Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 316
________________ ५१३ मध्यमस्याद्वादरहस्ये खण्डः २ - का,७ * अभिलाष्यत्वानभिलाप्यत्वयोरेका समावेशः * | अभिलाप्यत्वानभिलाप्यत्वेऽपि न विरुध्दे, दृष्टं हि घटस्य यधा घटपदापेक्षयाऽभिलाप्यत्वं ] तथा पदपदापेक्षयाऽनशिलाप्यत्वमपीति । तनु अभिलाप्यभावापेक्षयाऽनन्तगुणिता अनभिलाप्या भावा भवद्रुिप्यन्ते । यदुक्तं === = * जयलावा * -- अन्यथा विशेषेऽपि तदसिद्धिप्रसङ्गात् । अत एव नबीननैयायिकैरपि --> अतिरिक्तविशेषपदार्थे मानाभाव; विशेषाङ्गीकर्तृमते पथा विशेषाणां स्वतो व्यावृत्ततया सिद्धिः तथा नित्यद्रव्याणामपि स्वतो व्यावृत्ततया सिद्भिसम्भवात - इत्यभिधीयते । एतेन सिहागिद्धिभ्यां जापानका विक परिई धर्मिणमुद्दिश्यापि अनुमितिस्वीकारात, अन्यथा नैयायिकस्य साङ्ख्या. भिमतप्रकृत्यादिनिराकरणं कथं सङ्गच्छेत् । 'प्रसङ्गापादनमेव नत्र क्रियत' इति चेत् ? नर्हि प्रकृतेऽपि तदेव बोध्यमित्यादिसूचनार्थं दिक्पदनिवेशः कृतः । ____ अभिलाप्यत्वानभिलाष्यत्वलक्षणपञ्चमधर्मयुगलाऽविरोधसाधनार्थं साम्प्रतमुपक्रमते प्रकरणकार:- अभिलाप्यत्वाऽनमिलाप्यत्वे परस्परं विरुद्भत्वेन पराभिमते अपि वस्तुगत्या न परस्पर विरुद्धे । तथाहि तयोहि किं वध्यघातकभावलक्षणो विरोध: स्यात् सहानवस्थानरूपः परस्परपरिहारात्मको बा ? इति पक्षत्रयी समुपतिष्ठते । तत्र नाद्यः क्षेमङ्करः, अहिनकुलयोरिव परस्परमुपमृद्याऽनवस्थानात् । नापि द्वितीयः समीचीन:, एकत्रैव तयोः सहावस्थानोपलब्धेः । तदेव दर्शयति- दृष्टं हि घटस्य = घटपदार्थस्य यथा घटपदापेक्षयाऽभिलाप्यत्वं = बटपदनिष्ठामिलापकतानिरूपिताभिलाप्यत्वं तथा पटपदापेक्षयाऽनभिलाप्यत्वं = पटपदनिष्ठाभिलापकतानिरूपितामिलाप्यत्वाभाववत्वं अपीति । न हि घटपदवाच्यस्य परेण पटादवाच्यल्वमम्युपेयते । अत एव न तृतीयोऽपि सम्यक्त्वमञ्चतीति सिद्धं तयोरविरोधित्वमिति । एतेनाऽभिलाप्यत्वस्य केवलान्वयित्वमपि प्रत्युक्तम्, केषुचिदेवाऽर्धधर्मधु दशब्दवाच्यतापरिणत्यभ्युपगमात्, आख्यातुमशक्यत्वेऽपि प्रत्याख्यातुमशक्यानां माधुर्यविशेषादीनां बहूनामर्थधर्माणामनुभवसिद्धत्वात् । इदमेवाभिप्रेत्याऽभ्यधाथि अध्यात्मोपनिषत्प्रकरणे 'यो ह्याख्यातुमशक्योऽपि प्रत्याख्यातुं न शाक्यते । प्राज्ञैर्न दूषणीयोदयः स माधुर्य विशेषवत् ॥ (अ.उप.२/४६) । ___ मुग्धः शङ्कते - नन्विति । अभिलाप्यभावापेक्षया अनन्तगुणिता अनभिलाप्या भावा भवद्भिः = स्याद्वादिभिः उपेयन्ते = स्वीक्रियन्ते । सम्बादमाह - यदुक्तमिति । वृहत्कल्पभाष्य इति गम्यते । पनवणिज्जेति । > ये प्रज्ञापयितुं शक्यन्ते ते प्रज्ञापनीया अभिलाप्या इत्येकोऽर्थः । ते च भू-भूधर-विमान-ग्रह-नक्षत्रादयः । एतद्विपरीता अप्रज्ञापनीयाः पहचानने वाला 'भूतल में घट नहीं है। ऐसा कह सकता है ? अतः सिद्धि और असिद्धि से व्यायात होने की वजह द्रव्य ही स्वतः न्यावृत्तिस्वभाव-वाला है - यह फलित होता है । इस विषय में अधिक विचार भी किया जा सकता है । यहाँ जो कुछ कहा गया है, वह तो एक दिग्दर्शनमात्र है। इस दिशा के अनुसार अक्कलमंद वाचक वर्ग स्वयं अपनी बुद्धि से आगे विचार कर सकते हैं , इस बात की सूचना देने के लिए प्रकरणकार महोपाध्याय श्रीमद्जी ने 'दिक्' शब्द का उल्लेख कर के विशेषपदार्थ के खंडन को यहाँ जलांजलि दी है। * अभिलाप्यत्व और अनमिलाप्यत्व में अविरोध - स्याद्वादी * अभि. । जिस तरह एक ही धर्मी में नित्यत्व-अनित्यत्व, भेर-अभेद, सव-असत्त्व, सामान्य-विशेष इन युगलों का परस्पर अविरोध है, ठीक वैसे एक ही वस्तु में अभिलाप्यत्व और अनभिलाप्यत्व धर्म भी परस्पर विरुद्ध नहीं है । एक ही घट अर्थ घटपद की अपेक्षा अभिलाप्य होता है और पटादिपद की अपेक्षा अनभिलाग्य = अवाच्य भी होता है - यह तो लोकव्यवहार में भी देखा गया है । घटपदार्थ जैसे घटपद से वाच्य होना है, वैसे पट आदि पद की अपेक्षा वाच्य नहीं होता है . पह तो आचाल-गोपाल प्रसिद्ध है। अतः एक धर्मी में अभिलाप्यत्व और अनभिलाप्यत्व धर्म को परस्पर विरुद्ध नहीं कहा जा सकता या माना जा सकता । अजभिलाप्य अर्थ भी कयचित् अभिलाष्य है - स्याहादी - ननु. इति । यहाँ नैयायिक की ओर से यह कहा जाय कि -> "आप स्याद्वादी ने ही अभिलाग्य भाव की अपेक्षा अनभिलाप्य भावों को अनन्तगुण माना है, क्योंकि आप ही के आगम में कहा गया है कि - अनभिलाप्य भावों के अनन्त भाग में प्रज्ञापनीय = अभिलाप्य भाव = पदार्थ है। यदि अभिलाप्यत्व और अनभिलाध्यत्व एक-दूसरे के अविरोधी हो कर

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370