________________
४७७ मध्यमस्याद्वादरहस्ये खण्डः २ - का.५ * अखण्डोपाधिना जातेरन्यथासिद्धिः * मुचितत्वात्, अन्यथा कारणतावच्छेदकत्वादिनाऽप्यखण्डोपाधेरेव स्वीकारणोपाधिरेव | परम्परासम्बन्दो जातिरित्यस्थापि सुवचत्वात् ।
उपाधेः कारणताद्यवच्छेदकत्वे नानाविशेषणतानां कारणतावच्छेदकतावच्छेदकसम्बन्धत्वे गौरवात, जातेस्तथात्वे तु समवायस्यैकस्यैव तत्त्वे लाघवान्नाऽखण्डोपाधिनाऽपि जातिविलयापत्ति'रिति चेत् ? न, विशेषणताया अपि लाघवात्समवायवदेकस्या एव तवाऽभ्युपगन्तुं युक्तत्वात, नानात्वेऽपि विशेषणतात्वेन तासामनुगमसम्भवाच्च ।
===-=* जयलता * -------- ट्रव्यगुणकर्मवृत्त्येवेति प्रत्युक्तम्, 'अयं अभावोऽयमभाव' इत्याद्यनुगतप्रतीतेरपि सर्ववेद्यत्वात् । न चाऽभावत्वाऽखण्डोपाधेस्तत्रापि सत्त्वेन नानुगततादृशधियाऽनुपपत्तिरिति वाच्यम्, अन्यत्राऽप्यखण्डोपाधेरेव स्वीकारापातेन त्वदभिमतजातेर्विलयप्रसङ्गादित्याशयेन प्रकरणकृद्विपक्षबाधमाह- अन्यथेति । अभावत्वादिलक्षणारखण्डोपाधेरेबाऽभावादावनुवृनिधीजनकत्वाऽङ्गीकारे, कारणतावच्छेदकत्वादिनाऽपि अखण्डोपाधेरेव स्वीकारेण - अभ्युपगमसम्भवेन उपाधिरेव परम्परासम्बद्धः जातिरित्यस्यापि सुवचत्वात् । तथा चोपाधिभिर्जातरुपक्षीणत्वप्रसङ्गो दुर्निवार एवेत्याशयः ।
परः शङ्कते - उपाधेः कारणताद्यवच्छेदकत्वे तूपाथेः स्वरूपसम्बन्धेन वर्तमानत्वात् नानाविशेषणतानां कारणतावछेदकतावच्छेदकसम्बन्धत्वे = कारणताद्यवच्छेदकताया अवच्छेदकसंसर्गत्वाभ्युपगमे गौरवात् = तादृशसम्बन्धगौरवात् । न च सम्बन्धगौरवस्याऽदोषत्वान्न क्षतिरिति वाच्यम्, सति लयौ गुरौ तदकल्पनात् । सम्बन्धगौरवनिर्दोषत्ववादोऽपि सम्बन्धशारीरगौरवापेक्षयव, न तु नानासम्बन्धकल्पनागौरवापेक्षयाऽपि । प्रकृते तु स्वरूपसम्बन्धरूपाया विशेषणताया प्रतिव्यक्ति भिन्नत्वेन नानाविशेषणतानां तधात्वे गौरवस्य निर्दोषत्वाऽयोगात् । अपि च जातेः = अतिरिक्तसामान्यस्य तथात्वे = कारणताद्यवच्छेदकधर्मत्वे तु समवायस्यैकस्यैव तत्त्वे = कारणताद्यपदकतावच्छेदकसंसर्गवे लाघवात् नाऽखण्डोपाधिनापि नातिनिलयापनि: = गनेम्न्यथा सिन्टन्तासङ्ग इति नैयायिकाभिप्रायः ।
___ गन्ध-रस-रूपादिप्रतियोगिपृथिवी-जल-तेजःप्रभृत्यनुयोगिभेदेऽपि यथा समबायो न भिद्यते तथैव विशेष्यादिभेदेऽपि विशेषणता न नानात्वमापद्यत इति त्वया स्वीकर्तुमुचितत्वान्न नानाविशेषणतानां कारगताधवच्छेदकतावच्छेदकसंसर्गत्वकल्पनागौरवप्रसङ्ग इत्याशयेन प्रकरणकृदुपदर्शितनैयायिकाभिप्रायमपाकरोति- नेति । विशेषणताया न्यादिकं विभावितार्थमेव । यदि व परो विशेषणतानां नानात्वमेव स्वीकुर्यात्तदाऽऽह- नानात्वेऽपि विशेषणतात्वेन तासां = विशेषणतानां अनुगमसम्भवाचन गौरवग्रसङ्गः ।
बिना पक्षपात के द्रव्य, गुण, कर्म की भाँति अभाव आदि में भी जाति का स्वीकार उचित है, अन्यथा कारणतावच्छेदकविधया भी अखंड उपाधि का ही स्वीकार कर के उपाधि ही परम्परासम्बद्ध जाति है . यह भी अच्छी तरह कहा जा सकता है।
उपाधि कारणतारक हो सकती है ] उपाधे, इति । यहाँ नैयायिक की ओर से यह कहा जाय कि --> "अखंड उपाधि को कारणता आदि का अवच्छेदक मानने पर कारणतावच्छेदकतावच्छेदक सम्बन्धविधया अनेक विशेषणता का स्वीकार करना होगा, क्योंकि अखंड उपाधि स्वाश्रय में समवाय सम्बन्ध से न रह कर विशेषणता सम्बन्ध = स्वरूपसंसर्ग से रहती है। प्रत्येक आश्रय का स्वरूप अलग-अलग होने से तादृश सम्बन्ध भी अनेक बन जाने से अनेकविध सम्बन्ध में कारणतावच्छेदकतावच्छेदकसम्बन्धत्व की कल्पना का गौरव होता है। जब कि जाति को कारणतावच्छेदक धर्म मानने पर कारणतावच्छेदकतावादक सम्बन्ध समवाय होगा, क्योंकि जाति = सामान्य स्वाश्रय में समवाय सम्बन्ध से रहती है । इस पक्ष में केवल एक समवाय में कारणतावच्छेदकताबच्छेदक सम्बन्धत्व की कल्पना की जाती है, जो पूर्वोपदर्शित मत की अपेक्षा लघु है । अतः अखंड उपाधि से भी जाति का बिलय होने का कोई अनिष्ट प्रसंग नहीं है । इसलिए जाति का स्वीकार उचित है" -
न वि. इति । तो यह भी नामुनासिर है, क्योंकि आप नैयायिक महाशय जैसे रूपसमवाय, रससमवाय, गन्धसमवाय आदि को एक ही मानते हैं, भले ही रूप, रस, गन्ध आदि प्रतियोगी भिन्न भिन्न हो; ठीक वैसे ही विशेषणता को भी, विशेष्य अलग-अलग होने पर भी, एक माननी आपके लिए मुनासिब है। अतः कारणतावच्छेदकतावच्छेदकसम्बन्धत्व की नानाविध विशेषणता में कल्पना करने के गौरव को यहाँ अवकाश नहीं है। यदि विशेषणना को एकविध मान कर अनेकविध मान