________________
--
-
५१५ मध्यमस्याद्वादरहस्ये खण्डः २ - का, * अभिलाप्यत्वनिर्वचनम् *
न वाहते - तत्तदर्थस्वरूपपरिणामपरिणतपदबोध्यतावच्छेदकरूपवत्वं तत, श्रुतज्ञा- | नेन तनिश्रितमतिज्ञानेन वा तत्तद्रूपेण ततदर्थान् प्रतिपादयत्पदं हि तत्तदर्थपरिणामभाग भवति, अन्यथा प्रवृत्यादिप्रतिनियमानुपपत्तेः । एतेल 'विकल्पयोनयः शब्दाः, विकला: शब्दयोदयः । अपहरण तेषां, नार्थ
= - =-=- जयलता * = = = == प्रकरणकारः समाधानग्रन्थमाविष्करोति - अत्र वदन्तीति । स्याद्वादिन इति शेषः । तत्तदर्थेति । तत्तदर्थस्वरूपो य: परिणामविशेषः तेन परिणतं = कथञ्चिदर्धतादात्म्यापत्रं यत्पदं तनिष्ठशक्ततानिरूपितशक्यताया अवछेदकीभूतधर्मवत्त्वं तत् = अनभिलाप्यभावव्यावृत्तमभिलाग्यत्वम् । तदेव समर्थयति श्रुतज्ञानेनेति । श्रुता निबद्धानां प्रज्ञापनीयभावानां सङ्ग्रहार्धमाह तनिश्रितमत्तिज्ञानेन = श्रुतज्ञाननिश्रितमतिज्ञानेन वा तत्तद्रूपेण = तत्तद्विवक्षितधर्मण तत्तदर्थान् = जिज्ञापयिषितान् अर्थविशेषान् प्रतिपादयत् पदं हि तत्तदर्थपरिणामभाग = विवक्षितार्थपरिणामविशेषशालि भवति । श्रुतज्ञान-श्रुतनिश्रितमति
ज्ञानान्यतरकरणक-विवक्षितधर्मप्रकारक-विवक्षितार्थविशेष्यकशाब्दबोधं जनयत्पदं कथञ्चिदर्थतादात्म्यशालि भवतीत्यर्थः । विपक्षे || दण्डमाह - अन्यथेति । निरुक्तशाब्दबोधजनकाशब्दे कथनिर्धतादात्म्याऽनभ्युपगम इत्यर्थः । प्रवृत्त्यादिप्रतिनियमानुपपत्तेः
= "घटमानय' इतिगक्येन घटस्यैवानयनं न तु पटादेरिति नियमाऽघटनात् । अयं भावः 'घदपदं कम्बुग्रीवादिमति शक्तमिति सङ्केतग्रहात्मकश्रुतज्ञानवान् पुरुष: 'घटमानये' तिवाक्य श्रवणात् घटमेगनयति न तु पटादिकमिति प्रवृत्तिनियमोपलम्भेन ज्ञायते | यत् घट्पदश्रवणात् तस्य घटज्ञानमेव जातं न तु पटादिगोचरं ज्ञानम् । परं घटापदं कथं घटमेव बोधयति न तु पटादिकमपि ? इति मीमांसायां सत्यां इदमेव प्रतिभाति यदुत घटपदं कथञ्चिद्धटार्थतादात्म्यशालि न तु पटाद्यर्थतदात्मतापत्रम् । न च पदशक्त्या एवं तनियमोपपत्तिरिति वाच्यम्, तस्य अतिरिक्तत्वे गौरवगत् । न च तस्याः शब्दस्वरूपत्वमेवेति वक्तव्यम्, तथापि शब्दार्धयोः सर्वथा भेदे घटपदेन घटार्थस्यैव भानं न तु पटादेरित्यस्याउनुपपत्तितादयस्थ्यात् । ततश्च तत्तदर्थपरिणतिविशेषापेक्षया शब्दार्थयोस्तादात्म्यमकामेनापि स्वीकर्तव्यमेव । ततश्च घटार्थपरिणतिविशेषपरिणतघटपदशक्यतावच्छेदकीभूतघटत्वस्य | घट एवं सत्त्वात्, तस्यैव घटपदापेक्षयाऽभिलाप्यत्वम् । फ्टार्थपरिणतिविशेषपरिणतपटपदवाच्यतावच्छेदकपटत्त्वधर्मशून्यत्वात्पदपदापेक्षया घटस्याऽनभिलाष्यत्वमेव । एतेन व्यतिकरादिदोषवृन्दमप्यपास्तम् । शब्दाऽग्रामाण्यवादिबौद्धमतं निराकर्तुमुपक्रमते - एतेनेति । शब्दार्थयोः कथञ्चित्तादात्म्येनेति । अस्य निरस्तमित्यनेनान्चयः | विकल्पयोनयः = कल्पनाजनकाः शब्दाः, | विकल्पाः = कंल्पना: शब्दयोनयः = शब्दनिमित्ता: वक्तुमनसि यो विकल्पः घटाद्याकारो जायते तेन स घटादिशब्दं
.:
-
-
-
कना तो बहुत दूर की बात है ।
__ उत्तरपक्ष :- अत्र वद, इति । अभिलाप्यत्व भले ही उपर्युक्त स्वरूप न हो, मगर फिर भी कोई दोष नहीं है, क्योंकि तत् ान अर्थस्वरूप परिणाम में परिणत पद की बोध्यता के अवच्छेदक धर्मवत्त्व को ही हम अभिलाप्यत्व कहते हैं। जैसे घट पट का प्रयोग किया जाय, तर यटपद घटपदार्थ के परिणाम से परिणत होता है । अतएव लोगों को घटपद से घट अर्थ का भान होता है, न कि पदादि अर्थ का । श्रुतज्ञान या श्रुतनिश्रित मतिज्ञान के सहकार से वान्द तत् तत् धर्म से तत् तत् अर्धविशेप का प्रतिपादन करता हुआ शब्द तत् तत् अर्थविशेष के परिणाम को धारण करता है। यदि घटशन्द को घट अर्थ के परिणाम में परिणत न माना जाय तब तो पटशन्द को सुन कर घट में ही प्रवृनि होती है, न कि पट, मठ आदि में . यह नियत प्रवृत्ति अनुपपत्र बन जायेगी । 'घटमानय' = 'तुम घटले. आओ' इस वाक्य को सुन कर कोई पट आदि को लाने की प्रवृत्ति नहीं करता है। इसीसे फलित होता है कि घटप्रतिपादक घटशब्द घट अर्थ के परिणाम से परिणत होता है, न कि पटादि अर्थ के परिणाम से । तादृश पद की वाच्यता का अवच्छेदक धर्म घटल है और वह पटमात्र में, चाहे उसमें घटपद का किसीने प्रयोग किया हो या न किया हो, रहने से सभी घट में घटपद की अपेक्षा अभिलाप्यत्व अबाधित है । अतः अव्याप्ति का अवकाश नहीं है।
V शब्द और अर्थ में कथंचित् भेदाऽमेद - स्यादादी / एतेन. इति । बौद्ध मनीषियों का यह मत है कि => 'कल्पना से वाद उत्पन्न होते हैं और कल्पनाएं भी शब्द से उत्पन्न होती हैं। मतलब कि सामने घट न होने पर भी वक्ता को घटशब्द का उच्चारण करने की इच्छा होने की वजह
% 3
D
%3
.
--
-