Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay,
Publisher: Divya Darshan Trust
View full book text
________________
* स्यावादकल्पलता-नयरहस्प-धर्मसङ्ग्रहणीवृत्त्यादिसंवादः * गुडो हि कफहेतुः स्यात्, नागरं पित्तकारणम् । ब्दयात्मजि न दोषोऽस्ति, मुडनागरभेषजे ॥६॥
= =ॐ जयलता = च दाडिमे श्लेष्मपित्तोभयदोषाऽकारित्वमिष्टमेव, “स्निग्धोष्णं हृद्यं, श्लेष्मपित्तविरोधि च' इति वैद्यकवचनादिति ।
इदमिह तत्त्वम् । तद्भेदस्य तदेकत्वाऽभावादिनियतत्वेऽपि जात्यन्तरानात्मकस्यैव विलक्षणस्य तस्य तधात्वात्, विलक्षणगुडत्वस्य कफकारितानियतत्वात्र दोषः । एतेन मया भेदसामान्ये तनियमः कल्पनीयः त्वया तु जात्यन्तराऽनात्मके तत्रेति गौरवमिति निरस्तम्, प्रातिस्विकरूपेणैव तनियमोपपत्तेरिति दिगिति - (स्या.क.ल.स्त.७, श्लो.४८) बर्त्तते इति ध्येयम् ।
तदक्तं नयरहस्येऽपि -> 'एकैकपक्षोक्तदोषापतिस्तु जात्यन्तरत्वाऽभ्युपगमान्निरसनीया । दष्टा हि वैकल्यपरिहारेण तत्प्रयुक्तायाः परस्पराऽनुवेधेन जात्यन्तरमापनस्य गुडशुण्ठीद्रव्यस्य कफपित्तदोषकारिताया निवृत्तिः । 'नेयं जात्यन्तरनिमित्ता किन्तु मिधा माधुर्यकटुकत्वोत्कर्षहानिनयुक्ते'ति चेत् ? न, योरेकतरबलवत्त्व एवाऽन्याऽपकर्षसम्भवात्, तन्मन्दतायामपि मन्दपित्तादिदोषापत्तेश्च । एतेन इतरेतरप्रवेशादेकतरगुणपरित्यागीऽपि निरस्तः; अन्यतरदोषापत्तेः, अनुभवबाधाच्च । अथ समुदितगुडशुण्ठीद्रव्यं प्रत्येकगुडशुण्ठीभ्यां विभित्रमेकस्वभावमेव द्रव्यान्तरं न तु मिथोऽभिव्याप्याऽवस्थितोभयस्वभावं जात्यन्तरमिति | चेत् ? न, तस्य द्रव्यान्तरत्वे विलक्षणमाधुर्यकटुकत्वाननुभवप्रसङ्गात्, एकस्वभावत्वे दोषद्वयोपशमाऽहेतुत्वप्रसङ्गात् । उभयजननकस्वभावस्य चाऽनेकत्वगर्भत्वेन सर्वथैकत्वाऽयोगात्, एकया शक्त्योभयकार्यजननेऽतिप्रसङ्गात्, विभिन्मस्वभावानुभवाच्च । तस्मान्माधुर्य-कटुकत्वयोः परस्परानुवेधनिमित्तमेवोभयदोषनिवर्तकत्वमित्यादरणीयम् ।
___ ननु जात्यन्तरत्वेऽपि प्रत्येकदोषनिवृत्तिरिति नैकान्तः, पृथक् स्निग्धोष्णयोः कफपित्तविकारित्ववत् समुदितस्निग्धोष्णस्यापि माषस्य तथात्वादिति चेत् ? न, माषे स्निग्धोष्णत्वयोः जात्यन्तरात्मकत्वाऽभावात, अन्योन्यानुवेधेन स्वभावान्तरभावनिबन्धनस्यैव तत्त्वात् । अत्र च स्निग्धोष्णल्वयोर्गुआफले रक्तत्वकृष्णत्वयोरिव खण्डशो व्याप्त्याऽवस्थानात्, जात्यन्तरात्मकस्निग्धोष्णत्वशालिनि च दाडिमे शेष्मपित्तोभयदोषाकारित्वमिष्टमेव, 'स्निग्धोष्णं दाडिमें रम्यं, श्लेष्मपित्तविरोधि चेति वचनादिति सम्प्रदायः । यद्यपि जात्यन्तरत्वं न प्रत्येककार्याकारित्वेन नियतं भेदाभेदेन भेदाभेदत्र्यवहारात् तथापि विभिन्नधर्मयोरभिव्याप्य समावेश एवोक्तनिदर्शनम्' - (न.२. पृ.२९) इत्यादिकम् ।
तदुक्तं धर्मसङ्ग्रहणीवृत्ती --> "न गुडगुण्ठ्योर्माधुर्यं कुटुकल्वाननुविद्धं कटुकत्वं वा माधुर्यादेकान्ततः पृथग्भूतं । नाप्यनयोरेकरूपता किन्वितरेतरानवेधतो जात्यन्तरमिदम । अतः तदपभोगात कफादिदोषाभावः, अन्यथा केवलगुडगुण्ठ्यपभोगादिवतदुभयोपभोगादपि कफ-पित्तलक्षणदोषद्वयप्रवृद्धिः प्रसज्येत, स्वस्वभावानपगमात् । स्यादेतत् -> नैवेदं जात्यन्तरं, किं तर्हि ? माधुर्येण कुटुकल्वोत्कर्षहानिराधीयते कटुकत्वेन च माधुर्योत्कर्षहानिः । अतस्तत्र पित्तादिदोषाभाव इति ५तदप्ययुक्तम, उभयोर्मन्दतापत्तायपि तदुपभोगान्मन्दपित्तादिदोषसम्भवापने: । एतेन-इतरेतरप्रवेशतोऽन्यतरेकमाधुर्याद्यभ्युपगमोऽपि निरस्तो द्रष्टव्यः, तत्राप्येकतरदोषापत्तेः । अनुभवबाधा चैवं प्रसज्यते, यतोऽनुभूयते तत्राऽविगानेन माधुर्यं कटुत्वञ्चेति ।
अथोच्यते - प्रत्येकं गुडशुण्ठिभ्यामन्यैव एकरूपा जाति: गुशुण्ठिः कफपित्तलक्षणदोषद्वयोपशमनस्वभावा जन्यते । ततो | नेदमु भयात्मकं जात्यन्तरमिति । तदक्तं - 'तन्मूलमन्यदेवेदं गुडनागरसंज्ञितमिति' - तदप्यश्लीलम्, एकान्तकस्वभावायास्तस्याः कफ-पित्तलक्षणदोषद्वयोपशमकारित्वाऽयोगात । सा हि गडशष्ठिरेकतरस्मिन कफोपशमे पित्नोपशमे वा कात्स्न्येनोपयुक्ता सती कथमन्यत्रोपयुज्येत ? स्वभावान्तराभावात् । अथ इत्यम्भूत एव तस्या एकः स्वभावो येनोभयमुपशमयति तेनाऽयमदोष इति चेत् ? न, इत्थं चित्रतागर्भस्य स्वस्वभावस्य सर्वथैकत्वायोगात्, अन्यथाऽतिप्रसङ्गतो वस्तुव्यवस्थाविलोपप्रसङ्गात् । अतस्तत्र स्वभावनानात्वमवश्यमुररीकर्तव्यम् । तच्चानुभूयमानमा भुर्यकटुकत्वगुणेतरेतरानुवेधनिमित्तम्, अन्यथा माधुर्यकटुकत्वयोः स्वस्वभावानपगमेन स्वस्वकफादिदोषकारितापत्तेः' - (गा.३४१-पृ.२०७/८) इत्यादिकम् ।
___ तदुक्तं चन्द्रसेनसूरिभिरप्युत्पादादिसिद्धिप्रकरणे -> 'गुडनागरे गुडमाधुर्यशक्ति गरतीव्रताशक्त्या प्रतिहन्यते, नागरतीव्रताशक्तिश्वेतश्या । ततः प्रत्येकारिणतद्रव्यद्वयापेक्षया तदन्योन्यानुरन्धे गुडनागरसज्ञितं जात्यन्तरं तदुपतिष्ठते । जात्यन्तरात्मकत्वे च तस्य नज्जन्मा दोषो न भवति । भाषे तु स्निग्धशक्ति!ष्णशक्त्या प्रतिहन्यते, शीतशक्त्यैव विरोधोपलम्भादुष्ण
है और अकेली शुंठी भी पित्त को उत्पन्न करती है, मगर गुड-शुण्ठी के मिश्रण से बना हुआ औषय, जो उभयात्मक है, न तो कफ को उत्पन्न करता है और न तो पिन को, रल्कि दोनों दोष का निराकरण कर के बल, आरोग्य आदि का
-
-

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370