Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 310
________________ - - ५०७ मध्यमस्याद्वादरहस्ये खण्डः २ - का. * विशेषो नित्यद्रव्यवृत्तिः गुणवृत्तिा ? इत्यत्राविनिगमः * स्वाश्रयाश्रितत्वसम्बन्धेन विशेषाधीनैवेति चेत् १ तर्हि 'स विशेषो गुणनिष्ठ एव कल्प्यतां । परमाण्वादिषु परस्परख्यावृत्तिस्तु स्वाश्रयसमवायित्वसम्बन्धेन विशेषाधीना' इत्यत्र किं विनिगमकम् ? 'गुणानां बहुत्वात् तत्राऽनन्तविशेषकल्पनायां गौरवं बाधकमिति चेत् ? || = = = =* लयलवा *= = = परेणाऽवश्यं विशेषाभिधानपञ्चमपदार्थकल्पनं कर्तव्यमिति विशेषस्य निरवयवद्रव्यसमवेतत्वराद्धान्तभमसङ्गः परस्य दुर इति प्रकरणकृदभिप्राय: । नैयायिकः शङ्कते - स्वाश्रयाश्रितत्वसम्बन्धेनेति | स्वपदेन परमाणुसमवेतातिरिक्तविशेषपदाधंग्रहः, तदाश्रये = तत्समवायिनि परमाणी आश्रितं = समवेतं यच्छुकलनादिरूपादि तत्र स्वाश्रयाश्रितत्वसंसर्गेण परमाणुसमवेतविशेषो वर्नत इति परमाणुसमवेतयोः शुक्लतररूपयो: परस्परप्रतियोगिकन्यावृनिः स्वसमवायिसमवेतत्वसंसर्गेण विशेषाधीना = विशेषनिमित्तका एवेति न शुक्लनररूपादौ समवायेन विशेषपदार्थंकल्पनाप्रसङ्गः, निरुक्तसंसर्गण तत्रैकस्य विशेषपदार्धस्याऽवर्तमानत्वात्, प्रति| परमाणु तद्भेदादिति गौतमीयाभिप्रायः । प्रतिबन्या प्रकरणकृत् प्रत्युत्तरयति - तहीति । अन्यत्र समवेतेनैव विशेषपदार्थेन परम्परया क्वचिदन्यत्र परस्परच्यावृत्तिसम्भवे || इति । सः = परस्परसजातीयव्यावृत्तिनिमित्तकः विशेषः समवायेन गुणनिष्ठ एव कल्प्यतां नैयायिकैः युष्माभिः । 'तर्हि सजातीयपरमाणुषु परस्परयावृत्त्युपपत्तिः कथं ? इत्याशङ्कायामाह - परमाण्वादिषु परस्परव्यावृत्तिः तुर्विशेषणार्धः तदेवाहस्वाश्रयसमवायित्वसम्बन्धेनेति । स्वसमवायिसमवायित्वसम्बन्धेनेति । स्वपदेन गुणवृत्तिविदोषग्रहणं, तत्समवायिषु परमाणुप्रभृतिसमवेत शुक्लतरादिगुणेषु परमावादीनां समवायित्वेन परमाण्वादिषु स्वसमवापिसमवायित्वसंसर्गेण विशेषाणां वृत्तित्वेन तत्र परस्परश्यावृत्तिः निरुक्तसंसर्गेण विशेषाधीना = विशेषनिमित्तका सम्भवत्येव कल्पयितुं, प्रतिगुणं विशेषभेदेन 'परमाण्वादिप्वेकस्यैव तम्य निरुक्तसंसर्गेगाऽवृत्तेः । ततश्च विशेष: निरचयबद्रव्यसमवेतः सन् परम्परया तद्गुणेषु परस्परच्यावृत्तिधियं जनयति यदुत निरवयवद्रव्यगुणसमवेतः सन् परम्परया निरवयवद्रव्येषु परस्परच्यावृत्तिबुद्धिमादधातीत्यत्र किं चिनिगमकं = एकतरपक्ष- | पातियुक्त्यादिकं ? नैवेत्यर्धः । । नैयायिक: विनिगमकमावेदयति - गुणानां = परमाग्वादिसमवेतगुणानां परमाण्वाद्यपेक्षया बहुत्वात् = अधिक।। सङ्ख्याकत्वात् तत्र = निरचयवद्रव्यगुणेषु अनन्तविशेषकल्पनायां = अधिकानन्तविशेषपदार्थकल्पनायां गौरवं बाधकम् । | न च प्रतिनिरवयवद्रव्यमनन्तगुणानामनभ्युपगमात्कथमधिकानन्तविदोषपदार्थकल्पनापत्तिः विशेषाणां तद्गुणसमवेतत्वकल्पन इति 'शुक्लतर अनेक गुणों में परस्परभेदविषयक योगिप्रत्यक्ष किंनिमित्तक है ? यह समस्या मुँह फाड़े खड़ी रहेगी । नैयायिक:- रवाश्र. इति । जनाब, सजातीय परमाणुओं में रहने वाले अनेक शुक्लतर गुणों में भेदविपयक योगिप्रत्यक्ष की उपपत्ति तो परस्परभेद के आश्रय अनेक शुक्लतर गुणों के आश्रय सजातीय परमाणु में वृनि विशेष पदार्थ ही स्वाश्रयाश्रितत्वसम्बन्ध से करेगा, क्योंकि स्व = विशेप के आश्रय सजातीय परमाणुओं में शुक्लतर अनेक गुण आश्रित होने से सजातीयपरमाणुसमवेत विशेष पदार्थ स्वाश्रयाश्रितत्वसम्बन्ध से शुक्लतर गुणों में, जो सजातीयपरमाणुगत हैं, रहते हैं। अतः शुक्लतर अनेक गुणों में परस्परप्रतियोगिक भेद की उपपत्ति के लिए समवाय सम्बन्ध से शुक्लतर गुणों में विशेष पदार्थ की कल्पना अनावश्यक है। अतः 'शुक्लतर गुणों में परस्परप्रतियोगिक भेद की उपपत्ति किसके अधीन होगी ?' इस समस्या | को अवकाश नहीं है। विशेषपदार्थ परमाणु में है या उनके गुण में 2 स्याद्वादी :- नहि. इति । आप नैयायिक विशेष पदार्थ को समवाय सम्बन्ध से परमाणु में मान कर उसे ही स्वाश्रयाश्रितत्वसम्बन्ध से सजातीयपरमाणुगत सजातीय गुणों के परस्पर भेद का निर्वाहक मानते है । इसकी अपेक्षा विशेष पदार्थ को समवाय सम्बन्ध से सजातीय गुणों में, जो सजातीय परमाणुओ में रहते हैं, ही मान कर उसे स्वाश्रयसमवायित्वसम्बन्ध से सजातीय परमाणुओं के परस्परप्रतियोगिक भेद का निर्वाहक = निमित्त क्यों नहीं मानते हैं ? क्योंकि स्व = विशेष के आश्रय - सजातीय गुण का समवायी सजातीय परमाणु होने से गुणसमवेत विशेप पदार्थ स्वाश्रयसमवायित्वसम्बन्ध से सजातीय परमाणुओं में रह सकता है । इसलिए विशेष पदार्थ को परमाणुसमवेत माना जाय या परमाणुगुणसमवेत माना

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370