________________
५१३ मध्यमस्याद्वादरहस्ये खण्डः २ - का,७ * अभिलाष्यत्वानभिलाप्यत्वयोरेका समावेशः * | अभिलाप्यत्वानभिलाप्यत्वेऽपि न विरुध्दे, दृष्टं हि घटस्य यधा घटपदापेक्षयाऽभिलाप्यत्वं ] तथा पदपदापेक्षयाऽनशिलाप्यत्वमपीति । तनु अभिलाप्यभावापेक्षयाऽनन्तगुणिता अनभिलाप्या भावा भवद्रुिप्यन्ते । यदुक्तं === =
* जयलावा * -- अन्यथा विशेषेऽपि तदसिद्धिप्रसङ्गात् । अत एव नबीननैयायिकैरपि --> अतिरिक्तविशेषपदार्थे मानाभाव; विशेषाङ्गीकर्तृमते पथा विशेषाणां स्वतो व्यावृत्ततया सिद्धिः तथा नित्यद्रव्याणामपि स्वतो व्यावृत्ततया सिद्भिसम्भवात - इत्यभिधीयते । एतेन सिहागिद्धिभ्यां जापानका विक परिई धर्मिणमुद्दिश्यापि अनुमितिस्वीकारात, अन्यथा नैयायिकस्य साङ्ख्या. भिमतप्रकृत्यादिनिराकरणं कथं सङ्गच्छेत् । 'प्रसङ्गापादनमेव नत्र क्रियत' इति चेत् ? नर्हि प्रकृतेऽपि तदेव बोध्यमित्यादिसूचनार्थं दिक्पदनिवेशः कृतः ।
____ अभिलाप्यत्वानभिलाष्यत्वलक्षणपञ्चमधर्मयुगलाऽविरोधसाधनार्थं साम्प्रतमुपक्रमते प्रकरणकार:- अभिलाप्यत्वाऽनमिलाप्यत्वे परस्परं विरुद्भत्वेन पराभिमते अपि वस्तुगत्या न परस्पर विरुद्धे । तथाहि तयोहि किं वध्यघातकभावलक्षणो विरोध: स्यात् सहानवस्थानरूपः परस्परपरिहारात्मको बा ? इति पक्षत्रयी समुपतिष्ठते । तत्र नाद्यः क्षेमङ्करः, अहिनकुलयोरिव परस्परमुपमृद्याऽनवस्थानात् । नापि द्वितीयः समीचीन:, एकत्रैव तयोः सहावस्थानोपलब्धेः । तदेव दर्शयति- दृष्टं हि घटस्य = घटपदार्थस्य यथा घटपदापेक्षयाऽभिलाप्यत्वं = बटपदनिष्ठामिलापकतानिरूपिताभिलाप्यत्वं तथा पटपदापेक्षयाऽनभिलाप्यत्वं = पटपदनिष्ठाभिलापकतानिरूपितामिलाप्यत्वाभाववत्वं अपीति । न हि घटपदवाच्यस्य परेण पटादवाच्यल्वमम्युपेयते । अत एव न तृतीयोऽपि सम्यक्त्वमञ्चतीति सिद्धं तयोरविरोधित्वमिति । एतेनाऽभिलाप्यत्वस्य केवलान्वयित्वमपि प्रत्युक्तम्, केषुचिदेवाऽर्धधर्मधु दशब्दवाच्यतापरिणत्यभ्युपगमात्, आख्यातुमशक्यत्वेऽपि प्रत्याख्यातुमशक्यानां माधुर्यविशेषादीनां बहूनामर्थधर्माणामनुभवसिद्धत्वात् । इदमेवाभिप्रेत्याऽभ्यधाथि अध्यात्मोपनिषत्प्रकरणे 'यो ह्याख्यातुमशक्योऽपि प्रत्याख्यातुं न शाक्यते । प्राज्ञैर्न दूषणीयोदयः स माधुर्य विशेषवत् ॥ (अ.उप.२/४६) ।
___ मुग्धः शङ्कते - नन्विति । अभिलाप्यभावापेक्षया अनन्तगुणिता अनभिलाप्या भावा भवद्भिः = स्याद्वादिभिः उपेयन्ते = स्वीक्रियन्ते । सम्बादमाह - यदुक्तमिति । वृहत्कल्पभाष्य इति गम्यते । पनवणिज्जेति । > ये प्रज्ञापयितुं शक्यन्ते ते प्रज्ञापनीया अभिलाप्या इत्येकोऽर्थः । ते च भू-भूधर-विमान-ग्रह-नक्षत्रादयः । एतद्विपरीता अप्रज्ञापनीयाः
पहचानने वाला 'भूतल में घट नहीं है। ऐसा कह सकता है ? अतः सिद्धि और असिद्धि से व्यायात होने की वजह द्रव्य ही स्वतः न्यावृत्तिस्वभाव-वाला है - यह फलित होता है । इस विषय में अधिक विचार भी किया जा सकता है । यहाँ जो कुछ कहा गया है, वह तो एक दिग्दर्शनमात्र है। इस दिशा के अनुसार अक्कलमंद वाचक वर्ग स्वयं अपनी बुद्धि से आगे विचार कर सकते हैं , इस बात की सूचना देने के लिए प्रकरणकार महोपाध्याय श्रीमद्जी ने 'दिक्' शब्द का उल्लेख कर के विशेषपदार्थ के खंडन को यहाँ जलांजलि दी है।
* अभिलाप्यत्व और अनमिलाप्यत्व में अविरोध - स्याद्वादी * अभि. । जिस तरह एक ही धर्मी में नित्यत्व-अनित्यत्व, भेर-अभेद, सव-असत्त्व, सामान्य-विशेष इन युगलों का परस्पर अविरोध है, ठीक वैसे एक ही वस्तु में अभिलाप्यत्व और अनभिलाप्यत्व धर्म भी परस्पर विरुद्ध नहीं है । एक ही घट अर्थ घटपद की अपेक्षा अभिलाप्य होता है और पटादिपद की अपेक्षा अनभिलाग्य = अवाच्य भी होता है - यह तो लोकव्यवहार में भी देखा गया है । घटपदार्थ जैसे घटपद से वाच्य होना है, वैसे पट आदि पद की अपेक्षा वाच्य नहीं होता है . पह तो आचाल-गोपाल प्रसिद्ध है। अतः एक धर्मी में अभिलाप्यत्व और अनभिलाप्यत्व धर्म को परस्पर विरुद्ध नहीं कहा जा सकता या माना जा सकता ।
अजभिलाप्य अर्थ भी कयचित् अभिलाष्य है - स्याहादी - ननु. इति । यहाँ नैयायिक की ओर से यह कहा जाय कि -> "आप स्याद्वादी ने ही अभिलाग्य भाव की अपेक्षा अनभिलाप्य भावों को अनन्तगुण माना है, क्योंकि आप ही के आगम में कहा गया है कि - अनभिलाप्य भावों के अनन्त भाग में प्रज्ञापनीय = अभिलाप्य भाव = पदार्थ है। यदि अभिलाप्यत्व और अनभिलाध्यत्व एक-दूसरे के अविरोधी हो कर