nAmoM meM eka naam| mantramUrti-bhagavAna ke nAmoM meM eka naam| mantravid-bhagavAna ke nAmoM meM eka naam| mantrin-bhagavAna ke nAmoM meM eka naam| mandaramAlI-gandharvapura kA rAjA vidyaadhr| mandarasthavira-eka muni| marIci-bhagavAn AdinAtha kA potA, bharata kA ldd'kaa| marUdeva-bArahavAM kulkr| malana-bhagavAna ke nAmoM meM eka naam| malahan-bhagavAna ke nAmoM meM eka naam| malli-unnIsaveM tiirthkr| mahat-bhagavAna ke nAmoM meM eka naam| maharddhika-bhagavAna ke nAmoM meM eka naam| maharSi- bhagavAna ke nAmoM meM eka naam| mahasAMdhAman-bhagavAna ke nAmoM meM eka naam| mahasAMpatiH-bhagavAna ke nAmoM meM eka naam| mahAkaccha-bhagavAna AdinAtha kA saalaa| mahAkarmAdihan-bhagavAna ke nAmoM meM eka naam| mahAkavi-bhagavAna ke nAmoM meM eka naam| mahAkAnti-bhagavAna ke nAmoM meM eka naam| mahAkAntidhara-bhagavAna ke nAmoM meM eka naam| mahAkArUNika-bhagavAna ke nAmoM meM eka naam| mahAkIrti-bhagavAna ke nAmoM meM eka naam| mahAkrodharipu-bhagavAna ke nAmoM meM eka naam| mahAkSama-bhagavAna ke nAmoM meM eka naam| mahAkSAnti-bhagavAna ke nAmoM meM eka naam| mahAklezAGkaza-bhagavAna ke nAmoM meM eka naam| mahAguNa-bhagavAna ke nAmoM meM eka naam| mahAguNAkara-bhagavAna ke nAmoM meM eka naam| mahAdyoSa-bhagavAna ke nAmoM meM eka naam| mahAjyotiS-bhagavAna ke nAmoM meM eka naam| mahAjJAna-bhagavAna ke nAmoM meM eka naam| mahAtapas-bhagavAna ke nAmoM meM eka naam| mahAtejas-bhagavAna ke nAmoM meM eka naam| mahAtman-bhagavAna ke nAmoM meM eka naam| mahAdama-bhagavAna ke nAmoM meM eka naam| mahAdAn-bhagavAna ke nAmoM meM eka naam| mahAdeva-bhagavAna ke nAmoM meM eka naam| mahAdyuti-bhagavAna ke nAmoM meM eka naam| mahAdhAman-bhagavAna ke nAmoM meM eka naam| mahAghRti-bhagavAna ke nAmoM meM eka naam| mahAdhairya-bhagavAna ke nAmoM meM eka naam| mahAghyAna-bhagavAn ke nAmoM meM eka naam| mahAghyAnapati-bhagavAn ke nAmoM meM eka naam| mahAghvaradhara-bhagavAn ke nAmoM meM eka naam| mahAn-bhagavAn ke nAmoM meM eka naam| mahAnanda-bhagavAn ke nAmoM meM eka naam| mahAnanda-bhagavAn ke nAmoM meM eka naam| mahAnAda-bhagavAn ke nAmoM meM eka naam| mahAnAda-bhagavAn ke nAmoM meM eka naam| mahAnIti-bhagavAn ke nAmoM meM eka naam| mahAparAkrama-bhagavAn ke nAmoM meM eka naam| mahApITha-vajrasena ora zrIkAntA kA putra (dhanamitra seTha kA jiiv)| For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAmavAcaka zabda 1275 bRhad saMskRta-hindI zabda koza - mahAprabha-bhagavAn ke nAmoM meM eka naam| mahAprabhu-bhagavAn ke nAmoM meM eka naam| mahAprAjJA-bhagavAn ke nAmoM meM eka naam| mahAprAtihAryAdhIza-bhagavAn ke nAmoM meM eka naam| mahAbala-alakA ke rAjA ati bala aura rAnI manohara kA putr| mahAbala-dhAtakIkhaNDa videha kSetra puSkalAvatI deza puNDarI kiNI nagarI ke rAjA dhanaMjaya aura jaya senA rAnI kA putra (rAmapadakA dhaark)| mahAbala-bhagavAn ke nAmoM meM eka naam| mahAbAhu-vajrabAhu aura zrI kAntA kA putra (Ananda purohita kA jiiv)| mahabodhI-bhagavAn ke nAmoM meM eka naam| mahAbrahmapati--bhagavAn ke nAmoM meM eka naam| mahAbrahmapadezvara bhagavAn ke nAmoM meM eka naam| mahAbhavAdhisaMtArin-bhagavAn ke nAmoM meM eka naam| mahAbhAga-bhagavAn ke nAmoM meM eka naam| mahAbhUti-bhagavAn ke nAmoM meM eka naam| mahAmakha-bhagavAn ke nAmoM meM eka naam| mahAmati-bhagavAn ke nAmoM meM eka naam| mahAmati-rAjA mahAbala kA mntrii| mahAmantra-bhagavAn ke nAmoM meM eka naam| mahAmahapati-bhagavAn ke nAmoM meM eka naam| mahAmahas-bhagavAn ke nAmoM meM eka naam| mahAmuni-bhagavAn ke nAmoM meM eka naam| mahAmaitrImaya-bhagavAn ke nAmoM meM eka naam| mahAmohAdrisUdana-bhagavAn ke nAmoM meM eka naam| mahAmaunin-bhagavAn ke nAmoM meM eka naam| mahAyajJa-bhagavAn ke nAmoM meM eka naam| mahAyati-bhagavAn ke nAmoM meM eka naam| mahAyazas-bhagavAn ke nAmoM meM eka naam| mahAyoga-bhagavAn ke nAmoM meM eka naam| mahAyogIzvara-bhagavAn ke nAmoM meM eka naam| mahAvapuSa-bhagavAn ke nAmoM meM eka naam| mahAvidha-bhagavAn ke nAmoM meM eka naam| mahAvIra-antima tIrthakara isa yuga ke antima tIrthakara vadha 'mAna, vIra, ativIra, snmti| mahAvIrya-bhagavAn ke nAmoM meM eka naam| mahAvrata-bhagavAn ke nAmoM meM eka naam| mahAvratapati-bhagavAn ke nAmoM meM eka naam| mahAzakti-bhagavAn ke nAmoM meM eka naam| mahAzIla-bhagavAn ke nAmoM meM eka naam| mahAzokadhvaja-bhagavAn ke nAmoM meM eka naam| mahAsatva-bhagavAn ke nAmoM meM eka naam| mahAsampat-bhagavAn ke nAmoM meM eka naam| mahAsena-dhAta kI khaNDa pUrva videha vatsakAvatI deza prabhAkarI nagarI kA raajaa| mahitodaya-bhagavAn ke nAmoM meM eka naam| mahiSTavAc-bhagavAn ke nAmoM meM eka naam| mahIkampa-mahIdhara kA jyeSTha putr| mahIdhara-eka vidyAdhara raajaa| mahIdhara-gandharva nagara ke rAjA vAsava aura rAnI prabhAvatI kA putr| mahIdhara-ratnasaMcaya nagara kA raajaa| mahIyas-bhagavAn ke nAmoM meM eka nAma,atizayena mahAn mhiiyaan| mahIyita-bhagavAn ke nAmoM meM eka naam| mahejya-bhagavAn ke nAmoM meM eka naam| mahendra-bhagavAn ke nAmoM meM eka naam| mahendramahita-bhagavAn ke nAmoM meM eka naam| mahendravandha-bhagavAn ke nAmoM meM eka naam| mahezitR-bhagavAn ke nAmoM meM eka naam| mahezvara-bhagavAn ke nAmoM meM eka naam| shiv| mahezvara-bhagavAn ke nAmoM meM eka naam| mahodaya-bhagavAn ke nAmoM meM eka naam| mahodaya-bhagavAn ke nAmoM meM eka naam| mahodarka-bhagavAn ke nAmoM meM eka naam| mahopAya-bhagavAn ke nAmoM meM eka naam| mahomaya-bhagavAn ke nAmoM meM eka naam| mahaudArya-bhagavAn ke nAmoM meM eka naam| mahya-bhagavAn ke nAmoM meM eka naam| mANikyanaMdi-eka dArzanika aacaary| mArajid-bhagavAn ke nAmoM meM eka naam| mukta-bhagavAn ke nAmoM meM eka naam| muni-bhagavAn ke nAmoM meM eka naam| munijyeSTha-bhagavAn ke nAmoM meM eka naam| For Private and Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bRhad saMskRta-hindI zabda koza munisuvrata- bIsaveM tIrthakara / munIndra bhagavAn ke nAmoM meM eka naam| munIzvara bhagavAn ke nAmoM meM eka naam| mumukSu- bhagavAn ke nAmoM meM eka naam| mUrtimat-bhagavAn ke nAmoM meM eka naam| mUlaka bhagavAn ke nAmoM meM eka naam| mUlakAraNa bhagavAn ke nAmoM meM eka naam| mRtyuMjaya bhagavAn ke nAmoM meM eka nAma, amara ajara tIrthasthAna / mohArivijayin- bhagavAn ke nAmoM meM eka naam| mohAsurArI bhagavAn ke nAmoM meM eka nAma mahorUpI asura ke zatru / www.kobatirth.org yshsvaan-kulkr| yazodhara eka muni rAja yazodhara - eka yogindra / yazobhadra - prathama agaM ke jJAtA eka muni / yazobhadra eka prAcIna AcArya / ya yajamAdAtman bhagavAn ke nAmoM meM eka naam| yajJapati bhagavAn ke nAmoM meM eka naam| yAjJAGga- bhagavAn ke nAmoM meM eka naam| yajvana- bhagavAn ke nAmoM meM eka naam| yati - bhagavAn ke nAmoM meM eka naam| yativRSabha AcArya kA naam| yatIndra - bhagavAn ke nAmoM meM eka naam| yatIzvara---bhagavAn ke nAmoM meM eka naam| yamadhara eka muni / yamadhara - eka muni | yazasvati dhAtakIkhaNDa videha kSetra puSkalAvatI deza puNDarI kiNI nagarI ke rAjA dhanaMjaya kI rAnI / yazasvati bhagavAna AdinAtha kI putrI yAjya- bhagavAn ke nAmoM meM eka naam| yugajyeSTha bhagavAn ke nAmoM meM eka naam| yugandhara videha kSetra ke eka tIrthaMkara / 1276 yugandhara - eka munirAja / yugandhara- puSkarArdha ke pUrvArdha videha ke maMgalAvatI dezasambandhI ratnasaMcaya nagara ke rAjA ajitaMjaya aura rAnI vasumatI kA putra ( tiirthNkr)| yugamukhya- bhagavAn ke nAmoM meM eka naam| - yugAdi bhagavAn ke nAmoM meM eka naam| yugAdikRt bhagavAn ke nAmoM meM eka naam| yugAdipuruSa bhagavAn RSabhadeva / yugAdisthitidezaka- "yuga / samaya dezaka yugAndhAra bhagavAn ke nAmoM meM eka naam| yogAvid-bhagavAn ke nAmoM meM eka naam| yogAvid-bhagavAn ke nAmoM meM eka naam| yogAvidAMvara- bhagavAn ke nAmoM meM eka nAma, yoga ke jAnane vAloM meM shresstth| yogAtman bhagavAn ke 108 nAmoM meM eka naam| yogAtman bhagavAn ke nAmoM meM eka naam| yogin bhagavAn ke nAmoM meM eka naam| yogin bhagavAn ke nAmoM meM eka naam| yogivandita bhagavAn ke nAmoM meM eka naam| yogIndra bhagavAn ke nAmoM meM eka nAma eka AcArya / yogIzvarAciMta bhagavAn ke nAmoM meM eka naam| ra ratiSeNa - videha kA eka rAjA / ratnagarbha- bhagavAn ke nAmoM meM eka naam| rAjarSi - rAjA zreNi rAjagRhI kA raajaa| rAjazekhara- prAkRta saTTaka ke prathama racanAkAra / la ke nAmoM meM eka naam| -- - Acharya Shri Kailassagarsuri Gyanmandir nAmavAcaka zabda For Private and Personal Use Only lakSaNya- bhagavAn lakSmaNa dazaratha putra! lakSmI SaTkumArI deviyoM meM se eka devI / lakSmIpati - bhagavAn ke nAmoM meM eka naam| lakSamImati puNDarIkiNI nagarI ke rAjA vajradantakI strI / lakSmImatI - hastinApura ke rAjA somaprabha kI strI / lakSmIvat bhagavAn ke nAmoM meM eka naam| lalitAGga eka deva zrIvarmA kI mAtA manoharA kA jIva lalitAGga eka deva mahAbala kA lokacakSuSa- bhagavAn ke nAmoM meM eka naam| lokajJa - bhagavAn ke nAmoM meM eka naam| lokadhAtu bhagavAn ke nAmoM meM eka naam| lokanAtha triloka ke svAmI / lokapati bhagavAn ke nAmoM meM eka naam| - lokavatsala bhagavAn ke nAmoM meM eka naam| lokAdhyakSa - bhagavAn ke nAmoM meM eka naam| Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAmavAcaka zabda 1277 bRhad saMskRta-hindI zabda koza lokAlokaprakAzaka-bhagavAna ke nAmoM meM eka naam| lokeza-bhagavAn ke nAmoM meM eka naam| lokottara--bhagavAn ke nAmoM meM eka naam| lolupa-supratiSThitanagara kA hlvaaii| lohArya-prathama aMga ke jJAtA eka muni| va vacana-Agama vyavahAra, kathana, prtipaadn| vacasAmIza:-bhagavAn ke nAmoM meM eka naam| vanajaGa-videhakSetra puSkalAvatIdeza-utpalakheTanagara ke rAjA vajrabAhu aura rAnI vasundharA kA putra lalitAGga kA jiiv| vajrajaGgArya-vajrajaMgha kA jIva jo ki bhogabhUmi meM Arya haA thaa| vajradanta-vajranAbhikA putr| vajanAbhi-puNDarIkiNI ke rAjA vajrasena aura rAnI zrI kAntA kA putr| vajrabAhu-videhakSetra puSkalA vatIdeza utpalakheTa nagara kA raajaa| vajrasena-jambUdvIpa pUrva videha kSetra puNDarIkiNI nagarI kA raajaa| vadatAMvara-bhagavAn ke nAmoM meM eka naam| vandya-bhagavAn ke nAmoM meM eka naam| vartanA-dravyoM kI paryAyoM ke badalane meM sahAyaka kAla dravya kI eka prinnti| pravartana, privrtn| varada-bhagavAna ke nAmoM meM eka naam| varadatta-rAjA vibhISaNa aura rAnI priyadattA kA putra, yaha zArdUlakA jIva hai| varaprada-bhagavAn ke nAmoM meM eka naam| varya-bhagavAn ke nAmoM meM eka naam| varavIra-bhagavAn Adi nAtha kA putr| varSIyas-bhagavAn ke nAmoM meM eka naam| varasena-nAgadatta aura sumatikA putr| varasena-nandiSeNa aura anantamatI kA putra, yaha zUkara kA jIva vazyendriya-bhagavAn ke nAmoM meM eka naam| vasantasenA-vijayapura ke rAjA mahAnanda kI strii| vasundharA-videhakSetra puSpakalA vatIdeza utpalakheTanagara ke rAjA vajrabAhu kI strii| vasundharA-dhAtakI khaNDa pazcArdha bhAga ke pUrvavidehasambandhI vatsakAvatI deza kI prabhA karInagarI ke rAjA mahAsena kI strii| vastrAGga-sarvaprakAra ke vastra dene vAlA eka klp-vRkss| vAgIzvara-bhagavAn ke nAmoM meM eka naam| vAgmin-bhagavAn ke nAmoM meM eka naam| vAcaspati-bhagavAn ke nAmoM meM eka naam| vAcaspati-bhagavAn ke nAmoM meM eka naam| vAtarazana--bhagavAn ke nAmoM meM eka naam| vAdisiMha-eka pUrvavartI aacaary| vAnarArya-vAnara kA jIva jo ki vAnara ke bAda bhogabhUmi meM utpanna huaa| vAyumUrti-bhagavAn ke nAmoM meM eka naam| vAsava-vijayA ke gandharva nagara ke rAjA eka vidyaadhr| vAsava-mahApUtajinAlaya meM paNDitA dhAya ke dvArA prasArita citrapaTa ke kalpita jJAtA dhuurt| vAsavAdattA-eka prasiddha gnnikaa| vAsupUjya-bArahaveM tiirthkr| vikalaGka-bhagavAn ke nAmoM meM eka naam| vikalmaSa-bhagavAn ke nAmoM meM eka naam| vikasita-vatsakAvatI susImA nagara kA eka vidvAn (prahasita kA mitr)| vikramAGgadevacaritra-grantha kA naam| vikramin-bhagavAn ke nAmoM meM eka naam| vighnavinAyaka-bhagavAn ke nAmoM meM eka naam| vijaya-gyAraha aGga darzapUrva ke jJAtA eka muni| vijaya-vajrasena aura zrIkAntA kA putra (zArdUlakA jiiv)| vijaya-bhagavAn ke nAmoM meM eka naam| vijitAntaka--bhagavAn ke nAmoM meM eka naam| vijiSNu-bhagavAn ke nAmoM meM eka nAma, vizeSeNa jetuM zIlo vijissnnuH| vidAMvara-bhagavAn ke nAmoM meM eka naam| vidyAghara-nAma vishess| vidyAnidhi-bhagavAn ke nAmoM meM eka naam| varAhArya-varAha kA jIva jo ki bhogabhUmi meM Arya huA thaa| variSThadhI-bhagavAn ke nAmoM meM eka naam| vareNya-bhagavAn ke nAmoM meM eka naam| vareNya--bhagavAn ke nAmoM meM eka naam| vazina-bhagavAn ke nAmoM meM eka naam| For Private and Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bRhad saMskRta-hindI zabda koza 1278 nAmavAcaka zabda vidyullatA-lalitAGga deva kI pradhAna devii| zrikarmana-bhagavAna ke nAmoM meM eka naam| vidvas-bhagavAn ke nAmoM meM eka naam| vizrakarmA-bhagavAna ke nAmoM meM eka naam| vidhAtA-bhagavAn AdinAtha kA naam| 0brhmaa| vizrajid-bhagavAna ke nAmoM meM eka naam| vidhAtR-bhagavAn ke 108 nAmoM meM eka nAma, karmabhUmervyavasthA vizrajyotiSa-bhagavAna ke nAmoM meM eka naam| vidhAnAta vidhaataa| vidadhAtIti vidhaataa| vizrataHpAda-bhagavAna ke nAmoM meM eka naam| vidhi--bhagavAna ke nAmoM meM eka naam| vizratazcakSu--- bhagavAna ke nAmoM meM eka naam| vinami-bhagavAna AdinAtha ke sAle mahAkaccha kA putra vizratokSamayajyoti--bhagavAna ke 108 nAmoM meM eka nAma, vinayandhara-eka muniraaj| vizvataH samantAt akSamayaM AtmarUpaM jyotiryasya vinetR-bhagavAna ke nAmoM meM eka naam| sH| vineyajanatAbandhu-bhagavAna ke nAmoM meM eka naam| vizratomukha-bhagavAna ke nAmoM meM eka naam| vinayAtman-- bhagavAna ke nAmoM meM eka naam| vizvag-bhagavAna ke nAmoM meM eka naam| vipulajyotisU-bhagavAna ke nAmoM meM eka naam| vizvadhzvan-bhagavAna ke nAmoM meM eka naam| vibhaya-bhagavAna ke nAmoM meM eka naam| vizvanAyaka-bhagavAna ke nAmoM meM eka naam| vibhava-bhagavAna ke nAmoM meM eka naam| vizvamAvad-ibhagavAna ke nAmoM meM eka naam| vibhAvasu-bhagavAna ke nAmoM meM eka naam| vizvabhuj-bhagavAna ke nAmoM meM eka naam| vibhISaNa--zrIdhara aura manoramA kA putr| vizvabhud-bhagavAna ke nAmoM meM eka nAma, vizvaM bodhatIti vibhISaNa-videha kSetra vatsakAvatI deza kA raajaa| vishvbhud| vibhu-bhagavAna ke nAmoM meM eka nAma, vizeSaNa bhavatIti vibhuH| vizvabhU-bhagavAna ke nAmoM meM eka naam| vibhU-bhagavAna ke 1008 nAmoM meM se eka naam| vizvabhUtaza-bhagavAna ke nAmoM meM eka naam| vimala-terahaveM tiirthkr| vizvabhRd-bhagavAna ke nAmoM meM eka naam| vimalavAha-videha eka tiirthkr| vizvamUrti-bhagavAna ke nAmoM meM eka naam| vimalavAhana-sAtavA~ kulkr| vizvayoni-bhagavAna ke nAmoM meM eka nAma, vizveSAM vimukatAtman-bhagavAna ke nAmoM meM eka naam| guNAnAmutpAdakatvAd vishvyoniH| viyoga--bhagavAna ke nAmoM meM eka nAma, vigato yoga | vizvayoni-bhagavAna ke nAmoM meM eka naam| __ AtamapariSpando yasya sH| vizvarIza-bhagavAna ke nAmoM meM eka nAma,vizvarI pRthvI tasyA viyonika-bhagavAna ke nAmoM meM eka nAma, punarjanma rahitatvAda IzAH / vigatA yoniryasya sa viyonikH| vizvarUpAtman-bhagavAn ke nAmoM meM eka naam| virajas-- bhagavAna ke nAmoM meM eka naam| vizvalokeza-bhagavAn ke nAmoM meM eka naam| virata--bhagavAna ke nAmoM meM eka naam| vizvalocana--bhagavAn ke nAmoM meM eka naam| 0eka saMskRta virAga-bhagavAna ke nAmoM meM eka naam| kosh| vilInAzeSakalmaSa-bhagavAna ke nAmoM meM eka naam| vizvavid-bhagavAn ke nAmoM meM eka naam| vivitka-bhagavAna ke nAmoM meM eka naam| vizvavidyAmahezvara-bhagavAn ke nAmoM meM eka naam| viveda-bhagavAna ke nAmoM meM eka naam| vizvavidyeza-bhagavAn ke nAmoM meM eka naam| vizAla-bhagavAna ke nAmoM meM eka naam| vizvavyApin-bhagavAn ke nAmoM meM eka nAma,sarvajJatvena vizvaM viziSTa-bhagavAna ke nAmoM meM eka naam| vyApnotIti vizva vyaapii| vizoka-bhagavAna ke nAmoM meM eka naam| vizvavyApin-bhagavAn ke nAmoM meM eka naam| vizruta-bhagavAna ke nAmoM meM eka naam| vizvazIrSa-bhagavAn ke nAmoM meM eka naam| vizrakarman-bhagavAna ke nAmoM meM eka naam| vizvasRj-bhagavAn ke nAmoM meM eka naam| For Private and Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAmavAcaka zabda 1279 bRhad saMskRta-hindI zabda koza vizvAtmana-bhagavAn ke nAmoM meM eka naam| vizvArAT-bhagavAn ke nAmoM meM eka nAma, vizvasmin rAjate zobhata iti vizvA rATa vizvasya vasurAToH iti pUrvapadasya diirghH| vizvAziS-bhagavAn ke nAmoM meM eka naam| vizveT-bhagavAn ke nAmoM meM eka nAma, ITaTe aizvarya sampanno bhavatIti IT, vizveSAmIT iti vishvett| vizveDa-sasAra ke svAmI bhagavAna aadinaath| vizveza-bhagavAn ke nAmoM meM eka naam| vizveza-bhagavAn ke nAmoM meM eka naam| viSTarazravas-bhagavAn ke nAmoM meM eka naam| viSNu-bhagavAn ke 108 nAmoM meM eka nAma, kevala jJAnApekSAyA vyApakatvAd vissnnu| viSNa-caudaha pUrva ke jJAtA eka mni| visAkhAcArya-gyAraha aGga daza pUrva ke dhAraka eka muni| vihatAntaka-bhagavAn ke nAmoM meM eka naam| vItakalmaSa-bhagavAn ke nAmoM meM eka naam| vItamatsara-bhagavAn ke nAmoM meM eka naam| vItarAga-bhagavAn ke nAmoM meM eka naam| vItabhI-bhagavAn ke nAmoM meM eka naam| vIra-bhagavAn mhaaviir| vIra-bhagavAna AdinAtha kA putr| vIra-bhagavAn ke nAmoM meM eka naam| vIrabAha-zrImatI aura vajrajaGga kA putr| visAkhAcArya-gyAraha aGga daza pUrva ke dhAraka vihatAntaka- bhagavAn ke nAmoM meM eka naam| vItakalmaSa-bhagavAn ke nAmoM meM eka naam| vItamatsara-bhagavAn ke nAmoM meM eka naam| vItarAga-bhagavAn ke nAmoM meM eka naam| vItabhI-bhagavAn ke nAmoM meM eka naam| vIra-bhagavAn mhaaviir| vIra-bhagavAna AdinAtha kA putr| vIra-bhagavAn ke nAmoM meM eka naam| vIrabAhu-zrImatI aura vajrajaGgha kA putr| vRSa-bhagavAn ke nAmoM meM eka naam| vRSaketu-bhagavAn ke nAmoM meM eka naam| vRSadhvaja-bhagavAn ke nAmoM meM eka naam| vRSapati-bhagavAn ke nAmoM meM eka naam| vRSabha-prathama tIrthakara, inheM RSabha athavA AdinAtha bhI kahate haiN| vRSabha-prathama tiirthkr| svaccha, zuddha, nirml| vRSabha-bhagavAn AdinAtha vRSeNa dharmeNa bhAti zobhata iti vRssbhH| -bail| eka AcArya vRssbhsen| vRSabha-bhagavAna AdinAtha ke nAmoM meM eka nAma vRSeNa dha rmeNa bhAtIti vRssbhH| vRSabha-bhagavAn ke nAmoM meM eka naam| vRSabhadhvaja-bhagavAn ke nAmoM meM eka nAma, vRSabho valIvardI ghvajo cihna yasya sH| vRSabhasena-bhagavAn RSabhadeva kA putr| 0saka kavi vishess| vRSabhasena-bhagavAna AdinAtha kA putra jo ki pIche calakara unhIM kA gaNadhara huaa| vRSabhAGka- bhagavAn ke nAmoM meM eka naam| vRSAdhIza-bhagavAn ke nAmoM meM eka naam| vRSAyudha-bhagavAn ke nAmoM meM eka naam| vRSoddhava-bhagavAn ke nAmoM meM eka naam| vedavid-bhagavAn ke nAmoM meM eka naam| vedavid-bhagavAn ke nAmoM meM eka naam| vedavedha-bhagavAn ke nAmoM meM eka naam| vedAGga-bhagavAn ke nAmoM meM eka naam| vedya-bhagavAn ke nAmoM meM eka naam| vedhasa-bhagavAn ke nAmoM meM eka naam| vaikRtAntakRta-bhagavAn ke nAmoM meM eka naam| vaijayanta-vajrasena aura zrIkAntA kA putra (varAhakA jiiv)| vyaktavAca-bhagavAn ke nAmoM meM eka naam| vyaktazAsana-bhagavAn ke nAmoM meM eka naam| vyomamUrti-bhagavAn ke nAmoM meM eka naam| zakta-bhagavAn ke nAmoM meM eka naam| zaGkara-bhagavAn ke nAmoM meM eka nAma, zaM karotIti shNkr| zaGkara-bhagavAn ke nAmoM meM eka naam| zatabala-sahasravala kA putr| zatabala-mahAbala vidyAdhara kA pitAmaha baabaa| zatamati-rAjA mahAbala kA mntrii| zatrugna-bhagavAn ke nAmoM meM eka naam| 0dazaratha putr| zambhava-bhagavAn ke nAmoM meM eka naam| zambhava--bhagavAn ke nAmoM meM eka nAma, zaM sukha bhavati yasmAt sa shmbhuH| zamAtman-bhagavAn ke nAmoM meM eka nAma For Private and Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bRhad saMskRta-hindI zabda koza 1280 nAmavAcaka zabda zamina-bhagavAn ke nAmoM meM eka naam| zaraNya-bhagavAn ke nAmoM meM eka nAma, zaraNe sAdhu shrnny| zaraNya-bhagavAn ke nAmoM meM eka naam| zavat-bhagavAn ke nAmoM meM eka naam| zaMvada-bhagavAn ke nAmoM meM eka naam| zaMvada-bhagavAn ke nAmoM meM eka nAma, zaM sukhaM vadatIti shNvd| zayu- bhagavAn ke nAmoM meM eka nAma, zaM vidhate yasya saH zaMyuH matubarthe prtyy:| zAnta-- bhagavAn ke nAmoM meM eka naam| zAnta-bhagavAn ke nAmoM meM eka naam| zAntAri-bhagavAn ke nAmoM meM eka naam| zAnti--bhagavAn ke nAmoM meM eka naam| zAnti-solahaveM tiirthkr| zAntikRta-bhagavAn ke nAmoM meM eka naam| zAntivad-bhagavAn ke nAmoM meM eka naam| zAntiniSTha-bhagavAn ke nAmoM meM eka naam| zAntibhAj-bhagavAn ke nAmoM meM eka naam| zAntisAra-AcArya vishess| zArdulArya-zArdUlArya jIva jo bhoga bhUmi meM Arya huA thaa| zAzvata-- bhagavAn ke nAmoM meM eka naam| zAsita- bhagavAn ke nAmoM meM eka naam| zAstR-bhagavAn ke nAmoM meM eka naam| zAMtakumbhaniprabha-bhagavAn ke nAmoM meM eka naam| ziva--bhagavAn ke nAmoM meM eka naam| ziva-bhagavAn ke nAmoM meM eka naam| ziva-bhagavAn ke nAmoM meM eka naam| zivakoTi-mUlArAdhanA ke kartA shivaary| zivatAti-bhagavAn ke nAmoM meM eka naam| zivaprada-bhagavAn ke nAmoM meM eka naam| ziSTa-bhagavAn ke nAmoM meM eka naam| ziSTabhuja-bhagavAn ke nAmoM meM eka naam| ziSTeSTa-bhagavAn ke nAmoM meM eka naam| zItala-dasavAM tiirthNkr| zIlasAgara-bhagavAn ke nAmoM meM eka naam| zuci--bhagavAn ke nAmoM meM eka naam| zucizravas-bhagavAn ke nAmoM meM eka naam| zuddha-bhagavAn ke nAmoM meM eka naam| zuddha-bhagavAn ke nAmoM meM eka naam| zubhalakSaNa-bhagavAn ke nAmoM meM eka naam| zubhaMyu-bhagavAn ke nAmoM meM eka naam| zUra--bhagavAn ke nAmoM meM eka naam| zeSuSIza-bhagavAn ke nAmoM meM eka naam| zra zrAyasokti-bhagavAn ke nAmoM meM eka naam| zrI-SaTkumArI deviyoM meM eka devI jo ki himavatkulA cala ke sarovara meM rahatI hai| zrIkAntA-nAgadatta aura sumati kI putrii| zrIkAntA-puNDarIkiNI nagarI ke rAjA vajrasena kI strii| zrIgarbha-bhagavAn ke nAmoM meM eka naam| zrIdhara-eka deva jo ki vajrajaMgha kA jIva, bhogabhUmi ke bAda aizAna svarga ke zrI prabhavimAna meM utpanna huA thaa| zrIdhara-videhakSetra maGgAlAvatI deza ke ratnasaMcaya nagara kA raajaa| eka aacaary| zrInivAsa-bhagavAn ke nAmoM meM eka naam| zrIpAla-eka pUrvavartI aacaary| 0eka raajaa| zrImatI-mativara mantrI kI maataa| zrImatI-puNDarIkiNInagarI ke rAjA vajradanta aura rAnI lakSmIpati kI putrI (lalitAMga kI strI svayaM prabhA kA jiiv)| zrImAn-bhagavAn ke nAmoM meM eka naam| zrIvarmA-zrIdhara aura manoharA kA putr| zrIvarmA-siMhapura ke rAjA zrISeNa aura suMdarI kA choTA putr| zrIvIrasena-jinasena ke guru SaT khaNDAgama ke ttiikaakaar| zrIvRkSalakSaNa-bhagavAn ke nAmoM meM eka naam| zrIza-bhagavAn ke nAmoM meM eka naam| zrIzritapAdAbja-bhagavAn ke nAmoM meM eka naam| zrISeNa-siMhapura kA raajaa| zrISeNa-siMhapura kA raajaa| zrutakIrti-Ananda purohita kA pitaa| zrutAtman-bhagavAn ke nAmoM meM eka naam| zreNika-rAjagRhI kA raajaa| zreyas-hastinApura ke rAjA somaprabha kA choTA bhAI zreyAnsa jisane bhagavAvan RSabhanAtha ko sarvaprathama AhAra diyA thaa| zreyas-bhagavAn ke nAmoM meM eka naam| zreyAna-dAnatIrtha kA pravartaka hastinApura ke rAjA somaprabha kA bhAI, zrImatI kA jiiv| zreyonidhi-bhagavAna ke nAmoM meM eka naam| For Private and Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAmavAcaka zabda 1281 bRhad saMskRta-hindI zabda koza zreSTa-bhagavAn ke nAmoM meM eka naam| zlakSNa-bhagavAn ke nAmoM meM eka naam| sagara-dvitIya cakravartI satkRtya-bhagavAn ke nAmoM meM eka naam| satya-bhagavAn ke nAmoM meM eka naam| satyaparAyaNa-bhagavAn ke nAmoM meM eka naam| satyabhAmA-amRtamati mantrI kI strii| satyavAc-bhagavAn ke nAmoM meM eka naam| satyavijJAna-bhagavAn ke nAmoM meM eka naam| satyazAsana-bhagavAn ke nAmoM meM eka naam| 0eka grantha vishess| satyasandhAna-bhagavAn ke nAmoM meM eka naam| satyAtman-bhagavAn ke nAmoM meM eka naam| satyAziS- bhagavAn ke nAmoM meM eka naam| sadAgati-bhagavAn ke nAmoM meM eka naam| sadAtRpta-bhagavAn ke nAmoM meM eka naam| sadAbhAvin-bhagavAn ke nAmoM meM eka naam| sadAbhoga-bhagavAn ke nAmoM meM eka naam| sadAyoga-bhagavAn ke nAmoM meM eka naam| sadAvidya-bhagavAn ke nAmoM meM eka naam| sadAziva-bhagavAn ke nAmoM meM eka naam| nAma vishess| sadAsaukhya bhagavAn ke nAmoM meM eka naam| sadodaya-bhagavAn ke nAmoM meM eka naam| sadyojAta-bhagavAn ke nAmoM meM eka naam| sanAtana-bhagavAn ke nAmoM meM eka naam| sandhyAbhrababhru-bhagavAn ke nAmoM meM eka naam| sanmati-caubIsaveM tiirthNkr| sanmati-dUsarA kulkr| samagradhI-bhagavAn ke nAmoM meM eka naam| samantabhadra-bhagavAn ke nAmoM meM eka naam| AcArya naam| samantabhadra-bhagavAn ke nAmoM meM eka naam| AcArya naam| samayajJa-bhagavAn ke nAmoM meM eka naam| samAdhigupta-eka muni| samAhita-bhagavAn ke nAmoM meM eka naam| samunmIlita karmAri-bhagavAn ke nAmoM meM eka naam| saMbhinnamati-rAjA mahAbala kA mntr| sayoga-bhagavAn ke nAmoM meM eka naam| sarvaklezApaha-bhagavAn ke nAmoM meM eka naam| sarvaga-bhagavAn ke nAmoM meM eka naam| sarvatraga-bhagavAn ke nAmoM meM eka naam| sarvadarzana-bhagavAn ke nAmoM meM eka naam| sarvadik-bhagavAn ke nAmoM meM eka naam| sarvadoSahara-bhagavAn ke nAmoM meM eka naam| sarvayogIzvara-bhagavAn ke nAmoM meM eka naam| sarvalokajit-bhagavAn ke nAmoM meM eka naam| sarvalokAtiga-bhagavAn ke nAmoM meM eka naam| sarvalokeza-bhagavAn ke nAmoM meM eka naam| sarvalokaikasArathi-bhagavAna ke nAmoM meM eka naam| sarvavit-bhagavAn ke nAmoM meM eka naam| sarvAtman-bhagavAn ke nAmoM meM eka naam| sarvAdi-bhagavAn ke nAmoM meM eka naam| salilAtmaka-bhagavAn ke nAmoM meM eka naam| sahasrapAt-bhagavAn ke nAmoM meM eka naam| sahasrabala-mahAbala vidyAdhara ke pitA ke pitaamh| sahasrAkSa-bhagavAn ke nAmoM meM eka naam| sahiSNu-bhagavAn ke nAmoM meM eka naam| saMbhava-tRtIya tiirthNkr| sAkSin-bhagavAn ke nAmoM meM eka naam| sAgaradatta-hastinApura kA vaishy| sAgarasena-eka muni| sAdhu-bhagavAn ke nAmoM meM eka naam| sArva-bhagavAn ke nAmoM meM eka naam| sArasvata-laukAntika deva kA eka bhed| siddha-bhagavAn ke nAmoM meM eka naam| siddha-bhagavAn ke nAmoM meM eka naam| siddhazAsana-bhagavAn ke nAmoM meM eka naam| siddhasaMkalpa-bhagavAn ke nAmoM meM eka naam| siddhasAdhana-bhagavAn ke nAmoM meM eka naam| siddhasAdhya-bhagavAn ke nAmoM meM eka naam| siddhasena-jinasena se pUrvavartI eka mhaakvi| siddhAtman-bhagavAn ke nAmoM meM eka naam| saddhAtman-bhagavAn ke nAmoM meM eka naam| siddhAntavid-bhagavAn ke nAmoM meM eka naam| siddhArtha-bhagavAna mahAvIra ke pitaa| siddhArtha-hastinApura ke rAjA somaprabha kA dvAra paal| siddhArtha-gyAraha agaM daza pUrva ke jJAtA eka muni| siddhArtha-bhagavAn ke nAmoM meM eka naam| siddhida-bhagavAn ke nAmoM meM eka naam| For Private and Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bRhad saMskRta-hindI zabda koza 1282 nAmavAcaka zabda sItA-videha kSetra kI eka ndii| rAma kI raanii| sImandhara-videha kSetra ke tiirthkr| sImaMkara-pA~cavA~ kulkr| sImaMdhara-chaThA kulkr| sukRtin-bhagavAn ke nAmoM meM eka naam| sukhada-bhagavAn ke nAmoM meM eka naam| sukhasAdUta-bhagavAn ke nAmoM meM eka naam| sugata-bhagavAn ke nAmoM meM eka naam| sugati-- bhagavAn ke nAmoM meM eka naam| sugupta--bhagavAn ke nAmoM meM eka naam| suguptAtmana-bhagavAn ke nAmoM meM eka naam| sughoSa-uttama dhvni| sutanu-sundara shriir| sutrAmapUjita-bhagavAn ke nAmoM meM eka naam| sutvana-bhagavAn ke nAmoM meM eka naam| sudattA-dhAnyapura ke kubera vaNika kI strii| sudarzana-sudarzana seTha, shiilvtii| sudarzanA-eka aaryikaa| sudaSTi-susImA nagara kA raajaa| sudharma-eka muni| sudharma-gautama ke bAda hone vAle anuvaddha kevlii| sudharma-eka muni| sadhI-bhagavAn ke nAmoM meM eka naam| sudhI-(sugI:) bhagavAna ke nAmoM meM eka naam| sudhautakaladyotazrI-bhagavAn ke nAmoM meM eka naam| sunandA-AdinAtha kI pttraanii| sunaya-eka naam| sunayatatvavit-bhagavAn ke nAmoM meM eka naam| sundaranandA-musImA nagara ke rAjA sudRSTi kI strii| sundarI-sihaM pura ke rAjA zrISeNa kI strii| sundarI-garvapura ke rAjA mandaramAlI kI strii| sunadarI-rAjA priyasena kI strii| sundarI-ratnasacaMya nagara ke rAjA mahIdhara kI strii| sundarI-bhagavAna AdinAtha kI sunnadA strI se utpanna putrii| supArzva-saptama tiirthkr| suprabha-bhagavAn ke nAmoM meM eka naam| suprabhA-ayodhyA ke rAjA jaya varmA kI strii| suprasanna-bhagavAn ke nAmoM meM eka naam| subAhu-vajrasena aura zrIkAntA kA putra (mativara mantrI kA | jiiv| subhaga-bhagavAn ke nAmoM meM eka naam| subhadra-bhagavAn ke nAmoM meM eka naam| subhut-(subhRta) bhagavAna ke nAmoM meM eka nAma (suSThu jJAtA) (suSThu popk:)| subhaga-bhagavAn ke nAmoM meM eka naam| subhradra-prathama aGga ke jJAtA eka muni| subhut-(subhRta) bhagavAna ke nAmoM meM eka nAma (suSThu popk:)| sumati-paMcama tiirthkr| sumati-pATalIgrAma ke nAgadatta vaNikapatra kI strii|| sumati-palAlaparvata grAma ke devila nAmaka paTela kI strii| sumukha-bhagavAn ke nAmoM meM eka naam| sumedhasa-bhagavAn ke nAmoM meM eka naam| suyajvana-bhagavAn ke nAmoM meM eka naam| surUpa-bhagavAn ke nAmoM meM eka naam| sulocanA-eka rAja knyaa| suvarNavarNa-bhagavAn ke nAmoM meM eka naam| suvAca-bhagavAn ke nAmoM meM eka naam| suvidhi-susImA nagara ke rAjA sudRSTi aura rAnI sundaranandA kA putra (vajrajar3agha zrInagara deva kA jiiv)| savidhi-bhagavAn ke nAmoM meM eka naam| suvrata-bhagavAn ke nAmoM meM eka naam| suzruta-bhagavAn ke nAmoM meM eka naam| suzruta-bhagavAn ke nAmoM meM eka naam| suSamAduHSamA-avasarpiNI kA tIsarA kaal| susaMvRta-bhagavAn ke nAmoM meM eka naam| susaMskAra-(vaikalpika) bhagavAn ke nAmoM meM eka naam| susaubhyAtmana-bhagavAn ke nAmoM meM eka naam| susthita-bhagavAn ke nAmoM meM eka naam| susthira-bhagavAn ke nAmoM meM eka naam| suhita-eka nAmA suhRta-eka naam| sUkSma-eka naam| sUkSma-eka naam| sUkSmadarzina-eka naam| suuti-utpaadk| sUnRtapUtavAca-eka naam| suurykottismprbh-srvjny| sUryamUrti-eka nAma divya muurti| sUri-bhagavAn ke nAmoM meM eka naam| For Private and Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAmavAcaka zabda 1283 bRhad saMskRta-hindI zabda koza sraSTra-bhagavAn ke nAmoM meM eka nAma, karmabhUmivyava sthAyAH / svayaMprabha-bhagavAn ke nAmoM meM eka nAma: sarjanAt srssttaa| svayaMprabha-bhagavAn ke nAmoM meM eka naam| sraSTA-bhagavAna AdinAtha kA naam| svayaMprabhA-lalitAGga deva ko 3-9 palyakI Ayu bAkI rahane somadeva-eka aacaary| eka kvi| para utpanna hone vAlI eka devii| somaprabha-kurUvazaM kA rAjA hastinApura jisakI rAjadhAnI thii| / svayaMprabhA-lalitAGga deva kI strii| somamUrti-bhagavAn ke nAmoM meM eka naam| svayaMbhU-prathama tiirthkr| saumya-eka nAma cnddaa| svayaMbhU-bhagavAn ke nAmoM meM eka nAma, svayaM bhavatIti svyNbhuu| stavanArha-bhagavAn ke nAmoM meM eka naam| svayaMbhU-bhagavAn ke nAmoM meM eka naam| stutIzvara-bhagavAn ke nAmoM meM eka naam| svayaMbhUSNa-bhagavAn ke nAmoM meM eka nAma stutya-bhagavAn ke nAmoM meM eka naam| svarNAma-bhagavAn ke nAmoM meM eka naam| sthavira-eka nAma vRddh| svasaMvedya-eka naam| sthaviSTa-eka nAma, atizayena sthUlaH sthvisstth| svastha-eka naam| syavIyas-bhagavAn ke nAmoM meM eka naam| svAsthyabhAj- eka naam| sthavIyas- bhagavAn ke nAmoM meM eka naam| sthANu-bhagavAn ke nAmoM meM eka naam| hatadurnaya-eka naam| sthAvara-eka naam| hara-eka nAma, harita karmazatrUniti hrH| sthAstu-eka naam| hari (harikAnta)-harivaMza kA eka rAjA jise sarvaprathama sthAsna (sthANu)-bhagavAn ke nAmoM meM eka naam| bhagavAn AdinAtha ne sthApana kiyA thaa| stheyas-bhagavAn ke nAmoM meM eka naam| hari-bhagavAn ke 108 nAmoM meM eka naam| stheSTa-bhagavAn ke nAmoM meM eka nAma, atizayena sthirH| haricandra-araviMda vidyAdhara kA mahAkAvyA dharma shrmaabhyudy| snAtaka-bhagavAn ke nAmoM meM eka naam| eka jail| spaSTa-bhagavAn ke nAmoM meM eka naam| harivAhana-vijayapura ke rAjA mahAnanda kI vasanta senA strI se spaSTAkSara-bhagavAn ke nAmoM meM eka naam| utpanna putr| svaSTa-bhagavAn ke nAmoM meM eka naam| hariSeNa-jorNi pAhuDa ke rcnaakaar| svatantra-bhagavAn ke nAmoM meM eka nAma, suSTu anto yasya sH| havirbhuk-bhagavAn ke nAmoM meM eka naam| svabhU-bhagavAn ke nAmoM meM eka naam| haviS-bhagavAn ke nAmoM meM eka naam| svAmin-bhagavAn ke nAmoM meM eka naam| havy-bhagavAn ke nAmoM meM eka naam| svayamprabha-eka deva jo ki zrImatI kA jIva bhoga bhUmi ke bAda hATakadyut-ibhagavAn ke nAmoM meM eka naam| svayamprabha vimAna meM deva huaa| hiraNyagarbha-bhagavAn ke nAmoM meM eka nAma, hiraNyaM garbhe yasya svayamprabhA-lalitAMga deva kI pradhAna devii| sH| garbhakAle hirnnyvRssttitvaat| svayambuddha-rAjA mahA bala kA mantrI hiraNyarNa-bhagavAn ke nAmoM meM eka naam| svayambuddha-bhagavAn ke nAmoM meM eka naam| hRSIkeza-bhagavAn ke nAmoM meM eka naam| svayambhU-bhagavAn mhaaviir| hrI-SaTkumArI deviyoM meM se eka devii| svayaMprabha-eka muni| hetu-bhagavAn ke nAmoM meM eka naam| svayaMprabhajina-videha ke trthkr| hemagarbha-bhagavAn ke nAmoM meM eka naam| svayaMprabha-eka deva jo ki vajrajaMgha kI strI zrImatI kA jIva hemAbha-bhagavAn ke nAmoM meM eka naam| thaa| heyAdeyavicakSaNa-bhagavAn ke nAmoM meM eka naam| svayaMprabha-bhagavAna ke nAmoM meM eka nAma, svayaM prabhA yasya saH hotR-bhagavAn ke nAmoM meM eka naam| svyNprbhH| For Private and Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viziSTa zabda akly-npuNsk| akAru-dhobI Adi se bhinn| akRtt-acchinn| akRSTapacya-binA hala jote bakhare apane-Apa paidA hone vAlA dhaany| akss-bhedd'aa| AtmA 0indriy| akSagrAma-indriyoM kA smuuh| akssnnniiy-achedy| agoSpada-atyaMta nirjana jahAM gAyoM kA pahuMcanA kaThina hai aise durgama vn| agramahiSI-pradhAna devii| addhipa-pradhAna devii| abhRt-prANI, pakSa meM dvAdazAGga ke dhArI gaNadhara dev| aGgalAsa-zarIra kI modd'| aGgahAra-aGga vikSepa nRtyakAla meM aGgoM kA vizeSa rIti se claanaa| acchodya-dRr3hatApUrvaka khkr| acyutendra-solahaveM svarga kA indr| acyutendra-avinAzI, zreSTha aizvarya se yukta, pakSa meM bhagavAna RSabha deva kI solahaveM svarga ke indra kI eka pryaay| atirundra-atyaMta vistRt| ativartI-svacchaMda pravartane vaalaa| anRju-kuttil| atyukta-chandoM kI eka jaati| adbhr-vishaal| adevamAtRka-megha kI varSA para nirbhara nahIM rahane vAle desh| adhara-zarIra ke nIce kA bhaag| ausstth| adhizrita-cUlhe para car3hAyA huaa| adhItI-adhyayanakuzalA adhvayoga-chanda zAstra kA eka prkrnn-prtyy| anaJjitAsita-binA kAjala lagAye hI kaale| anantacatuSTa-1. jJAna, 2. darzana, 3. sukha, 4. viiry| anasUyA-IrSyA kA bhaav| nAma vishess| anArAma-bagIcA ke rahitA anaashitmbhr-atRptikr| anaashitmbhv-asthir-vinaashshiil| anaashitmbhvm-atRptikr| anAzitambhavam-jisake sevana se tRpti na ho| aisA lagatA rahe ki aura sevana karUM, aura sevana kruuN| anAzvAn-upavAsa karane vaalaa| anAzvAn-anazana karane vaalaa| aniishvr-asmrth| anukSapam-kSapAM kSapAmanu anukSapam, pratyeka rAtri meN| anujighRkssaa-smrnn| anumAna-smaraNa pUrvaka jnyaan| anUpa-jala kI bahulatAsa yukta desh| anekp-haathii| anens-nisspaap| anehs-kaal| antrvnii-grbhinnii| andhs-bhojn| anvayinika-jAmAtA ke lie deva drvy-dhej| anviiptaa-anukuultaa| apghn-avyv| apciti-puujaa| apavartikA-yaSTihAra kA bheda jisake bIca meM nizcita pramANa ke anusAra svarNa, maNi, mANikya aura motI bIca-bIca meM antara dekara gaMthe jAte hai| apunarbhavatA-mokSA aprtiptti--jnyaan| abd-drpnn| For Private and Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viziSTa zabda 1285 bRhad saMskRta-hindI zabda koza abd-vrss| abd-megh| abd-megh| abhigmy-sevniiy| abhijAta-yogya ucit| abhijnyaan-phcaan| abhiruup-mnojny| abhissttv-naam| abhisisIrSA-abhisAra-saMbhoga ke lie gamana kI icchaa| abhut-ajnyaanii| abhyst-gunnit| abhyudy-svrgaadikaa| vaibhava amara-divya, dev| amaa-saath| amaa-saath| amedhyAdana-viSThA kA bhkssnn| amRtpd-mokss| ambhojvaasinii-lkssmii| ayukchd-sptprnn| ayuta-dasa hjaar| arcaa-prtimaa| puujaa| arciss-jvaalaa| araNyacaraka-mlecchoM kI eka jAti jo adhikatara jaMgaloM meM ghUmatI hai| ardhamANava-jisameM dasa lar3iyAM hoM aisA haar| ardhaguccha-jisameM caubIsa lar3iyAM hoM aisA haar| ardhamAgadhI-prAkRta bhASA kA eka ruup| ardhahAra-jisameM cauMsaTha lar3iyAM ho aisA haar| araal-kuttil| aruSkaradrava-bhilasAkA tel| alIkavicarakSaNa-jhUThA bolane meM ctur|| avaghATakayaSTi-jisake bIca meM eka bar3A aura usake AjU-bAjU meM krama se ghaTate hue choTe motI lage hoM aisI eka lar3abAlI maalaa| avaghATaka-yaSTi nAmaka hAra kA eka bhed| avdhiikssnn-avdhijnyaanii| avnip-raajaa| avpaat-grt| avabhRtha (majjana)-kArya ke anta meM hone vAlA snaan| avalagna-madhya bhAga, kmr| avAvA (avAvan)-dUra karane vAlA, oNa apanayane ityasmAda dhaatorvnipprtyyH| avRjin-nisspaap| azanAyA-bhUkhA azokamahAdhripa-azoka vRkSa nAma kA prAtihArya jisa vRkSa ke nIce bhagavAn ko kevala jJAna hotA hai vaha vRkSa kahalAtA hai| ashvtrii-khccrii| asidhenukaa-churii| aspRzyakAru-prajA ke bAhya rahane vAle cANDAla aadi| asvanta-jinakA anta acchA nhiiN| ahiindr-dhrnnendr| A Agama-sUtragrantha, aaptvcn| AjuhuSa-bulAne kA icchuk| aanyjs-vaastvik| aatody-vaaditr| AtmanIna-Atmane hitam aatmniinm| Atrika-isa loka smbndhii| Adhi-mAnasika vyathA AptapAza-AptAbhAsa kutsitAH AptapAzAH yaapyepaashp| aapyaayn-sntossprk| AbhigAbhika-saba ke anukuul| aamutrik-paarlaukik| Ayurveda-vaidya vidyaa| jIvana vijnyaan| aayussy-aayuvrdhk| ArAma-zarIrAdi pryaay| aashaa-dishaa| abhilaassaa| aashushukssnni-agni| aahaary-aabhuussnn| ikssudhnvaa-kaamdev| iGgitakovidA-ceSTAoM ke jAnane meM nipunn| ijyaa-puujaa| in-svaamii| indr-devraaj| For Private and Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bRhad saMskRta-hindI zabda koza indrakoza- buraja indragopa- barasAta meM nikalane vAlA lAla raMgA kA eka kIr3A biirbhuuttii| indracchanda-hAra vizeSa / indracchanda - jisameM lar3iyAM hoM aisA haar| yaha hAra sabase utkRSTa hAra hai ise indra, cakravartI tathA tIrthakara pahanate haiN| indracchandamANava- indracchanda hAra ke bIca meM eka maNi lagA dene para indracchandamANava kahalAtA hai| indramaha-kArtika kA mhiinaa| indravRSabha- indrazreSTha / indrastamberama- indra kA hAthI airaavt| iSudhi - tarakaza | iSTi - pUjA / uktA chandoM kI eka jaatii| uDupa- candramA / ukSan- baila ! IDA-stuti | IDA-stuti | IDiDiyan stuti karane kI icchA karatA huaa| Iti - ativRSTi, anAvRSTi, mUSaka, zalabha, zuka aura nikaTavartI rAjA / ye chaha ItiyAM kahalAtI hai| u ukSa baila utkara- sUMDa Upara uThAye hue| utprotha - jisakI nAka Upara kI uThI huI hai| udaya-prabhAta | www.kobatirth.org udanyA - pyAsa / udgama puSpa Agama dvAra udva-prazasta - shresstth| udvAha-vivAha / udrikta tIvra udaya se yukta / udbodhanAlikA - prajvalita karane vAlI nadI aisI nalI jisase sunAra loga agni ko phUMkate haiN| upaghna- Azraya / upanatA upasthita upamA - eka alaMkAra / upazIrSaka- yaSTi nAmaka hAra kA eka bhed| 1286 viziSTa zabda upazIrSakayaSTi- jisake bIca meM krama-krama se bar3hate hue tIna motI hoM aisI eka lar3I vAlI mAlA / upahvara- ekAnta sthAna / upadhi-parigraha upAyana-bheMTa uphaar| upAlambha-doSa denaa| upoddhAta prastAvanA urasila-caur3e vakSasthala vAlA / umr-kirnn| UrdhvakAya UMcA zarIra! Acharya Shri Kailassagarsuri Gyanmandir - U e ekacaryA - eka vihAra, akele vihAra karanA / ekadvitridhukriyA - chandazAstra kA eka prkrnn-prtyy| ekadhya - ekapanA / ekAvalI - yaSTi nAmaka hAra kA bheda, eka lar3I mAlA jisake bIca meM eka bar3A maNi lagatA hai| enas- pApa / For Private and Personal Use Only ai airAvata sapheda varNa kA hAthI 0 indra kA hAthI | airAvatI airAvata hAthI sambandhI / 7 o okas- sthAna au audaya-udayAcala sambandhI / aurabhra- prAtaH kAla sambandhI / ka kaNaya- eka hathiyAra kA nAma jisase lakar3I chIlI jAtI hai| knntthiirv-siNh| kaNThya - kaNTha sthAna se uccaarit| kada- kuvacana bolane vAle kutsitaM vadantIti kadradAH / 1 kanaka svarNa kanakarAjIva-svarNa kamala / kapizIrSa-koTa kA agrabhAga kapolazabdaka- gAlarUpI darpaNa | krk-jhaarii| karaka- olA / Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viziSTa zabda 1287 bRhad saMskRta-hindI zabda koza krj-nkh| karaTa-hAthI kA gnnddsthl| karaNa-indriya athavA shriir| karaNa-karanyAsa-nRtya kAla meM hAthoM kA claanaa| karaNagrAma-indriya smuuh| krnnejptv-cuglii| kaaptr-kroNt| karasaMbAdhA-Teksa kI piidd'aa| klknntthii-kokilaa| kltr-nitmb| kalambita-mizritA klaadhr-cndrmaa| klydehtv-niirog| klyaannii-punnyshaalinii| kazipu-bhojana vastra kAcavAhajana-kAMvara ko uThAne vaale| kaanyciiysstti-mekhlaa| kaadmbik-hlvaaii| kAntAdhara-suMdara oMThoM se yukt| kAntAracaryA-vana meM hI AhArartha bhramaNa karane kI prtijnyaa| kaapil-saaNkhymt| kaaymaan-tmbuu| kaarpnny-diintaa| kAru-zUdravarNa kAya eka bheda (dhobI Adi spRzya shuudr)| kAlakAlAbha-atyaMta kaale| kaasstthaa-siimaa| kinyjlk-keshr| kukkuTasaMpAtya-pAsa-pAsa meM base hue| kunnp-murdaa| kutapanyAsa-vAdyoM kA nyaas| kundakunda-AcArya naam| kuthAra-hAthiyoM para DAlane kI jhuul| kurava-khoTe-zabda se yukt| kurudhvaja-kuruvaMza meM zreSTha rAjA somaprabha aura unake, choTe bhAI shreyaans| kuruzArdUla-kuruvaMza meM zreSTha hastinApura ke rAjA somprbh| kuladhara-kulakara, ye tRtIya kAla ke anta meM hue haiM inakI saMkhyA 14 hai| kulapatra-tAmrapatra, jisameM vaMzAvalI Adi likhI jAtI hai| kulaay-ghoNslaa| kulaal-kumbhkaar| kuvind-julaahaa| kuvlii-ber| kuvliiphl-bair| kusumess-kaamdev| kUTanATaka-kapaTa se bharA naattk| kRkvaaku-murgaa| kRkavAkUyita-murgA ke samAna AcaraNa karane vaale| kRtayugArambha-ASAr3ha mAsa ke kRSNa pakSa kI pratipadA ke dina bhagavAn AdinAtha ne kRtayuga kA prArambha kiyA thaa| keshv-naaraaynn| kezAkezi-bAla pakar3akara hone vAlA yuddh| kokii-ckvii| koNa-bharI bajAne meM kAma Ane vAlA dnndd| kramapallava-pallavoM ke samAna kAmala crnn| krmuk-supaarii| kssnn-utsv| kssnndaa-raatri| kSaNadAmukha-rajanImukha-rAtri kA prArambha kaal| kssnnprbhaa-bijlii| ksstj-khuun| kSapaga-eka mahInA kA upvaas| kssaamtaa-kRshtaa| kSema-prApta vastu kI rakSA krnaa| kSmAja-vRkSA kSmAja-vRkSA khraaNsh-suury| khaataa-prikhaa| khAtikA-khAI, prikhaa| khAtkRta-khakArA huaa| gaNarAtra-bahuta raatriyaaN| gtvrii-naashshiil| gmk-ttiikaakaar| gavyUti-eka kosh| For Private and Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bRhad saMskRta-hindI zabda koza 1288 viziSTa zabda giirvaannaadhip-indr| guccha-jisameM battIsa lar3iyAM hoM aisA haar| guru-pitaa| guru-pihitaanvmuni| guru-pitaa| guhyaka-deva vishess| gRhkokil-chipklii| gokSara-gokhuru-kAMTedAra eka vnspti| gomakSikA-gAya para baiThane vAlI eka khAsa prakAra kI makkhI, jise grAmINa loga baghahI kahate haiN| gha ghanAtyaya-zaratkAralA jaamii-bhn| jaalm-niic| jighRkSa-grahaNa karane ke icchuk| jinajananasaparyA-jinendra deva kI janma kAlIna puujaa| jiimuut-megh| jIva ke 2 bheda-1. mukta, 2. sNsaarii| jIvaka adhigama ke upAya-sat, saMkhyA Adi anuyoga, pramANa, naya aura nikssep| ta cakradhvaja-cakra ke cihna se sahita dhvjaaeN| ckraahvaa-ckvii| caturasrikA-cAra kona vaalii| catuSTya-samyagdarzana, samyagjJAna, samyakcAritra aura samyak tapa ina cAra ArAdhanA ruup| caramAGa-antima zarIra dhAraNa karane vaalaa-tdbhvmokssgaamii| caSaka-pAnapAtra-kaTorA glAsa aadi| caamiikr-suvrnn| caarvii-suNdrii| cittjnmaa-kaam| caityadruma-caitya vRkSa-jisake nIce pratimA virAjamAna rahatI hai| codyacuJcatva-prazna karane kI nipunntaa| tnuunpaad-agni| taralapratibandhayaSTi-jisameM saba jagaha eka samAna motI lage hoM aisI eka lar3avAlI maalaa| taralAprabandha-yaSTi nAmaka hAra kA eka bhed| tlp-shyyaa| taanv-kRshtaa| tAntra-tantrI sambandhI, tantryA ayaM taantrH| tAmimrapakSa-kRSNapakSA tAmisretarapakSa-kRSNa aura zukla pkss| taayin-rkssk| tAravI-taru-vRkSa smbNdhii| tArA-AMkha kI putlii| tirskrinnii-prdaa| tirITa (kiriitt)-mukutt|| tiirikaa-baann| tuNava-vAdya vishess| tuSTUSu-stuti karane kA icchuk| tRNyA-tRNoM kA smuuh| tok-putr| tauyAntikI-AkaNTha jlpuurnn| trikUTa-laMkA kA aadhaarbhuut-prvt| tridoSa-vAta, pitta, kph| triratna-sabhyagjJAna aura smykcritr| trirUpamuktyaGga-1. samyagdarzana, 2. samyagjJAna, 3. samyak caaritr| trivarga-dharma, artha, kaam| triveda-tIna veda-Rgveda, atharvaveda, yjurved| trisAkSikam-AtmA, deva aura siddha parameSThI kI saakssiipuurvk| chAndAvicita-chandoM kA smuuh| chaayaa-kaanti| jagattraya-Urdhvaloka, madhyaloka, adholaak| janupyandha-janmAndhA jny-putr| jlvaahin-megh| jalazayA-jar3a abhiprAya vAle, pakSa meM jala se yukt| jalpAka-vAcAla, bahuta bolane vaalaa| jAGgala-jala kI durlabhatA se yukta desh| jAtuSI-lAkha kI banI huii| jaanbhuumi-desh| dama-indriyoM kA vaza krnaa| dmy-bchdd'aa| For Private and Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viziSTa zabda 1289 bRhad saMskRta-hindI zabda koza doss-bhujaa| doss-bhujaa| dohada-garbhakAlIna icchaa| daurgty-daaridry| dyumn-suvrnn| dha dhanurveda-zastra vidyaa| dhanuS-cAra hAtha prmaann| dhammila-bAloM kA baMdhA huA juudd'aa| dhaatriiphl-aaNvlaa| dhaaraagRh-phvvaaraa| dhainuka-gAyoM kA smuuh| dhaurey-shresstth| na dmy-bchdd'aa| dmyk-bchdd'aa| dr-kuch| dvthu-sntaap| davIyasI-atyaMta dUra rahane vaalaa| dazaprANa-kAvya ke dasa gunn| 1. zleSa, 2. prasAda, 3. smtaa| 4. mAdhurya, 5. sukumAratA, 6. arthavyakti, 7, udaratA, 8. oja, 9. kAnti aura 10. smaadhi| dazA-battI, pakSe avsthaa| dazAvatAra-bhagavAn RSabha deva ke mahAbala Adi 10 pUrva bhv| dAtyUha-kRSNa varNa kA eka pkssii| dvAdazagaNa-samavasaraNa meM bhagavAn ke cAroM ora 12 sabhA maNDapa hote haiM jinameM krama se-1. gaNadharAdi munijana, 2. kalpavAsinI deviyAM, 3. AryikAeM aura manuSyoM kI striyAM, 4. bhavanavAsinI deviyAM, 5. vyantariNI deviyAM, 6. jyotiSka deviyAM, 7. bhavanavAsI deva, 8. vyantara deva, 9. jyotiSkadeva, 10. kalpavAsI, 11. manuSya aura 12 pazu baiThate haiN| yahI dvAdazagaNa kahalAte haiN| daam-krdhnii| 0maalaa| didhyAsu-dhyAna karane ke icchuk| divya-svarga smbndhii| 0deva sambaMdhI, vythesstth| divyacakSuH-avadhi jJAna rUpI netra ko dhAraNa karane vaale| divyahaMsa-ahamindra bhagavAn AdinAtha kA jiiv| divyASTaguNa-1. ananta jJAna, 2. anantadarza, 3. avyAbAdha tva, 4. samyaktva, 5. avagAhanatva, 6. sUkSmatva, 7. agurulaghutva, 8. ananta viiry| divyaasthaanii-smvsrnnbhuumi| dvirUpopayoga-1. jJAnopayoga, 2. drshnopyog| diidhitimaalin-suury| diirghnidraa-mRtyu| durgt-dridr| vikssobh| dUSyakuTI-kapar3e kI caaNdnii| dRbdh-rcit| dev-megh| devacchanda-jisameM motiyoM kI ikyAsI lar3iyAM hoM aisA haar| devadhiSNya-devagRha-jina mndir| devamAtRka-megha kIvarSA para nirbhara rahane vaale| nakSatramAlA-isa nAma kA eka haar| nakSatramAlA-jisameM 27 lar3iyAM hoM aisA haar| ndiin-smudr| nndn-putr| nbhsvt-vaayu| nayacakra-nIti se yukta sudarzana cakraratna (pakSa meM naigamAdi nayoM kA smuuh)| nlin-kml| navakevalalabdhi-1. kevalajJAna, 2. kevaladarzana, 3. kSAyika samyaktva, 4. kSAyikacAritra, 5. kSAyikadAna, 6 kSAyikalAbha, 7. kSAyikabhoga, 8. kSAyikaupabhoga, 9. kSAyika viiry| navapuNya-navadhAbhakti-1. prtigrhnn-pddigaahuunaa| 2. ucca sthAna para baiThAnA, 3. paira dhonA, 4. aSTadravya se pUjA karanA, 5. namaskAra karanA, 6. manazuddhi, 7. vacanazuddhi, 8. kAyazuddhi aura 9 anna jlshuddhi| naSTa-chandazAstra kA eka prakaraNa prtyy| naabhi-naabhi-udrgt| nAyaka-hAra ke bIca kA bar3A mnni| nArpatya-rAjya, nRpatebhaviH karma vA naarptym| nikRti-kptt| nidhuvn-smbhog| nibhmaatr-chlmaatr| For Private and Personal Use Only Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bRhad saMskRta-hindI zabda koza nirNiktA poSaka (pakSa meM yuddha ) / niryANa-apAMga pradeza AMkha ke kaTAkSa kA nikaTavartI pradeza, doha nirvApaNI- sukhakAriNI saMtoSadAyikA / nirviNNa virakta nirvRta- samApta | nirvRti nirvANa mokSa nivAta- vAyu ke saMcAra se rahita / nizAna tIkSNa krnaa| nirvRti-sukha nirvRti-samApti / nirArekA sandeha rhit| nirArekA saMdeha rhit| niroti- ativRSTi, anAvRSTi, bhUSaNa, zalabha, zuka aura nikaTavartI zatru rAjA ina chaha ItiyoM se rahita / nilimpa dev| niHzreyasa mokss| niHzreyasa - mokSa | nisskrm-niklnaa| niSkramaNa-dIkSA dhAraNa krnaa| niSaGga-tarakaza / niSThayUta thUkA huaa| niSThA samApti | AsthA www.kobatirth.org niSThitAyu- jisakI Ayu pUrNa ho cukI hai maraNonmukha / niSThitArtha- kRtakRtya / niSpravIcAra- maithuna rhit| nIkAza sadRza / nIDa-Azraya nIhArAMzu candramA naigama vaishy| 0naya vizeSa nairgranthI- digambara muni sambandhI nai: saMgI- digambara muni sambandhI / pa paGkajavAsinI lakSmI paJcakalyANa- 1. garbha, 2. janma, 3. tapa, 4. jJAna, 5. nirvANa / paJcabrahman- 1. arahanta, 2. siddha 3 AcArya, 4 upAdhyAya, 5. sAdhu / paJcayantI vistAra karatI huii| 1290 viziSTa zabda paJcAzrarya- 1. ratnavRSTi, 2 puSpavRSTi, 3. gandhodakavRSTi, 4. mandasugandhita pavana aura 5. 'ahodAnaM ahodAnaM' kI dhvani / * paTavAsa- kapar3oM ko suvAsita karane vAlA cUrNa | paTavidyA- viSA paharaNa vidyA / paNava- vAdya vizeSa / patatpati-pakSiyoM kA svAmI garur3a patibruva apane ko jhUTha hI pati batalAne vAle patra- patte, pakSa meM vAhana / patrin pakSo padazAstra-vyAkaraNazAstra / padmaviSTara pdmaasn| padmA lakSmI padmAkara kamaloM se suzobhita tAlAba kmlvn| payasvinI - dUdha dene vAlI gAya / payodhara - megha / paracakra- pararASTra / parjanya- megha / -- - Acharya Shri Kailassagarsuri Gyanmandir parAsunA-mRtyu | parikrama- nRtya kAla meM pAda vikSepa athavA phirakI lagAnA / parikrama- padavinyAsa / parigati- pradakSiNA / pariNata pake hue| pariNetA vivAha karane vAle athavA pari upasargapUrvaka nI dha pariSvakta- AliMgita / palvala - choTA tAlAba / tu kA ludalaMkAra kA rUpa vivAha kreNge| For Private and Personal Use Only pAkasattva-krUra pazu / pANavika - paNavAdya ko bajAne vaalaa| pAdAta paidala sainikoM kA smuuh| pApmA-pApI pArthiva - vRkSa, pakSa meM, rAjA pRthivyAM bhavAH pArthivA vRkSA: pRthivyA adhipAH pArthivA rAjAnaH / pArthivakuMjara zreSTha rAjA / pAradRzvarI pAra ko dekhane vaalii| - - pArvaNa - pUrNimA kA / pArSNi eddii| pitthr-sthaalii-bttloii| Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra viziSTa zabda piNDI- zarIra | pitRkalpa-pitA ke tulya / puddhava- bar3A bail| putrI- putrayukta / purogama-pradhAnapuruSa / pulinda - mlecchoM kI eka jAti / puSkara- vAdya vizeSa / 0eka sarovara, 0 eka dvIpa / puSkara - hAthI kI sUMDa kA agrabhAga / 0 kSetra vizeSa | puSkarArdha kamala rUpa pUjA kI sAmagrI / puSkariNI-kamaloM se yukta vApikA / puSpadhanvA kAmadeva | prajA putr| praNAmyA- asaMmata-apriya strI / pratAyinI - vistAriNI / pratAyinI vistRta | pratikramaNa lage hue doSoM kA prAyazcitta lenaa| praticchanda- pratinidhi | pratipattR-ziSya shrotaa| puSpavantI-sUrya-candramA pUSan- sUrya / pRthvI- vizAla pogaNDa - vikalAMga | paulomI indraannii| prakANDaka- yaSTi nAmaka hAra kA eka bheda prakANDakayaSTi-jisa ke bIca meM krama kama se bar3hate hue pAMca motI hoM aisI eka lar3avAlI mAlA / prakRti-prajA / - pratiyAtanA -- pratibimba / pratiziSTi pratinidhi-tatsadRza / pratIkSya-pUjya / pratIndra-indra se nIce kA pada dhAraNa karane vaalaa| www.kobatirth.org pratyaya - jJAna / pramitsu nApane ke icchuka / pravIcAra - maithuna / pravIcAra - maithuna / pravrajyA - dIkSA | abhinisskrmnn| prasatti prsnntaa| 1291 prasena- garbhastha bAlaka ke Upara kA AvaraNa- jer| prastara- chanda zAstra kA eka prkrnn-prtyy| - prasnuvAnA dUdha detI huii| prAjyA- zreSThA / bRhad saMskRta-hindI zabda koza prAbodhika- jagAne ke kArya meM niyukt| prAlamba-hAra vizeSa / Acharya Shri Kailassagarsuri Gyanmandir prAleyAMzu - candra prAvRSeNya - varSA kAla kA / prAMzu UMcA prItiMkara- prIti utpanna karane vAlA / pha phalakahAra-ardhamANava hAra ke bIca meM yadisaya maNi lagA ho to use phalakahAra kahate haiN| ba baThara-sthUla baddhajIva - aSTa karma se yukta saMsArI jIva / bandha AtmA aura karmoM kA nIra kSIra ke samAna eka kSetrAvagAha honaa| balAhakAkAra-megha ke AkAra / bahurUpaka-aneka bhUmikAoM se yukta / bahuzreyAn atyaMta kalyANa se yukta brahmodyA - brahma - sarvajJa ke dvArA kahI huI / bIbhatsu - ghRNita | bughna - muul| bubhutsA - jAnane kI icchaa| bubhutsu - jAnane kA icchuka / bodhi-ratnatraya braghna- sUrya / bradhna - sUrya / brahmasUtra - janeU / For Private and Personal Use Only bha bhagaNa-nakSatroM kA samUha / bhava-kAyara yoddhA bharatAtmaja - bharata cakravartI kA prathama putra arkakIrti / bhAgavata bhagavAn sambandhI / bhAgIrathI gaMgA ndii| bhAmaha - kAvya-kalA pratipAdaka / Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bRhad saMskRta-hindI zabda koza bhisamRNAla bhImayogI bhayaMkara saaNp| bhujiSyA ceTI / bhUtavAdI pRthivyAdI cAra bhUtoM ke dvArA jIva kI utpatti mAnane vAlA cArvAka / bhUtopasRSTa- jise preta kI bAdhA hai| bhoktA ( bhoktu) bhagavAn ke 1008 nAmoM meM eka naam| ma makarAkara - samudra / maGgalASTaka - ATha maMgaladravya / 1. chatra, 2. dhvaja, 3. kalaza, 4. cAmara, 5. supratiSThaka (ThaunA ), 6. bhRMgAra (jhArI), 7. darpaNa aura 8. tAlapatra (paMkha) maNisopAna - jisameM nIce sone ke pAMca dAne lage hoM aisA phlkhaar| madanotkocakArin- kAma ke udreka ko karane vAlA / madhukRt- madhumakkhiyAM / madhuvrataM - bhramara, pakSa meM madyapAyI / madhyeyavanikam-paradA ke bhiitr| manu- bhagavAn aadinaath| manu- bhagavAn vRSabhadeva kA putra / mandra- gambhIra | mammaTa-kAvya vicaark| manmanAlapita- avyakta- totalI bolii| manvantara- eka kulakara se dUsare kulakara ke hone kA madhyavartI kAla / marImRjA :- bAra-bAra mArjana karate hue| mrud-dev| www.kobatirth.org marumarIcikA- mRgatRSNA / masUNa-snigdha, ciknii| mahattara- pradhAna puruss| mhaangiddhrp-klpvRkss| mahAprajJa - buddhimAna | mahAprajJaptividyA - vidyAdharoM ko siddha hone vAlI vidyAoM meM se eka pramukha vidyA mahAprAvrAjya- daigambarI dIkSA / mhaardhk-mhaamuuly| mahAsthapati- cakravartI kA ratnasvarUpa vizvakarmA / mANava - jisameM 20 lar3iyAM hoM aisA haar| 1292 mANavaka-bAlaka / mAtarizvA - vAyu | mAtuliGga-bijaurA / mArgadvaya - 1. zabdAlaMkAra, 2 . arthAlaMkAra / mArtikai acchI miTTI se bane hue| Acharya Shri Kailassagarsuri Gyanmandir mAruti pavana kumAra / mitramaNDala- sUryavimba / mukta-aSTakarma se rahita zuddha jIva jinheM mokSa prApta ho cukA hotA hai| munInena munIndra sUrya muni-ina-ina / muraja-mRdaMgAkAra zikhara / mUrddhaja-bAla | mUSAsAMcA (dhAtuoM ke galAne kA pAtra ) / mRga- pazu / mRgayu- zikArI / mRSA- jhUTha / medhAvinI atyaMta buddhimatI / mairavI meru smbNdhii| moca kdlii| maukha-mukha sambandhI ya yaticaryA -muniyoM ke AhAra kI vidhi | yavIyas - taruNa / yazasya yaza ko bar3hAne vaalaa| yaads-jljntu| yAminI rAtri / yAyajUka- pUjA karane vaale| yuga- juMArI ( cAra hAtha pramANa) / yugyaka - pAlakI / yutasiddha-pRthak siddha / yoga- samAdhimaraNa / 0 jor3a milAna / yoga aprApta prApya vastu kI prApti honA / yogabIja - dhyAna ke nimitt| viziSTa zabda yogIndra - rAjA vajranAbhi ke pitA vajrasena mahArAja muni hone para yogIndra khlaaye| 0eka kavi For Private and Personal Use Only ra rajasvalA parAga se sahita, pakSa meM rajasvalAeM mAsika dharma se yukta striyaaN| Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viziSTa zabda 1293 bRhad saMskRta-hindI zabda koza ratnasamudgaka-ratnoM kA pittaaraa| varSadhara-vRddha kaJcakI antaHpura ke krmcaarii| ratnAvalI-ratnoM kI vaha mAlA jo suvarNa aura maNiyoM se | varSavRddhidina-janmotsava kA din| citrita hotI hai| vrata vishess| vrssiiys-vRddh| rthkddyaa-rthsmuuh| vardhana-pramANa, varSa deha pramANayoH itymrH| rathAGga-gAr3I kA phiyaa| vraakkH-diinpraannii-becaaraa| razmikalApa-jisameM 54 lar3iyAM hoM aisA haar| varArohA-uttama strii| rsaatl-nrk| vriibhRsstti-atipaak| rAjaka-rAjAoM kA smuuh| vriivRsstti-atichedn| rAjata-cAMdI ke bne| valibha-vali-nAbhi ke nIce vidyamAna rekhAoM se yukt| rAjanvatI-yogya rAjA se yukt| vallabhikA-priya devaaNgnaae| rAjanvatI-yogya rAjA se yukta pRthivii| vallUra-sUkhA maaNs| raajaa-cndrmaa| vsundhraa-pRthivii| raam-blbhdr| vaMzocita-bAMsa ke yogya, pakSa meM kula ke yogy| riraMsA-ramaNa-krIr3A kI icchaa| vAgmin-prazasta vacana bolane vaalaa| rUpaka-nATakA vAGmaya-vyAkaraNa, chanda aura alaMkAra zAstra ke samudAya ko recaka-bhramaNa, nRtya karate-karate phirakI lgaanaa| vAGmaya kahate haiN| raidhArA-dhana kI dhaaraa| vaacNymtv-maunvrt| rairaatt-kuber| vaajivdn-kinnr| rodasI-AkAza aura pRthviI kA antraal| vaatrshn-digmbr| raukma-suvarNa smbndhii| vaatvlklaa-digmbr| vAdina-zAstrArtha karane vaale| lava-eka pramANa vishess| rAma kA putr| vArtha-vRkSa sambandhI vRkSasyedaM vaakssm| lalitAGa-suMdara, zarIra vAle, pakSa meM bhagavAna RSabhadeva kI vaaldhi-puuNch| eka deva-paryAya kA naam| vaaldhi-puuNch| lalitAGgaka-suMdara zarIra kA dhaark| vAllabhyalAJchana-patipane kA cihn| lalitAGgacara-pahale kA llitaaNg| vAstuvidyA-makAna banAne kI vidyaa| lubdhaka-mlecchoM kI eka jaati| vikc-viksit| laukAntika-brahma svarga meM rahane vAle devoM kI eka jaati| vikRtya-vikriyA krke| laukAyatikI-cArvAka mata smbndhii| vickssnn-vidvaan| vicaturakrIDA-viziSTa cAturyapUrNa kriiddaa| vijayacchanda-jisameM pAMca sau laDiyAM hotI haiM aisA haar| ise vajrasaGka-vajra ke samAna sudRr3ha jAMghoM vAle, pakSa meM bhagavAn RSabhadeva kI pUrvaparyAya kA naam| nArAyaNa tathA balabhadra pahanate haiN| vajanAbhi-vajra ke samAna sthira nAbhi se yukta, pakSa meM bhagavAn vitanu-zarIra rhit| vitasti-bAraha aMgula ke eka vitasti hotii| RSabhadeva kI pUrvabhavaparamparA kA eka naam| vajrAkara-hIre kI khaan| videha-zarIra rahita muni| vjrii-indr| vidhuvIdhaH-candramA ke samAna shukl| vayasyA-taruNa avasthA se yukt| vidrum-muuNgaa| varNa-brAhmaNAdivarNa, pakSa meM akssr| vidhiyaH (vidhi)-buddhihiin| va For Private and Personal Use Only Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bRhad saMskRta-hindI zabda koza 1294 viziSTa zabda vaizAkhastha-paira phailAkara khar3e hue| vytikr-kaary| vyliik-asty| vyaatukssii-phaag| vyAdhi-zArIrika vythaa| vyaahRti-vaannii-divydhvni| vyutsRSTakAya-jisane zarIra se mamatAbhAva chor3a diyA hai aisA muni| viney-shissy| vipralabdha-ThagA huaa| vipralambhaka-vaMcaka-Thagane vaale| vibhaavrii-raatri| vimAna-pramANa rahita-atyaMta vistRta, vigataM mAnaMyasya sH| vimAna-pramANa karatA huaa| viyuta-dasa laakh| viyutaasu-mRt| viyoga-niyama se karane yogya kaary| vichoh| viruupk-nikRsstt-niic| vivakSA-kahane kI icchA, vaktumicchA vivkssaa| vivakSu-vaktumicchurvivakSuH, dhAraNa karane kA icchuk| viviktA-jAnane ke icchuk| vishngktt-vishaal| vizikha-bANA vishraannn-daan| vishvjniin-srvhitkaarii| vizvadikkama-saba dizAoM meN| vishvnaath-kaavyaanushaasnkrtaa| vizvabhartR-bhagavAn vRssbhdev| vizvarIza-vizvarI-pRthivI kA iish| vizvAsyA-vizvatomukhI, jisake cAroM tarapha gopuradvAra the (pakSa jo pratyeka viSaya kA pratipAdana karane vAlI thI) vishvaann-aahaar| vissvaann-bhojn| visstti-bhojn| vissttipuruss-mjduur| visaMsthulAsanastha-nAnA prakAra kI aTapaTe AsanoM se sthit| vRtrhn-indr| vRSabhakavi-zreSTha kvi| bRMhita-hAthI kI grjnaa| veNudhmA-bAMsurI bajAne vaale| vedhas-bhagavAn vRssbhdev| vaidgdhii--shobhaa| vaidgdhii-saundry-shobhaa| vaidgdhy-cturaaii| vaiyAtya-dhRSTatA-lajjA! zaGkha-nau nidhiyoM meM eka nidhi| zatadhIcara-zatadhI mantrI kA jiiv| (bhUtapUrva caraT) shtmkh-indr| shtaadhvr-indr| zayu-ajagara (daNDa vidyAdhara kA jiiv)| zarad-varSa 'hAyano'strI shrtsmaa'| zarIrAnvayiguNa-vapuH kAntizca dIptizca lAvaNyaM priyvaakytaa| kalAkuzalatA ceti zarIrAntavayino gunnaaH| shlk-khnndd| zavara-mlecchoM kI eka jaati| zADvala-harI-harI ghAsa se yukt| zAtamAtura-sau mAtAoM kA putr| zAtita-tor3e hue, girAye hue| zAra-vividha vrnnvaalii| zArvara-zarvarI-rAtri smbndhii| shikhaavl-myuur| shikhaavl-myuur| shilloccy--prvt| shivaa-shRgaal| zItaka-manda kArya meM dera karane vaalaa| zItalikA-vyaMjana pNkhaa| zIrSaka-yaSTi nAmaka hAra kA eka bhed| zIrSakayaSTi-jisake bIca meM eka bar3A motI lagA ho aisI eka lar3akI maalaa| zuci-grISma Rtu-aassaaddh'| pavitra, 0shuddh| shuddhaaNt-antHpur| zubhaMyu-kalyANa se yukta, zubha masti yeSAM te zubhaMyavaH 'ahaMzubhamoyursa' iti matuvartha yuprtyy| zUdraka-eka naattkkaar| For Private and Personal Use Only Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viziSTa zabda 1295 bRhad saMskRta-hindI zabda koza zraddhAdiguNasampanna-1. zraddhA, 2. zakti, 3. bhakti, 4.. vijJAna, 5. alubdhatA, 6. kSamA aura 7. tyAga ina sAta guNoM se yukt| 20181, 82, 83, 84 / zrAddha-zraddhA se yukt| zrAyaMsa-gyArahaveM zreyAnsanAtha tIrthaMkara sambandhI puraann| zrIdhara-lakSmI ke dhAraka, pakSa meM bhagavAn RSabhadeva kI pUrvabhava paramparA meM eka deva paryAya kA naam| kvi| zreyAn (zreyAnsa)-kurujAMgala deza hastinApura ke rAjA somaprabhA kA choTA bhaaii| zrotA ke ATha guNa-1. zUzrUSA, 2. zravaNa, 3. grahaNa, 4. dhAraNa, 5. smRti, 6. Uha,7. apoha,8. nirnniit| shuunaa-sthuul| shvbhr-nrk| shvaabhrii-nrkgti| shvetbhaanu-cndrmaa| SaTkarma-asi, maSi, kRSi, zilpa, vANijya aura vidyA-ye / chaha karma haiN| SaDbhedabhAva-1. jIva, 2. pudgala, 3. dharma, 4. adharma, 5. AkAza, 6. kAlA SADguNya-sandhi, vigraha, yAna, Asana, dvaidhIbhAva, Azraya ye chaha guNa haiN| saptakakSA-hAthI, ghor3A, ratha, paidala, baila, gandharva, nrtkii| saptanaya-1. naigama, 2. saMgraha, 3. vyavahAra, 4. RjusUtra, 5. zabda, 6. samAbhirur3ha, 7. evaM bhuut| sptaarciss-agni| 2 / 9 / sptaarciss-agni| sbhvaan-puujy| sabhAvanA-ahiMsAdi vratoM ko paccIsa bhAvanAoM se shit| sabhAvanA-sabhAoM ke rakSaka dev| samaya smysundrgnni| samayasAra, siddhaant| samayA-samIpa 22 / 207 / samavRtta-jisake cAroM caraNa eka samAna lakSaNa vAle hoM aisaa| samA-kAla vibhaag| smaahit-ekaagrcitt| samiddha-atyaMta tej| smiihaa-cessttaa| sarpaNa-pRthivI para srknaa| sarvajJopajJa-sarvajJa ke dvArA prathama updisstt| sarvArthasiddhinAtha-saba siddhiyoM ke svAmI, pakSa meM bhagavAn RSabhadeva kI pUrvabhava-paramparAoM ve sarvArthasiddhinAmaka anuttara vimAna ke svAmI hue| sarasvat-samudra salaya-tAla se shit| saakuutaa-abhipraayvtii| sAketa-eka ngrii| saacipy-shaaytaa| saattvikbl-aatmbl| saadhn-senaa| saadhn-senaa| sAdhAraNa-deza kA eka bhed| saadhvs-bhy| sAnujanmA-choTe bhAIyoM se shit| sAmAyika-cAritra kA eka bhed| saami-aadhaa| sArava-Arava-zabda se shit| sArava-sarayUnadI smbNdhii| saarv-srvhitkaarii| sArvabhaumatva-samasta pRthivI kA svAmitva-cakravartIpanA (sarvasyA bhUmeradhipaH sArvabhaumastasya bhAvastattvam) sa sNkrndn-indr| sacAra-pAdavikSepa se shit| sajAni-strI shit| sajAni-strI sahita (jAyayA-sahitaH sajAni:) sttyngkaar-vyaanaa| sattvAnuSar3IguNa-satyaM zaucaM kSamA tyAgaH prajJotsAho dayA dmH| prazamo vinayazceti guNAH sttvaanussngginnH|| sadAdya-sat ko Adi lekara-sat, saMkhyA, kSetra, sparzana, kAla, aMtara, bhAva, alpabahutva, nirdeza, svAmitva, sAdhana, adhikaraNa, sthiti, vidhAna-ye anuyogdvaar| sdhrmaa-smaan| sadhrIcI-sahacarI, shriimtii| snaabhi-bndhu| spryaa-puujaa| For Private and Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bRhad saMskRta-hindI zabda koza 1296 viziSTa zabda sArasa-sara:-sarovara smbNdhii| saumukhy-anukuultaa| sAsAra-AsAra-dhArApravAha varSA se shit| saurbhey-vRssbh| sitcchdaavlii-hNspNkti| saurI-sUrya smbNdhii| sitAMzukaprati-sapheda vastra se DhakA huaa| stanya-dugdha pilAne meN| sutraamn-indr| stamberama-hAthI sambandhI (stamberamasyedaM stamberamama) sutrAmA( sutrAman)-indra sudatI-suMdara dAMtoM vAlI strii| sthAnIya-rAjadhAnI kA dUsarA naam| sudhaashii-dev| snAnadroNI-snAna karane kA ap| sudhaasuuti-cndrmaa| spRzyakAru-nAI aadi| suparvA-uttama pauroM se shit| sphaati-vRddhi| surakuja-kalpavRkSA sphaati-vistaar| surbhi-kaamdhenu| sva:praSTha-svarga shresstth-indr| sursdmn-svrg| svabhyasta-acchI taraha abhyAsa kiyA huaa| surAga-kalpavRkSA svargya-svarga kI prApti kA saadhk| surAga-kalpavRkSA (sura+aga svarudbhutagandha-svarga meM utpanna gndh| surAga-kalpavRkSA (sura+aga) svsriiy-bhaanej| surebha-su-uttama rebha zabda se yukt| svaaptaiyk-ghn| surebha-suibha devoM ke haathii| svAyaMbhuvI-AdinAtha bhagavAn kI vaannii| suvidhi-uttama bhAgya se yukta, pakSa meM bhagavAn RSabhadeva kI | svAyaMbhuva-svayaMbhU bhagavAn vRSabha deva-dvArA kahA gyaa| pUrva paryAya kA eka naam| sragdharA-mAlA ko dhAraNa karane vaalii| suvRtta-golA eka chanda naam| sUkSmAdi-sUkSma, antarita, duurvrtii| sUti-maNimaghyA yaSTi kA eka bheda eka lar3akI mAlA jisameM hri-indr| bIca meM nIce eka maNi lagA rahatA hai| hrit-dishaa| sUtradhAra-zilpAcArya-makAna Adi kA nAma karAne vaalaa| hrivissttr-siNhaasn| saMkhyA-chandazAstra kA eka prkrnn-prtyy| haribhadra-AcArya naam| saMvigna-saMsAra se bhayabhIta hokara vairAgya meM tatpara rahane vAle hariSeNa-eka AcArya vishess| puruss| hAra-yaSTi-lar3iyoM ke samUha se banI mAlA hAra kahalAtI hai| sNvRti-bhraanti| hAra-jisameM eka sau ATha lar3iyAM hoM use hAra kahate haiN| sNvyaan-uttriiyvstr| hArin-suMdara, ramaNIya, kaantiyukt| sNstyaay-rcnaavishess| haarin-mnohr| sNhaar-prlykaal| himAnI-atyadhika barpha, mahad himaM himaanii| sopAna-phalaka hAra meM nIce yadi sone ke tIna dAne lage hoM hirnnmyii-suvrnnmyii| to use sopAna kahate haiN| hRdishy-kaamdev| saugandhika-sugandhita pdaarth| hRssiik-indriy| saudha-amRta sambandhI, sudhAyA ayaM sauvH| For Private and Personal Use Only Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #445 -------------------------------------------------------------------------- ________________ Ayuoesnieuosued pue PURNITION Serving Jinshasan 146909 gyanmandingkobatirth.org New BBC | ISBN 81-8315-048-9 nyU bhAratIya buka kArarporezana | 5824, ziva maMdira ke pAsa, nyU candrAvala, 'javAhara nagara, dillI - 110007 dUrabhASa : 91-11-23851294, 23850437 I mela : newbbc@indiatimes.com 917881830150484 J!puewues lunsjebesselley uus eljeyov blouineqoyMM Bipueueupervuer Ineqewuus