Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 351
________________ * स्याद्वादस्याऽनिराकार्यता * गुलदनेकमपीति कथं न तस्याऽनेकान्तवादिकक्षापरे प्रवेश: १ ॥८॥ -=-- = === = = Eजयलता * = गृहत् ज्ञेयाकाराऽभिन्नतया अनेकमपि भवतीति कथं न तस्य = योगाचारस्य अनेकान्तवादिकक्षा-पञ्जरे प्रवेशः ? सुतरां तत्र प्रवेश इत्यर्थः । न हि स्याद्वादमृते एकस्मिन् ज्ञाने एकानेकस्वभाबोऽभ्युपगम्यमानः सङ्गच्छते । तथापि स्याद्वादविद्वेषे 'तुरगारूढो तुरगं विस्मृतवान् भवानि ति न्यायापातः । ज्ञानाद्वैतनयनिरूपण-तदपाकरणे विस्तरतो बुभुत्सुभिः प्रमाण!! चार्तिक-तत्त्वसङ्ग्रह-हेतुबिन्दु-स्याद्वादकल्पलता-रत्नाकर-न्यायखण्डखाद्यादिकमभ्यसनीयमिति शम् ||८|| . . इति महोपाध्यायश्रीयशोविजयविरचितस्य मध्यमपरिमाणोपेतस्य श्रीस्याद्वादरहस्यस्य मुनियशोविजयविरचितायां जयलताभिधानायां टीकायां द्वितीयः खण्डः । | की कक्षास्वरूप पिंजरे में प्रवेश हो ही जाता है । इससे स्याद्वाद की व्यापकता सिद्ध होती है ॥८॥ मध्यम स्याद्वादरहस्य की मुनियशोविजयरचित रमणीया व्याख्या का द्वितीय खंड पूर्ण हुआ । IP

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370