Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 285
________________ * जयसेनीयन्त्र्याख्योपदर्शनम् येभ्यश्व पृथगनुपलभ्यमानस्य कर्मादिरूपेण द्रव्यस्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तैर्गुणैः पर्यायैश्च निष्पादितनिष्पत्तियुक्तस्य द्रव्यस्य मूलसाधनतया तैः निष्पादितं यदस्तित्वं स स्वभावः । ४८२ एवं द्रव्यादिचतुष्टयेन द्रव्यात्पृथमनुपलभ्यमानैः कर्तृकरणाधिकरणरूपेणोत्पादव्ययध्रौव्याणां स्वरूपमुपादाय प्रवर्तमानप्रवृतियुक्तस्य द्रव्यास्तित्वेन निष्पादितनिष्पतियुक्तॐ जयलता है मूलसाधनतया तैर्निष्पादितं यदस्तित्वं स स्वभाव:, तथा द्रव्येण वा क्षेत्रेण वा कालेन वा भावेन वोत्पादव्ययध्रौव्येभ्यः पृथगनुपलभ्यमानस्य कर्तृकरणाधिकरणरूपेण द्रव्यस्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तैरुत्पादव्ययश्रीन्यैः निष्पादितनिष्पत्तियुक्तस्य द्रव्यस्य मूलसाधनतया दितं पदलिप (प्रा.२/४, अ.व्या. पृ. ११५) इत्येवं वर्तते । = = अत्र जयसेनीयव्याख्या त्वेवम् 'सहावी हि स्वभावः स्वरूपं भवति हि स्फुटम् । कः कर्ता ? सभावो = सद्भावः शुद्धसत्ता शुद्धास्तित्वम् । कस्य स्वभावो भवति ? दव्वस्स = मुक्तात्मद्रव्यस्य । तच स्वरूपास्तित्वं यथा मुक्तात्मनः सकाशात्पृथग्भूतानां पुद्गलादिपञ्चद्रव्याणां शेषजीवानाञ्च भिन्नं भवति न च तथा कैः सह ? गुणेहिं सह पज्जेहिं केवलज्ञानादिगुणः किञ्चिदून चरमश (राकारादिस्वकीयपययश्च सह । कथम्भूतः ? चित्ते हिं सिद्धगतित्वमतीन्द्रियत्वमकायत्वमयोगत्वमवेदत्वमित्यादिबहुभेदभिन्नैः न केवलं गुणपर्यायैः सह भिन्नं भवति । उप्पादव्ययधुवत्ते हिं शुद्धात्मप्राप्तिरूपमोक्षपर्यायस्पोत्पादो रागादिविकल्परहितपरमसमाधिरूपमोक्षमार्गपर्यायस्य व्ययस्तथा मोक्षमार्गाधारभूतान्वयद्रव्यत्वलक्षणं श्रीव्यं चेत्पुक्तलक्षणोत्पादव्ययश्रीव्यैश्व सह भिन्नं न भवति । कथम् ? सव्वकालं = सर्वकालपर्यन्तं यथा भवति । कस्मात्तैः सह भिन्नं न भवतीति चेत् ? यतः कारणाद् गुणपर्यायाऽस्तित्वेनोत्पादव्ययश्रीव्यास्तित्वेन च कर्तृभूतेन शुद्धात्मद्रव्यास्तित्वं साध्यते, शुद्धात्मद्रव्यास्तित्वेन च गुणपर्यायोत्पादव्ययश्रीव्यास्तित्वं साध्यत इति । तद्यथा यथा स्वकीयद्रव्यक्षेत्रकालभावैः सुवर्णादिभिन्नानां पीतत्वादिगुण- कुण्डलादिपर्यायाणां सम्बन्धि यदस्तित्वं स एव सुवर्णस्य सद्भावः तथा स्वकीयद्रव्यक्षेत्रकालभावैः परमात्मद्रव्यादभिन्नानां केवलज्ञानादिगुण-किश्चिदूनचरमशरीराकारादिपर्यायाणां सम्बन्धि यदस्तित्वं स एव मुक्तात्मद्रव्यस्य सद्भावः । यथा स्वकीयद्रव्यक्षेत्रकालभावैः पीतत्वादिगुण - कुण्डलादिपर्यायेभ्यः सकाशादभिन्नस्य सुवर्णस्य सम्बन्धि यदस्तित्वं स एव पीतत्वादिगुण-कुण्डलादिपर्यायाणां स्वभावो भवति तथा स्वकीयद्रव्य क्षेत्रकालभावैः केवलज्ञानादिगुण - किश्विद्नचरमशरीराकारादिपर्यायेभ्यः सकाशादभिन्नस्य मुक्तात्मद्रव्यस्य सम्बन्धि यदस्तित्वं स एव केवलज्ञानादिगुण-किञ्चिदूनचरमशरीराकारादिपर्यायाणां स्वभावो ज्ञातव्यः । अथेदानीमुत्पादव्ययश्रीव्याणामपि द्रव्येण सहाभिन्नास्तित्वं कथ्यते । यथा स्वकीयद्रव्यादिचतुष्टयेन सुवर्णादभिन्नानां कटकपर्यायोत्पादकङ्कणपर्यायविनाश- सुवर्णत्वलक्षणश्रीव्याणां सम्बन्धि यदस्तित्वं स एव सुवर्णसद्भावः तथा स्वद्रव्यादिचतुष्टयेन परमात्मद्रव्यादभिन्नानां मोक्षपर्यायोत्पाद-मोक्षमार्गपर्यायव्यय-तदुभया धारभूत परमात्मद्रव्यत्वलक्षणश्रीत्र्याणां सम्बन्धि यदस्तित्वं स एव मुक्तात्मद्रव्यस्वभावः । यथा स्वद्रव्यादिचतुष्टयेन कटकपर्यायोत्पादकङ्कणपर्यायव्यय सुवर्णत्वलक्षण| श्राव्येभ्यः सकाशादभिन्नस्य सुवर्णस्य सम्बन्धि यदस्तित्वं स एव कटकपर्यायोत्पाद- कङ्कणपर्यायत्र्यय-तदुभयाधारभूत सुवर्णत्वलक्षणश्रीव्याणां सद्भावः तथा स्वद्रव्यादिचतुष्टयेन मोक्षपर्यायोत्पाद-मोक्षमार्गपर्यायव्यय-तदुभयाधारभूतमुक्तात्मद्रव्यत्वलक्षण = को ले कर होने वाली प्रवृत्ति से युक्त होता है तथा गुण एवं पर्याय की निप्पत्ति भी द्रव्यास्तित्व से ही निप्पन्न है । इस | तरह अपने से अपृथग्भूत गुण एवं पर्याय से द्रव्य का जो अस्तित्व है, वही द्रव्य का मूलभूत स्वभाव है । जैसे द्रव्य से पृथक् = स्वतंत्र गुण पर्याय की उपलब्धि नहीं होती है ठीक वैसे ही द्रव्यादिचतुष्टय की अपेक्षा गुण एवं पर्याय से स्वतन्त्र H रहित केवल द्रव्य की भी उपलब्धि नहीं होती है, क्योंकि कर्ता-करण अधिकरणात्मना द्रव्य के स्वरूप को ले कर ही गुण एवं पर्याय की प्रवृत्ति होती है और ऐसे गुण पर्याय से ही द्रव्यनिप्पत्ति होती है। द्रव्य के मूलसाधनविधया गुण एवं पर्याय से जो द्रव्यास्तित्व निप्पन्न होता है, वही द्रव्य का स्वभाव है । जैसे द्रव्य क्षेत्र काल-भाव की अपेक्षा द्रव्य से पृथक् = शून्य गुण एवं पर्याय की उपलब्धि नहीं होती है, ठीक वैसे ही द्रव्यादि चतुष्क की अपेक्षा उत्पाद, व्यय और श्रीव्य की भी अन्य से पृथक् उपलब्धि नहीं होती है, क्योंकि उत्पाद-व्यय- श्रीव्य के स्वरूप को ले कर ही द्रव्य की प्रवृत्ति का प्रारंभ होता है और द्रव्य के अस्तित्व से ही उत्पाद व्यय - ध्रीव्य की निष्पत्ति को अवकाश मिलता है। अपृथग्भूत उत्पादव्यय श्रीव्य से द्रव्य का जो अस्तित्व = सद्भाव है, वही द्रव्य का स्वभाव है। जैसे द्रव्यादिचतुष्क की अपेक्षा उत्पादादि

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370