Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 331
________________ * वीतरागेऽप्पनु जिवृक्षासद्भावोपपादनम् * वच्छिन्नं प्रति तत्तन्मोहत्वेन हेतुताऽस्त्विति वाच्यम्, तथापि तेषां प्रयत्नसत्त्वे शब्दप्रयोगस्य निरपवादत्वात् । भगवतां मोहाभिव्यक्तचैतन्यविशेषरूपाया इच्छाया असत्त्वेऽपि तदनभिव्यक्तचैतन्यविशेषरूपानुजिघृक्षादिसत्त्वमविरुदम् । अत एव 'तो भासइ सव्वन्नू भविय * गयलता मोहविशिष्टत्वशून्यशब्दप्रयोगस्य निरप भ्युपगमेऽपीत्यर्थः । तेषां वीतरागाणां भगवतां प्रयत्नसत्त्वे शब्दप्रयोगस्य बादत्वात् । न हि स्वकार्यतावच्छेदकधर्मानाक्रान्तस्य स्वमृते उत्पादे व्यतिरेकव्यभिचारमामनन्ति विद्वांसः । मोहकार्यतावच्छेदकशून्यत्वेन प्रयत्नादिसामाया भगवतां शाब्दप्रयोक्तृत्वे बाधकाभावात् सामग्रीसत्त्वे कार्यसत्त्वस्य न्याय्यत्वात् । ततश्च मोहविशिष्टत्वविनिर्मुक्तशब्दप्रयोगों भगवतामनपाय एव । न च प्रयत्नत्वावच्छिन्नं प्रतीच्छायाः कारणत्वावधारणाद्भगवतां बीतरागत्वव्याहतिः, इच्छाया रागरूपत्वादिति वाच्यम्, अनुग्रहेच्छाया वीतरागे सत्त्वे बाधकाभावात्, अभिष्वङ्गलक्षणेच्छाया एव रागात्मकत्वात् । तदेव भावयति भगवतां वीतरागाणां मोहाभिव्यक्तचैतन्यविशेषरूपाया इच्छाया असवेऽपि तदनभिव्यक्तचैतन्यविशेषरूपानुजिघृक्षादिसत्त्वं मोहानभिव्यक्तायाश्चैतन्यविशेषात्मिकाया अनुग्रहेच्छाया वृत्तित्वं वीतरागत्वेन सह अविरुद्धम् । अत्रानुजिघृक्षपदप्रतिपाद्यो मोहानभिव्यक्तचैतन्यविशेषो 'निरुपाधिकहित परिणति- 'कल्याणाशयो' चितपरिणामाऽनुग्रहानुकूलतादिरूपो बोध्यः । तदुक्तं स्याद्वादकल्पलतायां 'देशनाबीजं भगवतो निरुपधिपरदुःखप्रहाणेच्छा न रागः, सामायिकचिद्विवर्तरूपत्वात्' <- (स्या.क.ल. स्त. १० / १८) इति । अत एवेति अनुजिवृक्षाया वीतरागत्वाऽविरुद्धत्वादेवेत्यर्थः । आवश्यक निर्युक्तिसंवादमाह - 'तो' इति । 'तब नियम-नाणरुकखं आरूढो केवली अभियनाणी' इति गाथापूर्वार्द्ध: । स्पष्टार्था । यदि सर्वज्ञो न शब्दप्रयोक्ता तदा 'भास' इति पदं नैव स्वरसतः = लक्षणां विना सङ्गच्छते । यदि वीतरागेऽनुजिघृक्षा नाऽभ्युपेयते तदा 'भवियजणविबोहणद्वार' इत्यपि नैव स्वरसतः सङ्गच्छते इति भावः । न च एवं = अनुजिघृक्षाया बीतरागत्वाविरुद्धत्वेन केवलिनि तस्या: स्वीकारे, मोक्षे = सकलकर्मक्षयावस्थायां अपि देशनाद्वारा अनुजिघृक्षापत्तिः इति वाच्यम्, जिननामकर्मोदयादिसाचिव्यात् एव ः = केवलियां वृत्ते स्वीकाविति । एतेन प्रकृष्टीदासीन्यभावेन बीतरागस्य देशनाप्रवृत्तिरयुक्तेति निरस्तम्, औदासीन्येनैव प्रवृत्तेश्च । न हि भगवतः तिर्यङ्गनरामरेषु देशनाया विशेष: । तथाप्रवृत्तिरप्येकान्तादासीन्यबाधिनीति चेत् ? न तस्याः तीर्थंकरनामकर्मनिर्जरणहेतुत्वात् । तदुक्तं भगवता श्रीभद्रबाहुस्वामिना 'तं च कई वेइज्जइ १ अगिला धम्मदेसणादिहिं' (आ.नि. ७४३) इति । न च तत्कर्मभावे तत्क्षयायोपायप्रवृत्तेः कृतकृत्यत्वानुपपत्तिरिति वाच्यम्, एकान्तेन कृतकृत्यत्वाऽनभ्युपगमात् । तदुक्तं विशेषावश्यके 'नैगतेण कयत्थो जेगोदिनं जिणंदना से । तदवंझफलं तस्य य खवणोवाओज्यमेव जओ | - (वि. आ. भा. १९०३) इति । न चान्यनिमित्ताऽपि प्रकृष्टीदासीन्यबाधिनी प्रवृत्तिस्तदवस्थैवेति वाच्यम्, स्थितिप्रवृत्त्या व्यभिचारात् । साऽप्रवृत्तस्यापि स्वरसत एवेति चेत् ? तथाविधकर्मयुक्तस्य देशना - प्रवृत्तिरमेवंविधेत्यदोषः । तथाप्यतीर्थंकरवीतरागदेशनाप्रवृत्तिरयुक्तेति चेत् ? न अनभ्युपगमात् । न हि सामान्यकेवलिनः तथादेशनायां प्रवर्तन्ते । न चोपादाननिबन्धाभावात्कथं भगवद्भक्तृत्वमिति वाच्यम् भाषाद्रव्यात्मप्रयत्नयोस्तदुपादानत्वात् । एव क्वचित् प्रक्रान्तवस्तुनि रागाद्यभावेऽपि सतां साक्षादेव वक्तृत्वोपलब्धेः, अन्यथा तदभावप्रसङ्गात् । न च विवक्षामन्तरेण - ८.२८ = कि 'तत् तत् रागादिस्वरूप मोह से विशिष्ट के प्रति तत् तत् रागादिस्वरूप मोह को ही कारण मानना अच्छा है, न कि इच्छा को रागाविशिष्ट प्रवृति के प्रति कारण मानना ' - तो भी केवलज्ञानी भगवंतों का प्रयत्न, जो शब्दानुकूल प्रवृत्ति का जनक हो, होने पर शब्द की उत्पत्ति होने में कोई दोष नहीं है, क्योंकि वह शब्द मोहविशिष्ट नहीं होने की वजह मोहहेतुक नहीं होने से माह के बिना भी उत्पन्न हो सकता है । यहाँ यह नहीं कहना चाहिए कि 'शब्दानुकूल प्रवृत्ति का जनक प्रयत्न भी इच्छाजन्य होने से निरीह वीतरागी केवलज्ञानी भगवंत में तथाविध प्रयत्न भी नामुमकिन होगा, क्योंकि रागात्मक इच्छा का केवली में अभाव होता है' <- । यह वक्तव्य अनुचित होने का कारण यह है कि केवलज्ञानी वीतराग भगवंतों में मोड़ से अभिव्यक्त चैतन्यविशेषस्वरूप इच्छा, जो कि वीतरागता की विरोधी है, नहीं होने पर भी मोह से प्रकट नहीं होने वाली अन्य जीवों के ऊपर अनुग्रह करने की इच्छा तो हो सकती है, क्योंकि परोपरकारविषयक इच्छा के साथ वीतरागता का विरोध नहीं है । अतएव संपूर्ण श्रुतकेवली श्रीभद्रबाहु स्वामीजी ने आवश्यकनियुक्ति में जो कहा है कि 'सर्वज्ञ भगवान भव्य जीवों को प्रतिबोध करने के लिए तीर्थंकर नामकर्म के उदय से बोलते हैं देशना देते हैं' वह भी स्वारसिकतया उपपन्न हो सकता है, अन्यथा लक्षणा का आश्रय करना पड़ेगा । भव्यजीवों के प्रतिबोधार्थ बोलने का मतलब ही यह हुआ कि प्रतिबोधस्वरूप भाव उपकार = अनुग्रह की इच्छा से केवलज्ञानी भगवंत शब्द का प्रयोग करते - =

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370