________________
* न्यायभूषणकारप्रभृतिमतखण्डनम् * अत्र च स्यान्नित्यत्वादिषु सप्तषु भईषु एवकारोऽवधारणार्थोऽन्यथाऽनुक्तसमत्वाऽऽपातात् । स्यात्यदं तु तत्तदवच्छेदकरूपपरिचायकम, तदपरिचये सांकर्यादिशङ्काऽनिवृत्तेः ।
==* जयलता - नन्वत्र प्रत्येक भङ्ग एवकारोपादानं किमर्थं ? साहित्य जीवः' इत्यादिक यास्वित्वाकायामाह- अत्र चेति । सप्तमनेषु चेति । स्यान्नित्यत्वादिषु सप्तसु भङ्गेषु एवकारः अवधारणार्थः = अनभिमतधर्मव्यावृत्तिपूर्व आपेक्षिकधर्मविनिश्चयार्थः । विपक्षे बाधमाह-अन्यथेति । सप्तसु भङ्गेष्वेवपदा प्रयोगे तु, अनुक्तसमत्वापातात् = अनभिहिततुल्यतैव तादृशवाक्यानां प्रसज्येत, प्रतिनियतस्वार्थानभिधानात् । तदुक्तं तत्त्वार्थश्लोकवार्तिके "वाक्येऽवधारणं तावत् अनिष्टार्थनिवृत्तये । कर्तव्यमन्य| थाऽनुक्तसमत्वात् तस्य कुत्रचित्' ॥ (त.श्लो.बा.१।६१५३) इति ।
ननु तथापि 'जीवो नित्य एवेत्यादिकमेवाऽस्तु, किमर्थं स्यात्पदोपादानमित्याशङ्कायामाह- स्यात्पदं त्विति । ‘स्यान्नित्यत्वा| दिषु सप्तसु भङ्गेश्वित्यबाऽप्यनुषज्यते । तत्तदवचंद्रदकरूपपरिचायकमिति । नित्यत्वाद्यवच्छेदकीभूतद्रव्यत्वादिपरिचयजनकम् । | परिचेयस्थितिश्च न परिचायकस्थित्यधीनति व्यवहारे क्वचित्तदप्रयोगेऽपि न क्षतिः, सामर्थ्यात् तत्प्रतीतेः । तदुक्तं तत्वार्थश्लोकवार्तिके सोऽप्रयुक्तोऽपि वा तज्ज्ञः सर्वत्राऽर्थात्प्रतीयते । यधैवकारोऽयोगादिव्यवच्छेदप्रयोजनः ।। (त.श्लो.वा. श६५६) इति । तत्तद
परिचये का क्षतिरित्याशायामाह- तदपरिचये प्रतिनियतस्त्रावच्छेदकधर्मानवबोधे, सांकर्यादिशाऽनिवृत्तेः । | संकर-व्यतिकरादिसंशया निवृत्निप्रसङ्गात् । अयं भावः 'नित्य एव जीव' इत्याद्युक्ते जीवस्य मनुष्यत्व-चैत्रत्वादिरूपेणाऽपि | नित्यत्वं प्रसज्येत । ततश्च प्रतिनियतस्वरूपानुपपत्तिः प्रत्यक्षादिविरोध-संकरादिकं च प्रसज्येताम् । ततः स्यात्पदं प्रयुञ्जते सर्वत्र | प्रामाणिकाः । ततः ‘कथञ्चित् = द्रव्यत्व-जीवत्वादिनैव जीवो नित्यः न तु मनुष्यत्वादिनाऽपि' इत्येवं असंकीर्णाऽबाधित - प्रतिनियतस्वरूपप्रतीतिर्भवेत् ।
एतेन ''यदि खलु भवन्तः खरोष्ट्रसूकरादिकं जिनमिव कदाचिदुपासते, पाषाणपुरीषादिकञ्च गुडदधितक्रादिवद् भक्षयन्ति | तदा न स्यादेकान्तसिद्धिः । को हि जिनस्याऽतिदायो यः खरोष्ट्रादौ नास्त्येव ? को वा खरोष्ट्रादेर्निकृष्टभावो यो नास्त्येव | जिने यतः खरोष्ट्रादिपरिहारेण स एवोपास्यते ? तथा पाषाणपुरीषादीनां को दोषो यो गुडादिषु नास्त्येव, गुडादीनां वा | कोऽतिशयो यः पाषाणादिषु नास्त्येव, यतः पाषाणादिपरिहारेण गुडादीन्येव भक्ष्यन्ते ? अधाऽस्त्येव कश्चिदत्रैवातिशयो यदशादत्रैव प्रवृत्तिरिति न तर्हि सर्वबाऽनेकान्तः'' (न्या. भू.पृ.५५७) इति न्यायभूपणकारप्रलापः परास्तः, जिनोऽपि स्वकेवलज्ञानजिननामकर्मोदयाऽपेक्षया जिनः, न त छाद्मस्थिकज्ञानाद्यपेक्षयापि, अन्यथा सर्वजीवानां जिनत्वप्रसङ्गो जिनस्य वा छद्मस्थत्वप्रसङ्गः संपनीपोत । एवं पाषाणपरीषादीनामपि स्वरूपापेक्षायव पाषाणादिरूपता न तु गडादिपररूपाउपेक्षया । ततो न भोजनार्थिनां | मनुष्याणां पाषागादी प्रवृत्तिप्रसङ्गः । न चैवमेकान्तवादप्रवेशः, सम्यगेकान्ताऽविनामावित्वादनेकान्तस्येत्यसकृदुक्तत्वात् ।
अत एव 'निरङ्कुश ह्यनेकान्तत्व सर्ववस्तुषु प्रतिज्ञानानस्य निर्धारणस्यापि वस्तुत्वाऽविशेषात, 'स्यादस्ति, स्यानास्ती'त्यादिविकल्पोपनिपातादनिर्धारणतात्मकतैव स्यात् । एवं निर्धारयितुः निधारणफलस्य च स्यातपक्षेऽस्तिता स्याच पक्षे नास्तितेति । | एवं सति कथं प्रमाणभूतः संस्तीधकरः प्रमाण-प्रमेय-प्रमातृ-प्रमितिष्वनिर्धारितासूपदेष्टुं शक्नुयात् ? कथं वा तदभिप्रायानुसारिणः
किया जाता है, न कि सामान्यरूप से । सप्तभंगी से रहित लौकिक-व्यावहारिक शब्द से जन्य बोध के प्रति इच्छा की कारणता का स्वीकार नहीं करने में तादृश शन्द में अर्थबोधजनकता के अभाव का अनिष्ट प्रसंग उपस्थित नहीं होगा।
* सप्तभंगी में एवकार और स्यात्कार का प्रयोजन * अत्र च, इति । सप्तभंगी के प्रत्येक भंग में जो 'एव' शब्द का प्रयोग किया जाता है, वह अवधारण के लिए किया | जाता है। जैसे कि - 'जीवः स्यात् नित्य एव' इत्यादि में यदि एक्कार का प्रयोग न किया जाय तो जीव में विवक्षित धर्म = द्रव्यत्व की अपेक्षा से नित्यत्व का बोध होने पर द्रव्यत्व की अपेक्षा से ही अनित्यत्व के अभाव का भान नहीं होगा । अत एव इन भंगों में प्रत्येक में एक्कार का प्रयोग किया जाता है, जिससे अनभिमत अर्थ का निषेध होता है। उसका प्रयोग न करने पर तो वस्तु के अनभिमत स्वरूप का निराकरण न होने से वस्तु का प्रतिनियतस्वरूप से अभिधान नहीं होगा । फलतः वस्तु अभिहित = कथित होने पर भी अनभिहित = अकथित के तुल्य हो जायेगी। अतः प्रत्येक भंग में एक्कार का प्रयोग वस्तु के अनभिमत स्वरूप के निराकरणपूर्वक अभिमतवस्तुस्वरूप के निर्णय के लिए आवश्यक