________________
* तामसेन्द्रियसाधनम्
सिद्धि:: लाघवादिन्द्रियान्तराऽग्राह्यग्राहकत्वमात्रस्यैव भिम्नेन्द्रियत्वव्यवस्थापकत्वात् तादृशस्य तमः संयोगस्यापि सहकारित्वात् । न च तमसि तमः संयोगाऽसम्भवः, गगनतमः संयोगस्य तत्राऽपि सत्त्वात् ।
नन्वेवमपि किञ्चिदवच्छेदेन तमः संयोगवति भित्यादावालोकसंयुक्ते तामसेन्द्रियेण प्रतीति:
* जयलता
तामपाकुर्वन्ति - लाघवादिति । इन्द्रियान्तराऽग्राह्य-स्वग्राह्मगुणस्येन्द्रियान्तरत्वव्यवस्थापकत्वाऽभ्युपगमाऽपेक्षया लाघवादिति । | इन्द्रियान्तराऽग्राह्यग्राहकत्वमात्रस्यैव भिन्नेन्द्रियत्वव्यवस्थापकत्वादिति । चक्षुरादीन्द्रियाऽग्राह्यस्य गन्धस्य ग्राहकत्वेनैव घ्राणस्य | चक्षुराद्यतिरिक्तेन्द्रियत्वसिद्धिः न त्विन्द्रियान्तराज्ग्राह्य-स्वग्राह्यगुणग्राहकत्वेन, गौरवात् । तादृशस्य इन्द्रियान्तराऽग्राह्यग्राहकत्वस्य च प्रकृते = तमोग्रहस्थले, तामसे तामसपदप्रतिपाद्ये एव सत्त्वात् न तु चक्षुषि, तस्याऽऽलोकसंयोगसहकृतस्यैव द्रव्यग्राहकत्वात, तमसस्त्वालोकसंयोगमृते एव ग्रहात् । तमसः चक्षुरादीन्द्रियाऽग्राह्यत्वेन तद्ग्राहकस्य तामसस्याऽतिरिक्तेन्द्रियत्वसिद्धिरिति तेषामशयः ।
=
न च पेचकादीनां रात्राविव दिवाऽपि घटादिग्रहापत्तिः घटादिसाक्षात्कार प्रसङ्गः, तदीयनयनगोलकाधिष्ठिततामसेन्द्रियसन्निकृष्टत्वादुद्घटादीनामिति शङ्काशयः । तदयुक्तत्वमाविर्भावयन्ति तामसेन्द्रिये द्रव्यसाक्षात्कारं प्रति नमः संयोगस्याऽपि सहकारित्वात् दिवा तमोद्रव्यसंयोगस्य घटादी विरहात् न पेचकादीनां तामसेन्द्रियेण घटादिग्रहप्रसङ्गः । न हि सामग्रीविरहे कार्योत्पाद आपादयितुमर्हतीति तेषामभिप्रायः ।
ननु संयोगसम्बन्धेन तमसः तामसेन्द्रियसहकारित्वीप ग्रहो न स्यात् तेन सम्बन्येन तपस्यसत्त्वादिति शङ्कामपाकुर्वन्ति न चेति । गगनतमः संयोगस्य गगनप्रतियोगिकतमः संयोगस्य तत्राऽपि नमस्यपि सत्त्वात् । अनेन तमसि तमोऽन्तराऽसत्त्वाद् व्यतिरेकव्यभिचार इति प्रत्युक्तम् चक्षुः संयोगावच्छेदकावच्छिन्नगगनतमः संयोगसम्बन्धेन तमसः तमोवृत्तित्वात् ।
अन्वयव्यभिचारं कश्विच्छङ्कते नन्विति । 'चेदित्यनेनाऽस्याऽन्वयः । एवमपि = तमसः गगनतमः संयोगवत्त्वेन तमोग्र हे व्यतिरेकव्यभिचारनिराकरणद्वारा तमः संयोगस्य तमः संयुक्तद्रव्यग्रहं प्रति तामसेन्द्रियसहकारित्वप्रतिपादनेऽपि किञ्चिदबच्छेदेन तमः संयोगवति = परभागावच्छिन्नतमःसंयोगविशिष्टे, भित्त्यादी, आलोकसंयुक्ते = अपरभागावच्छिन्नालोकसंयोग
=
=
=
३५२
=
का व्यवस्थापक मानने में गौरव है । इसकी अपेक्षा इन्द्रियान्तराज्ग्राह्यग्राहकत्व को ही भित्रेन्द्रियत्व का व्यवस्थापक मानना उचित है, क्योंकि इसमें लाघव है । चक्षु आदि इन्द्रिय से अग्राह्य यानी चक्षु आदि इन्द्रिय से जन्य प्रत्यक्ष के अविपय गन्ध का नाक से ग्रहण यानी प्रत्यक्ष होने से ही नाक में चक्षु आदि की अपेक्षा अतिरिक्त इन्द्रियत्व की सिद्धि होती है । यह तो तामस में भी अबाधित है, क्योंकि चक्षु आदि इन्द्रिय से अग्राह्य अन्धकार का ग्राहकत्व = ज्ञानजनकत्व तामस में रहता ही है । इसलिए तामस में अतिरिक्त इन्द्रियत्व की सिद्धि निराबाध है । यहाँ यह शंका करना कि -> "यदि तामस इन्द्रिय से ही उल्लू आदि को रात को घट आदि का साक्षात्कार होता है, तब तो उल्लू आदि को दिन में भी तामस इन्द्रिय से घटादि का साक्षात्कार होना चाहिए, क्योंकि उनकी तामसेन्द्रिय का घटादि के साथ सन्निकर्ष दिन में भी अबाधित है" तो यह नामुनासिब है, क्योंकि तामस इन्द्रिय से जन्य साक्षात्कार में अन्धकारसंयोग भी सहकारिकारण है । दिन में अंधकारसंयोगस्वरूप सहकारिकारण के विरह से उल्लू आदि को तामसेन्द्रियसंयुक्त घटादि का साक्षात्कार नहीं होता है । यहाँ यह शंका हो कि "यदि तामसेन्द्रियजन्य प्रत्यक्ष में अन्धकारसंयोग भी सहकारिकारण है, ऐसा मानने पर तो अन्धकार कभी भी तामसेन्द्रियजन्य साक्षात्कार का विषय नहीं बन सकेगा, क्योंकि घट में जैसे संयोग संबंध से अन्धकार रहता है। वैसे अन्धकार में दूसरा अन्धकार संयोगसम्बन्ध से नहीं रहता है, जिससे उसमें अन्धकारसंयोगात्मक सहकारिकारण रह सके । अन्धकार में अन्धकारसंयोग नामुमकिन होने से उसका साक्षात्कार तामसेन्द्रिय नहीं हो सकेगा" <- तो यह नामुनासिब है, क्योंकि अन्धकार में भी आकाश- अन्धकारसंयोगात्मक अन्धकारसंयोग रहता ही है। इस तरह सहकारिकारण के रहने से अन्धकार का तामस इन्द्रिय से प्रत्यक्ष हो सकता है ।
अन्धकारसंयोगावच्छेदकावच्छिन तामससंयोग कारण
नन्वं इति । यहाँ यह शंका हो कि “तामसेन्द्रियजन्य प्रत्यक्ष में अन्धकारसंयोग सहकारी कारण है, यह नहीं १. 'तमस' इति मूळप्रती पाठः ।