________________
५३९ मध्यमस्याद्वादरहस्ये खण्डः २ - का. * उत्पादादिसिद्धिसंबादेन सामान्यविशेषाऽविरोधप्रदर्शनम् * नस्त्वात्यन्ताभावसमानाधिकरणसिंहत्वत्वादेविरोधितानवच्छेदकत्वात् ।
अथ जात्यन्तररूपतेव व्यक्त्यन्तररूपतवाऽस्य कुतो न सहगीयत इति चेत् ? स्वतन्त्रपरिभाषाया अपर्यनुयोज्यत्वात् । एवञ्च सामान्य-विशेषात्मकत्वस्यापि तधात्वं साधु सङ्गच्छते । एकैकनयार्पणया
== =* जयलता * बन्छेदकत्वमित्येवं विशेषरूपेण पर्यवसानात् । अत एव घटत्व-पटत्वयोर्विरोधदर्शनेन विरोधितावच्छेदकमनुगतं किञ्चिदवश्यमुपगन्तव्यम्, अन्यथा गोत्वाश्वत्वयोरपि विरोधित्वाऽवगतयेऽवच्छेदकान्तरस्य वक्तव्यतायां विशेषतो जातिविशेषविरोधितावच्छेदकोपवर्णन एव जन्मसहस्र मनीषिणो व्याप्रियरन तथापि न तदन्तमाप्नुयुः । तच्च रूपं परस्परात्यन्ताभावसमानाधिकरणत्वमेव यदनङ्गीकारे सजातीय-विजातीयव्यवस्थोच्छिद्यतेति परेषामभिनिवेशोऽपि प्रत्याख्यातः, परस्परसमाविष्टधर्मस्थले तथा वक्तुमशक्य - त्वात् । तथापि नरसिंहस्थले प्रदर्शितनियमावृतिः स्यादित चल त्रैव धर्मिणि परस्परकर्चुरितनरसिंहप्रीतिरलेन नरत्वात्यन्ताभावसमानाधिकरणसिंहत्वत्वादेः विरोधितानवच्छेदकत्वादिति ।
ननु यथा नरसिंहत्वस्य जात्यन्तरत्वमेव कल्प्यते तथा नरसिंहस्य व्यक्त्यन्तरत्वमेव कुतो न कल्प्यते ? इत्याशयेन शङ्कते - अथेति । समाधत्ते - स्वतन्त्रपरिभाषाया अपर्यनुयोज्यत्वादिति । “धर्मिकल्पनातो धर्मकल्पना श्रेयसी'ति न्यायादपि न व्यक्त्यन्तरकल्पनमस्तीति ध्येयम् ।
एवञ्च = विरोधस्य विशिष्यैव विश्रान्तत्वेन च, सामान्य-विशेषात्मकत्वस्यापि तथात्वं = अविरुद्धत्वं जात्यन्तरात्म| कत्वं वा साधु सङ्गच्छत इति । अभेदग्राहिनयविवक्षया वस्तुनि सदृशपरिणतिः केवलमनुवृत्तिधियमुत्पादयति भेदनाहिनयानु| रोधेन वस्तुनि विसदृशपरिणतिः केवलं व्यावृत्तिधियं जनयति । तादृशसदृशपरिणतिरेव केवलसामान्यात्मिका तादृावसादृश्यपरि. णतिरेव च केवलविशेषात्मिकोच्यते । नयभेदेनैवं व्यवस्थिते त एव प्रमाणापेक्षया पुनरेकदैवानुवृत्तिव्यावृत्तिधियं सम्पादयतः अत एव प्रमाणार्पणया ते जात्यन्तरम् । एवं प्रमाणेन वस्तु स्यादनुगमयतिरेकपरिणतिमज्जात्यन्तरवदेवेत्याशयवता मतेनाऽह| एकैकेति । बिभावितार्थमबैतत् ।
___उत्पादादिसिद्धिप्रकरणकृतस्तु- 'न द्रव्य- पर्याययोः प्रत्येकमनुवृत्तिरूपता प्रतिपद्यामहे, प्रतिनियतस्य द्रव्यपर्यायलक्षणस्य | पदार्थव्यस्य स्वतन्त्रस्य कदाचिदनभ्युपगमात् । एकमेव हि तद्वस्तु अनुवृत्तिप्राधान्येन विवक्षितं तदेव पर्यायव्यपदेशमासाद| यति । ततः कथं पर्यायद्वयं स्यात् । न हि घटपटत्ववद्रव्यपर्यायौ कौचित् स्वतन्त्री स्तः । अनुवृत्तिव्यावृत्ती च वस्तुस्वभाव | एव युक्तः, तयोरनुवर्तमानच्यावर्त्तमानाधीनत्वात् । तदेव वस्त्वनुवर्त्तते इत्यनुवर्तमानाकारप्राधान्येन विवक्षितमनुवृत्तिरित्युच्यते ।
भी निर्दोप ही है . यह फलित होता । यहाँ यह प्रश्न कि → 'नरसिंहत्व को जात्यन्तरस्वरूप माना जाता है, वैसे नरसिंह को ही व्यक्त्यन्तरात्मक क्यों नहीं माना जाता है जैसे नृसिंहत्व न तो केवल नरत्वस्वरूप है और न तो केवल सिंहत्वस्वरूप है किन्तु शुद्ध दोनों से विलक्षण जातिविशेषस्वरूप ही है, यह कल्पना की जाती है। उसके स्थान में यह कल्पना कि, नरसिंह न केवल शुद्ध नरव्यक्ति है और न तो केवल सिंहव्यक्ति है, किन्तु उन दोनों से विलक्षण व्यक्तिविशेष ही है, क्यों नहीं की जाती ?' -भी निराधार है, क्योंकि स्वतन्त्र परिभाषा में यह प्रश्र नहीं हो सकता कि- 'यह ऐसा क्यों माना गया है ? चैसा क्यों नहीं ?' आर्य पुरुषों की इच्छा अपर्यनुयोज्य = प्रभाऽनई होती है। नरसिंहत्व की भाँति नित्याऽनित्यत्व भी नित्यत्यसंमिलिताऽनित्यत्वस्वरूप जात्यन्तरात्मक है। इस तरह जातिविशेष से ही विलक्षण प्रतीति की उपपत्ति हो जाती है, तब नित्याऽनित्यात्मक व्यक्तिविशेप ही कल्पना करनी अनावश्यक है. यह उपर्युक्त वक्तव्य से धनित होता है ।
* सामान्य और विशेष परस्पराऽविसद एवं वस्तुदेश हैं - स्याहादी * एवश्व. इति । जैसे घस्तु में नित्यानित्यत्व जातिविशेपात्मक सम्यक उपपन्न होता है, ठीक वैसे ही सामान्यविशेषात्मकत्व भी जान्यन्तरूप सम्यक संगत हो सकता है। जब अभेदनय की विवक्षा की जाय तब अनेक वस्तुओं में रही हुई सामान्यपरिणति = सदृशपरिणति केवल अनुगत बुद्धि को उत्पन्न करती हुई केवल सामान्यस्वरूप कही जाती है और भेदनय की विवक्षा से वस्तुस्थ विसापरिणति केवल ज्यावृतिबुद्धि को उत्पत्र करती हुई केवल विशेषस्वरूप कही जाती है। जैसे अभेदनय की विवक्षा होने पर अनेक घट में घटत्वात्मक या कंबुग्रीवादिमत्वस्वरूप सदृशपरिणति 'यह घट है, यह घट है' इत्याकारक अनुगत बुद्धि