________________
*एकान्तवादिकृताक्षेपापाकरणं प्रभानन्दसूरिवचनैः * अथ नित्यानित्यत्व-भेदाभेद-सत्त्वाऽसत्व-सामान्यविशेषात्मकत्वा-मिलाप्यानलि- | लाप्यत्वादिधर्माणां स्वयं विरोधाशकामुदिधीर्षवोऽभिदधति -> व्दयमिति ।
-=-=-=-=* जयलता * ___ तादृशानुसन्धानविकलानामुपकाराय अत्र प्रकरणकारीयल्याख्यानिरूपणपूर्वं श्रीप्रभानन्दसूरिस्कृतविवरणस्थसमाधानवचनैरेवानन्तरोपदर्शितदोषनिराकरण क्रियतेऽधुना । तदुक्तं तैरतत्र -> 'एकस्मिन् पृथ्वी-पृथ्वीधरादौ वस्तुनि नित्यानित्यात्मकरूपं द्वयं न विरुद्धम् । न च विरोधोपलक्षितवैयधिकरण्यादिदोषकलुषम् । कथमिति चेदित्यत आह - असत्यमाणप्रसिद्धेः । किमपि न तत्प्रमाणं प्रामाणिकम्मन्यैः प्रमाणीक्रियते, येन विरोधादीनां सिद्भिः साध्यते । तथाहि यत्तावदुक्तम् 'विरोधो बाधक: स्यादि' ति, तदयुक्तम्, पर्यायरूपतया भेदोऽभ्युपगम्यते, द्रव्यरूपतया चाऽभेदः । तयोश्चैकत्र रूपरसयोरिव सत्त्वाइसत्त्वयोरिव वाऽविरोधसिद्धेः । प्रतीयमानयोश्च कथं विरोधो नाम । स ह्यनुपलम्भसाध्यः यथा वन्ध्यागर्ने स्तनन्धयस्य । ननु सत्त्वासत्त्वयोरिवेति दृष्टान्तोऽप्यसिद्ध इति चेत् ? तन्न, स्वद्रत्र्यक्षेत्रकालभावापेक्षया सत्त्वरूपस्य, परद्रव्यक्षेत्रकालभावापेक्षया चा:सत्त्वस्यैकस्मिन् क्षणे सर्वस्य पदार्थस्य प्रत्यक्षादिबुद्धी प्रतिभासनात् । न खलु पदार्थस्य सर्वथा सत्त्वमेव स्वरूपम्, स्वरूपेणेव पररूपेणाऽपि सत्त्वप्रसगात् । नाप्यसत्त्वमेव, पररूपेणेव स्वरूपेणाऽप्यसत्त्वप्रसगात् । न च स्वरूपेण सत्वमेव पररूपेणाऽसत्त्वम्, पररूपेण वाऽसत्त्वमेव स्वरूपेण सत्त्वम्, तदपेक्ष्यमाणनिमितभेदात् । स्वद्रव्यादिकं हि निमिनमपेक्ष्य सत्त्वप्रत्ययं जनयति पदार्थः, परद्रव्यादिकं त्वपेक्ष्याऽसत्त्वप्रत्ययम इत्येकत्वद्वित्वादिसडल्यावदेकस्मिन्पदार्थे सत्चासत्त्वयोर्भेदः । न चैकस्मिन वस्तुनि वस्त्वन्तरमपेक्ष्य द्वित्वादिसङ्ख्या प्रकाशमाना स्वात्ममात्रा प्रेक्षकत्वसङ्ख्यातो नान्या प्रतीयते । नापि सा स्वरूपात् तत्त्वतो भिन्नैव, अस्याऽसङ्ख्येयत्वप्रसङ्गात् । सङ्ख्यासमवायात्तत्त्वमित्यप्ययुक्तम्, कथश्चित्तादात्म्यन्यतिरेकेण समवायस्याऽसम्भवात् । तस्मात् सिद्धो पेक्षणीयभेदात्सयावत् सत्त्वाऽसत्त्वयोर्भेदः । तथाभूतयोश्चाऽनयोरेकस्मिन् पदार्थे प्रतीयमानत्वात् कथं विरोधः ? यतो दृष्टान्तो न स्यात् । 'भ्रान्तेयं प्रतीतिरि'त्यपि मिथ्या, राधकस्याऽविद्यमानत्वात् । 'विरोध बाधक इत्यग्यसत्यम, इतरेतराश्रयानषङगात. सति हि विरोधे तेनाऽस्या बाध्यमानवाद भ्रान्तत्वम. ततश्च तद्विरोधसिद्धिरिति । विरोधश्चाऽविकलकारणस्यैकस्य भवतो द्वितीयसविधानेऽसत्त्वान्निश्चीयते, यथोष्णसन्निधाने शीतस्य । न च पर्यायरूपेण भेदस्य सन्निधाने द्रव्यरूपेणाऽभेदस्याभाव उपलभ्यते ।।
किचाउनयोर्विरोध: किं सहानवस्थानस्वभावः परस्परपरिहारस्थितिस्वभावा वध्यघातकस्वभावी वा ? तत्र न तावत्सहानवस्थानस्वभावो घटते, मृद्रव्यलक्षणे पदार्थे मृद्रव्यरूपतयाऽभेदस्य घटादिपर्यायरूपतया च भेदस्याऽध्यक्षबुद्धौ प्रतीयमानत्वात् । न च तथाप्रतीयमानयोरप्येकन तयोर्विरोधो युक्तः, रूपरसयोरपि तत्प्रसङ्गात् । परस्परपरिहारस्थितिस्वभावो विरोधो घटादी भेदाभेदयोः सत्त्वासञ्चयोर्वा रूपरसयोरिव सतोरेव नाऽसतो पि सदसतो: सम्भवति । वध्यघातकस्वभावोऽपि विरोधोऽहिनकुलयोरिव बलवदबलवतोः । न च भेदाभेदयोः सत्त्वाऽसत्त्वयोर्वा बलवदनलबद्भावो दृश्यते । न हि यथा नकुलेन बल-वता सर्वस्य विघात: क्रियमाणो दृश्यते तथा भेदेनाऽभेदस्याऽभेदेन च भेदस्य विघातो दृश्यते, तथाप्रतीतेरभावात् ।
भवतु वा कश्चिद्विरोध इति, तथाप्यसी सर्वथा कथञ्चिद्वा स्यात् ? न तावत् प्रथमपक्षो घटते शीतोष्णस्पर्शयोरपि प्रमेयत्वादिना विरोधाऽसिद्धेः । एकाधारत्वेन चैकस्मिन्नपि हि धूपदहनादिभाजने क्वचित् प्रदेशे शीतस्पर्शः क्वचिच्चोष्णस्पर्श प्रतीयत एव । अथाऽनयोः प्रदेशयोर्भेद एवेष्यते । भवतु नामानयोर्भेदः, धूपदहनाद्यवयविनस्तु न भेदः । न चाऽस्य शीतोष्णकी व्याख्या नहीं की है, क्योंकि यह कारिका अत्यन्त सरल है, संस्कृतभाषा के अभ्यासी को पढ़ने से ही इसका अर्थमोध हो सकता है, नथापि पाठकवर्ग की सुगमता के लिए हमने यहाँ संक्षेप में उक्त कारिका का लेशतः निरूपण किया है ।।६।।
सात लोक की व्यासया 8 मिलित गुड - शुण्ठी के दृष्टान्त से एक ही धर्मी को नित्यानित्य, भिन्नाभिन्न, सत्-असत्, अभिलाप्य-अनभिलाप्य माना जा सकता है। मगर यहाँ इस विरोधदोपविषयक शंका का कि -> "नित्यत्व और अनित्यत्व, भेद और अभेद, सत्त्व और असत्त्व, सामान्य और विशेष, अभिलाप्यत्व और अनभिलाप्यत्व ये धर्म परस्पर विरोधी हैं। अतः जहाँ नित्यत्व हो उसमें अनित्यत्व, जिसमें अनित्यत्व हो वहाँ नित्यत्व, यत्र सत्त्व हो तत्र असत्त्व, जहाँ असत्त्व हो वहाँ ही सत्त्व आदि कैसे मुमकिन होगा ? परस्पर विरोधी होने से उनका एकत्र समावेश ही नहीं हो सकता है, तब वस्तुमात्र को नित्यानित्योभयात्मक, सदसटुभयात्मक
%3D
%3