Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 364
________________ 12 मध्यमस्याझादरहस्ये खण्डः २ * लघुस्याद्वादरहस्य * स्विकरूपेण संकेतग्रहासंभवात् अनमिलाप्यत्वम् । ___अध घटादिपदस्पैव तत्तदर्धपुरस्कारेणाऽपि संकेतग्रहः कुतो न भवति इति चेत् ? तादृशश्रुतज्ञानावरणकर्मक्षयो. पशमलक्षणयोग्यताऽभावादिति गृहाण । यत्र च यत्पदस्य नियंत्रितसंकेतो गृह्यते तत्पदप्रयोक्ता पुपः तदर्थप्रतिपादकत्वेनैव व्यवद्रियते । अत एव भगवतां तत्तत्पप्रयोक्तृणामपि श्रुतज्ञानाऽविषयीभूतार्थाऽप्रतिपादकत्वम् । इदमेवाऽभिप्रेत्याभ्यधायि | "केवलपिनेयत्य" ति ।। दिगंबरास्तु . परकीयघटादिज्ञानस्य स्वेष्टसाधनताज्ञानात् तत्र प्रयोक्तुरिच्छा, तत इष्टघटादिज्ञानसाधनतया घटादिपदे, तत्साधनतया च कंठताल्वाद्यभिधातादाविरता, तात्याविक्रमेण पाश्चिदप्रयोग इत्येतादशपरिपाट्याः केवलिनामभावात न ते शनप्रयोक्तारः किन्तु विश्रसात एव मूनों निरित्वरा ध्वनयस्तनच्छन्दत्वेन परिणम्यार्थविशेषं बोधयन्तीत्याहुः । तत्प्रति- | विहितमन्यत्राऽस्माभिः ।। एवं च नित्याऽनित्यत्वादिधर्माणां वस्तुतो विरोधाऽभावेऽपि यदि कथञ्चिविरोधः परेणाऽभ्युपेयते, अभ्युपेयतां तर्हि बादं, तथापि तेषामेकत्र समावेशे न किनिदाधकं पश्यामः । कथंचिद्विरुद्धत्वेनाऽभ्युपेतानामपि नीलपीतादीनामेकत्र समावेशस्य दृष्टत्वात् इत्याहुः विरुदेति' । मेचकवस्तुष = मिश्रवस्तुपु, विरुद्धवर्णानां नीलपीतादीनां, योग = एकत्र समावेशो, हि = यतो, दृष्टः = सकलजनानुभवसिद्धः । प्रतियन्ति हि सर्वेऽपि लोकाभित्रमपि घटं नीलत्वपीतत्वादिना । न च तत्राऽवयवनीलादिमत्तैव परम्परया प्रतीतेर्विषयः, एवं सति योग्यरूपादीनां त्रुटिमात्रगतत्वापत्तेश्चित्रायव्यवहारस्तु नीलविशिष्टपीतादिनैकवृत्तिनीलपीतोभयादिना वा। विशिष्टाऽविशिष्टभेदं तु स्याद्वादिनो वयं न प्रतिक्षिपामः, नीलादिविभाजकोपाधीनामेव पंचभ्योऽनतिरेके तात्पर्यात् ।। (सप्तमश्लोकव्याख्या संपूर्भा) अथ , अनेकान्ते परेषामपि संमतिपदिदर्शयिषवः प्रथमतः तथागतसंमतिमाविष्कुर्वन्ते - विज्ञानस्यैकमाकारं नानाकारकरम्बितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ।।८॥ "विज्ञान' ति । विज्ञानस्य संविद एकमाकार स्वरूपं नानाकार(करम्वितं-) चित्रपटाद्यनेकाकारमिभितमम्युपगच्छन बौद्धो !! नानेकान्तं(प्रतिक्षिपत् =) निराकुर्यात - तस्यानेकान्तवादनिराकरण न बलबदनिष्टाननुबन्धीत्यर्थः । स हि परमाणी मानाभावातत्सिद्ध्यधीनस्थूलाऽवयवित्वस्याप्यसिद्धेर्नीलादेः प्रतिभासत्वाऽन्यथानुपपत्त्या विषयं विनापि वासनामात्रेण धियां विशेषाञ्च ज्ञानादनेकमपि, इति कथं न तस्यानेकान्तबादिकक्षापंजरे प्रवेशः ? ॥८॥ अथ अनेकान्ते योगवैशेषिकायपि संमानयंति - चित्रमिति । चित्रमकमने कं च रूप प्रामाणिकं वदन् । योगी बैशेषिको वाऽपि नानेकान्त प्रतिक्षिपेत् ॥५॥ यद्यपि - चित्ररूपाभ्युपगन्तारी सांप्रदायिको नैयायिकवैशेषिकी चित्रे घटे न रूपान्तरमभ्युपगच्छतो, नीलादिप्रतीतेरवयवनीलादिनवोपपत्तेः । नीलादिसामग्रीसत्त्वात तत्र नीलादिकमपि कृतो नोत्पद्यत इति चेत् ? स्वसमवायिसमवेतत्वसम्बन्धेन नीलेतरादेः प्रतिवन्धकत्वात् । नीलाद्यभावस्यैव स्वाश्रयसमवेतत्वसंबंधेन विरोधित्वमिति तु वायुपनीतसुरभिभागादेनीरूपत्वे न शोभते । चित्रसामान्य प्रति च रूपत्वेनैव हेतुता । न च नीलमात्रारब्धे अपि तदापत्तिः, रूपजचित्रे नीलाभावादिपटकस्यापि हेतुत्वात् । नन्वनीलपीतोभयकपालारज्ये घटे पाकनाशितावयवपीतस्वचित्रेऽवयवे व्याप्यवृत्तिनीलोत्पत्तिकाले तदापत्तिः, कार्यसहभावेन नहेतुत्वान् । नील-नीलजनकतेजःसंयोगाऽन्यतरत्वावच्छिनाभावस्प वा तथात्वान् । नीलेतर-पीतेतरत्वादिनैव तद्धेतुतेत्यप्यन्ये । अग्निसंयोगजचित्रं प्रति च विजातीयतेजःसंयोग एव हेतुः, रूपमात्रजाऽतिरिक्त एव वा स हेतुः फलबलेन वैजात्यकल्पनात्, तेन नोभयजे उभयोः कारणत्वकल्पनम् । पाकजचित्रे वा मानाऽभावः, पाकादवयवे नानारूपोत्पत्त्यनंतरमेवाऽवयविनि चित्रस्वीकारे लाघवात् । चित्ररूपे रूपत्वेनैव हेत्ता, नीलमात्रारब्धे तु प्रागभावाभावादेव न चित्रोत्पत्तिरिति । अस्तु वा चित्रं प्रति चित्रेतररूपाभावस्य चित्रेतात्प्रति च चित्राभावस्य कार्यसहभावेन हेतुताऽतो नाऽतिप्रसंगः इति रामभद्रसार्बभौमाः । केचित्तु नीलेतररूपाऽसमवायिकारणत्व-पीतेतररूपासमवायिकारणत्वादिनैव चित्रं प्रति हेतुतेति पाकरूपयोः न पार्थक्येन कारणतेत्याहः । तचिन्त्यम् - असमवायिकारणत्वस्याऽननुगतत्वात, गुरुत्वाच । नीलादिकं प्रति नीलेतररूपादेः प्रतिबन्धकतावच्छेदकसंबंध: स्वासमवायिकारणसमवायिसमवेतत्वमेव । न चेतरत्वस्यापि सम्बन्धमध्ये निवेशाऽनिवेशाभ्यां विनिगमनाविरहः नीले १. कालचित्रवत्ये सुअनागणं जिणी गरासेइ । सुअनाणकवाली बिहु तेणेवत्थं पयासँइ । केबलविज्ञयानि श्रुतज्ञानेन जिनः प्रकादापति । श्रुतज्ञानकवल्याप खर, नेवार्थान प्रकाशपनि ।।

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370