Book Title: Tattvartha raj Varttikalankara
Author(s): Gajadharlal Jain, Makkhanlal Shastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text
________________
भाषा
६८
809
| रंगकारणान्वयव्यतिरेकानुविधायिनस्तस्यापमृत्युकालसापपत्तेः। तदभावे पुनरायुर्वेदप्रामाण्याचकि
सितादीनां क सामोपयोगः । दुःखप्रतीकारादाविति चेत् तथैवापमृत्युप्रतीकारादौ तदुपयोगोऽस्तु शावणार || तस्योभयथा दर्शनात् । नन्वायुःक्षयानिमिचोऽपमृत्युः कथं केनचित्प्रतिक्रियते तर्खासद्वेद्योदयनिमित्वं ।
दुःखं कयं केनचित्पतिक्रियतां । सत्यप्यसद्योदयऽतरंगे हेतौ दुःखं वहिरंगे वातादिविकारे तत्प्रतिपक्षौ. |पघोपयोगोपनीते दुखस्यानुत्पचे प्रतीकारः स्यादिति चेत् तर्हि सत्यपि कस्यचिदायुरुदयेऽतरंगे हेतौ । द बहिरंगे पथ्याहारादौ विच्छिन्ने जीवनस्याभावे प्रसक्तै तत्संपादनाय जीवनापानमेवापमृत्योरस्तु प्रती- 18/
कारः। सत्यप्यायुषि जीवनस्याभावप्रसक्तौ कृतप्रणाशः स्यात् इति चैत् तर्हि सत्यप्यसद्वद्योदये दुःख| स्योपशमने कथं कृतप्रणाशो न भवेत् ? कटुकादिभेषजोपयोगजपीडामात्र स्वफलं दत्त्वैवासद्वेद्यस्य निवृत् |
कृतप्रणाशइति चेत, तायुषोऽपि जीवनमात्रं स्वफलं दत्त्वैव निवृत्तेः कृतप्रणाशो माभूत् । विशिष्टफलPli दानाभावस्तूभयत्र समानः। ततोऽस्ति कस्यचिदपमृत्युश्चिकित्सितादीनां सफलतान्यथानुपपत्चेः, कर्म |णामयथाकालविपाकोपपवेशाम्रफलादिवत् । (श्लोकवार्तिक)
जीवदया आदि कारण विशेषोंसे संचित औपपादिक आदिजीवोंका आयुकर्म अनपवर्तनके योग्य | | अदृष्टकी सामर्थ्यसे है विष शस्त्र आदि वाह्य कारणोंसे असमयमें नष्ट नहीं हो सकता इसलिए अनपवर्त्य है और इनसे भिन्न समस्त संसारी जीवोंका आयुकर्म विष आदिके द्वारा अपवर्त्य है यह स्वतः सामर्थ्यसिद्ध है। यदि औपपादिक आदिसे भिन्न संसारी जीवोंकी अकालमृत्यु नहीं मानी जायगी तो है
जो रोगकी निवृचिकेलिए चिकित्सा आदि कार्य किए जाते हैं वे निष्फल माने जायगे क्योंकि आयुका है PI जितना समय निश्चित है उससे पहिले बीचमें तो मृत्यु होगी नहीं फिर इस आशासे कि यह रोगसे |
RSONAGAC
BARBA
ROR
ASSAMEEC%