Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay,
Publisher: Divya Darshan Trust
View full book text
________________ .. .. ..... . 15 मल्याहाको साहा * लघुस्याद्वादरहस्य * प्रक्रिया: / किं चित्रं भुवि चातुरीपरिचितप्रेमामृतास्वादिना, तत्रास्मद्गुरवो नयादिविजयप्राज्ञाः प्रसन्ना यदि // 1 / सोऽयं श्रीतपगच्छमंडनमभूत् श्रीहीरसूरीश्वरो, रंभागीतजगद्गुरुत्वबिरुदप्रयोतमानोदयः / यस्य श्रीमदकम्बरप्रतिहत्तप्रत्यर्थिसीमंतिनी नेत्रास्त्रैर्मलीनीकृतामपि महीं कीर्तिः सितामातनोत् // 2 // रिश्रीविजयादिसेनसुगुरस्तेजस्विनामग्रणीस्तत्पट्टोदयपर्वते स्म नितमां पुष्णाति पूष्णः प्रभाम् / अशायातदिगीशचंदमहसो दिल्लीपत्तेः पर्षदि ध्वस्ता येन न के कुबादिनिवहा ध्वान्तप्रबन्धा इव // 3 / / सूरिः श्रीविजयादिदेवसुगुरुः प्रयोतते सांप्रतं, तत्प कविभूषणं मुनिजनस्तुत्यक्रमांभोरुहः / सायुज्यं भजतोऽनुमेयवसति भरलेन शीतधुता, यं सेवत्यलमष्टमी प्रतिदिनं तादृक् तपोदर्शनात् // 4 // भाति श्रीविजयादिसिंहसुगुरर्नाम्ना समानौजसा, तत्पट्टाभरणीभविष्णुरनिशं योगीन्द्रहृत्पञ्जरे / विंध्याद्री द्विपत्तां कुकीर्तिनिवहे तस्मात्सुखं शेरता, चंचचंचलकर्णतालरचनादिकुंजराः कातराः / / 5 / / न्यायालंकृतिकाज्यनाटकमहच्छंदःककुञ्चेलगीर्जेनग्रंथपिचंडिला किल मर्तियेषां जज़ुभेतराम् / श्रीमद्भाचकपुंगवा समभवन् || श्रीहीरसुरीशितः श्रीकल्याणविराजमानविजयाः शिष्याः जयश्रीभूतः // 6 // श्रीहेमसूरितुलनां दधतः शब्दानुशासनोग्रधिया / श्रीलामविजयविबुधास्तेपा शिष्योत्तमाः शुशुभुः // 7 // अभवन् तेषां शिष्या विबुधाः श्रीजीतविजयनामानः / राजति तत्सतीर्थ्याः श्रीनयविजयाभिधाः विबुधाः // 8 // स्याद्वादरहस्यमिदं व्यधायि तत्पादपद्मभृगेण / जसविजयाऽभिधगणिना शिष्येण नवीनतर्कधिया // 9 // (लघु)श्रीस्याद्वादरहस्यग्रंथः संपूर्णः / संवत् 1701 जसविजयेनांतरपल्लयां कृत इति श्रेयः / अंतरपल्या प्रकरणमेनमनुस्मृत्य तर्कशास्त्राणि / अध्यात्ममतपरीक्षादीक्षादक्षो यतिय॑तनोत् / / 1 / / श्रीः / स्वैरमिदमुपादातुं ! कृतत्वरा एवं सज्जना जगति / परहितमात्रैकफला गुणगृह्यानां यतो वृत्तिः शाश्री।। (संपूर्ण:)

Page Navigation
1 ... 368 369 370