________________
तकंबलेनान्धकारस्य भावरूपतासमर्थनम *
४०४
--
-
अधैतादृशसमभिव्याहारस्य शाब्दबोधाजनकत्वानेयमापतिः, जायमानप्रतीते: प्रमात्वं त्वभिमतमेवेति चेत् ? तथापि 'अन्धकारे नान्धकार' इति प्रतीतेर्भमत्वं स्यात् ।
=== जयलता * परः शकते - अथेति । 'चेदि'त्यनेनास्यान्वयः । एतादृशसमभिन्याहारस्य = सप्तम्यन्तान्धकारपदाव्यवहितोत्तरलविशिष्टप्रथमान्तान्धकारपदत्वलक्षणस्य प्रथमान्तान्धकारपदाव्यवहितपूर्वत्वविशिष्टसप्तम्पन्तान्धकारपदत्वस्वरूपस्य समभिव्याहारस्य, शाब्दबोधाऽजनकत्वात् - अव्युत्पन्नत्वात्, न इयमापत्तिः = 'अन्धकारेऽन्धकार' इति ब्यबहारपत्तिः । न ह्यव्यत्पन्न प्रयुञ्जन्ते प्रामाणिका: । तथापि केनचित्तथाप्रयोगे कृते किं तादृशाराधारधेयभावप्रतातिर्नवोपजायते यदुत तादृशप्रतीतेर्जायमानत्वेऽप्यप्रमात्वमिति विमलदलसमयिकल्पयुगली समुन्मिलति । आझे बाधः, तथाविधालानिलिकलाना बालानां ततो जायमानाया: प्रतीतेरानुभविकत्वात् । नापि द्वितीयः, तदभाववति तत्प्रकारकत्वानवगाहित्वात्, अन्यथा 'अन्धकारे नालोक' इतिप्रयोगान्जायमानप्रतीतेरप्यप्रमात्वनसङ्गादित्याशङ्कायां पर आह - जायमानप्रतीतेः = 'अन्धक गादालानां जायमानायाः प्रतीतेः, प्रमात्वं = तदति तत्प्रकारकत्वं, तु अभिमतमेवेति ।
प्रकरणकारोऽभ्युपगम्य दोषान्तरमाह - तथापीति । उपदर्शितसमभिव्याहारस्याव्युत्पन्नत्वेऽपि, 'अन्धकारे नान्धकार' प्रतीतेः प्रमत्वं स्यादिति । 'अन्धकारे नान्धकारः' इति शब्दप्रयोगस्योपदर्शितसमभिन्याहारशून्यत्वेन व्युत्पन्नत्वं, नम दोपसन्दानात् । ततश्च ‘अन्धकारवृत्तिः अन्धकाराभाव' इतिप्रतीतिर्भवितुमर्हति । यद्यपि संयोगेन जलमिव घटो घटबृत्तिः सम्भवति परमन्धकारे संयोगेनाऽन्धकारो न वर्तते । अत एवं प्रयुञ्जन्ते लौकिका अपि 'अन्धकारे नान्धकारः' । परन्तु नैयायिकमते अन्धकारमुद्दिश्याइन्धकाराभावविधानस्य न प्रमात्वं सम्भवति, अन्धकारस्याऽऽलोकाभावरूपत्वेन तदभावस्यालोकात्मकत्वात्, अभावे च संयोगेन द्रन्यस्याइसम्भवात् । ततश्रालोकाभावलक्षणेऽन्धकारे आलोकात्मकस्यान्धकाराभावस्यावगाहित्वेनोपदर्शितप्रतीतेर्नैयायिक्रमतानुसारेण तदभावबद्रिशेष्यकतत्तकारकत्वादप्रमात्वप्रसङ्गस्य दुरित्वम् । न चेष्टापत्तिरिति वाच्यम्, स्वारसिकसार्वलौकिकप्रतीतेभ्रमत्वकल्पनाऽयोगात्, अन्यथा शून्यवादि विजयेततराम् । ..
किञ्च, आलोकप्रतियोगिकाभावमात्रं न तमोव्यवहारविषयः, एकालोकवत्यप्यालोकान्तराभावात् । न वालोकसामान्याभावः तथा, असम्भवात् । न च महदुद्भूतानाभिभूतरूपवदालोकसामान्याभावस्य तधात्वम्, आलोकवत्यपि सम्बन्धान्तरेण तदभावात् । न च संयोगसम्बन्धावच्छिन्नतदभावः तथा, आलोकेऽपि तत्सत्त्वात् । न चालोकान्यवृत्तित्वविशिष्टतदभावस्य तत्त्वं, अन्धकारेऽन्धकारापत्तेः । न चालोकान्यद्रव्यवृत्तित्वविशिष्टः स तथेति वक्तव्यम्, त्वदात्मन्ययि तत्प्रसङ्गात् । एतेन
अर्थता. इति । यहाँ नैयायिक की ओर से यह बचाव किया जाय कि > "अन्धकार को आलोकाभावात्मक मानने पर भी 'अन्धकारे अन्धकारः' इत्याकारक वाक्यप्रयोग की आपत्ति हमारे मत में अप्रसक्त है, क्योकि सप्तमी विभक्ति वाले अन्धकार पद की अन्यचहितांतर में प्रथमान्त विभिक्त वाला अन्धकारपदल या प्रथमान्त विभक्ति वाले अन्धकारपद की अव्यवहित पूर्व में सप्तमी विभक्ति वाला अन्धकारपदत्व स्वरूप समभिव्यवहार शान्द चोध का जनक नहीं है। शान्दबोधाजनक समभिन्यवहार से घटित वाक्य का विद्वान लोग प्रयोग नहीं करते हैं। इसलिए 'अन्धकारे अन्धकारः' इत्याकारक वाक्यप्रयोग का आपादन करना असंगत है। हाँ, कोई अज्ञ पुरुष 'अन्धकारे अन्धकारः' इस वाक्य का अनजान में प्रयोग कर बैठे तर उस वाक्य से होने वाला जो शान्द बोध है, वह तो प्रमात्मक ही है, क्योंकि आलोकाभावरूप अन्धकार में आलोक का अभाव रहता है ही, जो प्रथमान्त अन्धकारपद का यहाँ प्रतिपाद्य है । अन्धकार में विद्यमान आलोकाभाच का अवगाहन करने से उक्त प्रतीति को भ्रम तो कैसे माना जाय ? इसलिए आलोकाभावस्वरूप अन्धकार के स्वीकार में कोई दोष नहीं है" <- तो यह नैयायिककथन भी अयुक्त है, क्योंकि उपदर्शित समभिव्यवहार से घटित वाक्य तो शाब्दबोध का जनक होगा ही, क्योंकि यहाँ सप्तमी विभक्ति वाले अन्धकारपद की अव्यवहित उत्तर में प्रथमान्त अन्धकारपद नहीं है, किन्तु 'न' अव्ययपद है । अत: उपदर्शिन शान्दवोधाऽजनक समभिव्याहार से अपटित होने के सबब 'अन्धकारे नान्धकारः' इस वाक्य को शाब्दबोध का जनक मानना होगा । लोक भी उपर्युक्त वाक्य का बिना किसी हिचकिचाहट के प्रयोग करते हैं। अतएव वह वाक्य प्रमाण भी है । अतः उससे होने वाली शाब्दी प्रतीति भी प्रमात्मक ही है । मगर नैयायिकमतानुसार उस वाक्य से होने वाली प्रतीति भ्रमात्मक हो जायेगी। इसका कारण यह है कि नैयायिकमतानुसार अन्धकार आलोकाभावात्मक है और अभाव में कभी भी संयोग सम्बन्ध से द्रव्य नहीं रहता है। संयोग सम्बन्ध से द्रव्य का अधिकरण द्रव्य ही होता है। उक्त बाक्य के उत्तरार्ध 'नान्धकार:' का अर्थ है आलोकाभाव का अभाव । अभावप्रतियोगिक अभाव प्रथमाभाव के प्रतियागिस्वरूप होने