Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 286
________________ ४८३ मध्यमस्याद्वादरहस्ये खण्ड; २ - का. * मतभेदेन स्वरूपास्तित्व-सादृश्यास्तित्वविचारः * रुत्पादव्ययधोव्यैर्य दस्तित्वं द्रव्यस्य स स्वभावः । तथा द्रव्यादिचतुष्टयेन उत्पादव्ययधोव्येभ्यः पृथगनुपलभ्यमानस्य कर्मादिरूपेण द्रव्यस्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तरुत्पादव्यय-धान्य: निष्पादितनिष्पत्तियुक्तस्य द्रव्यस्य मूलसाधनतया तेर्निध्यादितं यदस्तित्वं स स्वभाव इति । तच्च स्वरूपाऽस्तित्वमिति गीयते । परस्परकरम्बेितशक्त्या निष्पाद्यनिष्पत्तिमदभाववतामस्तित्वं स्वरूपास्तित्वमिति परमार्थः । अनेकद्रव्येष्वनुगतव्यवहारस्तु साहश्यास्तित्वेन । तदुक्तं - 'इह विविहलक्खणाणं लक्वणमेगं सदित्ति सव्वगदं । उदिसदा खलु धम्म जिणवरखसहेण पण्णतं' । (प्र.सा.२/१) इति । ------ * गयतता *--....------- ध्रौव्येभ्यः सकाशादभित्रस्य परमात्मद्रव्यस्य सम्बन्धि यदस्तित्वं स एव मोक्षपर्यायोत्पाद-मोक्षमार्गपर्यायव्यय-तभयाधारभूतमुक्तात्मन्यत्वलक्षणोध्याणां स्वभाव इति । एवं यथा मुक्तात्मद्रव्यस्य स्वकीयगुणपर्यायोल्पादव्ययश्रीन्यैः सह स्वरूपास्तित्वाभिधानमवान्तरास्तित्वमभिन्न व्यवस्थापितं तथैव समस्त शेषद्रव्याणामपि व्यवस्थापनीयमित्यर्थः (प्र.सा.ज.टी.२/४- पृ.११७) । एकद्रव्यपर्यायेषु स्वरूपास्तिल्वेनानुगतव्यबहारमुपपाद्यानेकद्रव्येषु तदुपपत्त्यर्थमाह-अनेकद्रव्येषु शाबलेय- चाहुलेयादिष्वेककालिकेषु अनुगतव्यवहारस्तु सादृश्यास्तित्वेनेति । अत्र प्रवचनसारगाथामाह- तदुक्तं- इहेति । अत्र तत्त्वप्रदीपिकावृत्तिरेवं -> 'इह किल प्रपञ्चितवैचित्र्येण द्रव्यान्तरेभ्यो व्यावृत्य वृत्तेन प्रतिद्रव्यं सीमानमासूत्रयता विशेषलक्षणभूतेन च स्वरूपास्तित्वेन लक्ष्यमाणानामपि सर्वद्रव्यागामस्तमितवैचित्र्यप्रपञ्च प्रवृत्य वृत्तं प्रतिद्रव्यमासूत्रितं सीमानं भिन्दत्सदिति सर्वगतं सामान्यलक्षणभूतं सादृश्यास्तित्वमेकं स्वल्वरबोद्भव्यम । एवं 'सदित्यभिधानं 'सदिति परिच्छेदनञ्च सर्वार्थीपरामर्श स्यात् । यदि पुनरिंदमेव न स्यालदा किश्चित्सदिनि किश्चिदसदिति किश्चित्सच्चाइसचेति किश्चिदवाच्यमिति च स्यात् । तत्तु विप्रतिषिद्ध| मेवाऽप्रसाध्यश्चैतदनोकहवत् । यधा हि बहूनां बहुविधानामनो कहानामात्मीयस्यात्मीयस्य विशेषलक्षणभूतस्य स्वरूपास्तित्वस्यावयम्भनात्तिष्ठन्नानात्वं, सामान्यलक्षणभूतन सादृश्योझासिनानोकहत्यनात्थापितमेकत्वं तिरियति । तथा बहूनां बहुविधानां द्रव्याणामात्मीयस्यात्मीयस्य विशेषलक्षणभूतस्य स्वरूपास्तित्वस्यावष्टम्भेनोत्तिष्ठन्नानात्वं सामान्यलक्षणभूतेन सादृश्योद्भासिना 'सदि' त्यस्य भावेनोत्थापितमेकल्यं तिरियति । तथा च तेषामनीकहानां सामान्यलक्षाणभूतेन सादृश्योद्भासिनानोकहत्येनोत्यापितेनकत्वेन तिरोहितममि विशेषलक्षणभूतस्य स्वरूपाऽस्तित्वावटम्भेनात्तिष्ठन्नानात्वमुचकास्ति, तधा सर्वव्याणामपि सामान्य लक्षणभुतेन सादृश्योद्भासिना 'सदित्यस्य भावनोत्थापितेनैकत्वेन तिरोहितमपि विशेषलक्षणभूतस्य स्वरूपास्तित्वस्यावष्टम्भनोत्तिष्ठन्नानावमुचकास्ति' - (प्र.सा.अ.२/गा., अ.टी.पृ.११८) । अत्र तात्पर्यवृत्तिस्त्वेवं -> 'इहं विविहलक्वणाणं = इह लोके प्रत्येकसनाभिधानेन स्वरूपास्तित्वेन बिबिधलक्षणानां : भिन्नलक्षणानां चेतनाचेतनमूमनपदार्थानां, लक्वणमेगं तु एकमरखण्डलक्षणं भवति । किं ? कर्तृ सदि' ति = सर्वं सदिति की द्रव्य से पृथक् उपलब्धि नहीं होती है, ठीक वैसे ही द्रव्य-क्षेत्र-काल-भाव की अपेक्षा उत्पाद-व्यय-धीव्य से स्वतंत्र - पृथक् = रहित द्रध्य की भी उपलधि नहीं होती है, क्योंकि काकरण- अधिकरणविषया द्रव्यस्वरूप को ग्रहण कर के ही उत्पाद-व्यय-ौन्य की प्रवृत्ति प्रवर्तमान होती है और ऐसे उत्पाद-व्यय-श्रीव्य से ही द्रव्य की निप्पत्ति का अस्तित्व होता है। इन्य के मूलसाधनविधया ऐसे अपृथग्भूत उत्पाद-व्यय-श्रीन्य से जो द्रव्यास्तित्व निप्पन्न होता है, वह द्रव्य का स्वभाव है, वही स्वरूपास्तित्वमब्द से अभिप्रेत है । इसका तात्पर्य यह है कि परस्परमिथित शक्ति से निप्पन्न होने वाली निप्पनि जिनमें होती है, उन भावों के आश्रय का जो अस्तित्व है वही स्वरूपास्तित्व है । इसी स्वरूपास्तित्व की वजह एक द्रव्य के विभिन्न पर्याय में अनगत व्यवहार होता है। अनेकद्र, इति । जैसे विभिन्न काल की अपेक्षा विविध पर्याय वाले एक ही द्रव्य में अनुगत प्रतीति एवं व्यवहार होता है, ठीक वैसे ही एक काल में अनेक द्रव्य में भी अनुगत प्रतीति एवं व्यवहार होता है । प्रथम काल में स्वरूपास्तित्व नियामक बनता है, और द्वितीय स्थल में सादृश्यअस्तित्व नियामक होता है । एक ही काल में नील, पीत, रक्त आदि अनेक घट में 'यह घट है, यह भी घट है' इत्यादि अनुगत व्यवहार उनके सादृश्यास्तित्व से होता है। इस विषय में प्रवचनसार १. इहै. विविधलक्षगानां लक्षणमेकं सदिति सर्वगतम् । उपदिशाना रखलु धर्मं जिनवरधभण प्राप्तम् ॥

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370