Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 287
________________ ४८४ * समलिनागा,व्यवहारविचार: * | सादृश्यास्तित्वानामपि प्रतिव्यक्ति स्वरूपभेदात् स्वरूपास्तित्वानामिव नाऽनेक- | द्रव्यानुवर्तकत्वं स्यादिति चेत् ? सत्र केचित् सत्यपि प्रतिव्यक्ति स्वरूपभेदाऽविशेधे सादृश्यास्तित्वेनैव अनेकद्रव्येष्वनुगतधी: ज तु स्वरूपास्तित्वेनेति स्वभावस्यैव विजृम्भितमित्याहुः । वस्तुत: स्वरूपास्तित्वं प्रतिव्यक्ति अनेकमेव । सादृश्यास्तित्वं पुनरेकमपीति भित्र = = = =* जयलता. ==== महासत्तारूपम् । किमविशिष्टं ? सञ्चगयं = सङ्करव्यतिकरपरिहाररूपस्वजात्यविरोधेन शुद्धसङ्ग्रहनयेन सर्वगतं सर्वपदार्थव्यापकम् । इर्द केनोक्तम् ? उपदिसदा खलु धम्मं जिणवरवसहेण पण्णत्तं = धर्म वस्तुस्वभावसङ्ग्रहमुपदिशता खलु स्फुटं जिनवम्वृषभेण प्रज्ञप्तमिति । तद्यथा - यथा सर्वे मुतात्मानः सन्तीत्युक्ते सति परमानन्दैकलक्षणसुखामृतरसास्वादभरितावस्थलोकाकाशप्रमित शुद्धाऽसव्येयात्मप्रदेशस्तथा किञ्चिदूनचरमशरीराकारादिपर्यायैश्च सङ्करब्यतिकरपरिहाररूपजातिभेदेन भिन्नानामपि सर्वेषां सिद्धजीवानां ग्रहणं भवति तथा 'सर्वं सत्' इत्युक्ते सङ्ग्रहनयेन सर्वपदार्थानां ग्रहणं भवति । अथवा ‘सेनेयं बनमिदिमि'त्युक्ते अश्वहस्त्यादिपदार्थानां निम्बाम्रादिवृक्षाणां स्वकीयस्वकीयजातिभेदभिन्नानां युगपद् ग्रहणं भवति तथा 'सर्वं सदि'त्युक्ते सति सादृश्यसत्ताभिधानेन महासत्तारूपेण शुद्धसङ्ग्रहनयेन सर्वपदार्थानां स्वजात्यविरोधेन ग्रहणं भवतीत्यर्थः <- (प्र.सा.२/५. ज.टी. पृ.११८) इति । पर शङ्कते- अथेति । अनेकद्रव्येष्वनुगतव्यवहारनिर्वाहकत्वेनाऽभिमतानां सादृश्याऽस्तित्वानामपि, किं पुनरनेकद्रव्याणां ? इत्यपिशब्दार्थः, प्रतिव्यक्ति = व्यक्ती व्यक्तौ स्वरूपभेदात्, स्वरूपास्तित्वानामिव नानेकद्रव्येष्वनुवर्तकत्वं स्यात् । तदननुगतत्वे चानेकद्रव्येष्वनुगतव्यबहारोऽपि कथं सङ्गच्छेत ? न हि यदेव सादृश्यास्तित्वं शाबलेये तदेव बाहुलेयादौ, अस्तित्वस्य स्वाश्रयरूपत्वेन तद्भेदेऽस्तित्वभेदस्य न्याय्यत्वात् । यदि च सादृश्यास्तित्वानुगतत्वविरहेऽपि तेनाऽनेकद्रव्येष्वनुगतव्यवहारः स्यात, तर्हि स्वरूपास्तित्वेनवैकद्रव्यपर्यायेष्विवानेकद्रव्येष्वनुगतव्यवहारोऽस्तु किं सादृश्यास्तित्वकल्पनया ! इत्यथाशयः ।। आदी केषाञ्चिन्मतेन समाधानमाविष्करोति. अत्र केचिदिति । आहुरित्यनेनास्यान्वयः । सत्यपीति 1 तृणादी दाह्य - त्वाविशेषेऽपि ज्वलनस्यैव तदाहकत्वं न तु जलस्य, पावकादी दाहकत्वाविशेषेऽपि तृणादेरेव तद्दाह्मत्वं न त्वाकालादेरित्यत्र यथा तथास्वभावमहिमा तथैव प्रतिव्यक्ति शाबलेयवाहुलेयादी सादृश्यास्तित्वस्वरूपभेदाऽविशेषे सत्यपि सादृश्यास्तित्वेनै || अनेकद्रव्येषु शाबलेय-बाहलेय-खण्ड-मण्डादिष अनुगतधीः तथाविधव्यवहारश्च न त स्वरूपास्तित्वेन इति स्वभावस्यैव विजृम्भितम् । एतेनैकद्रव्येषु कधं न सादृश्यास्तित्वेनाऽनुगतधीन्यवहारो, कथं वाऽनेकद्रव्येषु स्वरूपास्तित्वेन नानुगतधीव्यवहारी '' इत्यपि प्रत्याख्यातम्, स्वभावस्याऽपर्यनुयोज्यत्वात् । प्रकरणकारेण आहुरित्यनेन स्वकीयाऽस्वरसोद्भावनं कृतम् । तद्बीजश्चैयं सत्येकान्तस्वभाववादिमतप्रवेश इति । अत एवाह- वस्तुत इति । स्वरूपास्तित्वं स्वद्रव्यात्मकत्वेन प्रतिव्यक्ति अनेक = भिन्न एव, सादृश्यास्तित्वं पुनः पी - 1 सप, सा५५पापा . में कहा गया है कि - "इस लोक में वस्तु धर्म के उपदेश देते हुए श्रीजिनवरवृषभ ने ऐसी प्ररूपणा की है कि विविध लक्षण वाले अनेक द्रव्यों में 'सत्' ऐसा एक लक्षण सर्वगत - सर्वद्रव्य में रहता है = सर्वद्रव्यसाधारण सादृश्य है" । इस की बजह विभिन्न द्रव्य में अनुगत व्यवहार होता है। ॐ अनेक द्रव्य में सारयास्विप से ही अजुगत व्यवहार अर्थ, इति । यहाँ यह शंका हो सकती है कि -> "जैसे स्वरूपास्तित्व प्रत्येक व्यक्ति में अलग-अलग है, ठीक वैसे ही सादृश्यअस्तित्व भी प्रत्येक व्यक्ति में भिन्न-भिन्न होता है । तर एक सादृश्यास्तित्व अनेक द्रव्य में कैसे अनुगत हो सकता है ? अननुगत होने से सादृश्यास्तित्व अनेक व्यक्तियों में अनुगत व्यवहार का जनक नहीं हो सकता है" - अब के. इति । यहाँ अमुक विद्वानों का यह समाधान है कि स्वरूपास्तित्व की भाँति सादृश्यास्तित्व प्रतिव्यक्ति भिन्न स्वरूप वाला होने पर भी 'सादृश्यास्तित्व ही अनेक द्रव्यों में अनुगत बुद्धि एवं अनुगत व्यवहार का जनक है, न कि स्वरूपास्तित्व' इस विषय में उसका स्वभाव ही नियामक है । उसका स्वभाव ऐसा ही क्यों है ? ऐसा प्रश्न सावकाश नहीं है, क्योंकि वस्तुस्वभाव के विषय में प्रश्न नहीं किया जा सकता ।

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370