Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay,
Publisher: Divya Darshan Trust
View full book text
________________
10 मध्यमस्याहादरहस्ये खण्डः २
* लघुस्याहादरहस्य किन, तमसः प्रागभावत्वे उत्त्पत्तिप्रत्यय इतराभावत्वं विनाशप्रत्ययन न स्याताम् ।
स्यादेतत् - तमसो जन्यद्रव्यत्वे स्पर्शवदवयवारभ्यत्त्वं स्यात्, स्पर्शवदनंत्याऽवयवित्वस्य द्रव्यारम्कभकतावच्छेदकत्वादिति || चेत् ? मैवं, तत्र स्पर्शवत्त्वस्येष्टत्वात । किश्च, नज्यनैयायिकेन चक्षुरादीन्द्रियावयवेवनभूतस्पर्शमनभ्युपगच्छता जातिविशेष एवं प्रसारम्पकतारकर नान्युपपः, च तमस्यपि सम्भवतीति । न च द्रव्यारम्भकत्वाऽन्यथानुपपत्त्यैव तत्रानुभूतस्पर्शोऽभ्युपगम्यतामिति वाच्यम्, अनन्तानुभूतस्पर्शकल्पनामपेक्ष्य जातिविशेषकल्पनाया एवोचितत्वात् । तादृशजातेरन्न्यावयविन्यप्यभ्युपगमान सुवर्णत्वादिना सांकर्यम् । न च घटादीनामप्यारम्भकत्वं स्यात, तत्तदन्त्यावयवित्वेन प्रतिवन्धकत्वात् । मूर्त्तत्वेनैव द्रव्यारम्भकत्वं, न च मनसोऽपि मूर्तत्वानदारम्भकत्वाऽऽपत्तिः, मनोऽन्यमूर्तत्वेनैव तथात्वादित्येके । मूर्त्तत्वेनैव तथात्वं, | मनसि द्रव्यानुत्पत्तिस्तु विजातीयसंयोगरूपहेत्वन्तराभावादित्यपरे ।
यत्तु - द्रव्यारम्भकतावच्छेदकतया पृथिव्यादिचतुर्चेव भूतत्वाख्यो जातिविशेष: कल्प्यते, आकाशे भूतत्वव्यवहारस्तु भाक्त " इति, तन्न, तमःसाधारणस्याऽपि तस्य कल्पयितुं शक्यत्वात् । मनसोऽनतिरिक्तत्वनये भूतमूर्तपदयोः पर्यायत्वापत्तेश्च ।
स्वतन्त्रास्तु . एकत्वनिष्ट एवं द्रव्यारम्भकतावच्छेदकजातिविशेष: कल्यते । स चान्न्यावयव्येकत्वव्यतिरिक्त एवेति न तत्तदन्त्यावयवित्वेन प्रतिबन्धकत्वकल्पनागीरवमित्याहुः ।
इत्यश्च तमःसद्भावे मानमप्याहुः - तमो भावरूपं, धनतरनिकरलहरीप्रमुखशब्दय॑पदिश्यमानत्वात्, आलोकवत् । ननु तमसो नीलरूपबत्त्वे पृथिवीत्वमेव स्यानातिरेक इति चेत् ! न, दाहप्रयोजकपृथिवीत्वाभावस्य जल इव तमस्यपि तवानपलप
यत्वात् । नन्वेवं नीलसमवायिकारणतावच्छेदकपथिवीवाभाववति तमसि नीलमाकस्मिक स्यादिति चेतन, उभयसाधारणजातिविशेषस्यैव नीलसमवायिकारणतावच्छेदकत्वात् । विजातीयानुष्णाशीतस्पर्शस्येव विजातीयनीलस्यैव पृथिवीत्वं जनकता'वच्छेदकत्वमित्यप्याहुः । अवयवनीलादिनैवाक्यविनीलोपपत्ती पृथिवीत्वस्य तत्समवाधिकारणताऽनवच्छेदकमित्यप्याहः । अवयवनीलादिनवावयविनीलोपपती पृथिवीत्वस्य तत्समवायिकारणताऽनवच्छेदकत्वं, स्वसमवायिसमवेतत्वसम्बन्धेनावयवनीलादिमति रूपादी नीलानुत्पत्तिस्तु जन्यसन्मात्रसमवायिकारणतावच्छेदकीभूतद्रव्यवाभावादेवेति तोकदेशिनाऽपि स्वीकाराच्च ।
एवं च 'नात्रालोकः किन्त्वंधकार' इति व्यवहारोऽपि समर्थितः । न ह्ययं 'नात्र घट: किन्तु तदभावः' इतिवत्समर्धयितुं शक्यते, नात्रालोकः किन्त्वन्धकारतदभावाविति व्यवहारांतरस्यापि दर्शनात् । यक्वन्धकारस्याऽऽलोकाभावत्वेऽधकारे नालोक इति प्रतीतिन स्यादिति केनचिदुक्तं, तत्तु मोघं, घटाभावे घटो नास्तीतिवत्तदपपत्तेः । एवं सत्यंधकारेऽन्धकार इति प्रतीत्यापत्तिस्तु स्यादेव । न ह्यन्धकारत्वमालोकाभावत्वादिदानीमतिरिच्यते । अथैतादृशसमभित्र्याहारस्य शाब्दबोधजनकत्वानेयमापत्तिः, जायमानप्रतीतेः प्रमात्वं विष्टमेवेति चेत् ? तथाप्यंधकारे नांधकार इति प्रतीतेभ्रंमत्वं स्यात्। अभावचाक्षुपं प्रत्यालोकाधिकरणसंनिकर्पस्य हेतुत्वादालोकं विना दृश्यमानस्य तमसो नाऽभावत्वं इत्यपि कश्चिदिति दिग ॥५॥ एतदवष्टम्भाय दृष्टान्तमाहुः . 'गुडा ही ति -
गुडो हि कफहेतुः स्यान्नागरं पित्तकारणम् ।
द्वयात्मनि न दोपोऽस्ति गुडनागरभेपजे ।।६।। निगदसिद्धोऽयम् ॥६॥
अथ नित्यत्वाऽनित्यत्व-भेदाभेद-सत्त्वासत्त्व-सामान्यविशेषात्मकत्वाऽभिलाप्य(वा) नमिलाप्यत्वादिधर्माणां विरोधशंका| मुहिधीर्षवोऽभिदधति द्वयमिति'' .
द्वयं विरुद्धं नैकत्राऽसत्प्रमाणप्रसिद्धितः ।
विरुद्धवर्णयोगो हि दृष्टो मेनकवस्तुषु ॥७|| P3 = प्रकाथयवृत्तिसत् । द्वयं - नित्यत्वाऽनित्यत्वादिक, न विरुद्धं - न परस्परानधिकरणाधिकरणम् । तत्र हेतुमाहुः - अदिति-प्रमाणप्रसिद्धरसत्त्वात् । न हयेकत्र सतोर्वस्तुनोविरोधग्राहकं किंचित्प्रमाणमस्ति । तथाहि, न हि जलानलपोरिव तयोर्विरोधोऽनुभूयते, रूपरसयोरिवैकवृत्तित्वस्यैवानुभविकत्वात् । न चैकज्ञानानन्तरमज्ञायमानन्वं तथा, नित्यत्वादिज्ञाने सत्यप्यनित्यत्वादेर्ज्ञानात् । स्वभावतो विरोधाभिधानं तु स्ववासनामात्रविजूंभितम् ।। ननु नित्यानित्यत्व भेदाभेदयोर्भवतु प्रागुक्तदिशैकत्रवृत्तित्वं, सत्त्वाऽसत्चयोस्तु कुत इति चेत् ? श्रुणु । सर्वं हि वस्तु
, परद्रव्यादिचतुष्टयापेक्षया च न सत । व्यवहरति हि घटोऽयं मातत्वेन काशीयत्वेनाऽयतनत्वेन | रक्तत्वेन चास्ति, न तु ग्राचीयत्वेन प्रयागीयत्वेन श्वरतनत्वेन श्यामत्वेन चेति ।
नन्वेतादृशमसत्त्वं व्यधिकरणधर्मावच्छिन्नाभावपर्ययसन्नमिति चेत् ? किं तावता ? तादृशाऽभावे मानमेव नास्तीति चेत् !

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370