Book Title: Tattvartha raj Varttikalankara
Author(s): Gajadharlal Jain, Makkhanlal Shastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text
________________
BRUISHISHASTRORESAMASHALARAKISHORI
₹ की नास्तित्व सिद्धिमें वह दृष्टांत नहीं बन सकता। इसीतरह नराविषाण तुरंगविषाण आदि भी समझ है लेने चाहिये । शंका
मंडूक शिखंड बंध्यापुत्र शशविषाण आदिमें उपर्युक्त रीतिसे अस्तित्व और सकारणत्वकी सिद्धि होजाने पर नास्तित्व और अकारणत्वरूप साध्य साधनके अभावसे वे आत्माकी नास्तित्वसिद्धिमें दृष्टांत 13 नहीं हो सकते यह बात मानी परंतु आकाश कुसुममें तो उसरीतिसे अस्तित्व और सकारणत्वकी ६ व्यवस्था नहीं हो सकती इसलिए नास्यात्मा अकारणत्वात्' इस अनुमानमें आकाशकुसुम दृष्टांत हो हूँ सकता है सो ठीक नहीं । वनस्पति नाम कर्मके उदयसे जीव और पुद्गलके समुदायस्वरूप वृक्षकी टू उत्पचि होती है वहांपर जो पुद्गल द्रव्य पुष्पस्वरूप परिणत है वह यद्यपि वृक्षकी अपेक्षा भिन्न है तो
भी वृक्षसे व्याप्त होनेसे जिसप्रकार वहां वृक्षका पुष्प यह व्यवहार होता है उसीप्रकार वह पुष्प आकाशसे
MOREENSHASPEPPERSSE URRE
१ यथा-वनस्पतिनामकर्मोदयापादितविशेषस्य वृक्षस्य पुष्पमिति व्यपदिष्यते, पुष्पभावनपरिणतपुद्गलद्रव्यस्य ताशवृक्षापेक्षया मिन्नत्वेऽपि तेन व्याप्तत्वात् । तथा-आकाशेनापि पुष्पस्य व्याप्तत्वं समानमित्याकाशकुसुममिति व्यपदेशो युक्तः । अथ मल्लिकाकृतोपकारापेक्षया मल्लिकाकसुममितिव्यपदिश्यते नत्वाकाशकुसुममित कुसुमस्याकाशेनोपकाराभावात् । इति चेन्न । आकाशकृतावगाहनरूपोपकारमादायाकाशकुसुममिति व्यपदेशस्य दुरित्वात् । किं च वृक्षात्प्रच्युतमपि कुसुममाकाशान्न प्रच्यवत इति नित्यमेवाकाशसंबंधो वर्तते । यदि च मल्लिकालताजन्यत्वात् मल्लिका कुसुपमित्युचने तदाकाशस्यापि सर्वकार्येष्ववकाश प्रदत्वेन कारणत्वादाकाशकुसुममिति व्यवहारो दुरः । अयानाशापेक्षया पुष्पस्य मिन्नत्वान्नाकाशकुसुममिति व्यवहारः। इति चेत् भिन्नत्वं किं कथंचित् सर्वथा वा । आये मल्लिकाकुसुममित्यपि व्यवहारो माभूत, मल्लिकापेक्षया कथंचिद्भिन्नत्वात्पुष्पत्य । अन्त्ये त्वाकाशापेक्षया पुष्पस्य सर्वथा मिन्नस्वमसिद्धं, द्रव्यत्वादिना कथंचिदमेदस्यापि सद्भागव । तम्मात् मल्लिकाकुसुमाकाबकसुममित्यनयोंने कोऽपि विशेषः । सप्तमगी तरंगिणी पृष्ठ संख्या ५७।