Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 311
________________ * नृसिंह-महादेववचननिराकरणम् * || तशा प्रत्येकं विनिगमनाविरहः कुत्र लीन: ? किश, तादृशविशेषाणामपि व्यावृत्तिः कुतः ? 'स्वत एवेति' चेत् ? = = =* जयलता *== वाच्यम्, निरवयवद्रव्याणामनन्तत्वेन प्रतिनिरवयवद्रव्यमनेकेषां गुणानां समवेतत्वेन च विशेषाणां निरवयवद्रव्येषु समवेतत्वकल्पनापेक्षया तद्गुणेषु तत्त्वकल्पनेऽधिकानन्तविशेषकल्पनागौरवस्या व्याहतप्रसरत्वात् । वस्तुतस्तु निरवयवद्रव्यगुणेषु विशेषाणां समवेतत्वकल्पनेऽनन्तगुणाधिकविशेषपदार्थकल्पनागौरबं, पाकजरूपादीनामनित्यत्वेनैकस्मिन्नपि परमाणवादी कालभेदेनाऽनन्तपाकजादिगुणानां सम्भवादिति प्रकृतगौरवमेव विशेषाणां निरवयवद्रव्यगुणसमवेतत्वे बाधक सन्निरचयवद्रव्यसमवेतत्वनिर्णायकमिति नैयायिकाभिप्रायः । !! प्रीढिवादेन प्रकरणकृत्प्रत्यवतिष्ठते → तथापीति । परमाण्वादीनां सर्वेषु गुणेषु विशेषकल्पनायामनन्तगुणाधिकविशेष - पदार्थकल्पनागौरखें सत्यपीति । प्रत्येकं विनिगमनाविरहः कुत्र लीनः ? विशेषः समवायेन परमावादी वर्तते आहोस्वित् तदीये एकस्मिन् रूपादी गुणे ? इत्यस्य विनिगमनाविरहस्य बद्रकक्षत्वमव्याहतमेव, तुल्यगौरवादिति । एतेन -> 'नित्यद्रव्येषु विशेषसिद्धी तादृशविशेषेणैव तादृशनित्यद्रव्यवृत्तिगुणक्रियाध्वंसादेरपि व्यावृत्तिसम्भवान्न तेष्वपि विशेषाङ्गीकार आवश्यक «|! (मु.प्र.पू. १२९) इति नृसिंहवचनं, तथा -> 'नित्यद्रव्येषु विदोषाः सिद्धाः तद्गुणास्तु न विशेषवन्तः, आश्रयरूपेण विशेषेणैव आश्रयस्य च विशेषबत्तया व्यावृत्तत्वेन विशेषत्वसम्भवादि' -(म.दि.प.१२२)ति महादेववचनञ्च निरस्ते, विशेषाणां रूपादिवृत्तित्वे विनिगमकाभावात् । 'रूपादिनिष्ठत्वे तस्य सजातीयघटद्वयपर्यन्तः परम्परासंबन्धो बहुघटितः स्यादिति चेत ? किं ततः ? नानारूपवदवयवारब्धावयविनो नीरूपत्वमते तत्प्रत्यक्षत्वाय परमाणगतरूपस्य तवृत्तितानियामकसम्बन्धविशेषवदिहापि तादृशसम्बन्धविशेषकल्पने तब रसनाया अव्याहतप्रसरत्वात् । 'योगिनो विशेषमीक्षन्ते' इति चेत् ! तर्हि न एव प्रष्टव्याः किं ते विशेषमतिरिक्तमीक्षन्तेऽनतिरिक्तं वा ? इति श्रद्धामात्रगम्य एवायं विशेषपदार्ध' (वादसंग्रह-पृ.१११) । इत्यधिकं विशेषवादे द्रष्टव्यम् । लघुस्याद्वादरहस्ये चात्र 'रूपे एव विशेषः कल्यते पृथिवीपरमाणुरूपाणां पाकादिनैव विशेषः, तत्र विशेषाःकल्पनलाघवादित्यग्याहुः' (ल.स्या.रह.पृ.२१) इत्पधिकः पाठः सुगमश्चेति न तन्यते । ननु विशेषाः परस्परवृत्तिविशेषभिन्नत्वेनाऽज्ञाताः कथं परस्परस्मात्परमाणूनां भेदका भविष्यन्ति ? विशेषेषु विशेषाऽगीकारे त्वनवस्थेत्युभयतः पादारज्जरित्याशयेन प्रकरणकदाह - किश्चेति । तादशविशेषाणां = निरवयवद्रव्यसमवेतविशेषपदार्धानां अपि स्माद व्यावृत्तिः = भेदः कुतः स्यात्त ? नैयायिक: प्रत्युत्तरयति - स्वत एवेति । स्वत इत्यस्यावृत्तिः । स्वतः = स्वात्मकलिड्गात, स्वतः = स्वीयान स्वसजातीयादिति यावद् स्वात्मकलिङगादित्यत्र पञ्चम्या: ज्ञानज्ञाप्यत्वमर्थः । स्वसजातीयादित्यत्र पञ्चम्याः प्रतियोगित्वमर्थः । एतदुभयमपि भेदेऽन्वेति । तथा च विशेष: स्वात्मकलिङ्गज्ञानजन्यज्ञानविषयस्वसजातीयप्रतियोगिकभेदाश्रय इत्यर्थों लब्धः । स्वत एवेत्यत्रैवकारेण स्वभिन्नलिङ्गज्ञानजन्यज्ञानविषयस्वसजातीयप्रतियोगिकभेदशून्य जाय ? इस विषय में कोई विनिगमक नहीं है। अतः परमाणुओं की भाँति तद्गत गुण में भी विशेष की कल्पना करनी पड़ेगी। यहाँ नैयायिक की ओर से यह कहा जाय कि -> "परमाणुओं की अपेक्षा परमाणुगत गुण तो रूप, रस, गन्ध आदि अनेक होते हैं। इसलिए गुण में समवाय सम्बन्ध से विशेष पदार्थ की कल्पना करने में अनन्तअधिक विशेष पदार्थ की कल्पना का गीरव होगा। इसकी अपेक्षा परमाणुओं में विशेष पदार्थ को समवेत मानने पर अल्प संख्या में विशेष पदार्य की कल्पना करनी होगी, जिसमें लाघव है । यह लाघव ही विशेष पदार्थ को परमाणुसमवेत मानने में साधक है और परमाणुगुणसमवेत मानने में बाधक है" - तो यह भी नामुनासिब है, क्योंकि फिर भी 'परमाणु में विशेष पदार्थ को समवेत माना जाय या परमाणुगत रूप-रस-गन्ध आदि गुणों में से किसी एक गुण में उसे समवेत माना जाय ?' इस विषय में तो विनिगमनाविरह का लय = उच्छेद कैसे नैयायिक मनीषी करेंगे ? अतः विशेष पदार्थ को परमाणुओं में ही समवेत मानने का नैयायिक का सिद्धान्त समीचीन नहीं है। * विशेष स्वत:व्यावृत्त है या उसका आश्रय १ * किव ता. इति । इसके अतिरिक्त यह भी ज्ञातव्य है कि सजातीय परमाणुओं की व्यावृत्ति तो तद्गत विशेष पदार्थ | से हो जायेगी, मगर अनेक परमाणुओं में आश्रित अनेक विशेष पदार्थ की व्यावृत्ति किसके अधीन होगी ? क्योंकि उनमें नो कोई विशेष पदार्थ आप नहीं मानते हैं, जिससे उनकी व्यानि हो सके । यदि यहाँ नैयायिक की ओर से यह कहा जाय कि --> 'विशेष पदार्थ तो स्वतः व्यावृत्त है। परमाणुओं को परस्परप्रतियोगिक भेद की सिद्धि के लिए विशेष पदार्थ ". -.. - - -

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370