________________
६६५ मध्यमस्याद्वादरहस्ये खण्डः २ . का.५ * प्राभाकरमते तममनाक्षुपत्वाऽसङ्गतिः * प्रतीतेरपि विलयापते: । न ह्यालोकज्ञानाऽभावत्वं तमस्त्वादिदानीमतिरिच्यते । एतता विषयतासम्बन्धावच्छिन्नप्रतियोगिताकस्याऽपि तस्य तमस्त्वं पत्याख्यातम् ।
किश्चैवं तमसम्चाक्षुषत्वं न स्यात्, ज्ञानाभातस्य मानसत्वात् । तथा च 'तमः पश्यामीति प्रतीति: कथमुपपादनीया ? एतेन तदंशेऽलौकिकचाक्षुषमपि प्रत्युक्तम्, बाह्येन्द्रिय
=- ==* लयलता * सम्भवप्रसङ्गात् । अत्रैव हेतुमाह - न हीति । आलोकज्ञानाभावत्वं तमस्त्वात् इदानीं = दर्शितनियमाऽङ्गीकारकाले, अति| रिन्यने । उक्तान्यतरसम्बन्धावच्छिन्नालोकदर्शनत्वावच्छिन्नप्रतियोगिताकाभावत्वलक्षणतमसत्ववदाश्रयत्वं नाऽऽत्मनः किन्तु भूतलादेवति न कदापि आलोकदर्शनाभानमामि ति प्रतीनि: स्यात ।
एतेनेति । 'आलोकदर्शनाभावबानहमि तिप्रतीत्युन्छेदकप्रसङ्गेनेति । 'प्रत्याख्यातमि त्यनेनाऽस्याऽन्वयः । विषयतासम्बन्धावच्छिन्नप्रतियोगिताकस्य = स्वनिष्ठविषवितानिरूपित विषयतासम्बन्धावच्छिन्नप्रतियोगिताकस्य, अपिशब्देन प्रकारतादिस्वरूपविषयताविशेषसम्बन्धावछिन्नप्रतियोगिताकसमुच्चयः कृतः, तस्य = आलोकदर्शनाभावस्य, तमस्त्वमिति । स्वपदमालोकदनस्य ग्रहणम् । तच स्वनिष्ठविषयितानिरूपितविषयतासम्बन्धेन भूतलादो वर्तते 'आलोकवद्भूतलमि' त्यादिप्रतीतिबलात् । तच्छून्ये च 'तमोवद्गृहादिकमि' ति व्यवहारात् स्वनिष्ठविषयितानिरूपितविषयतासम्बन्धाचच्छिन्नप्रतियोगिताक आलोकदर्शनाभाव एव तम इति प्राभाकराशयः । एवं सति 'आलोकदर्शनाभावबानहमिति प्रतीतिर्न स्यात् । गुहादरेव विषयतासम्बन्धावच्छिन्नप्रतियोगिताकालोकदर्शनाभावत्वलक्षणतमस्त्ववदाश्रयत्वादिति भावः ।
दोषान्तरसमुच्चयार्थमाह - किश्चेति । एवं = तमस आलोकचाक्षुषन्नानाभावात्मकत्वाऽभ्युपगमे सति, तमसः चाक्षुपत्वं | न स्यात्, ज्ञानस्य मानसत्वेन ज्ञानाभावस्य मानसत्वादिति । यो यदिन्द्रियेण गृहाते तदभावस्तद्गता जातिरपि तेनैवेन्द्रियेण गृह्यत इति नियमेनाऽऽलोकज्ञानस्य मनोग्राहालेन तदभावस्यापि मनोग्राद्यत्वमेव स्यात्, न तु चक्षुग्रहात्वम् । 'इष्टमेवेदमित्याऽऽशकायां प्रकरणकदाह . तथा चेति । आलोकज्ञाना भावलक्षणस्य तमसो मानसत्वेऽभ्युपगम्यमाने 'तमः पश्यामी' ति प्रतीतिः कथं प्रमात्वेन उपपादनीया ? न च तस्याः प्रमात्वभपह्नोतुमुचितम्, तस्याः सार्वजनीनत्वात्, बाधका:भावात् । एतेन तमस आलोककालाऽभावात्मकत्वमपि प्रत्युक्तम् , कालस्याऽतीन्द्रियत्वेन नदभावस्वरूपस्य तमसोऽप्रत्यक्षत्वापत्तेः ।
___एतेनेति । अस्य 'प्रत्युक्तगि त्यनेनाऽन्वयः । तदंशे = तमोऽसे, अलौकिकचाक्षुषं = ज्ञानलक्षणसन्निकर्षप्रयोज्य| विषयतावचाक्षुषम् । यथा 'सुरभि चन्दनमिति प्रतीती सौरभादोऽलौकिकचाक्षुषं चन्दनांशे च लौकिकचाक्षुषं तथैव 'तमः पश्यामी' तिप्रतीतौ तमोउदोऽलौकिकचाक्षुषं 'पश्यामी' त्यंशे लौकिकचाक्षुषं 'पश्यामी तिविषयतायाः चक्षुरिन्द्रियसन्निकर्षनियम्यत्वादिति | भावः । तदपाकरणे प्रकरणकारी हेतुमाह - बाह्येन्द्रियज्ञाने = मनाभिनन्द्रियजन्यज्ञाने, उपनीतस्य = ज्ञानलक्षणसन्निकर्षो
है।" <-- भी निरस्त हो जाता है, क्योंकि विपयतासम्बन्ध से आलोकदर्शन बहिश में रहने से विपयतासम्बन्धावदिनप्रतियोगिताक आलोकदर्शनाभाव भी बहिर्देश में ही रहने की वजह आत्मा में आलोकज्ञानाभाष की = 'आलोकदर्शनाभाववानह' इस प्रतीति का उच्छेद हो जायेगा ।
* 'तमः पश्यामि' इत्यादि प्रतीति की प्रमाकरमत में अनुपत्ति ॐ ___किंचे. इति । दुसरी बात यह है कि अन्धकार को आलोकदर्शनाभावात्मक मानने पर 'तमः पश्यामि' = 'मैं अन्धकार को देखता हूँ' इस प्रतीति की अनुपपत्ति होगी, क्योंकि अन्धकार आलोकचाक्षुपाभावात्मक है और आलोकचाक्षुषप्रत्यक्ष मनोग्राह्य होने से उसका अभावस्वरूप अन्धकार भी मनोग्राह्य ही होगा, न कि चक्षुग्राह्य । जब कि 'तमः पश्यामि' यह प्रतीति चक्षु इन्द्रियजन्य है, न कि मनोजन्य । मतलब कि 'तमः पश्यामि' इस प्रतीति से अन्धकार चाग्राह्यत्वेन सिद्ध होने से उसे आलोकज्ञानाभावस्वरूप नहीं माना जा सकता । यहाँ यह नहीं कहा जा सकता कि -> "अन्धकार को मैं देखता हूँ - यह प्रतीति अन्धकारांश में अलौकिक चाक्षुपात्मक है यानी ज्ञानलक्षणसत्रिकर्ष से जन्य है, ऐसा मानने में कोई दोष नहीं है, क्योंकि आलोकदर्शनाभाव का ज्ञानलक्षणसत्रिकर्ष से भान हो सकता है।" यह कथन इसलिए अयुक्त है कि 'ज्ञानलक्षण सनिकर्ष से उपस्थापित का बहिरिन्द्रियजन्य ज्ञान में विशेषणचिधया ही भान होता है, न कि विशेप्यविधया भी' इस नियम के बल से अन्धकार का विशेपणविधया ही अलौकिक चाक्षुप में भान हो सकता है । जैसे चन्दन को देख कर सीरभ का स्मरण होने पर 'सुरभि चन्दनं' ऐसे बहिरिन्द्रियजन्य ज्ञान में उपनीत = ज्ञानलक्षणसत्रिकर्ष से उपस्थापित सौरभ का चन्दन
-
-