Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 305
________________ ३८ * जातेर्यावपक्तिवृत्तित्वोपपादनापाकरणे अतीताऽनागतव्यक्तिवृतित्वस्यैव दुरुपपादत्वेन यावद्व्यक्तिवृत्तित्वरूपस्याऽनेकसमवेतत्वस्य दुर्वचत्वाच्चेति प्राञ्चः । अथ यथा भवन्मते एकस्य शब्दस्य सर्वार्थवाचकत्वं अतीतानागतव्यक्तिनिरूपितत्वस्य कादाचित्कत्वेऽपि तभिरूपितवाचकताया एकत्वेन निर्वहति, तथा ममाऽपि तत्तव्यक्तिनिरूपितत्वस्य कादाचित्कत्वेऽपि तनिरूपितसमवायस्यैकतया यावद्व्यक्तिसम* जयलता सामान्येऽनेकसमवेतत्वाऽसम्भवमाह् अतीतानागतव्यक्तिवृत्तित्वस्य = विनष्टानुत्पन्नघटादिव्यक्तिनिरूपितस्य समवायसम्बन्धावच्छिन्नस्याऽऽप्रेयत्वस्य एवं घटत्वादिस्वरूपे सामान्ये दुरुपपादत्वेन यावद्व्यक्तिवृत्तित्वरूपस्य = अतीतानागतवर्त्तमानकालीन निखिलघटादिव्यक्तिनिरूपित समवायावच्छिन्नवृत्तित्वात्मकस्य, अनेकसमवेतत्वस्य अनेकसमवेतत्वपदार्थस्य, दुर्वचत्वाच्चेति प्राञ्चः = पूर्वजैनाचार्या: प्राहुरिति शेषः । पराभिमतविशेषणविशेष्यांशयोरघटमानत्वेन विशिष्टात्मकस्य सामान्यस्य नरशृङ्गसमत्वमेवेति तेषामाशयः । न हि घटकानुपपत्ती तद्घटितोपपत्तिः सम्भवति । परो विशेष्यांशमुपपादयति अथेति । चेदित्यनेनाऽस्यान्वयः । यथा भवन्मते स्याद्वादिदर्शने, एकस्य शब्दस्य प्रत्येकपदस्य, सति तात्पर्ये सर्वार्थवाचकत्वं अतीतानागतसाम्प्रतकालिकाखिलविषयनिरूपितवाचकत्वं अतीतानागतव्यक्तिनिरूपितत्वस्य = नष्टाऽजातव्यक्तिनिष्ठनिरूपकतानिरूपितनिरूपितत्वस्य, प्रत्येकशब्दनिष्ठवाचकतायां कादाचित्कत्वे असार्वकालिकत्वे अपि तन्निरूपितवाचकताया = अतीतादिव्यक्तिनिरूपितवान्यकताया एकत्वेन निर्वहतीति । यद्यपि अतीतानागतव्यक्तीनां पूर्वापरकालीनत्वेन वाचकतायां तन्निरूपितनिरूपिततानामपि पूर्वापरकालीनत्वं तथापि अतीतानागतव्यक्तिनिष्ठनिरूपकतानिरूपितनिरूपितत्वाश्रयीभूतायाः शब्दनिष्ठाया बाचकतायाः सर्वदैकत्वेन प्रत्येकशब्दस्य सर्वार्थवाचकत्वं स्याद्वादिभिरुपपाद्यत इति भाव: । लोकोत्तरोदाहरणप्रदर्शनेऽपि यदि लौकिकदृष्टान्तबुभुत्सा तदा सेत्थमुपशमनीया यथा दशरथमृत्यनन्तरं रामनिष्ठपुत्रत्वे दशरथनिरूपितत्वस्याऽसत्त्वेऽपि तन्निरूपितपुत्रत्वस्य सर्वदैकत्वेन 'रामो दशरथपुत्र' इत्येवं तदाऽप्यचाधितो व्यवहारः समुपपद्यते इति । दृष्टान्तमुपदर्यं दाष्टन्तिकमाह तथा मम = नैयायिकस्य अपि, तत्तद्व्यक्तिनिरूपितत्वस्य = अतीतानागतव्यक्त्यनुयोगिकत्वस्याऽतीतानागतव्यक्तीनां पूर्वापरकालिकत्वेन कादाचित्कत्वेऽपि असार्वदिकत्वेऽपि, तंनिरूपितसमवायस्य = अतीतादिव्यक्त्यनुयोगिकसमवायसंसर्गस्य, एकतया = सर्वदैकत्वेन, यावद् = = = - = = = - घटादि व्यक्ति अनुत्पन्न होने से उनमें घटत्वादि सामान्य कैसे रह सकता है ? अविद्यमान = असत् पदार्थ में कोई वस्तु नहीं रहती है। इसलिए सामान्य में नित्यत्व और अनेकसमवेतत्व बाधित होने से परसम्मत सामान्यपदार्थ का सम्यकू निर्वाचन नहीं हो सकता है। अतएव वह भी असिद्ध अप्रामाणिक है, यह फलित होता है ऐसा प्राचीन जैनाचार्यों का वक्तव्य है । * नाति में अनेकसमवेतत्व की उपपत्ति का निराकरण - ५०२ नैयायिक : अथ य इति । स्याद्वादियों की यह मान्यता है कि प्रत्येक शब्द सर्व अर्थ का वाचक होता है । मगर शब्दनिष्ठ सर्वार्थवाचकता कैसे मुमकिन होगी ? क्योंकि अतीत और अनागत व्यक्ति अविद्यमान होने से उनकी वाचकता शब्द में नहीं होती है । अतः केवल वर्तमान व्यक्ति की ही वाचकता प्रत्येक शब्द में होगी, न कि अतीतादि सर्वार्थविषयक वाचकता । यदि यहाँ स्थाद्वादियों की ओर से ऐसा कहा जाय कि "अतीत अनागत व्यक्ति अविद्यमान होने से उनसे निरूपितत्व शब्दनिष्ठ वाचकता में कादाचित्क होने पर भी अतीतादिविषयनिरूपित वाचकता, जो शब्द में रहती है, एक होने की वजह प्रत्येक शब्द में सर्वार्थवाचकता की उपपत्ति हो सकती है। यह ठीक उसी तरह संगत हो सकता है, जैसे 'काकवान् देवदनगृह' यहाँ काक देवदन के घर का उपलक्षण है । वह सर्वदा देवदत्तगृह में नहीं रहता है, फिर भी 'देवदत्त का घर काकवाला है' ऐसा व्यवहार होता है। इसी तरह अतीतादि विषय में रहने वाली वाच्यता अनन्त एवं कदाचित्क होने पर भी उनसे निरूपित = उपलक्षित वाचकता देवदत्तगृह की भाँति एक होने से प्रत्येक शब्द सर्वार्थाचक कहा जाता है" - तो फिर इसी तरह सामान्य = जाति में अतीतादियावदूव्यक्ति की वृत्तिता भी मुमकिन होने से याबद्द्व्यक्तिवृत्तित्वस्वरूप अनेकसमवेतत्व भी जाति में अबाधित है । वह इस तरह अतीतादि घटादि व्यक्ति कादाचित्क होने से अतीतादि तत् घटादि व्यक्ति की निरूपितता भी कादाचित्क होने पर भी उनसे निरूपित समवाय यानी अतीतादिव्यक्ति अनुयोगिक समवाय

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370