________________
४८१ मध्यमस्यावादरहस्ये खण्डः २ . का.७ . अमृतचन्द्रव्याख्योपदर्शन*
दिगम्बरास्तु एकद्रव्येषु घटादिषु स्वरूपास्तित्वेनाऽनुगतव्यवहारः । स्वरूपास्तित्व पयार्यरुत्पाद-व्यय-धान्यैश्च द्रव्यस्य स्वभाव एव । तदक्तं 'सब्भावो हि सहावो.
जएहिं चित्तेहिंदव्चस्स सव्वकालं उम्पादन्वयधवत्तेहिं॥(प.सा.२/8) "इति। अयमर्थः द्रव्यादिचतुष्टयेन द्रव्यात्प्रथगनपलभ्यमानैः कर्त-करणाधिकरणरूपेण गणानां पर्यायाणाच स्वखपमुपादाय एवर्तमानपवृतियुक्तस्य दन्यास्तित्वेन निष्पादितनिष्पत्तियुक्तः गुणे: पर्यायैश्च यदस्तित्वं द्रव्यस्य स स्वभावः । तथा द्रव्यादिचतुष्टयेन गुणेभ्यः पर्या
- - जयलता है। स्तित्वं सादृश्यास्तित्वञ्च । प्रथमं होकद्रव्येष्वनुगतधीव्यवहारकारणं द्वितीयञ्चानेकद्रव्येषु शाबलेयबाहुलेयादिषु अनुगतप्रतीतिप्रयोगकाराम । तत्संबादार्थ कुन्दकुन्दस्वामिरचितप्रवचनसारगाथामेवोपदर्शयति- सम्भावो इति । तत्सम्प्रदायावलम्बिव्याख्यानानुरोधेन तां विवृणोति • अयमर्थ इति । श्रोतृगामुपकाराय दृष्टान्तादिगभी दिगम्बरीयव्याख्यामेव वयं दर्शयामः ।
अब अमृतचन्द्रीयच्याख्या -> 'अस्तित्वं हि किल न्यस्य स्वभावः, तत्पुनरन्यसाधननिरपेक्षत्वादनाद्यनन्ततया हेतुकयैकरूपया वृत्त्या नित्यप्रवृत्तत्वाद् विभावधर्मबैलक्षण्याच्च भावभावबद्भावान्नानात्वेऽपि प्रदेशभेदाभाबाद्रव्येण सहकत्वमवलम्बमानं द्रव्यस्य स्वभाव एवं कथं न भवेत् ? तत्त द्रव्यान्तरागामिव द्रव्यगणपर्यायाणां न प्रत्येक परिसमाप्यते, यतो हि परस्परसाधितसिद्धियुक्तत्वात्तेषामस्तित्वमेकमेव, कार्तस्वरवत् । यधा हि द्रव्येण वा क्षेत्रण वा कालेन वा भावेन वा कार्तस्वरात् । पृथगनुपलभ्यमानैः कर्तृकरणाधिकरणरूपेण पीततादिगुणानां कुण्डलादिपर्यायाणाञ्च स्वरूपमुपादाय प्रवर्त्तमानप्रवृत्तियुक्तस्य । कार्तस्वरास्तित्वेन निष्पादितनिष्पत्तियुक्तः पीततादिगुणैः कुण्डलादिपविश्च यदस्तित्वं कार्तस्वरस्य स स्वभावः । तथाहि द्रव्येण || वा क्षेत्रेण वा कालेन वा भावेन वा द्रव्यात्पृथगनुपलभ्यमानैः कर्तृकरणाधिकरणरूपेण गुणानां पर्यायाणां च स्वरूपमुपादाय प्रवर्त्तमानप्रवृत्तियुक्तस्य द्रव्यास्तित्वेन निष्पादितनिष्पत्तियुक्तैः गुणैः पर्यायश्च यदस्तित्वं द्रव्यस्य स स्वभावः । यथा वा द्रव्येण वा क्षेत्रेण वा कालेन वा भावेन वा पीततादिगुणभ्यः कुण्डलादिपर्यायेभ्यश्च पृथगनुपलभ्यमानस्य कर्तृकरणाधिकरणरूपेण कार्तस्वरस्वरूपमुपादाय प्रवर्त्तमानप्रवृत्तियुक्तैः पीततादिगुणैः कुण्डलादिपयाँयैश्च निष्पादितनिष्पत्तियुक्तस्य कार्तस्वरस्य मूलसाधन| तया तेः निष्पादितं यदस्तित्वं स स्वभावः, तथा द्रव्येण वा क्षेत्रेण वा कालेन वा भावेन वा गुणेभ्यः पर्यायेभ्यश्च पृथगनुपलभ्यमानस्य कर्तृकरणाधिकरणरूपेण द्रव्यस्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तः गुणः पयायैश्च निष्यादितनिष्पत्तियुक्तस्य द्रव्यस्य मूलसाधनतया तैः निष्पादितं यदस्तित्वं स स्वभावः । किञ्च यथाहि द्रव्येण वा क्षेत्रेण वा कालेन वा भावेन वा कार्तस्वरात्पृथगनुपलभ्यमानैः कर्तृकरणाधिकरणरूपेण कुण्डला गदपीतताद्युत्पादत्र्ययध्रौव्याणां स्वरूपमुपादाय प्रवर्त्तमानप्रवृत्तियुक्तस्य कार्तस्वरास्तित्वेन निष्पादितनिष्पत्तियुक्तैः कुण्डलाङ्गद-पीतताद्युत्पादत्र्ययध्रौव्ययंदस्तित्वं कार्तस्वरस्य स स्वभावः । तथाहि द्रव्येण वा क्षेत्रेण वा कालेन वा भावेन वा द्रव्यात्पृथगनुपलभ्यमानैः कर्तृकरणाधिकरणरूपेणोत्पादन्ययध्रौव्याणां स्वरूपमुपादाय प्रवर्त्तमानप्रवृत्तियुक्तस्य द्रव्यास्तित्वेन निष्पादितनिष्पत्तियुक्तरुत्पादव्ययध्रौव्यैर्यदस्तित्वं द्रव्यस्य स स्वभावः । यथा वा द्रव्येण वा क्षेत्रेण वा कालेन वा भावेन वा कुण्डलाऽङ्गदपीतताद्युत्पादज्ययध्रौव्येभ्यः पृथगनुपलभ्यमानस्य कर्तृकरणाधिकरणरूपेण कार्तस्वरस्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तः कुण्डलाऽङ्गदपीतताद्युत्पादन्ययध्रीव्यनिष्पादितनिष्पत्तियुक्तस्य कार्तस्वस्स्य
दिग. इति । यहाँ तक वेताम्बर जैनसम्प्रदाय के अनुसार प्रतीतिनिष्ठ अनुगतत्व के व्यवहार का निरूपण करने के पश्चात् अब प्रकरणकार श्रीमद्जी दिगम्बराम्नाय का निरूपण करते हैं । दिगम्बर जैन मनीषियों का यह मन्तव्य है कि - एक ही द्रव्य से निप्पन्न घट, कपाल, कपालिका आदि में जो अनुगत व्यवहार होता है कि - 'जो मिट्टी घट थी वही मिट्टी अब कपाल बन गई है। इसका नियामक स्वरूपास्तित्त्व है। स्वरूपास्तित्व का मतलब है अपने गुण-पर्याय एवं उत्पादव्यय-धौन्य से द्रव्य के सद्भावात्मक द्रव्यस्वभाव । इसका हवाला देते हुए प्रकरणकार कुंदकुंदस्वामी के प्रवचनसार की गाथा बताते हैं, जिसका शब्दार्थ है 'विविध गुण, पर्याय एवं उत्पाद-व्यय-ध्रीव्य से द्रव्य का सर्व काल में सद्भाव = सत्ता है वही द्रव्य का स्वभाव है । इसका भावार्थ यह है कि द्रव्य, क्षेत्र, काल, भाव से गुण एवं पर्याय, द्रव्य से पृथक् = भिन्न उपलब्ध नहीं होते हैं। जैसे कि घट से पृथक् पट आदि की उपलब्धि होती है, वैसे घट से पृथक् पटीय नीलरूपादि गुण एवं जलाहरणादि पर्याय की उपलब्धि नहीं होती है, क्योंकि द्रव्य भी कर्ता, करण, अधिकरणविधया गुण एवं पर्याय के स्वरूप १. सदमाना हि स्वभाची गुणः सह. पायश्चित्रैः । द्रव्यरूप सर्व कारगुत्पादश्ययधीयः ।।