________________
* कार्यमात्रस्य कृतिजन्यत्यनियमानङ्गीकारः *
जन्यसत्त्वावच्छ्निं प्रति कृतित्वेन हेतुत्वेऽप्यभावकर्तृत्वाऽसिद्धेश्वरे जगत्कर्तृत्वं नियुक्तिकम् । कार्यत्वं तु न कार्यतावच्छेदकं, कार्यतावच्छेदकसम्बन्धस्यैकस्याऽसत्त्वात् ।
ॐ जयलता
प्रयोज्यत्वस्येत्यत्र विनिगमकाभावान्न स्वप्रयोज्यसम्बन्धेन कृतेः कारणत्वसम्भव इति वक्तव्यम् सकलविशेष्यवृत्तित्वे सति तदितरावृत्तित्वलक्षणस्य विशेष्यतात्वस्य गुरुत्वात् । न च साक्षात्परम्परया वा जन्यत्वरूपे प्रयोज्यत्वेऽपि तुल्यगौरवमिति वाच्यम्, तथापि तव विशेषणविशेष्यभावे विनिगमनाविरहस्याधिकत्वात् तस्यातिरिक्तत्वे सप्तपदार्थविभागातिक्रमप्रसङ्गादिति दिक् ।
अभ्युपगमबादेनाऽऽह- जन्यसत्त्वावच्छिन्नमिति । जन्यसन्मात्रवृत्तिवेजात्यावच्छिन्नमित्यर्थः । तेन सामानाधिकरण्येन जन्पत्वविशिष्टसत्त्वस्य गुरुतेवेन कार्यतानवच्छेदकत्वोक्तावपि न क्षतिः । कृतित्वेन हेतुत्वे = कृतित्वावच्छिन्नकारणत्वाभ्युपगमे, अपि । किमुत तदनङ्गीकारे इत्यपिशब्दार्थः । समवायेन जन्यसन्मात्रं प्रति विशेष्यतया कृतेः कारणत्वाऽङ्गीकारेऽपि, अभावकर्तृत्वाऽसिद्धेः ध्वंसकर्तृत्वाऽसम्भवात् ईश्वरे जगत्कर्तृत्वं निखिलजन्य पदार्थकर्तृत्वं, निर्युक्तिकं अप्रामाणि कम् । ध्वंसस्य जन्यत्वेऽप्यभावत्वेन जन्यसन्मात्रवृत्निवैजात्यलक्षणकार्यतावच्छेदकशून्यत्वेन न कृतेः तज्जनकत्वं सम्भवति । एतेन कार्य विशेष्यतासम्बन्धावच्छिन्नकृतिनिष्ठजनकतानिरूपितसमवायसम्बन्धावच्छिन्नजन्यताशालि प्रागभावप्रतियोगित्वादिति प्रत्युक्तम्, पक्षतावच्छेदकाक्रान्ते ध्वंसे विशेष्यतासम्बन्धावच्छिन्नकृतिनिष्ठजनकतानिरूपित समबायसम्बन्धावच्छिन्न जन्यत्वलक्षणसाध्यस्य विरहेण बाधात् । न च सत्त्वविशिष्टजन्यत्वस्यैव ध्वंसव्यावृत्तस्य पक्षतावच्छेदकत्वोपमात्र दोष इति वाच्यम्, हेत्वधिकरणे ध्वन्से उक्तसाध्याभावेन व्यभिचारात् । न च हेतोः सत्त्ववैशिष्ट्येन विशेषणान्न दोष इति वाच्यम्, एवं सति महेश्वरे ध्वन्सकर्तृत्वासिद्धया जगत्कर्तृत्वबाधात्, विशेषणविशेष्यभावे विनिगमकाभावेन गौरवाच्च । एतेन विशेष्यता- समवायाभ्यां कश्विद्धेतुहेतुमद्भावः अन्यस्तु विशेष्यता- विशेषणताभ्यामिति ध्वंसेऽपि कृतिजन्यत्वसिद्धिः सम्भवत्येवेति प्रत्युक्तम्, उपादानत्वाऽख्यविशेष्यतासम्बन्धेनैव | कृतेः कारणत्वस्याऽङ्गीकरणीयतया ध्वंसस्योपादानविरहेण तं प्रत्युक्तविशेष्यतासम्बन्धेन कारणत्वासम्भवाच्च । एतेन कार्यमात्रस्य कृतिजन्यत्वप्रवादोऽपि प्रत्युक्तः व्यय कृषिजन्य मानाभावेन तादृशप्रवादस्य निर्युक्तिकत्वादिति नेश्वरे जगत्कर्तृत्वे मानमिति निहिताभिप्रायः ।
H
=
४३८
1
अस्तु तर्हि ध्वंसानुरोधेन कार्यत्वमेव कृतिनिष्टकारणतानिरूपितकार्यताया अवच्छेदकमित्याशङ्कायामाह- कार्यत्वं तु न कार्यतावच्छेदकमिति । यद्यपि कार्यत्वस्य कार्यतावच्छेदकत्वेऽवच्छेद्यावच्छेदकयोरैक्येनात्माश्रयदोषः तथापि स्फुटत्वात्तदुपेक्ष्य दोषान्तरमाह- कार्यतावच्छेदकसम्बन्धस्य एकस्याsसत्त्वादिति । समवायस्य भावकार्यं प्रति विशेषणत्याश्चाभावकार्यं प्रति कार्यतावच्छेदकसम्बन्धत्वेन तदितकार्यकारणभावभेदप्रसङ्गेन गौरवादित्यनुपदमेव विस्तरतो विभावितमेव । ' तर्हि कालिकसम्बन्ध -
ॐ अभावकर्तृत्वबाध से ईश्वर में जगत्कर्तृत्व नामुमकिन
जन्य इति । इसके अतिरिक्त यह भी ध्यातव्य है कि नेयायिक विद्वान् ईश्वर को जगत्कर्ता मानते हैं, जिसकी सिद्धि के लिए वे जन्यसन्मात्र के प्रति विजातीयकृतिमत्त्वेन हेतुता का स्वीकार करते हैं। मगर उपर्युक्त लाघवसहकार से जन्यसत्त्वावच्छिन्न = सकल जन्य भाव पदार्थ के प्रति स्वविशेष्यतासम्बन्ध से प्रयत्न को कारण मान भी ले तो भी इससे जन्य भावमात्र की जनक कृति की सिद्धि होगी, मगर घटध्वंस, पटध्वंस आदि जन्य अभाव पदार्थ के जनक प्रयत्न की सिद्धि उक्त कार्य कारणभाव से नहीं हो सकती, क्योंकि ध्वंस में कृतिजन्यतावच्छेदक धर्म जन्यसत्त्व या जन्यसन्मात्रवृत्तिवेजात्य ही नहीं रहता है । अतः जन्य भाव के जनक प्रयत्न के आश्रयविधया नैयायिक ईश्वर की सिद्धि करे तो भी ईश्वर में अन्य अभाव = ध्वंस का कर्तृत्व सिद्ध नहीं होगा । जगत के घटक ध्वंस का कर्तृत्व ईश्वर में नहीं है, तो जगत्कर्तृत्त्व ईश्वर में कैसे सिद्ध होगा ? यदि ईश्वर में जगत्कर्तृत्व की सिद्धि करने के लिए नैयायिक की ओर से उपर्युक्त कार्य कारणभाव में यह परिष्कार किया जाय कि" समवाय सम्बन्ध से कार्य के प्रति स्वविशेष्यतासम्बन्ध से प्रयत्न कारण है । प्रयत्नजन्यतावच्छेदकीभूत कार्यत्व तो ध्वंस में भी रहता है। अतः ध्वंसजनक प्रयत्न की भी सिद्धि होगी, जिसका आश्रय ईश्वर हो जाने से ईश्वर में जन्य भाव की भाँति स का भी कर्तृत्व सिद्ध होगा । फलतः ईश्वर में जगत्कर्तृत्व की सिद्धि होगी" <
* कार्यत्व कार्यतावच्छेदक नहीं हो सकता
कार्यत्वं तु. इति । मगर यह वक्तव्य भी अप्रामाणिक हे । कृतिनिरूपित कार्यता की अवच्छेदक कार्यता नहीं हो सकती,
1