Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 318
________________ ५१५ मध्यमस्याद्रादरहस्ये खण्डः २ . का. * अभिलाप्यत्नपदार्थपरीक्षा * न तावत् पदशक्तिविषयत्वं, अतिप्रसङ्गात् । नापि पदजन्यबोधविषयत्वं, तदविषये क्वचिद् घटादावभावात् । नापि तदबोध्यतावच्छेदकरूपवत्त्वं, घटस्थापि पढपदाभिलाप्यत्वापत्ते:, एकस्यापि पदस्य सर्वार्थवाचकत्वेन पटपदामिलाप्यतावच्छेदकप्रमेयत्ववत्त्वस्य घटे सत्त्वात् । -=-* जयलता = जन्यचोधविषयत्वं तत् ? उदश्वित् 'पदबोध्यतावच्छेदकरूपवत्त्वं तत् ? आहोस्वित् "गृहीततत्तदर्थनिरूपितसङ्केतकपदबोध्य - तावच्छेदकरूपवत्त्वं तत् ? उताहो “गृहीततत्तदर्धनिरूपित-नियन्त्रितसङ्केतकपदयोध्यतावच्छेदकधर्मबत्त्वं तत् ? इति विकल्पपश्चतयी निरुपमरूपरसगन्धादिविषयपश्चतयीव कनीय:कमनीयव्यापारसारा प्रसरीसरीति वरीयसी । तंत्र नाद्यो विकल्पोऽनवद्य इत्याशयेनाह ननुबादी - न तावदिति । प्रथमार्थकोऽयं निपातः । पदशक्तिविषयत्वं = पदनिष्ठशक्तिनिरूपितविषयत्वं, यथा वटपदनिष्ठशक्तिविषयत्वं घटपदार्थबृत्ति घटपदापेक्षवाऽमिलाप्यत्वमिति प्रधमविकल्पाभिप्रायः । नदयुक्तत्वे हेतुमाह - अतिप्रसङ्गादिति । अनभिलाप्यभावेष्वायनभिलाग्यपदनिष्ठशक्तिनिरूपितविषयत्वलक्षणस्य निरुक्ताभिलाप्यत्स्य सस्वेनातिव्याप्ते: न पदशक्तिविषयत्वस्याभिलाप्यत्वलक्षणत्वं घटामश्वतीति नन्वाशयः ।। द्वैतायिकविकल्पं निराकरोति - नापीति । पदजन्यबोधविपयत्वमिति । पदनिष्ठजनकतानिरूपिताया जन्यताया आश्रयीभूतो यः शाब्दबोधः तनिष्टविषयितानिरूपितमर्थनिष्ठं विषयत्वं निरुक्ताभिलाप्यत्वं, यथा घटपदनिष्ठजनकतानिरूपितजन्यताश्रयीभूतशाब्दबोधनिरूपिराविधम चं या पदावृति कापायातमिलाया, घटपदेन घटगोचरशाब्दबोधस्योत्पत्तेः प्रसिद्धत्वादिति द्वितीयविकल्पार्थः । यद्यपि अनभिलाप्यभावेष्वप्यनभिलाप्यपदनिरूपितजन्यताश्रयीभूत झान्दबोधनिरूपितविशेष्यताख्यविषयत्वस्य सत्त्वेनाऽतिव्याप्तिर्दारा तथापि स्फुटत्वात्तामुपक्ष्य दोषान्तरमाविष्करोति - तदविपये = घटादिपदजन्यशाब्दबोधनिरूपित्तविषयतागून्यं क्वचिद् घटादी घटादिपदनिरूपितजन्यताश्रयशाब्दबोधनिरूपितविषयत्वस्य अभावात् अव्याप्तेः । यत्र घदादी केनापि घटादिपदं न प्रयुक्तं तत्र घटादिपदजन्यशाब्दबोधविषयत्वस्याऽभावेऽ'यभिलाप्यत्वविरहो नाभ्युपेयत इत्यव्याप्तिः । न च तस्यापि सर्वादिपदजन्यबोधविषयत्वेन नाऽन्याप्तिरिति वाच्यम्, प्य उत्पत्त्यनन्तरक्षणे एव विनष्टः न च तदुत्पत्तिक्षणे केनापि सर्वादिषद प्रयक्तं तब घटादाचव्याप्तेः, अनभिलाप्यभावेष्वतिव्याप्तेश्च । तर्हि घटादिपदबोध्यतावच्छेदकरूपवत्त्वमेव घटादिपदापेक्षया-भिलाप्यत्वमस्तु, यत्र विनष्टे बटादौ न केनापि घटादिपदं प्रयुक्तं तस्य घटादिपदजन्यशाब्दबोधाः विषयत्वेऽपि घटादिपदशेध्यतावच्छेदकी भूतघटत्वादिधर्मवत्वना व्याप्तेरनक्काशादित्याशङ्कायां तार्तीयकविकल्पांच्छित्तये उपक्रमते- नापि तदोभ्यतावच्छेदकरूपवत्वं निरुक्ताभिलाप्यत्वम । घादिपदनिष्ठशक्ततानिरूपितशक्यतामा अवच्छेदको यो धर्मः तादृशधर्मवत्त्वस्य घटादिपदापेक्षया भिलाप्यत्वस्वीकारे तु घटस्यापि पटपदाभिलाप्यत्वापनेरिति । पटपदनिष्ठशक्ततानिरूपितशक्यतावच्छेदकीभूतप्रमेयत्ववत्त्वेन घटस्यापि पटापदापेक्षया भिलाप्यत्वस्वीकारग्रसङ्गात् । तदेव दर्शयति- एकस्यापि पदस्य सति तात्पर्य सर्वार्धवाचकत्वेन = सर्वार्थनिष्ठाक्यतानिरूपितशक्ततावत्त्वेन स्याद्वादिनये पटपदस्यापि सर्वार्धान्तर्गतघटनिष्ठवाच्यतानिरूपितवाचकतावत्त्वेन प्रमेयत्वस्य पटापदशक्यतावच्छेदकत्वसिद्धया पटपदाभिलाप्यतावच्छेदकप्रमेयत्ववत्वस्य = पटपदनिष्ठाक्ततानिरूपितशक्यताया अबच्छेदकीभूतप्रमेयत्वधर्मवत्वस्य घटे सत्वात् । योऽर्थः यत्पदवाच्यः तस्मिन् तत्पदयाच्यता तत्पदवाच्यताबच्छेदकश्च स्त इति सर्वार्थाना प्रत्येकपदवाच्यत्यनये घटस्य पटपदवाच्यत्वेन सर्धिसाधारणस्य अनभिलाग्यपद की विषयता तो अनभिलाप्य भावों में रहने से उन्हें भी अभिलाप्य मानने की आपनि आयेगी। अर्थात् अतिच्याप्ति दोप आयेगा । यदि अभिलाप्यत्व को पदजन्यबोधविषयतास्वरूप भी माना जाय, जैसे घटपद से जन्य घटत्वप्रकारक शाब्दबोथ की विषयता घटपदार्थ में रहती है वही घटपदार्थनिष्ठ अभिलाप्यत्व है, तो यह भी ठीक नहीं है, क्योंकि जो घट उत्पन्न हो कर टूट गया है और उसके उद्देश से किसीन पटपद का प्रयोग नहीं किया है, उसमें तो पदजन्य बोध की विषयता ही नहीं रहती है, फिर भी उस घट को अभिलाप्य ही कहा जाता है, न कि अनभिलाप्य । इसलिए पदजन्य बोध से निरूपित विषयता को अभिलाप्यत्व मानने पर तादाविपयताशून्य घट में अभिलाप्यत्व के अभाव का प्रसंग आयेगा अर्थात अव्याप्ति दोप आयेगा । यदि यह कहा जाय कि > 'अभिलाप्यत्व पदबोध्यतावच्छेदकधर्मवत्वात्मक है। जिस घट के उद्देश से घटपद का प्रयोग नहीं किया गया है उसमें भले ही घटपदजन्यबोधनिरूपित विषयता न रहे, मगर बटपदयोध्यतावच्छेदक घटत्व धर्म | तो उसमें रहता ही है। अतः उसमें अव्याप्ति की या अभिलाप्यत्वाभाव की अनिष्ट आपत्ति नहीं है' – तो यह भी नामुनासिब है, क्योंकि स्याद्वादियों ने प्रत्येक पद को सर्व अधं का वाचक माना है। इसलिए घटपदार्थ में पटपद की अपेक्षा भी अभिलाप्यत्व

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370