________________
२७१ मध्यमस्याद्रादरहस्ये खण्ड २ का ७ * सत्त्वासत्त्वविरोधपरिहारः *
तदभाववत् । विरोधग्राहकमनुमानादिकं त्वप्रयोजकत्वाद दुर्बलमिति भाव: ।
ननु भवतु प्रागुक्तदिशा नित्यानित्यत्व-भेदाभेदयोरेकत्र वृत्तित्वं, सत्त्वासत्त्वादीनां तु नैवमिति चेत् ? न, सत्यमिह न सत्ताजातिमत्वं, जात्यादिष्वपि तद्व्यवहारात् । नापि तया सहैकार्थवृत्तित्वं तदपेक्षया वृत्तित्वमात्रस्यैव तत्त्वौचित्यात्, 'अभाव: सन्' इत्य (पि) व्यवहाराच्च । अत एव न प्रामाणिकत्वं वर्तमानकालसम्बन्धित्वं वा तत्, अतीतघटेऽपि सत्त्वकै जयलता कै
तदभाववदिति दृष्टान्तनिर्देश: । यथैकत्रैव वृक्षे शाखावच्छेदेन कपिसंयोगः मूलावच्छेदेन कपिसंयोगाभावश्च प्रतीयेते इति न विरुद्धे तथैवैकत्र घटे द्रव्यत्वावच्छेदेन ध्वंसाप्रतियोगित्वलक्षणं नित्यत्वं घटत्वावच्छेदेन ध्वंसप्रतियोगित्वलक्षणमनित्यत्वञ्च प्रतीयेते इति न परस्परविरुद्ध इति भावः । घटो घटत्वेन ध्वस्तो न तु द्रव्यत्वेनाऽपीति प्रतीतिस्तु प्रागुपदर्शितव समर्थिता चेति न पुनः तत्राऽस्माकं यत्नः । नित्यत्वानित्यत्वयोः विरोधग्राहकं अनुमानादिकं तु अप्रयोजकत्वात् = विपक्षबाधकतर्कादिशून्पत्वात, दुर्बलं विरोधसाधनायाऽकिञ्चित्करम् । एतेन बाध-सत्प्रतिपक्षादयो दोषाः प्रतिक्षिप्ताः ।
=
'परः शङ्कते- नन्विति । चेदित्यनेनाऽस्याऽन्वयः | अभ्युपगमवादेनाऽऽह - भवत्विति । प्रागुक्तदिशा प्रथमकारिकाव्याख्यानां क्तरीत्या नित्यानित्यत्वभेदयोः युगलयोः एकत्र एकस्मिन् धर्मिणि वृत्तित्वं = समावेशः, सत्त्वासत्त्वादीनां = सत्त्वासत्त्व - सामान्यविशेषाभिलाप्यत्वानभिलाप्यत्वादियुगलानां तु नैवं = नैकाधिकरणनिरूपितवृत्तित्वमत्त्वं सत्ताजात्यादेः व्याप्यवृत्तित्वेन तदविरोधग्राहकप्रमाणप्रसिद्धिविरहादिति शङ्काशयः ।
प्रकरणकृत्तन्निराकुरुते - नेति । सत्त्वं = सत्त्वपदप्रतिपाद्यं इह प्रकृतविचारे न सत्ताजातिमत्त्वं अभिमतं कुतः ? इत्याहजात्यादिष्वपि सत्ताजातिशून्येषु तद्व्यवहारात् = सत्पदप्रयोगात् । 'जातिः सती, विशेषः सन्' इत्यादिनिराबाधव्यवहारप्रसिद्धेः तत्साधारणसत्त्वपदार्थकल्पनाया आवश्यकत्वान्न सत्ताजातिमत्त्वं सत्त्वपदप्रतिपाद्यम् । यदि च परेण जात्यादावव्याप्तिव्यपोहाय सत्तासामानाधिकरण्यं सत्त्वपदवाच्यमित्यभ्युपगम्यते तदाऽऽह नापीति । तया = सत्ताख्यजात्या, सह एकार्थवृत्तित्वं एकाधिकरणनिरूपितवृत्तित्वं सत्त्वपदवाच्यं जात्यादेः सत्ताजातिमति वृत्तित्वेऽपि तदपेक्षया = सत्ताधिकरणनिरूपितवृत्तित्वापेक्षया लाघवेन वृत्तित्वमात्रस्यैव तत्त्वौचित्यात् = सत्त्वपदार्थत्वीचित्यात् । इत्थञ्च लाघवेन वृत्तित्वस्यैव सत्त्वपदार्थत्वाभ्युपगमेऽपि जात्यादिष्वपि सत्त्वव्यवहारोपपत्तेः न सत्तया सहकाधिकरणवृत्तित्वं तदर्थत्वेनाऽङ्गीकर्तुमर्हतीति भावः । दोषान्तरमाह- 'अभावः सन्' इत्यपि व्यवहाराच । सत्तया सहकाधिकरणवृत्तित्वस्य सत्त्वपदार्थत्वेऽभ्युपगम्यमाने तु जात्याद्यधिकरणका भावविषयकसत्त्वव्यवहारो न सम्भवति, जात्यादी सत्ताजातेरनङ्गीकारेण तद्वृत्त्यभावे सत्ताधिकरणनिरूपितवृत्तित्वविरहात् । न च समवायतादात्म्यान्यतरसम्बन्धेन सत्ताविशिष्टनिरूपितवृत्तित्वस्य तत्त्वमिति वाच्यम्, तथापि विशेषादौ यो घटाद्यभावः तद्गोचरसत्त्वव्यवहारानुपपत्तेः । अत एव न प्रामाणिकत्वं वर्त्तमानकालसम्बन्धित्वं वा तत् = सत्त्वं, अतीतघटेऽपि विनष्टघटेऽपि,
+
एकान्तवादिप्रदर्शित अनुमान आदि में प्रयुक्त हेतु आदि अप्रयोजक विपक्षाधकतर्कशून्य होने से दुर्बल है । अतः उनसे प्रदर्शित अनुमान में सत्प्रतिपक्ष दोष का उत्थापन नहीं किया जा सकता । इसलिए प्रदर्शित अनुमान प्रमाण से नित्यत्वअनित्यत्व, भेद - अभेद, सत्त्व असत्त्व आदि धर्म में परस्पर अविरोध की सिद्धि होती है। यह तात्पर्य है ।
-
=
भ. इति । यहाँ इस समस्या का कि
एक धर्मों में पूर्वोक्त रीति से भले नित्यत्व और अनित्यत्व तथा भेद और अभेद रहे मगर सत्त्व और असत्त्व आदि धर्म में तो एक धर्मी से निरूपित वृत्तिता नहीं हो सकती, क्योंकि उसमें कोई प्रमाण नहीं है । जब कि तथाविध प्रमाण नहीं है तब सत्त्व असत्त्व आदि में एकधर्मिनिरूपित वृत्तिता कैसे सिद्ध होगी ?" <- यह समाधान है कि यहाँ सत्त्व का मतलब सत्तात्मकजातिमत्त्व नहीं है, क्योंकि जाति आदि में भी सत्त्व का व्यवहार होता है । सत्ता होने की वजह सत्पद का प्रयोग माना जाय तो 'जाति: सती, विशेषः सन्' इत्यादि व्यवहार नहीं हो सकेगा, क्योंकि उनमें सत्ता नहीं रहती है । सत्ता तो केवल द्रव्य, गुण, कर्म में ही रहती है। अतः सत्ताजातिमत्त्व को सत्त्वपदार्थ नहीं माना जा सकता । यहाँ यह नहीं कहा जा सकता कि 'सत्त्वपद का अर्थ सत्ता जाति के अधिकरण में रहना यानी सत्ताअधिकरणवृत्तित्व है । वह तो जाति आदि में भी है, क्योंकि जाति में स्वयं सत्ता जाति न रहने पर भी जाति तो सत्ता के अधिकरण में रहती है । अतः जहाँ जहाँ सत्पद का प्रयोग होगा वहाँ सत्ता जाति के साथ एक अधिकरण की वृत्तिता अवश्य रहेगी, जो सस्वपद का अर्थ है' - क्योंकि सत्ता जाति के साथ एकाधिकरण में रहना =