________________
१११ मध्यमस्याबादरहस्ये खण्डः २ - का.५ * कार्य प्रति कन्चेन कारणत्वनिश्रयविचारः
अथ नाथमा दोषः, कार्यत्वावच्छिन्नं प्रति कर्तृत्वेन कारणत्वनिश्चयात् लाघवतर्कावतारदशायां तत्प्रयुक्तव्यभिचारसंशयस्याऽप्रतिबन्धकत्वादिति चेत् ? न, कार्यत्वं हि ध्वंस
-----* जयलता है | कूलतर्केण व्यभिचारसन्देहस्याऽसम्भवात् । अत एवानुकूलतर्कविरहदशायां पक्षेतरत्वं सन्दिग्धोपाधिरित्यभिधानमपि सङ्गच्छते । -प्रकृते चानुकूलतर्कविरहात् नोक्तानुमानेन नैयायिकाभिमतसिद्धिरिति स्याद्वाद्यभिप्रायः ।
स्वपक्षे लाघवतर्कावतारेण परः सन्दिग्धोपाधेः प्रकृतेऽदोषत्वमुद्भावयति - अथेति । 'चेदि'त्यनेनाऽस्यान्वयः । न अयं = शरीरजन्यत्वलक्षणसन्दिग्धोपाधिः अत्र सकर्तृत्वसाध्यक-कार्यत्वहेतुकानुमाने दोषः । कथं ? इत्याशङ्कायां पर आह - कार्यत्वावच्छिन्नं = कार्यमानं प्रति कर्तृत्वेन रूपेण कारणत्वनिश्चयादिति । प्रकृते कार्यत्व-सकर्तृकत्वाभ्यां फल-फलबद्भावनिश्चयादित्यर्थः । ततश्चांकुरादी कार्यत्वे सत्यपि सकर्तृकत्वतं न स्यात्तर्हि कार्यत्वावच्छिन्नं कर्तृजन्यं न स्यादित्याकारक. लाघवतर्कावतारदशायां तत्प्रयुक्तव्यभिचारसंशयस्य = उपाधिसंशयप्रयुक्तव्यभिचारसन्देहस्य, अप्रतिबन्धकत्वात् = सकर्तृकत्वनिरूपितकार्यत्वनिष्ठव्याप्तिनिश्चयाउप्रतिबन्धकत्वात् । अनकलतर्कानवतार एव सन्दिग्धोपाधेयभिचारसंशयाधायकत्वम, अन्यथा पक्षेतरत्वोपाधिशङ्कया प्रसिद्धानुमानोच्छेदप्रसङ्गात् । सन्दिग्धोषाधेः सत्त्वेऽपि लाघवतर्कावतारे व्यभिचारसंशयस्यैवानुत्थानमित्यत्र नैयायिकतात्पर्यादुक्तानुमानेन कर्तृत्वाश्रयविधेयश्वरसिद्धिरिति भावः ।
अत्र कार्यस्य घटादे: सकर्तकत्वसिद्धयांऽशत: सिद्धसाधनम । न च पक्षतावच्छेदकावच्छेदेन साध्यसिद्भेरुदश्यत्वान्नाय दोष इति वाच्यम्, तथापि सकर्तृकत्वं यदि कर्तृसाहित्यमा तदाऽस्मदादिना सिद्धसाधनस्य दुरित्वात् । न च कर्तृजन्यत्वं साध्यं सम्भवति, अनन्तकृतीनां जनकतावच्छेदकत्वे गौरवात् । नापि स्वोपादानगोचरागरोअज्ञानचिकीर्षाकृतिजन्यत्वं तत्, स्वत्वघटितत्वेनाननुगमात्, उपादाना परोक्षज्ञानत्वादेर्गुरुत्वेन जनकतानवच्छेदकत्वाच्च । अनेन प्रत्यक्षजन्यत्वेच्छाजन्यत्वादे: साध्यतायामदोषः । अदृष्टाऽद्वारा जन्यत्वस्य विशेष्यतासम्बन्धावच्छिन्नकारणताप्रतियोगिकसमवायावंच्छिन्नजन्यत्वस्य वा साध्यत्वान्नाऽदृष्टजनकाऽस्मदादिज्ञानजन्यत्वेन सिद्धसाधनमर्धान्तरं वेति प्रत्युक्तम्, पक्षतावच्छेदकहेत्वोरैक्यप्रसङ्गश्च दुर्वार एव । न च 'कार्यत्वं साध्यसमानाधिकरणमिति सहचारग्रहेऽपि' कार्य सकर्तृकमिति बुद्धेरभावान्नार्य दोष इति वाच्यम्, तथापि 'कार्यतावच्छिन्नकार्यतानिरूपितकारणता सकर्तृकत्वावच्छिन्ने त्यभ्युपगमेऽवच्छेदकावच्छेद्ययोरैक्येनाऽऽत्माश्रयप्रसङ्गात् । न च ध्वंसप्रतियोगित्वरूपस्य कार्यत्वस्याऽवच्छेदकत्वं स्वरूपसम्बन्धविशेषरूपकार्यत्वस्य चाऽवच्छेद्यत्वमिति न तयोरेक्यमिति वाच्यम्, विनि| गमकाभावेन प्रागभावप्रतियोगित्वादेरग्यवच्छेदकत्वसम्भवेन व्यभिचारवारणाय नानाकार्यकारणभावकल्पने गौरवापातेन लाघवतर्काडवताराऽसम्भवात् सन्दिग्धोपाधिप्रसयुक्तन्यभिचारसंशयेन सकर्तृकत्वनिरूपितकार्यत्ववृत्तिव्याप्तिनिश्चयविघटनादनुमितेः प्रतिरोधस्य
प्रतिबन्धक है । अतः व्यभिचारसंशय से भी ब्याप्तिनिश्चय का प्रतिबन्ध हो जाने के कारण संदिग्धोपाधिकत्व का भी अनुमानविरोधित्व अपरिहार्य है।
लागत तर्क सहकार से ईश्वरसिद्धि - जैयायिक V अथ ना, इति । यदि नैयायिक विद्वानों की ओर से यह कहा जा सकता है कि -> "शरीरजन्यत्वस्वरूप संदिग्ध उपाधि उपर्युक्त्त अनुमान में दोषात्मक नहीं है । इसका कारण यह है कि कार्यमात्र के प्रति कर्तृत्वरूप से कारणता निश्चित = प्रमाणसिद्ध है । कार्यतानिरूपिन कारणता के अवच्छेदकविधया कर्तृत्व का स्वीकार करने में लायव है, शरीरत्व को मानने में गौरव है . इस लाघव तर्क का अवतार होने पर कार्यत्व हेतु में शरीरजन्यत्वात्मक संदिग्ध उपाधि से व्यभिचार का संशय हो कि . 'कर्तृजन्यत्वच्यापक शरीरजन्यत्वशून्य पर्वतादि में कर्तृजन्यवराहित्य होने पर भी कार्यत्व हेतु मुमकिन है' . तो वह उपर्युक्त अनुमिति में प्रतिबन्धक नहीं हो सकता, क्योंकि लाघव तर्क से ही तादृश व्यभिचार के संदेह का प्रतिरोध हो जाता है । अतः कार्यत्व हेतु से क्षिति आदि के कर्ता के स्वरूप में ईश्वर की सिद्धि हो सकती है, उक्त संदिग्ध उपाधि का उद्भावन अकिंचित्कर है । लायच तर्क न होने पर ही संदिग्ध उपाधि से अनुमिति का प्रतिबन्ध हो सकता है" <--
* कार्यरत षड्वित होने से नैयायिकमत में लायवतर्क नामुमकिन * न, का. इति । किन्तु विचार करने पर नैयायिक से दर्शित लायब तर्क नामुमकिन है। इसका कारण यह है कि