________________
* स्याद्वादस्याऽनिराकार्यता * गुलदनेकमपीति कथं न तस्याऽनेकान्तवादिकक्षापरे प्रवेश: १ ॥८॥
-=-- = === = = Eजयलता * = गृहत् ज्ञेयाकाराऽभिन्नतया अनेकमपि भवतीति कथं न तस्य = योगाचारस्य अनेकान्तवादिकक्षा-पञ्जरे प्रवेशः ? सुतरां तत्र प्रवेश इत्यर्थः । न हि स्याद्वादमृते एकस्मिन् ज्ञाने एकानेकस्वभाबोऽभ्युपगम्यमानः सङ्गच्छते । तथापि स्याद्वादविद्वेषे 'तुरगारूढो तुरगं विस्मृतवान् भवानि ति न्यायापातः । ज्ञानाद्वैतनयनिरूपण-तदपाकरणे विस्तरतो बुभुत्सुभिः प्रमाण!! चार्तिक-तत्त्वसङ्ग्रह-हेतुबिन्दु-स्याद्वादकल्पलता-रत्नाकर-न्यायखण्डखाद्यादिकमभ्यसनीयमिति शम् ||८|| . .
इति महोपाध्यायश्रीयशोविजयविरचितस्य मध्यमपरिमाणोपेतस्य श्रीस्याद्वादरहस्यस्य मुनियशोविजयविरचितायां जयलताभिधानायां टीकायां द्वितीयः खण्डः ।
| की कक्षास्वरूप पिंजरे में प्रवेश हो ही जाता है । इससे स्याद्वाद की व्यापकता सिद्ध होती है ॥८॥
मध्यम स्याद्वादरहस्य की मुनियशोविजयरचित रमणीया व्याख्या का
द्वितीय खंड पूर्ण हुआ ।
IP