________________
* नित्यप्रत्यक्षाननुव्यवसायोपपादनम् *
इति चेत् ? किमिदं लक्षणं तव वेदः, येन तदुच्छेदे खेदः १
रातु
'चैत्रस्य मैत्रस्य वा तदाश्रयत्वं ?' इत्यादिविनिगमनाविरहादेकस्येश्वरस्यैव तदाश्रयत्वं युक्तमिति ← तल, सकलजीवात्मवृत्तित्वेऽपि बाधकाभावात् । अथैवमस्मदादीनां तत्प्रत्यक्षं कुतो न भवति ? इति चेत्,
* जयलता
परिमाणादीनामप्यस्तीति 'अनेक' त्युक्तम् । नित्यत्वे सत्येकत्वे सत्यनेकवृत्तित्वं घटात्यन्ताभावादावप्यस्तीत्यतो वृत्तित्वसामान्यं बिहाय समवेतत्वग्रहणम् । नित्यैकप्रत्यक्षस्य नानाजीवात्मसमवेतत्वे तत्रोक्तसामान्यलक्षणप्राप्तौ सत्यां तस्य जातित्वाऽपातेन गुणत्वव्याघातः प्रसज्येत । नित्यैकप्रत्यक्षं गुणरूपं न स्यात् किन्तु जातिरूपमेव, तल्लक्षणाक्रान्तत्वात् । अत एव तस्य नानाजीवात्मवृत्तित्वं कल्पनां नार्हतीति नैयायिकाभिप्रायः । प्रकरणकुदाह- किमिदं दर्शितं लक्षणं सामान्यलक्षणं तव नैयायिकस्य वेदः, येन कारणेन तदुच्छेदे = सामान्यलक्षणोच्छेदे खेदः १ उपदर्शितसामान्यलक्षणस्यैवाऽप्रामाणिकत्वेन न तत्प्राप्ती नानाजीवात्मवृत्तिनित्यैकप्रत्यक्षस्य जातित्वप्रसङ्गो न वा गुणत्वव्याघातः तत्प्रामाण्ये वा भूतत्त्व- कलशत्व-जातित्वविशेषत्वादी साकयदेरिव 'प्रत्यक्षं गुण' इत्यादिप्रतीतिप्रतीतस्य गुणत्वस्याऽपि जातिबाधकत्वोपगमे क्षतिविरहात् ।
यत्त्विति । ‘तन्ने’त्यनेनाऽस्याऽन्वयः । सकलकार्यजनक नित्यैकप्रत्यक्षस्य जीवात्मवृत्तित्वेऽभ्यगम्यमाने चैत्रस्य मैत्रस्य वा जीवात्मनः तदाश्रयत्वं == नित्यप्रत्यक्षाश्रयत्वं ? इत्यादिविनिगमनाविरहादिति । आदिपदेन नित्यैकप्रत्यक्षे चैत्रवृत्तित्वं मैत्र- वृत्तित्वं वा ? चैत्रस्य जगत्कर्तृत्वं मैत्रस्य वा ? इत्यादिविनिगमनाविरह्ग्रहः । तस्येश्वरसमवेतत्वाऽभ्युपगमे तु नैतादृशविनिगमनाविरह इति एकस्येश्वरस्यैव तदाश्रयत्वं नित्यैकप्रत्यक्षाधिकरणत्वं युक्तमिति । एवकारेण जीवात्मव्यवच्छेदः कृतः । प्रकरणकृत्तन्निराकरोति तन्नेति । नित्यप्रत्यक्षस्य सकलजीवात्मवृत्तित्वेऽपि बाधकाभावात् लाघवतर्केण नित्यप्रत्यक्षस्यैकत्वे पर्याप्तिसम्बन्धेनैव निखिलजीवात्मवृत्तित्वमस्तु भ्रमोच्छेदस्तु पूर्वोक्तरीत्या निवारणीय इति प्रकरणकाराभिप्रायः ।
=
=
परः शङ्कते अथेति । 'चेदि' त्यनेनाऽस्याऽन्वयः । एवं नित्यैकप्रत्यक्षस्य सकलजीवात्मनिष्ठत्वे सति अस्मदादीनां जीवात्मनां तत्प्रत्यक्षं नित्यप्रत्यक्षस्याऽनुव्यवसायात्मकं मानसप्रत्यक्षं कुतः हेतोः न भवति ? 'अयं घटः' इत्यादिज्ञानेऽस्मदादिषु सति 'मया घटो ज्ञातः', 'अहं घटं जानामि', 'अहं घटज्ञानवान्', 'एनं घटत्वेन ज्ञातवानहमि' त्याद्याकारकानुव्यवसायरूपेण मानसप्रत्यक्षेण घटज्ञानं प्रत्यक्षं भवति, अनुव्यवसायेनैव व्यवसायस्य तद्विषयस्य च निश्वयात् । अतः नित्यैक
=
४२४
=
में समवेत मानने पर तो नित्य प्रत्यक्ष जातिस्वरूप हो जायेगा, क्योंकि जो एक हो, नित्य हो और अनेक में समवाय सम्बन्ध से रहता ही वह जातिपदार्थ बनता है । अतः एक नित्य प्रत्यक्ष को अनेक जीवात्मा में समवेत मानने पर उसमें गुणत्व का व्याघात होगा और फिर भी उसे गुणस्वरूप माना जाय तो जाति के उपर्युक्त लक्षण का उच्छेद हो जायेगा" <भी ठीक नहीं है, क्योंकि 'एकं नित्यं अनेकसमवेतं सामान्यं' ऐसा सामान्यलक्षणप्रतिपादक वचन वेदवचन नहीं है, जिसकी बजह उसके उच्छेद में नैयायिक को खेद करना आवश्यक हो । मतलब कि सामान्य का उपर्युक्त लक्षण अप्रामाणिक होने से उसके मुताबिक एक नित्य प्रत्यक्ष में, जो प्रत्येक जीवात्मा में समवेत है, गुणत्व का व्याघात नहीं हो सकता । अतः एक नित्य प्रत्यक्ष का जीवात्मा आश्रय हो सकता है ।
यत्तु इति । अन्य मनीषियों का यह अभिप्राय है कि
“एक नित्य प्रत्यक्ष का आश्रय जीवात्मा मानने पर चैत्रात्मा को उसका आश्रय मानना या मैत्र को या जैत्र को ? इस समस्या का कोई समाधान प्राप्त नहीं होता है । अतः इस विनिगमनाविरह् दोप की बदौलत एक परमात्मा को ही नित्य प्रत्यक्ष का आश्रय = समवायी मानना युक्त है। मतलब कि विनिगमकाभाव से भी सकलकार्यजनक एक नित्य प्रत्यक्ष के आश्रयविधया महेश्वर की सिद्धि हो सकती है" यह मन्तव्य भी निराधार प्रतीत होता है, क्योंकि एक नित्य प्रत्यक्ष को सकल जीवात्मा में वृत्ति कोई बाधक नहीं है । अतः विनिगमनाविरह दोष तो अनुत्थानपराहत है ।
८
किन्तु विचार करने पर
=
समवेत मानने पर भी
अम इति । यहाँ अन्य विद्वानों का यह आक्षेप है कि "यदि नित्य प्रत्यक्ष सकल जीवात्मा में समवेत हो तो हम भी जीवात्मा होने से हमारे में भी वह जरूर समवेत होना चाहिए । तब तो जैसे हमें घटज्ञान का साक्षात्कार होता है कि 'अहं घटज्ञानवान्', 'मया घटो ज्ञातः ', ' अहं घटं जानामि' ठीक वैसे ही 'अहं सर्वं जानामि', 'मया सर्व ज्ञातं', 'अहं सर्व साक्षात्करोमि ऐसा नित्य प्रत्यक्ष का भी साक्षात्कार - अनुव्यवसाय होना चाहिए । मगर तथाविध अनुव्यवसाय नहीं होता