________________
* नयमतेऽतिरिक्तं सादृश्यम्
४९८
भ्यामेव तयोर्वैलक्षण्यं वाच्यं, न तु तदनुरोधेन सादृश्यमेव तद्भिन्नत्वगर्भ वाच्यमिति । नव्य (म) (?ता) नुयायिनस्तु सादृश्यमतिरिक्तमेव बहुषु धर्मेषु तत्त्वकल्पने गौरवात् । न च तद्भिन्नत्वे सति तद्वतधर्मवत्त्वस्य तद्व्यसेकत्वकल्पने विपरीतगौरवम्, एवं सत्यॐ गयलता.
च्छिन्नप्रकारताभ्यामेव तयोः प्रदर्शितप्रतीत्योः वैलक्षण्यं वाच्यं अभ्युपगन्तव्यमिति । अयम्भाव: 'पटो घटसदृशः ' इतिप्रतीती पटस्य विशेष्यत्वं घटसादृश्यस्य च विशेषणत्वम् । घटसादृश्यस्य जात्यखण्डोपाध्यतिरिक्तत्वेन तन्निष्ठप्रकारतायाः सावच्छिनत्वम्, जात्यखण्डोपाध्यतिरिक्तपदार्थस्य किञ्चिद्धर्मावच्छिन्नत्वनियमात् । पटो द्रव्यं घटो द्रव्यमित्यनुगतप्रतीती पटादेः विशेष्यत्वं द्रव्यत्वस्य च प्रकारत्वम् । जाते: स्वरूपतो माननियमात् द्रव्यत्वजातिनिष्ठप्रकारताया निरवच्छिन्नत्वम् । इत्थमेवानुगतसादृश्यावगाहिबुद्धयोर्वैलक्षण्यस्योपपत्तों सादृश्यस्य भेदघटितत्वकल्पनमयुक्तमित्याशयेनाह न तु तदनुरोधेन | साकारज्ञानमतप्रवेशपरिहारपूर्वं प्रदर्शितप्रतीतिवैलक्षण्यप्रतिपादनानुरोधेन प्रथमप्रतीतिप्रकारीभूतं सादृश्यमेव तद्भित्वगर्भं उपमानभेदघाटितं वाच्यमिति न भेदस्येवादिपदवाच्यत्वसिद्धिरिति भावः ।
-
केचित्तु भूयोऽवयत्रसामान्ययोगः सादृश्यमित्याहुः ; तन चारु, निरवयवद्रव्येषु गुणादिषु च तदनापत्तेः । तदुक्तं स्याद्वादरत्नाकरेन भूयोऽवयवसामान्ययोगरूपं सादृश्यं, अपि तु समानपरिणामलक्षणमेव सादृश्यम्' (स्वा. २, परि.४/ सू. १० / वृ. ६९७ ) इति ।
सादृश्यमतिरिक्तमेव, अन्यथा 'सदृश' इत्याकारकप्रतीतेः सर्वत्र समानाकारतानुभवापलापापन्ते: । प्रतीतेः समानाकारत्वञ्चैकप्रकारकत्वम् । ततश्च तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वलक्षणस्य सादृश्यस्याऽङ्गीकर्तुमते 'चन्द्रसदृशं मुखमित्यादी आह्लादकत्वादेः प्रकारता ‘घटसदृशः पटः' इत्यादी तु द्रव्यत्वपृथिवीत्वादेः प्रकारतेति तादृशप्रतीत्योः सादृश्यांशेऽनुभवसिद्धायाः समानाकारताया अपलापी दुरुद्धरः । सादृश्यमतिरिक्तः पदार्थ इतिवादिमते तु न तदनुपपत्तिः । न च तस्याऽतिरिक्तत्वे पदार्थविभागव्याघातः इति वक्तव्यम्, तस्य साक्षात्परम्परया वा तत्त्वज्ञानोपयोगिपदार्थ मात्र निरूपणपरत्वादित्याशयवतां नव्यनैयायिकानां मतं खण्डयितुमुपदर्शयति नव्येति । अनतिरिक्तवादिमते दोषभावेदयति बहुषु अनन्तेषु धर्मेषु उपमेयधर्मेषु तत्त्वकल्पने सादृश्यत्वकल्पने गौरवात् । यथाऽनन्तेषु भूतलादिस्वरूपेषु रूपादिप्रतियोगिकत्वकल्पनायां गौर| वादतिरिक्तसमवायः सिध्यति तथैवाऽनन्तेषूपमेयधर्मेषु सादृश्यत्वकल्पनायां गौरवादतिरिक्तसादृश्यसिद्धिरित्याशयः । अनतिरिक्तसादृश्यवादी शङ्कते न चेति । तद्भिन्नत्वे सति तद्गतधर्मवत्त्वस्य तद्व्यञ्जकत्वकल्पने सादृश्यज्ञानजनकत्वकल्पने, विपरीतगौरवमिति । अतिरिक्तं सादृश्यमङ्गीकृत्याऽपि तादृशधर्मवत्त्वे तादृशज्ञानजनकत्वमावश्यकमेवेति नव्यमतेऽतिरिक्त
=
=
-
X
=
=
=
=
की बुद्धि में वैलक्षण्य की उपपत्ति करनी होगी । वह इस तरह हो सकती है कि 'पटो घटसदृश:' इस बुद्धि में जो प्रकारता ज्ञात होती है, वह सावच्छिन्न किश्चिद्धर्मावच्छिन्न है और 'घटो द्रव्यं' इस बुद्धि में जो प्रकारता ज्ञात होती है, वह निरखच्छिन
=
किञ्चित् धर्म से अनवच्छिन्न होती है । जाति और अखण्ड उपाधि से अतिरिक्त धर्म का किञ्चित् रूप से अवच्छिन ही भान होने से प्रथम बुद्धि की प्रकारता सावच्छिन्न होती है और जाति का स्वरूपतः भान होने की वजह दूसरी बुद्धि निरवच्छिन्न प्रकारता = विशेषणता का अवगाहन करती है । द्रव्यत्व तो जाति ही है, जो दूसरी बुद्धि का प्रकार = विशेषण है । इस तरह दूसरी बुद्धि को निरवच्छिन्नप्रकारताक और प्रथम बुद्धि को सावच्छिन्नप्रकारताक मानने से ही बुद्धिस्थ बैलक्षण्य की उपपत्ति हो सकती है । इसलिए योगाचारमतप्रवेशनिराकरणार्थ उपर्युक्त बुद्धि के बैलक्षण्य के समर्थन के लिए सादृश्य को भेदगर्मित मानना अनावश्यक है ऐसा स्याद्वादियों का वक्तव्य है ।
सादृश्य अतिरिक्त पदार्थ है
नृत्य नैयायिक उ
नव्य इति । सादृश्य के बारे में नव्य नैयायिकों का यह वक्तव्य है कि सादृश्य को तद्भिन्नत्वे सति तद्वतधर्मवत्त्वात्मक या तद्वतधर्मस्वरूप मानने में तादृश अनंत धर्मों में सादृश्यत्व की कल्पना करनी पड़ती है, जिसमें गौरव है। अनन्त धर्मों में सादृश्यत्व की गुरुभूत कल्पना करने की अपेक्षा मुनासिब तो यही है कि सादृश्य को ही एक अतिरिक्त पदार्थ माना जाय, जो कि अनन्त उपमेय में अनुगत हो । अतः लाघव तर्क से सादृश्य द्रन्यादि सात पदार्थ से अतिरिक्त है - यह सिद्ध होता है । यहाँ यह शंका हो कि " सादृश्य को अतिरिक्त मानने पर भी उपमेय में उपमानसादृश्य का व्यंजक कौन है ? यह प्रश्न उपस्थित होता है । जैसे गोत्व जाति का व्यंजक (= ज्ञापक = ज्ञानजनक) सास्नादिमत्त्व होता है,