________________
४२७ मध्यमस्याद्वादरहस्ये खण्डः २ - का.५ * स्याद्वादध्वान्तमार्तण्डखण्डनम् ।
संयोगत्वावच्छेदेन द्रव्यस्य हेतुताग्रहात्, अजसंयोग इव ज्ञानत्वाद्यवच्छेदेनाऽऽत्मादिहेतुताग्रहात नित्यज्ञानादिकमपि न सिध्यतीत्यपि कश्चित् ।
-- - -- जयलता E - = - सम्बन्धेन प्रत्यक्षं जायते । विषयतासम्बन्धावच्छिन्न-प्रत्यक्षत्वावच्छिन्नकार्यतानिरूपित-स्वरूपसम्बन्धावच्छिन्नकारणताश्रयीभूतभेदप्रतियोगिताकुक्षी नित्यप्रत्यक्षस्याऽपि निवेशेन तत्र तादृशान्यतमत्वस्य सत्त्वेन प्रतियोगितावच्छेदकन्यधिकरणीभूतभेदस्य प्रत्यक्षकारणस्य विरहान्न विषयतासम्बन्धन प्रत्यक्षं तत्रोत्पत्तुमर्हति, सामग्र्यभावे कार्यानुत्पादात् । न इत्यश्च नित्यैकप्रत्यक्षस्य सकल
जनकस्य जीवात्मवृत्तित्वेऽपि न तन्मानससाक्षात्कारप्रसङ्ग इति फलितम् । अपर इत्यनेन प्रकरणकृता स्वकीयाऽस्वरसोद्भावन कृतम् । जीवात्मनां नित्यप्रत्यक्षाश्रयत्वसिद्धी प्रत्यक्षकारणीभूतभेदप्रतियोगिताकुक्षो नित्यप्रत्यक्षनिवेशसिद्धिः, तत्सिद्धी च सत्यां | बाधकविरहेण जीवात्मनां नित्यप्रत्यक्षाश्रयत्वसिद्भिरित्यन्योन्याश्रयकवलितत्वात्प्रकृतसमाधानस्येति तबीजम् ।
नित्यप्रत्यक्षानभ्युपगन्तुः कस्यचिन्मतमत्रव प्रकरणकृदावेदयति - संयोगत्वावच्छेदेन द्रव्यस्य हेतुताग्रहात् = समवायसंसर्गावच्छिन्नसंयोगत्वावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्न-द्रव्यत्वावच्छिन्नकारणत्वनिश्चयात, अजसंयोगः = नित्यसंयोगः इव ज्ञानत्वाद्यवच्छेदेनात्मादिहेतुताग्रहात् = समायसम्बन्धारच्छिन्न-ज्ञानत्वेच्छात्वकृतित्वाद्यवच्छिन्नकार्यतानिरूपिततादाम्यादिसम्बन्धावच्छिन्नात्मत्याद्यवच्छिन्नकारणताया निश्चयातू, नित्यज्ञानादिकं = नित्यज्ञानचिकीर्षादिकं अपि न सिध्यति । समवायेन संयोगमात्रं प्रति द्रव्यसमवायिकारणत्वनिश्चयात् यधा कार्यतावच्छेदकीभूतसंयोगत्वविशिष्टे नित्यत्वाश्योगेन नित्यसंयोगी नास्ति तथा समवायेन बानत्त्वाद्यवच्छिन्नं प्रति आत्म-तन्मनःसंयोगादेतत्वनियमात कार्यतावच्छेदकीभतज्ञानत्वाद्याश्रये नित्यत्वाइसम्भवेन नित्यज्ञान-नित्यचिकीर्षा-नित्यकतयो न सेद्धमर्हन्ति । नित्यज्ञानादेरेवाग्रसिद्धौ तदाश्रयचिन्ता वन्ध्यापुत्रपितृशद्भि तुल्या प्रतिभातीति तात्पर्यम् । __यत्तु स्याद्वादध्यान्तमार्तण्डे नृसिंहेण -> "आध्याभावेन मध्याभावानुमाने यदि तत्र किमप्युपाध्यन्तरमागच्छेत् तदा पूर्वोद्भावित उपाधिरनुपाधिमन्तव्य इति हि दार्शनिकाना सम्प्रदायः । अनेन नियमेन वादिनदर्शितोपाध्यभावेन साध्याभावानुमानाकारोऽयमस्ति यत्, ‘क्षित्यकुरादिकं कर्चजन्यं शरीरा:जन्यत्वात, खादिवत्' इति । अत्र प्रागभावाऽप्रतियोगित्वमुपाधिः । तस्य कर्चजन्येषु खादिषु साध्यव्यापकत्वं शरीराऽजन्यषु क्षित्यादिषु च साधनाऽव्यापकत्वमरत्येवेति कृत्वा सिद्धान्त्यनुमाने प्रदर्शितः 'शरीरजन्यत्वमुपाधिरनुपाधिरेव <-- (स्या.वा.मा. ) इत्युक्तं तत्तु तत्प्रदर्शितनियमेनेव कवलितम्, प्रागभावा:प्रतियोगित्वलक्षणोपाध्यभावेन साध्याभावानुमानाकारोऽयमस्ति यदुत ‘क्षित्यकुरादिकं कर्तृजन्यं प्रागभावप्रतियोगित्वात् घटादिवदिनि । अत्र प्रायोगिकत्वमुपाधिः । तस्य घटादिषु कर्तृजन्येषु साध्यज्यापकत्वं द्वयणुकारण्याङ्कर-शैलादिषु प्रागभावप्रतियोगिषु साधनाऽव्यापकत्वमस्त्येवेति कृत्वा पूर्वोक्तानुमाने प्रदर्शितः प्रागभावाऽप्रतियोगित्वलक्षण उपाधिरनुपाधिरेवेति मन्तव्यम् । ततश्च
-
.
.
सम्बन्ध में नहीं रहता है । भेद स्वप्रतियोगितावच्छंदक धर्म का व्यथिकरण होने से गुरुत्वाद्यन्यतमत्व के अधिकरण गुरुत्व • में नहीं रह सकता। इसी तरह परमाण्वादिविषयक नित्य प्रत्यक्ष में, जो कि प्रत्येक जीवात्मा में समवेत है, भी गुरुत्वाद्यन्यतमत्व | रहता है, क्योंकि गुरुत्वपदोत्तरवर्ती आदि शब्द से नित्य प्रत्यक्ष का ग्रहण अभिमत है। नित्य प्रत्यक्ष में उक्त भेदप्रतियोगितापच्छेदक | के रहने से उक्त भेद नहीं रह सकता, जो कि षियतासम्बन्ध से प्रत्यक्षमात्र का हेतु है। अतएच नित्य प्रत्यक्ष में विपयतासम्बन्ध से मानस प्रत्यक्ष नहीं उत्पन्न हो सकता यानी प्रत्येक जीवात्मा में समवेत नित्य प्रत्यक्ष का मानस साक्षात्कार नहीं हो सकता। अतः नित्य प्रत्यक्ष के आश्रयविधया जीवात्मा की कल्पना करने में कोई दोष नहीं है। अतएच ईश्वर की सिद्धि नित्य प्रत्यक्ष के अधिकरणविधया नहीं हो सकती - यह फलित होता है ।
* जित्य सानादि जामुमकिन - मातविशेष * संयोगत्वा. इनि ! किसी विद्वान् का यह मन्तव्य है कि -> 'संयोगत्वावच्छेदेन यानी संयोगमात्र के प्रति द्रव्य समवायिकारण होने से कोई भी संयोग नित्य नहीं होना है, ठीक वैसे ही ज्ञानत्वादिअवच्छेदेन यानी ज्ञानादिमात्र के प्रति आत्मा समवायी कारण होने से कोई ज्ञान, इच्छा या प्रयत्न निन्य नहीं हो सकता । कार्यतावच्छेदकीभूत ज्ञानत्वादि धर्म ईश्वरसमवेत ज्ञानादि में रहता है, फिर उसे अकार्य = नित्य कैसे माना जा सकता है ? अतः नित्य ज्ञानादि ही असिद्ध होने से उसके आश्रयविधया ईश्वर की सिद्धि कैसे की जा सकती है ? जो ज्ञान सिद्ध होगा, वह अनित्य ही होगा, जिसका आश्रय जीवात्मा हो सकता है। अतः जीवात्मा से विलक्षण परमात्मा की कल्पना अप्रामाणिक है' <- ।