Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 324
________________ ५२१ मध्यमस्याद्वादरहस्ये खण्डः २ - का.७ * अभिलाप्यले मीमांसा * पदात् सर्वत्र प्रवृत्ति: स्यात, सर्ववाचकस्य सर्वतादात्म्यादिति वाच्यम यत्रैव हि यत्पदस्य सङ्केतो गृह्यते तत्रैव तत्तादात्म्यापरिणतिरिति नियमात् । न च तत्तत्सहकेतग्रहस्य तत्तदर्धबोधं प्रत्येव हेतुताऽस्तु किं ततादात्म्यपरिणतिहेतुताकल्पनेनेति वाव्यम्, शब्दाननुविन्दस्याऽर्थस्याऽभानादित्यत्या विस्तरः । == =* जयलता * = पदात् सर्वत्र घटादी प्रवृत्तिः स्यात् ‘सर्वे शब्दाः सर्वार्थवाचका' इति नये सर्ववाचकस्य = सर्वार्थप्रतिपादकस्य पटादिपदस्य सर्वतादात्म्यात् = स्यात्सर्वार्थाभिन्नत्वात् । प्रवृत्तिश्चोपलक्षणं शाब्दबोधोत्पत्तेः । ततश्च प्रतिनियत्तशब्दात् प्रतिनियतार्थोपस्थिति - शाब्दबोधप्रवृत्तिप्रभृतयो विशीर्चेरन् । अतः तयोर्भेद एवं युक्त इति शङ्कादायः । तत्समाधानमाह - यत्रैव हि अर्थे यत्पदस्य सङ्केत्तो गृह्यते = ज्ञायते तत्रैव अर्थे तत्तादात्म्यपरिणतिः = तत्पदतादात्म्यपरिणाम इति नियमात् स्याद्वादिभिः । पटपदस्य पट एवं शक्तिग्रहात् पटार्थेन सह तादात्म्यं न घटाद्यर्थेन साकमिति न पटपदात् सर्वत्र शाब्दबोधादिप्रसङ्गः । यदि 'सर्वे सन्दाः सर्वार्थवाचका' इति नयानुरोधात् पटपदस्य घटे सङ्केतो गृह्यते तदा घटार्थेन सह पटपदस्य कथश्चित्तादात्म्यपरिणामाद् घटगोचरशाब्दबोधादिकमभिमतमेव । न चैवं चैत्रेण पटपदस्य घटे सङ्केतग्रहे मैत्रस्य पटपदाद् घटे प्रवृत्त्यादिप्रसङ्गः, पटपदस्य बटार्थतादात्म्यपरिणत्यड्गीकारादिति वाच्यम्. तत्र सङकेता ग्रहेण सामग्रीविरहादेव पटपदेन मैत्रस्य घटगोचरशान्दबोधादेरनापाद्यत्वात् । न चेति । शन्यमित्यनेनाऽन्वीयते । तत्तत्सङ्केतग्रहस्य = विवक्षितशब्दस्य विवक्षितार्थे सङ्केतग्रहस्य एक तत्तदर्थबोध = बिक्षितार्थगोचरशाब्दबोधं प्रति, एक्कारो भिन्नक्रमः स च योजित एव, हेतुताऽस्तु अवश्यक्लृप्तत्वात्, किं तत्तादात्म्यपरिणतिहेतुताकल्पनेन = शब्दार्थतादात्म्यपरिणामस्य कारणत्वकल्पनया सृतम्, अन्यथासिद्धत्वात् । समाधत्ते - शब्दाननुविद्धस्य = शब्दविनिर्मुक्तस्य अर्थस्य शान्दबोधे अभानात् 1 प्रयोगस्त्वेवम् - सर्वे भावा: शब्दमया; तदाकारानुस्यूतत्वात् । ये यदाकारानुस्यूतास्ते तन्मयाः यथा घटशराबोदञ्चनादयो मृदकारानुस्यूता मृण्मयाः । न चैवमपि शब्दार्थतादात्म्यमसिद्भमिति वाच्यम्, शब्दान्न कश्चिद्व्यतिरिच्यतेऽर्थः तत्यतीतादेव प्रतीयमानत्वात् । यत्यतीतावेब यातीयते न तत्ततो व्यतिरिच्यते, यथा शब्दस्य स्वरूपम् । शब्दप्रतीतायेव प्रतीयते चार्थः । तस्मात्तथा । तदुक्तं भर्तृहरिणा वाक्यपदीये -> 'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुबद्धमिव ज्ञानं सर्वं शब्देन भासते ॥ वायूपता चेद् व्युत्क्रामेत् अवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत, सा हि प्रत्यवमर्शिनी ।। (वा.प.का.१/१२३-१२४) न चैवं शब्दा. दैतमतप्रवेशासगात्रेदमभिधानं स्याद्रादिनां युक्तमिति वाच्यम्, अभिनिविष्टनयाभिप्रापरखण्डनेऽपरनयाश्रयणस्यापि शास्त्रार्थत्वात् । दान्तविरोध इति वाच्यम. सिद्धान्तेऽपि शब्दार्थयोः कथञ्चित्तादात्म्यस्याभिमतत्वात । इदमेवाभिप्रेत्य विशेषावश्यकभाष्येऽपि 'जेसु अनापसु तओ न नज्जए, नज्जए य नाणसु । किह तस्स ते न धम्मा वडस्स रूवाइधम्म ब्व' || (वि.आ. भा.श्लो. ४८५) इत्युक्तं सङ्गच्छते इति दिक् । उपसंहरति - इत्थश्चेति । श्रुतज्ञानेन तनिश्रितमतिज्ञानेन वा तत्तद्रूपेण तत्तदर्थान् प्रतिपादयत् सत् तत्तदर्थपरिणाम हैं। - मगर यह शंका इसलिए निराधार है कि जिस शब्द का जिस अर्थ में संकेत गृहीत = ज्ञात होता है उसी अर्थ का तादात्म्य उस शब्द में होता है । घटपद का संकेत घट अर्थ में गृहीत होने से घटपद में कथंचित् घटतादात्म्य होता है । इसलिए उससे सभी अर्थ के बोध की या सभी अर्थ में प्रवृत्ति होने की आपत्ति नहीं आयेगी । यहाँ यह शंका करना कि -- तत् तत् अर्थ के चोध के प्रति तत् तत् में संकेतज्ञान को ही कारण मानना चाहिए, क्योंकि संकेतज्ञान के बिना किसी शब्द से अर्थबोध नहीं होता है । मगर अर्थबोध के प्रति शब्द-अर्थ के कथंचित् तादात्म्यपरिणाम को हेतु मानना आवश्यक नहीं है। शब्द-अर्थ में तादात्म्यपरिणाम नहीं होने पर भी शब्द से नियत अर्थ का शान्दबोध संकेतज्ञान के सहकार से हो नो क्या दोष है ?' -भी निराधार है, क्योंकि शब्द से अननुविद्ध = विनिमुक्न अर्थ का कभी भी भान नहीं होना है । घटशन्द कथंचित् घराभित्र नहीं होने पर घट अर्थ के ज्ञान के साथ घटशब्द का भी अवश्य भान नहीं होना चाहिए, अन्यथा पटादि शब्द का भी भान होना चाहिए । मगर घट अर्थ के साथ घटशब्द का ही अवश्य भान होता है। इसके अनुरोध से अर्थ में कथंचित् शब्दतादात्म्य मानना ही चाहिए । इस विषय का विस्तार से प्रतिपादन अन्यत्र द्रष्टव्य है'. ऐसा कह कर शब्द और अर्थ में कथंचित् तादात्म्य के विषय को प्रकरणकार तिलांजलि देते हैं । F केवली श्रुतविषयभूत अर्थ के ही प्रतिपादक है

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370