Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 325
________________ * प्रातिस्विकरूपमीमांसा * नाभिलाप्यत्वं, प्राति इत्थञ्चानभिलाप्यानामनभिलाप्यत्वेनाऽनभिलाप्यपदप्रतिपाद्यत्वेऽपि स्विकरूपेण पदाऽप्रतिपाद्यत्वात् । तदर्थं परिजततत्तत्पदप्रयोक्तव च पुरुषः तत्तदर्थप्रतिपादकत्वेन व्यवह्रियते । अत एव न भगवतां तत्तत्पदप्रयोक्तॄणामपि श्रुतज्ञानाविषयीभूतार्थ ॐ जयलता परिणतं यत्पदं तद्बोध्यतावच्छेदकरूपवत्त्वस्याऽभिलाप्यत्वसिद्धौ च अनभिलाप्यानां भावानां अनभिलाप्यत्वेन रूपेण अनभिलाप्यपदप्रतिपाद्यत्वे अभिलाप्यपदबोध्यतावच्छेदकधर्मवत्त्वे अपि नाभिलाप्यत्वं प्रसक्तं प्रातिस्विकरूपेण पदाऽप्रतिपाद्यत्वादिति । = — . अत्रेदं विचार्यते प्रातिस्त्रिकरूपपदेनाञ्च किमभिमतम् ? विशेषधर्मस्य प्रातिस्त्रिकरूपपदार्थत्वं नार्हति घटत्वादिरूपेण घटादिपदवाच्यस्य घटादेरनभिलाप्यत्वापत्तेः, नीलघटत्वाद्यपेक्षया घटत्वादेः सामान्यधर्मत्वात् । न च घटत्वादेः द्रव्यत्वापेक्षया विशेषधर्मत्वा व्याहतेन दोष इति वक्तव्यम्, तथा सत्यनभिलाप्यत्वस्यापि भावत्वापेक्षया विशेषधर्मत्वेनाऽनभिलाप्यपदादनभि लाप्यत्वेन प्रतिपाद्यानामनभिलाप्यभावानामभिलाप्यत्वापत्तेः । किन्त्वनभिलाप्यत्वातिरिक्तधर्मपरं प्रातिस्विकरूपपदमत्र बोध्यम् । एतेनातिप्रसङ्गाऽप्रसङ्गादयो दोषा निरस्ताः । न चैवमपि श्रुतानिबद्धेषु प्रज्ञापनीयेषु भावेष्वव्याप्तेर्दुरित्वमिति वाच्यम्, श्रुताऽनिबद्धत्वेऽपि तेषां शब्देन प्रतिपादयितुं शक्यत्वात् । तदुक्तं श्रीमलधारिहेमचन्द्रसूरिभिः -> 'अभिलाप्यं वस्तु सर्वमक्षरेणोच्यते । अतस्तदभिधानशक्तिरूपाः सर्वेऽपि तस्याभिलाया: प्रज्ञापनीया: स्वपर्यांया उच्यन्ते । शेषास्तदनभिलाप्याः परपर्यायाः ' < (वि.आ.भा.म.री.लो. ४८७ ) इति । युक्तः चैतत् तेषां शब्दाऽवाच्यत्वेऽनभिलाप्यत्वापत्तेः । तदुक्तं बृहत्कल्पवृत्तौ - - यावतः पदार्थान् केवली भाषते तावत एव श्रुतकेबल्यपि । ये तु श्रुतज्ञानस्याऽविषयीभूता भावा: केवलिनाऽवगम्यन्ते तेषामप्रज्ञापनीयतया केवलिनाऽपि वक्तुमशक्यत्वादि' - (बृ. क. भा. श्लो. ९६३) ति । यत्तत्पदाभ्यां श्रुताविषयत्वाऽप्रज्ञापनीयत्वयोर्व्याप्यव्यापकभास्यैवाऽत्र दर्शितत्वात् । न च तेषां शब्दविषयत्वेऽपि कथं श्रुताऽनिबद्धत्वमित्याशङ्कनीयम्, तेषां बहुत्वादायुषोऽल्पत्वाच्च तेषां शब्दविषयत्वेऽपि श्रुताऽनिबद्धत्वोपपत्ते: । तदुक्तं विशेपावश्यकभाष्ये 'तीरंति न बोत्तुं जे सुओवलद्वा | बहुत भावाओ | सेसोयलद्भभावा साभव्यबहुत्त ओऽभिहिया' ।। (वि.आ.भा.गा. १३९) इति । श्रुताविषयाऽतिरिक्तज्ञानचतुष्कविषयाणामेवाऽनभिलाप्यत्वं तथास्वाभाव्यादित्युत्तरार्द्धाभिप्रायः । श्रुताऽनिबद्धानां प्रज्ञापनीयभावानां शब्दाऽवाच्यत्वेऽभ्युपगम्यमाने तु तत्तदर्थस्वरूप परिणाम परिणतपदबोध्यतावच्छेदकरूपवत्त्वलक्षणमभिलाप्यत्वं कथं तेषु सम्भवेत् ? न च 'सर्वे सर्वार्थवाचका' इति नयानुरोधात् तेषामभिलाप्यत्वाऽव्याहतिरिति वाच्यम्, एवं सति घटस्य पटपदापेक्षयाऽव्यभिलाप्यत्वप्रसङ्गात् । तन्निवारणकृते सङ्केते नियन्त्रितत्वविदशेषणस्याऽऽवश्यकत्वात् । किश्च प्रज्ञापनीयानां सर्वेषामेव श्रुतनिबद्धत्वे चतुर्दशपूर्वराणां परस्परं षट्स्थानपतितत्वमपि विशीर्येत । तदुक्तं बृहत्कल्पवृत्ती -> 'यदि हि सर्व एव प्रज्ञापनीया भावाः श्रुते निबद्धा भवेयुस्तर्हि चतुर्दशपूर्विणोऽपि परस्परं तुल्या एव भवेयुर्न षट्स्थानपतिताः' - (बृ. क. भा. गा. ९६५ ) इति । न च श्रुतकेवलिनां सूत्रतः परस्परं तुल्यत्वमेव, षट्स्थानपतितत्वं तु तेषामेकस्मादपि सूत्रादनन्ताद्यर्थगोचरमतिज्ञानविशेषापेक्षयैवेति श्रुतनिबद्धानामेव भावानां प्रज्ञापनीयत्वमङ्गीकार्यमित्यारेकणीयम्, तेषां मतिविशेषाणामपि श्रुते एवाऽन्तर्भूतत्वात् । तदुक्तं विशेषावश्यकभाष्ये 'अक्खरलंभेण समा, ऊणहिया हुंति मइवि - सेसेहिं । ते गुण मईविसेसे सुयनाणभंतरे जाण ॥' - (वि.आ.भा.गा. १४३) । ततश्व गृहीततत्तदर्थनिरूपित नियन्त्रित ५२२ इत्थं इति । यहाँ तक के विचारविमर्श से यह फलित हुआ कि तत् तत् अर्थस्वरूपपरिणाम से परिणत शब्द की वाच्यता के अवच्छेदक धर्म का होना ही अभिलाप्यत्व है, जो अनभिलाप्य भावों में नहीं होने से उनमें अनभिलाप्यत्व है । यद्यपि अनभिलाप्य शब्द से अनभिलाप्य भावों का भी प्रतिपादन होता है, फिर भी उनमें प्रदर्शित अभिलाप्यत्व की आपत्ति नहीं है; क्योंकि अनभिलाप्य भाव प्रातिस्विक विशेषरूप से किसी भी शब्द से प्रतिपाथ नहीं है। जैसे घट, पट, मठ आदि सभी द्रव्य होने पर भी घटत्व आदि प्रातिस्विक = विशेषरूप से घट, पट, मठ आदि शब्दों के द्वारा प्रतिपाय होने से वे अभिलाप्य भाव कहे जाते हैं। मगर अनभिलाप्य भाव का प्रातिस्त्रिक रूप से निरूपण नहीं हो ने से उनमें घटादि की भाँति अभिलाप्यत्व की आपत्ति नहीं दी जा सकती । अतः वे अनभिलाप्य ही कहे जायेंगे । तत् तत् अर्थ में परिणत तत् तत् पद का प्रयोग करने वाला पुरुष ही तत् तत् अर्थ का प्रतिपादक कहा जाता है । इसीलिए केवली भगवान भी श्रुत ज्ञान के विषय न होने | वाले अर्ध के प्रतिपादक नहीं कहे जाते हैं, क्योंकि अनभिलाप्य भावों में संकेत नामुमकिन होने से शब्द से उनके प्रातिस्विक

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370